📜

२. सुमेधपत्थनाकथावण्णना

इदानि

१-२.

‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरम’’न्ति. –

आदिनयप्पवत्ताय बुद्धवंसवण्णनाय ओकासो अनुप्पत्तो. सा पनेसा बुद्धवंसवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपविचारणा ताव वेदितब्बा. चत्तारो हि सुत्तनिक्खेपा अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति. तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेन कथेसि. सेय्यथिदं – आकङ्खेय्यसुत्तं (म. नि. १.६४ आदयो) वत्थसुत्तन्ति (म. नि. १.७० आदयो) एवमादीनि, तेसं अत्तज्झासयो निक्खेपो.

यानि वा पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यंनूनाहं राहुलं उत्तरिं आसवानं खये विनेय्य’’न्ति (सं. नि. ४.१२१) एवं परेसं अज्झासयं खन्तिं मनं बुज्झनकभावञ्च ओलोकेत्वा परज्झासयवसेन कथितानि. सेय्यथिदं – राहुलोवादसुत्तंधम्मचक्कप्पवत्तनसुत्तन्ति (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) एवमादीनि, तेसं परज्झासयो निक्खेपो.

भगवन्तं उपसङ्कमित्वा ते ते देवमनुस्सा पञ्हं पुच्छन्ति. एवं पुट्ठेन पन भगवता यानि कथितानि देवतासंयुत्त (सं. नि. १.१ आदयो) बोज्झङ्गसंयुत्तादीनि (सं. नि. ५.१८२ आदयो) तेसं पुच्छावसिको निक्खेपो.

यानि वा पन उप्पन्नं कारणं पटिच्च देसितानि धम्मदायाद- (म. नि. १.२९ आदयो) पुत्तमंसूपमादीनि (सं. नि. २.६३), तेसं अट्ठुप्पत्तिको निक्खेपो. एवमेतेसु चतूसु सुत्तनिक्खेपेसु इमस्स बुद्धवंसस्स पुच्छावसिको निक्खेपो. पुच्छावसेन हि भगवता अयं निक्खित्तो. कस्स पुच्छावसेन? आयस्मतो सारिपुत्तत्थेरस्स. वुत्तञ्हेतं अस्मिं निदानस्मिं एव –

‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं;

कीदिसो ते महावीर, अभिनीहारो नरुत्तमा’’ति. (बु. वं. १.७४-७५) –

आदि. तेनेसा बुद्धवंसदेसना पुच्छावसिकाति वेदितब्बा.

तत्थ कप्पे च सतसहस्सेति एत्थ कप्प-सद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पनलेससमन्तभावआयुकप्पमहाकप्पादीसु दिस्सति. तथा हि ‘‘ओकप्पनीयमेतं भोतो गोतमस्स. यथा तं अरहतो सम्मासम्बुद्धस्सा’’तिआदीसु (म. नि. १.३८७) अभिसद्दहने दिस्सति. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारे. ‘‘येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) काले. ‘‘इच्चायस्मा कप्पो’’ति (सु. नि. १०९८; चूळनि. कप्पमाणवपुच्छा ११७; कप्पमाणवपुच्छानिद्देस ६१) च, ‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्सा’’ति च एवमादीसु (सु. नि. ३४६) पञ्ञत्तियं. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा. २.२२.१३६८) छेदने. ‘‘कप्पति द्वङ्गुलकप्पो’’तिआदीसु (चूळव. ४४६) विकप्पे. ‘‘अत्थि कप्पो निपज्जितु’’न्तिआदीसु (अ. नि. ८.८०) लेसे. ‘‘केवलकप्पं जेतवनं ओभासेत्वा’’तिआदीसु समन्तभावे. ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्प’’न्ति (दी. नि. २.१७८; उदा. ५१) एत्थ आयुकप्पे. ‘‘कीव दीघो नु खो, भन्ते, कप्पो’’ति (सं. नि. २.१२८-१२९) एत्थ महाकप्पे. आदिसद्देन ‘‘सत्थुकप्पेन वत किर, भो, मयं सावकेन सद्धिं मन्तयमाना न जानिम्हा’’ति (म. नि. १.२६०) एत्थ पटिभागे. ‘‘कप्पो नट्ठो होति. कप्पकतोकासो जिण्णो होती’’ति (पाचि. ३७१) एत्थ विनयकप्पे. इध पन महाकप्पे दट्ठब्बो. तस्मा कप्पे च सतसहस्सेति महाकप्पानं सतसहस्सानन्ति अत्थो (दी. नि. अट्ठ. १.२९; ३.२७५; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. २.३.१२८; खु. पा. अट्ठ. ५.मङ्गलसुत्त, एवमिच्चादिपाठवण्णना; सु. नि. अट्ठ. २.मङ्गलसुत्तवण्णना; चरिया. अट्ठ. निदानकथा.१; चूळनि. अट्ठ. खग्गविसाणसुत्तनिद्देसवण्णना). चतुरो च असङ्खियेति ‘‘चतुन्नं असङ्ख्येय्यानं मत्थके’’ति वचनसेसो दट्ठब्बो. कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थकेति अत्थो. अमरं नाम नगरन्ति ‘‘अमर’’न्ति च ‘‘अमरवती’’ति च लद्धनामं नगरं अहोसि. केचि पनेत्थ अञ्ञेनापि पकारेन वण्णयन्ति, किं तेहि, नाममत्तं पनेतं तस्स नगरस्स. दस्सनेय्यन्ति सुविभत्तविचित्र-चच्चरद्वार-चतुक्कसिङ्घाटिक-पाकार-परिक्खेपपासाद- हम्मिय-भवन-समलङ्कतत्ता दस्सनीयं. मनोरमन्ति समसुचिपरमरमणीयभूमिभागत्ता छायूदकसम्पन्नत्ता सुलभाहारत्ता सब्बोपकरणयुत्तत्ता च समिद्धत्ता देवमनुस्सादीनं मनो रमयतीति मनोरमं.

