📜

१९. तिस्सबुद्धवंसवण्णना

तस्स पन सिद्धत्थस्स भगवतो अपरभागे एको कप्पो बुद्धसुञ्ञो अहोसि. इतो द्वानवुतिकप्पमत्थके तिस्सो, फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तत्थ तिस्सो नाम महापुरिसो पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा खेमकनगरे जनसन्धस्स नाम रञ्ञो अग्गमहेसिया पदुमदलसदिसनयनाय पदुमानामाय देविया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन अनोमुय्याने मातुकुच्छितो निक्खमि. सत्तवस्ससहस्सानि अगारं अज्झावसि. तस्स गुहासेल-नारिसय-निसभनामका तयो पासादा अहेसुं. सुभद्दादेविप्पमुखानि तेत्तिंस इत्थिसहस्सानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा सुभद्दादेविया पुत्ते आनन्दकुमारे उप्पन्ने सोनुत्तरं नाम अनुत्तरं तुरङ्गवरमारुय्ह महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं मनुस्सानं कोटि अनुपब्बजि. सो तेहि परिवुतो अट्ठ मासे पधानचरियं चरित्वा विसाखपुण्णमाय वीरनिगमे वीरसेट्ठिस्स धीताय दिन्नं मधुपायासं परिभुञ्जित्वा सललवने दिवाविहारं वीतिनामेत्वा सायन्हसमये विजितसङ्गामकेन नाम यवपालेन उपनीता अट्ठ तिणमुट्ठियो गहेत्वा असनबोधिं उपसङ्कमित्वा चत्तालीसहत्थवित्थतं तिणसन्थरं सन्थरित्वा तत्थ पल्लङ्कं आभुजित्वा समारं मारबलं विधमित्वा अधिगतसब्बञ्ञुतञ्ञाणो – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा यसवती नगरे ब्रह्मदेवं उदयञ्च द्वे राजपुत्ते सपरिवारे उपनिस्सयसम्पन्ने आकासेन गन्त्वा यसवतीमिगदाये ओतरित्वा उय्यानपालेन राजपुत्ते पक्कोसापेत्वा तेसं सपरिवारानं अविसारिना ब्यापिना मधुरेन ब्रह्मस्सरेन दससहस्सिलोकधातुं विञ्ञापेन्तोव धम्मचक्कं पवत्तेसि, तदा कोटिसतानं पठमो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘सिद्धत्थस्स अपरेन, असमो अप्पटिपुग्गलो;

अनन्ततेजो अमितयसो, तिस्सो लोकग्गनायको.

.

‘‘तमन्धकारं विधमित्वा, ओभासेत्वा सदेवकं;

अनुकम्पको महावीरो, लोके उप्पज्जि चक्खुमा.

.

‘‘तस्सापि अतुला इद्धि, अतुलं सीलं समाधि च;

सब्बत्थ पारमिं गन्त्वा, धम्मचक्कं पवत्तयि.

.

‘‘सो बुद्धो दससहस्सिम्हि, विञ्ञापेसि गिरं सुचिं;

कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने’’ति.

तत्थ सब्बत्थाति सब्बेसु धम्मेसु पारं गन्त्वा. दससहस्सिम्हीति दससहस्सियं अथापरेन समयेन तिस्सेन सत्थारा सद्धिं पब्बजितानं भिक्खूनं कोटि महापुरिसस्स गणवासं पहाय बोधिमूलमुपगमनसमये अञ्ञत्र गता. सा तिस्सेन सम्मासम्बुद्धेन धम्मचक्कं पवत्तित’’न्ति सुत्वा यसवतीमिगदायं आगन्त्वा दसबलमभिवादेत्वा तं परिवारेत्वा निसीदि. तेसं भगवा धम्मं देसेसि, तदा नवुतिया कोटीनं दुतियाभिसमयो अहोसि. पुन महामङ्गलसमागमे मङ्गलपरियोसाने सट्ठिया कोटीनं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘दुतियो नवुतिकोटीनं, ततियो सट्ठिकोटियो;

बन्धनातो पमोचेसि, सत्ते नरमरू तदा’’ति.