दसहि सद्देहि अविवित्तन्ति हत्थिसद्देन अस्ससद्देन रथसद्देन भेरिसद्देन सङ्खसद्देन मुदिङ्गसद्देन वीणासद्देन गीतसद्देन सम्मताळसद्देन ‘‘भुञ्जथ पिवथ खादथा’’ति दसमेन सद्देनाति; इमेहि दसहि सद्देहि अविवित्तं अहोसि, सब्बकालं अनुपमुस्सवसमज्जनाटका कीळन्तीति अत्थो. अन्नपानसमायुतन्ति अन्नेन चतुब्बिधेनाहारेन च पानेन च सुट्ठु आयुतं अन्नपानसमायुतं, इमिना सुभिक्खता दस्सिता, बहुअन्नपानसमायुतन्ति अत्थो.

इदानि ते दस सद्दे वत्थुतो दस्सनत्थं –

‘‘हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसित’’न्ति. – वुत्तं;

तत्थ हत्थिसद्दन्ति हत्थीनं कोञ्चनादसद्देन, करणत्थे उपयोगवचनं दट्ठब्बं. एस नयो सेसपदेसुपि. भेरिसङ्खरथानि चाति भेरिसद्देन च सङ्खसद्देन च रथसद्देन चाति अत्थो. लिङ्गविपरियासेन वुत्तं, ‘खादथ पिवथा’ति एवमादिनयप्पवत्तेन अन्नपानपटिसंयुत्तेन घोसितं अभिनादितन्ति अत्थो. एत्थाह – तेसं पन सद्दानं एकदेसोव दस्सितो, न सकलोति? न एकदेसो सकलो दसविधो दस्सितोव. कथं? भेरिसद्देन मुदिङ्गसद्दो सङ्गहितो, सङ्खसद्देन वीणागीतसम्मताळसद्दा सङ्गहिताति दसेव दस्सिता.

एवं एकेन परियायेन नगरसम्पत्तिं वण्णेत्वा पुन तमेव दस्सेतुं –

.

‘‘नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं, सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिन’’न्ति. – वुत्तं;

तत्थ सब्बङ्गसम्पन्नन्ति पाकारगोपुरट्टालकादिसब्बनगरावयवसम्पन्नं, परिपुण्णसब्बवित्तूपकरणधनधञ्ञतिणकट्ठोदकन्ति वा अत्थो. सब्बकम्ममुपागतन्ति सब्बकम्मन्तेन उपगतं, समुपगतसब्बकम्मन्तन्ति अत्थो. सत्तरतनसम्पन्नन्ति परिपुण्णमुत्तादिसत्तरतनं, चक्कवत्तिनिवासभूमितो वा हत्थिरतनादीहि सत्तरतनेहि सम्पन्नं. नानाजनसमाकुलन्ति नानाविधदेसभासेहि जनेहि समाकुलं. समिद्धन्ति मनुस्सोपभोगसब्बोपकरणेहि समिद्धं फीतं. देवनगरं वाति देवनगरं विय आलकमन्दा विय अमरवती समिद्धन्ति वुत्तं होति. आवासं पुञ्ञकम्मिनन्ति आवसन्ति एत्थ पुञ्ञकम्मिनो जनाति आवासो. ‘‘आवासो’’ति वत्तब्बे ‘‘आवास’’न्ति लिङ्गभेदं कत्वा वुत्तन्ति वेदितब्बं. पञ्ञायति तेनाति पुञ्ञं, कुलरूपमहाभोगिस्सरियवसेन पञ्ञायतीति अत्थो. पुनातीति वा पुञ्ञं. सब्बकुसलमलरजापवाहकत्ता पुञ्ञं कम्मं येसं अत्थि ते पुञ्ञकम्मिनो, तेसं पुञ्ञकम्मिनं आवासभूतन्ति अत्थो.

तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, सो तिण्णं वेदानं पारगू अहोसि सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो अनवयो लोकायतमहापुरिसलक्खणेसु. तस्स पन दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिविविधरतनभरिते गब्भे विवरित्वा – ‘‘एत्थकं ते, कुमार, मातु सन्तकं, एत्थकं पितु सन्तकं, एत्थकं अय्यकपय्यकान’’न्ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा – ‘‘एतं पटिपज्जाही’’ति निय्यातेसि. सो ‘‘साधू’’ति सम्पटिच्छित्वा पुञ्ञानि करोन्तो अगारं अज्झावसि. तेन वुत्तं –

.

‘‘नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो’’ति.

तत्थ नगरे अमरवतियाति अमरवतीसङ्खाते नगरे. सुमेधो नामाति एत्थ ‘‘मेधा’’ति पञ्ञा वुच्चति. सा तस्स सुन्दरा पसत्थाति सुमेधोति पञ्ञायित्थ. ब्राह्मणोति ब्रह्मं अणति सिक्खतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो . अक्खरचिन्तका पन ‘‘ब्रह्मुनो अपच्चं ब्राह्मणो’’ति वदन्ति. अरिया पन बाहितपापत्ता ब्राह्मणाति. अनेककोटिसन्निचयोति कोटीनं सन्निचयो कोटिसन्निचयो, अनेको कोटिसन्निचयो यस्स सोयं अनेककोटिसन्निचयो, अनेककोटि धनसन्निचयोति अत्थो. पहूतधनधञ्ञवाति बहुलधनधञ्ञवा. पुरिमं भूमिगतगब्भगतधनधञ्ञवसेन वुत्तं, इदं निच्चपरिभोगूपगतधनधञ्ञवसेन वुत्तन्ति वेदितब्बं.

अज्झायकोति न झायतीति अज्झायको, झानभावनारहितोति अत्थो. वुत्तञ्हेतं – ‘‘न दानिमे झायन्तीति. न दानिमे झायन्तीति खो, वासेट्ठ, ‘अज्झायका अज्झायका’ त्वेव ततियं अक्खरं उपनिब्बत्त’’न्ति (दी. नि. ३.१३२) एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनं उप्पन्नं. इदानि मन्तं झायतीति अज्झायको, मन्ते परिवत्तेतीति इमिना अत्थेन पसंसवचनं कत्वा वोहरन्ति. मन्ते धारेतीति मन्तधरो. तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदानं तिण्णं वेदानं. अयं पन वेद-सद्दो ञाणसोमनस्सगन्थेसु दिस्सति. तथा हेस – ‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्त’’न्तिआदीसु (सु. नि. १०६५) ञाणे दिस्सति. ‘‘ये वेदजाता विचरन्ति लोके’’तिआदीसु (अ. नि. ४.५७) सोमनस्से. ‘‘तिण्णं वेदानं पारगू सनिघण्डुकेटुभान’’न्तिआदीसु (दी. नि. १.२५६) गन्थे. इधापि गन्थे (म. नि. अट्ठ. १.७५). पारगूति तिण्णं वेदानं ओट्ठपहतकरणमत्तेन पारं गतोति पारगू. लक्खणेति इत्थिलक्खणपुरिसलक्खणमहापुरिसलक्खणादिके लक्खणे. इतिहासेति इतिह आस, इतिह आसाति ईदिसवचनपटिसंयुत्ते पुराणसङ्खाते गन्थविसेसे. सधम्मेति ब्राह्मणानं सके धम्मे, सके आचरियके वा. पारमिं गतोति पारं गतो, दिसापामोक्खो आचरियो अहोसीति अत्थो.

अथेकदिवसं सो दसगुणगणाराधितपण्डितो सुमेधपण्डितो उपरिपासादवरतले रहोगतो हुत्वा पल्लङ्कं आभुजित्वा निसिन्नो चिन्तेसि – ‘‘पुनब्भवे पटिसन्धिग्गहणं नाम दुक्खं, तथा निब्बत्तनिब्बत्तट्ठाने सरीरभेदनं, अहञ्च जातिधम्मो, जराधम्मो, ब्याधिधम्मो, मरणधम्मो, एवंभूतेन मया अजातिं अजरं अब्याधिं अमरणं सुखं सिवं निब्बानं परियेसितुं वट्टति, अवस्सं भवचारकतो मुच्चित्वा निब्बानगामिना एकेन मग्गेन भवितब्ब’’न्ति. तेन वुत्तं –

.

‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

.

‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;

अजरं अमरं खेमं, परियेसिस्सामि निब्बुतिं.

.

‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

.

‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया’’ति.

एत्थ पन गाथासम्बन्धञ्च अनुत्तानपदानमत्थञ्च वत्वाव गमिस्साम. तत्थ रहोगतोति रहसि गतो, रहसि ठाने निसिन्नो. एवं चिन्तेसहन्ति एवं चिन्तेसिं अहं. एवन्ति इमिना चिन्तनाकारं दस्सेति. तदाति तस्मिं सुमेधपण्डितकाले. ‘‘एवं चिन्तेसह’’न्ति भगवा इमिना अत्तना सद्धिं सुमेधपण्डितं एकत्तं करोति. तस्मा तदा सो सुमेधो अहमेवाति पकासेन्तो ‘‘एवं चिन्तेसहं तदा’’ति भगवा उत्तमपुरिसवसेनाह. जातिधम्मोति जातिसभावो. एस नयो सेसपदेसुपि. निब्बुतिन्ति निब्बानं.