तत्थ दुतियो नवुतिकोटीनन्ति दुतियो अभिसमयो अहोसि नवुतिकोटिपाणीनन्ति अत्थो. बन्धनातोति बन्धनतो, दसहि संयोजनेहि परिमोचेसीति अत्थो. इदानि परिमोचिते सत्ते सरूपतो दस्सेन्तो ‘‘नरमरू’’ति आह. नरमरूति नरामरे.

यसवतीनगरे किर अन्तोवस्सं पब्बजितानं अरहन्तानं सतसहस्सेहि परिवुतो पवारेसि, सो पठमो सन्निपातो अहोसि. उभतो सुजातस्स सुजातस्स नाम रञ्ञो नारिवाहनकुमारो नारिवाहननगरं अनुप्पत्ते भगवति लोकनाथे सपरिवारो पच्चुग्गन्त्वा दसबलं सभिक्खुसङ्घं निमन्तेत्वा सत्ताहं असदिसदानं दत्वा अत्तनो रज्जं पुत्तस्स निय्यातेत्वा सपरिवारो सब्बलोकाधिपतिस्स तिस्ससम्मासम्बुद्धस्स सन्तिके एहिभिक्खुपब्बज्जाय पब्बजि. तस्स किर सा पब्बज्जा सब्बदिसासु पाकटा अहोसि. तस्मा ततो ततो आगन्त्वा नारिवाहनकुमारं महाजनो अनुपब्बजि. तदा तथागतो नवुतिया भिक्खुसतसहस्सस्स मज्झगतो पातिमोक्खं उद्दिसि , सो दुतियो सन्निपातो अहोसि. पुन खेमवतीनगरे ञातिसमागमे बुद्धवंसधम्मकथं सुत्वा असीतिसतसहस्सानि तस्स सन्तिके पब्बजित्वा अरहत्तं पापुणिंसु, तेहि परिवुतो सुगतो पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, तिस्से लोकग्गनायके;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘खीणासवसतसहस्सानं, पठमो आसि समागमो;

नवुतिसतसहस्सानं, दुतियो आसि समागमो.

.

‘‘असीतिसतसहस्सानं, ततियो आसि समागमो;

खीणासवानं विमलानं, पुप्फितानं विमुत्तिया’’ति.

तदा अम्हाकं बोधिसत्तो यसवतीनगरे सुजातो नाम राजा हुत्वा इद्धं फीतं जनपदं अनेककोटिधनसन्निचयं अनुरागमुपगतहदयञ्च परिजनं तिणनळमिव परिच्चजित्वा जातिआदीसु संविग्गहदयो निक्खमित्वा तापसपब्बज्जं पब्बजित्वा महिद्धिको महानुभावो हुत्वा ‘‘बुद्धो लोके उप्पन्नो’’ति सुत्वा पञ्चवण्णाय पीतिया फुटसरीरो हुत्वा सपतिस्सो तिस्सं भगवन्तं उपसङ्कमित्वा वन्दित्वा चिन्तेसि – ‘‘हन्दाहं मन्दारवपारिच्छत्तकादीहि दिब्बकुसुमेहि भगवन्तं पूजेस्सामी’’ति. अथ सो एवं चिन्तेत्वा इद्धिया सग्गलोकं गन्त्वा चित्तलतावनं पविसित्वा पदुमपारिच्छत्तकमन्दारवादीहि दिब्बकुसुमेहि रतनमयं चङ्कोटकं गावुतप्पमाणं पूरेत्वा गहेत्वा गगनतलेन आगन्त्वा दिब्बेहि सुरभिकुसुमेहि भगवन्तं पूजेसि. एकञ्च मणिदण्डकं सुवण्णमयकण्णिकं पदुमरागमणिमयपण्णं सुगन्धकेसरच्छत्तं विय पदुमच्छत्तं भगवतो सिरसि धारयन्तो चतुपरिसमज्झे अट्ठासि. अथ भगवा नं – ‘‘इतो द्वेनवुते कप्पे गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

.

‘‘अहं तेन समयेन, सुजातो नाम खत्तियो;

महाभोगं छड्डयित्वा, पब्बजिं इसिपब्बजं.