यंनूनाति परिवितक्कनत्थे निपातो, यदि पनाहन्ति अत्थो. पूतिकायन्ति पूतिभूतं कायं. नानाकुणपपूरितन्ति मुत्त-करीस-पुब्बलोहित-पित्त-सेम्ह-खेळसिङ्घाणिकादिअनेककुणपपूरितं. अनपेक्खोति अनालयो. अत्थीति अवस्सं उपलब्भति. हेहितीति भविस्सति, परिवितक्कनवचनमिदं. न सो सक्का न हेतुयेति तेन मग्गेन न सक्का न भवितुं. सो पन मग्गो हेतुयेति हेतुभावाय न न होति, हेतुयेवाति अत्थो. भवतो परिमुत्तियाति भवबन्धनविमुत्तियाति अत्थो.

इदानि अत्तना परिवितक्कितमत्थं सम्पादयितुं ‘‘यथापी’’ति आदिमाह. यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं , यथा च उण्हे सति तस्स वूपसमभूतं सीतलम्पि अत्थि, एवं रागादिअग्गीनं वूपसमेन निब्बानेन भवितब्बं. यथा च पापस्स लामकस्स धम्मस्स पटिपक्खभूतो कल्याणो अनवज्जधम्मोपि अत्थियेव, एवमेव पापिकाय जातिया सति सब्बजातिखेपनतो अजातिसङ्खातेन निब्बानेनापि भवितब्बमेवाति. तेन वुत्तं –

१०.

‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपिच्छितब्बको.

११.

‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

१२.

‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बक’’न्ति.

तत्थ यथापीति ओपम्मत्थे निपातो. सुखन्ति कायिकचेतसिकसुखं, सुट्ठु दुक्खं खणतीति सुखं. भवेति जनने. विभवोति अजननं, जनने विज्जमाने अजननधम्मोपि इच्छितब्बो. तिविधग्गि विज्जन्तेति तिविधे रागादिके अग्गिम्हि विज्जमानेति अत्थो. निब्बानन्ति तस्स तिविधस्स रागादिअग्गिस्स निब्बापनं उपसमनं निब्बानञ्च इच्छितब्बं. पापेति अकुसले लामके. कल्याणमपीति कुसलमपि. एवमेवाति एवमेवं. जाति विज्जन्तेति जातिया विज्जमानायाति अत्थो. लिङ्गभेदञ्च विभत्तिलोपञ्च कत्वा वुत्तं. अजातिपीति जातिखेपनं अजातिनिब्बानम्पि इच्छितब्बं.

अथाहं परम्पि चिन्तेसिं – ‘‘यथा नाम गूथरासिम्हि निमुग्गेन पुरिसेन दूरतोव कमलकुवलयपुण्डरीकसण्डमण्डितं विमलसलिलं तळाकं दिस्वा – ‘कतरेन नु खो मग्गेन तत्थ गन्तब्ब’न्ति तळाकं गवेसितुं युत्तं. यं तस्स अगवेसनं, न सो तस्स तळाकस्स दोसो, तस्स पुरिसस्सेव दोसो. एवमेव किलेसमलधोवने अमतमहातळाके विज्जमाने यं तस्स अगवेसनं, न सो अमतसङ्खातस्स निब्बानमहातळाकस्स दोसो, पुरिसस्सेव दोसो. यथा पन चोरेहि संपरिवारितो पुरिसो पलायनमग्गे विज्जमानेपि सचे सो न पलायति, न सो तस्स मग्गस्स दोसो, तस्स पुरिसस्सेव दोसो. एवमेव किलेसचोरेहि परिवारेत्वा गहितस्स पुरिसस्स विज्जमानेयेव निब्बानमहानगरगामिम्हि सिवे महामग्गे तस्स मग्गस्स अगवेसनं नाम न मग्गस्स दोसो, पुरिसस्सेव दोसो. यथा ब्याधिपीळितो पुरिसो विज्जमाने ब्याधितिकिच्छके वेज्जे सचे तं वेज्जं गवेसित्वा तं ब्याधिं न तिकिच्छापेति, न सो वेज्जस्स दोसो, तस्स पुरिसस्सेव दोसो. एवमेव पन यो किलेसब्याधिपरिपीळितो किलेसवूपसममग्गकोविदं विज्जमानमेव आचरियं न गवेसति, तस्सेव दोसो, न किलेसब्याधिविनायकस्स आचरियस्स दोसो’’ति. तेन वुत्तं –

१३.

‘‘यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

१४.

‘‘एवं किलेसमलधोवं, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

१५.

‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

१६.

‘‘एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

१७.

‘‘यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

१८.

‘‘एवं किलेसब्याधीहि, दुक्खितो पतिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके’’ति.

तत्थ गूथगतोति गूथकूपगतो, गूथेन गतो मक्खितो वा. किलेसमलधोवन्ति किलेसमलसोधने, भुम्मत्थे पच्चत्तवचनं. अमतन्तळेति अमतसङ्खातस्स तळाकस्स, सामिअत्थे भुम्मवचनं दट्ठब्बं, अनुस्सरं पक्खिपित्वा वुत्तं. अरीहीति पच्चत्थिकेहि. परिरुद्धोति समन्ततो निरुद्धो. गमनम्पथेति गमनपथे. छन्दाविनासत्थं अनुस्सरागमनं कत्वा वुत्तं. न पलायतीति यदि न पलायेय्य. सो पुरिसोति सो चोरेहि परिरुद्धो पुरिसो. अञ्जसस्साति मग्गस्स. मग्गस्स हि –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;

नावा उत्तरसेतु च, कुल्लो च भिसि सङ्कमो’’ति. (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) –

बहूनि नामानि. स्वायमिध अञ्जसनामेन वुत्तो. सिवेति सब्बुपद्दवाभावतो सिवे. सिवमञ्जसेति सिवस्स अञ्जसस्साति अत्थो. तिकिच्छकेति वेज्जे. न तिकिच्छापेतीति न तिकिच्छापेय्य. न दोसो सो तिकिच्छकेति तिकिच्छकस्स दोसो नत्थि, ब्याधितस्सेव दोसोति अत्थो. दुक्खितोति सञ्जातकायिकचेतसिकदुक्खो. आचरियन्ति मोक्खमग्गाचरियं. विनायकेति आचरियस्स.

एवं पनाहं चिन्तेत्वा उत्तरिम्पि एवं चिन्तेसिं – ‘‘यथापि मण्डनकजातिको पुरिसो कण्ठे आसत्तं कुणपं छड्डेत्वा सुखी गच्छेय्य, एवं मयापि इमं पूतिकायं छड्डेत्वा अनपेक्खेन निब्बानमहानगरं पविसितब्बं. यथा च नरनारियो उक्कारभूमियं उच्चारपस्सावं कत्वा न तं उच्छङ्गेन वा आदाय दसन्ते वा वेठेत्वा आदाय गच्छन्ति, अथ खो जिगुच्छमाना ओलोकेतुम्पि अनिच्छन्ता अनपेक्खा छड्डेत्वा गच्छन्ति, एवं मयापि इमं पूतिकायं अनपेक्खेन छड्डेत्वा अमतं निब्बाननगरं पविसितुं वट्टति. यथा च नाविका नाम जज्जरं नावं उदकगाहिनिं छड्डेत्वा अनपेक्खाव गच्छन्ति, एवमहम्पि इमं नवहि वणमुखेहि पग्घरन्तं कायं छड्डेत्वा अनपेक्खो निब्बानमहानगरं पविसिस्सामि . यथा च कोचि पुरिसो मुत्तामणिवेळुरियादीनि नानाविधानि रतनानि आदाय चोरेहि सद्धिं मग्गं गच्छन्तो अत्तनो रतनविनासभयेन ते चोरे छड्डेत्वा खेमं मग्गं गण्हाति, एवमयम्पि पूतिकायो रतनविलोपकचोरसदिसो. सचाहं एत्थ तण्हं करिस्सामि, अरियमग्गकुसलधम्मरतनानि मे नस्सिस्सन्ति, तस्मा मया इमं महाचोरसदिसं करजकायं छड्डेत्वा निब्बानमहानगरं पविसितुं वट्टती’’ति. तेन वुत्तं –

१९.

‘‘यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

२०.

‘‘तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

२१.

‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

२२.

‘‘एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

२३.

‘‘यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

२४.

‘‘एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

२५.

‘‘यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

२६.

‘‘एवमेव इमं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदनाभया’’ति.

तत्थ यथापि कुणपं पुरिसोति यथापि दहरो युवा मण्डनकजातिको पुरिसो अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टीयित्वा हरायित्वा जिगुच्छित्वा तं कुणपं मोचेत्वा गच्छेय्य. सुखीति सुखितो. सेरीति यथिच्छकविहारी. नानाकुणपसञ्चयन्ति अनेकविधकुणपरासिभूतं ‘‘नानाकुणपपूरित’’न्तिपि पाठो.

उच्चारट्ठानम्हीति उच्चारेन्ति वच्चं करोन्ति एत्थाति उच्चारो, उच्चारो च सो ठानं चेति उच्चारट्ठानं. अथ वा उस्सासिय्यतीति उस्सासो, वच्चस्सेतं नामं, तस्स ठानं उस्सासट्ठानं, तस्मिं उस्सासट्ठानम्हि, उक्कारट्ठानेति अत्थो. वच्चं कत्वा यथा कुटिन्ति वच्चं कत्वा कुटिं नरनारियो वियाति अत्थो.

जज्जरन्ति जिण्णं. पलुग्गन्ति पलुज्जन्तिं, विकिरन्तिन्ति अत्थो. उदगाहिनिन्ति उदकगाहिनिं . सामीति नावासामिका. नवच्छिद्दन्ति चक्खुसोतादीहि नवहि वणमुखेहि छिद्दावच्छिद्देहि युत्तत्ता नवच्छिद्दं. धुवस्सवन्ति धुवनिस्सन्दं, निच्चं पग्घरणासुचिन्ति अत्थो.