१०.

‘‘मयि पब्बजिते सन्ते, उप्पज्जि लोकनायको;

बुद्धोति सद्दं सुत्वान, पीति मे उपपज्जथ.

११.

‘‘दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

उभो हत्थेहि पग्गय्ह, धुनमानो उपागमिं.

१२.

‘‘चातुवण्णपरिवुतं, तिस्सं लोकग्गनायकं;

तमहं पुप्फं गहेत्वा, मत्थके धारयिं जिनं.

१३.

‘‘सोपि मं बुद्धो ब्याकासि, जनमज्झे निसीदिय;

द्वेनवुते इतो कप्पे, अयं बुद्धो भविस्सति.

१४.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१५.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.

तत्थ मयि पब्बजितेति मयि पब्बजितभावं उपगते. ‘‘मम पब्बजितं सन्त’’न्ति पोत्थकेसु लिखन्ति, सो पमादलेखोति वेदितब्बो. उपपज्जथाति उप्पज्जित्थ. उभो हत्थेहीति उभेहि हत्थेहि. पग्गय्हाति गहेत्वान. धुनमानोति वाकचीरानि विधुनमानोव. चातुवण्णपरिवुतन्ति चतुपरिसपरिवुतं, खत्तियब्राह्मणगहपतिसमणपरिवुतन्ति अत्थो. ‘‘चतुवण्णेहि परिवुत’’न्ति पठन्ति केचि.

तस्स पन भगवतो खेमं नाम नगरं अहोसि. जनसन्धो नाम खत्तियो पिता, पदुमा नाम जनिका, ब्रह्मदेवो च उदयो च द्वे अग्गसावका, समङ्गो नामुपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका, असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयु, सुभद्दा नाम अग्गमहेसी, आनन्दो नाम पुत्तो, तुरङ्गयानेन निक्खमि. तेन वुत्तं –

१६.

‘‘खेमकं नाम नगरं, जनसन्धो नाम खत्तियो;

पदुमा नाम जनिका, तिस्सस्स च महेसिनो.

२१.

‘‘ब्रह्मदेवो च उदयो च, अहेसुं अग्गसावका;

समङ्गो नामुपट्ठाको, तिस्सस्स च महेसिनो.

२२.

‘‘फुस्सा चेव सुदत्ता च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, असनोति पवुच्चति.

२४.

‘‘सो बुद्धो सट्ठिरतनो, अहु उच्चत्तने जिनो;

अनूपमो असदिसो, हिमवा विय दिस्सति.

२५.

‘‘तस्सापि अतुलतेजस्स, आयु आसि अनुत्तरो;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२६.

‘‘उत्तमं पवरं सेट्ठं, अनुभोत्वा महायसं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

२७.

‘‘वलाहकोव अनिलेन, सूरियेन विय उस्सवो;

अन्धकारोव पदीपेन, निब्बुतो सो ससावको’’ति.

तत्थ उच्चत्तनेति उच्चभावेन. हिमवा विय दिस्सतीति हिमवाव पदिस्सति. अयमेव वा पाठो. यथा योजनानं सतानुच्चो हिमवा पञ्चपब्बतो सुदूरे ठितानम्पि उच्चभावेन च सोम्मभावेन च अतिरमणीयो हुत्वा दिस्सति, एवं भगवापि दिस्सतीति अत्थो. अनुत्तरोति नातिदीघो नातिरस्सो. आयु वस्ससतसहस्सन्ति अत्थो. उत्तमं पवरं सेट्ठन्ति अञ्ञमञ्ञवेवचनानि. उस्सवोति हिमबिन्दु वलाहकउस्सवअन्धकारा विय अनिलसूरियदीपेहि अनिच्चतानिलसूरियदीपेहि उपद्दुतो परिनिब्बुतो ससावको भगवाति अत्थो.

तिस्सो किर भगवा सुनन्दवतीनगरे सुनन्दारामे परिनिब्बायि. सेसमेत्थ गाथासु पाकटमेवाति.

तिस्सबुद्धवंसवण्णना निट्ठिता.

निट्ठितो सत्तरसमो बुद्धवंसो.