भण्डमादियाति यंकिञ्चि रतनादिकं भण्डं आदिय. भण्डच्छेदभयंदिस्वाति भण्डस्स अच्छिन्दनेन भयं दिस्वाति अत्थो. एवमेवाति सो भण्डमादाय गच्छन्तो पुरिसो विय. अयं कायोति अयं पन कुच्छितानं परमजेगुच्छानं आयोति कायो. आयोति उपत्तिट्ठानं. आयन्ति ततोति आयो, कुच्छिता केसादयो. इति कुच्छितानं केसादीनं आयोति कायो. महाचोरसमो वियाति चक्खुआदीहि रूपादीसु पियरूपेसु सारज्जनादिवसेन पाणातिपातादिन्नादानादिचोरो हुत्वा सब्बकुसलं विलुम्पतीति महाचोरसमो. तस्मा यथा सो रतनभण्डमादाय चोरेहि सद्धिं गच्छन्तो पुरिसो ते चोरे पहाय गच्छति, एवमेवाहम्पि इमं महाचोरसमं कायं पहाय अत्तनो सोत्थिभावकरं मग्गं गवेसितुं गमिस्सामीति अत्थसम्बन्धो वेदितब्बो. कुसलच्छेदनाभयाति कुसलधम्मविलोपनभयेनाति अत्थो.

अथेवं सुमेधपण्डितो नानाविधाहि उपमाहि नेक्खम्मकारणं चिन्तेत्वा पुनपि चिन्तेसि – ‘‘इमं महाधनरासिं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’’ति गन्त्वा रञ्ञो आरोचेसि – ‘‘अहं, महाराज, जातिजरादीहि उपद्दुतहदयो अगारस्मा अनगारियं पब्बजिस्सामि, मय्हं अनेककोटिसतसहस्सं धनं अत्थि, तं देवो पटिपज्जतू’’ति. राजा आह – ‘‘न मय्हं ते धनेन अत्थो, त्वंयेव यथिच्छकं करोही’’ति.

सो च ‘‘साधु देवा’’ति नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा वत्थुकामे च किलेसकामे च पहाय अमरवरनगरसदिसतो अमरनगरतो निक्खमित्वा एककोव नानामिगगणवन्ते हिमवन्ते धम्मिकं नाम पब्बतं निस्साय अस्समं कत्वा तत्थ पण्णसालं कत्वा पञ्चदोसविवज्जितं चङ्कमं मापेत्वा अट्ठगुणसमुपेतं अभिञ्ञाबलं समाहरितुं नवदोससमन्नागतं साटकं पजहित्वा द्वादसगुणमुपागतं वाकचीरं निवासेत्वा पब्बजि. एवं पन सो पब्बजितो अट्ठदोससमाकिण्णं पण्णसालं पहाय दसगुणसमन्नागतं रुक्खमूलं उपगन्त्वा सब्बधञ्ञविकतिं पहाय पवत्तफलभोजनो हुत्वा निसज्जट्ठानचङ्कमनवसेन पधानं पदहन्तो सत्ताहब्भन्तरेयेव अट्ठन्नं समापत्तीनं पञ्चन्नञ्च अभिञ्ञानं लाभी अहोसि. तेन वुत्तं –

२७.

‘‘एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

२८.

‘‘हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

२९.

‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं.

अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.

३०.

‘‘साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

३१.

‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

३२.

‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

३३.

‘‘तत्थप्पधानं पदहिं, निस्सज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणि’’न्ति.

तत्थ एवाहन्ति एवं अहं, हेट्ठा वुत्तप्पकारेन चिन्तेत्वाति अत्थो. नाथानाथानन्ति सनाथानमनाथानञ्च अड्ढानञ्चेव दलिद्दानञ्च ‘‘अत्थिका गण्हन्तू’’ति सह कोट्ठागारेहि दत्वाति अत्थो. हिमवन्तस्साविदूरेति हिमवन्तपब्बतराजस्स अविदूरे समीपे. धम्मिको नाम पब्बतोति एवंनामको पब्बतो. कस्मा पनायं धम्मिकोति? येभुय्येन पन बोधिसत्ता इसिपब्बज्जं पब्बजित्वा तं पब्बतं उपनिस्साय अभिञ्ञायो निब्बत्तेत्वा समणधम्मं अकंसु. तस्मा समणधम्मस्स निस्सयभूतत्ता ‘‘धम्मिको’’त्वेव पाकटो अहोसि. अस्समो सुकतो मय्हन्तिआदिना सुमेधपण्डितेन अस्समपण्णसाला चङ्कमा सहत्था मापिता विय वुत्ता, न च पन सहत्था मापिता, किन्तु सक्केन देवेन पेसिते विस्सकम्मुना देवपुत्तेन निम्मिता. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निब्बत्तं तं सम्पदं सन्धाय – ‘‘सारिपुत्त, तस्मिं पब्बते –

‘अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’’न्ति. – आदिमाह;

तत्थ पण्णसालाति पण्णछदनसाला. तत्थाति तस्मिं अस्समपदे. पञ्चदोसविवज्जितन्ति पञ्चहि चङ्कमदोसेहि विवज्जितं. कतमे पञ्च चङ्कमदोसा नाम? थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति इमेहि पञ्चहि दोसेहि विवज्जितं. उक्कट्ठपरिच्छेदेन दीघतो सट्ठिरतनो वित्थारतो दियड्ढरतनो चङ्कमो वुत्तो. अथ वा पञ्चदोसविवज्जितन्ति पञ्चहि नीवरणदोसेहि विवज्जितं परिहीनं अभिञ्ञाबलमाहरिन्ति इमिना उत्तरपदेन सम्बन्धो दट्ठब्बो (ध. स. अट्ठ. निदानकथा, सुमेधकथा). अट्ठगुणसमुपेतन्ति ‘‘एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते’’ति एवं वुत्तेहि अट्ठगुणेहि (दी. नि. १.२४४-२४५; म. नि. १.३८४-३८६, ४३१-४३३; पारा. १२-१४) समन्नागतं अभिञ्ञाबलं आहरिं आनेसिन्ति अत्थो.

केचि पन ‘‘अट्ठहि समणसुखेहि उपेतं, अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो, अनवज्जपिण्डपातपरियेसनभावो, निब्बुतपिण्डभुञ्जनभावो, रट्ठं पीळेत्वा धनधञ्ञादीसु गण्हन्तेसु राजपुरिसेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपने निब्भयभावो, राजराजमहामत्तेहि असंसट्ठभावो, चतूसु दिसासु अप्पटिहतभावोति इमेहि अट्ठहि समणसुखेहि (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा; ध. स. अट्ठ. निदानकथा) उपेतं समुपेतं अस्समं मापेसि’’न्ति अस्समेन सम्बन्धं कत्वा वदन्ति, तं पाळिया न समेति.

साटकन्ति वत्थं. तत्थाति तस्मिं अस्समे. नवदोसमुपागतन्ति, सारिपुत्त, तत्थ वसन्तो अत्तनो निवत्थपारुतं महग्घसाटकं पजहिं परिच्चजिं. साटकं पजहन्तो च तत्थ नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा पकासिता. कतमे नव? साटकस्स महग्घभावो, परपटिबद्धभावो, परिभोगेन लहुकं किलिस्सनभावो, किलिट्ठो च धोवितब्बो पुन रजितब्बो च होति परिभोगेन जीरणभावो, जिण्णस्स पुन तुन्नकरणं वा अग्गळदानं वा कातब्बं होति पुन परियेसनाय दुरभिसम्भवभावो, तापसपब्बज्जाय अननुच्छविकभावो, पच्चत्थिकानं साधारणभावो, यथा नं न पच्चत्थिका गण्हन्ति, एवं गोपेतब्बो होति परिदहतो विभूसनट्ठानभावो, गहेत्वा चरन्तस्स महिच्छभावोति एतेहि नवहि दोसेहि (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा) उपगतं साटकं पहाय वाकचीरं निवासेसिन्ति दीपेति. वाकचीरन्ति मुञ्जतिणं हीराहीरं कत्वा गन्थेत्वा कतं वाकमयचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो. द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि उपेतं. एत्थ गुण-सद्दो आनिसंसट्ठो ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’तिआदीसु (म. नि. ३.३७९) विय. -कारो पदसन्धिकरो. वाकचीरस्मिं द्वादसानिसंसा अप्पग्घता, अपरायत्तता, सहत्था कातुं सक्कुणेय्यता, परिभोगेन जिण्णेपि सिब्बितब्बाभावो, चोरभयाभावो परियेसन्तस्स सुखेन करणभावो, तापसपब्बज्जाय सारुप्पभावो, सेवमानस्स विभूसनट्ठानाभावो, चीवरप्पच्चये अप्पिच्छभावो , परिभोगसुखभावो, वाकुप्पत्तिया सुलभभावो, वाकचीरे नट्ठेपि अनपेक्खभावोति इमेहि द्वादसहि गुणेहि सम्पन्नं (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा; ध. स. अट्ठ. निदानकथा).

अथ सुमेधपण्डितो तत्थ पण्णसालायं विहरन्तो पच्चूससमये पच्चुट्ठाय अत्तनो निक्खमनकारणं पच्चवेक्खमानो एवं किर चिन्तेसि – ‘‘अहं पन नवकनककटकनूपुरादिसङ्घट्टनसद्दसम्मिस्सित-मधुरहसितकथितगेहजनरमणीयं उळारविभवसोभितं सुरवरभवनाकारमगारं खेळपिण्डं विय पहाय विवेकारामताय सब्बजनपापपवाहनं तपोवनं पविट्ठोस्मि, इध पन मे पण्णसालाय वासो दुतियो घरावासो विय होति, हन्दाहं रुक्खमूले वसेय्य’’न्ति. तेन वुत्तं –

३१.

‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.

तत्थ अट्ठदोससमाकिण्णन्ति अट्ठहि दोसेहि समाकिण्णं संयुत्तं. कतमेहि अट्ठहि? महासम्भारेहि निप्फादनीयता, तिणपण्णमत्तिकादीहि निच्चं पटिजग्गनीयता, सेनासनं नाम महल्लकस्स पापुणातीति अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति वुट्ठापनीयभावो, सीतुण्हस्स पटिघातेन कायस्स सुखुमालकरणभावो, घरं पविट्ठेन यं किञ्चि पापं सक्का कातुन्ति गरहपटिच्छादनकरणभावो, ‘‘मय्हमिद’’न्ति सपरिग्गहभावो, गेहस्स अत्थिभावो सदुतियकवासो, ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावोति इति इमे अट्ठ आदीनवे (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा) दिस्वा महासत्तो पण्णसालं पजहिं.

गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं, रुक्खमूलं उपगतोस्मीति अत्थो. कतमेहि दसहि? अप्पसमारम्भता, उपगमनमत्तमेवेत्थ होतीति सुलभानवज्जता, अभिण्हं तरुपण्णविकारदस्सनेन अनिच्चसञ्ञासमुट्ठापनता, सेनासनमच्छेराभावो, तत्थ हि पापं करोन्तो लज्जतीति पापकरणारहाभावो, परिग्गहकरणाभावो, देवताहि सह वासो, छन्नपटिक्खेपो, परिभोगसुखता, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावोति इति इमे दस गुणे (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा) दिस्वा रुक्खमूलं उपगतोस्मीति वदति. आह च –

‘‘वण्णितो बुद्धसेट्ठेन, निस्सयोति च भासितो;

निवासो पविवित्तस्स, रुक्खमूलसमो कुतो.

‘‘आवासमच्छेरहरे, देवतापरिपालिते;

पविवित्ते वसन्तो हि, रुक्खमूलम्हि सुब्बतो.

‘‘अभिरत्तानि नीलानि, पण्डूनि पतितानि च;

पस्सन्तो तरुपण्णानि, निच्चसञ्ञं पनूदति.

‘‘तस्मा हि बुद्धदायज्जं, भावनाभिरतालयं;

विवित्तं नातिमञ्ञेय्य, रुक्खमूलं विचक्खणो’’ति. (विसुद्धि. १.३२);

अथ सुमेधपण्डितो पण्णसालाय दिट्ठदोसो हुत्वा रुक्खमूलसेनासने लद्धानिसंसो विहरन्तो उत्तरिपि चिन्तेसि – ‘‘आहारत्थाय मे गामगमनं आहारपरियेसनदुक्खं, नाहं केनचि पारिजुञ्ञेन निक्खमित्वा आहारत्थाय पब्बजितो, आहारपरियेसनमूलस्स च दुक्खस्स पमाणं नत्थि, यंनूनाहं पवत्तफलेन यापेय्य’’न्ति. इमं पन अत्थविसेसं दीपेन्तो –

३२-३३. ‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो.

अनेकगुणसम्पन्नं, पवत्तफलमादियि’’न्ति. – आदिमाह;

तत्थ वापितन्ति वपित्वा निप्फन्नं. रोपितन्ति रोपित्वा निप्फन्नं, वपनरोपनवसेन दुविधाव सस्सनिप्फत्ति, तं दुविधम्पि अत्तनो अप्पिच्छताय पहाय पवत्तफलेन यापेसिं. पवत्तफलन्ति सयमेव पतितफलं. आदियिन्ति परिभुञ्जिं.

‘‘पवत्तफलसन्तुट्ठो, अपरायत्तजीविको;

पहीनाहारलोलुप्पो, होति चातुद्दिसो मुनि.

‘‘जहाति रसतण्हञ्च, आजीवो तस्स सुज्झति;

तस्मा हि नातिमञ्ञेय्य, पवत्तफलभोजन’’न्ति. (विसुद्धि. १.२६ थोकं विसदिसं) –

एवं पवत्तमानो सुमेधपण्डितो नचिरस्सेव अन्तोसत्ताहे अट्ठ समापत्तियो पञ्च अभिञ्ञायो च पापुणि. इममत्थं पकासेन्तेन ‘‘तत्थप्पधानंपदहि’’न्तिआदि वुत्तं. तत्थ तत्थाति तस्मिं अस्समे. पधानन्ति वीरियं, वीरियञ्हि पदहितब्बतो पधानभावकरणतो वा ‘‘पधान’’न्ति वुच्चति. पदहिन्ति वीरियमारभिं. निस्सज्जट्ठानचङ्कमेति निसज्जाय च ठानेन च चङ्कमेन च.

सुमेधपण्डितो पन सेय्यं पटिक्खिपित्वा निसज्जट्ठानचङ्कमेहेव रत्तिन्दिवं वीतिनामेत्वा सत्ताहब्भन्तरेयेव अभिञ्ञाबलं पापुणि. एवं पन अभिञ्ञाबलं पत्वा सुमेधतापसे समापत्तिसुखेन वीतिनामेन्ते तदा सब्बजनसङ्गहकरो मारबलभयंकरो ञाणदीपङ्करो दीपङ्करो नाम सत्था लोके उदपादि.

सङ्खेपेनेव तस्सायमानुपुब्बिकथा – अयं किर दीपङ्करो नाम महासत्तो समत्तिंस पारमियो पूरेत्वा वेस्सन्तरत्तभावसदिसे अत्तभावे ठितो पथविकम्पनादीनि महादानानि दत्वा आयुपरियोसाने तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दससहस्सचक्कवाळदेवताहि सन्निपतित्वा –

‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –

वुत्ते ततो सो देवतानं वचनं सुत्वा च पञ्च महाविलोकनानि विलोकेत्वा ततो चुतो रम्मवतीनगरे अत्तनो यसविभूतिया विजितवासुदेवस्स नरदेवस्स सुदेवस्स नाम रञ्ञो कुले सुमेधाय देविया कुच्छिस्मिं आसाळ्हिपुण्णमिया उत्तरासाळ्हनक्खत्तेन पटिसन्धिं गहेत्वा महता परिवारेन परिहरियमानो महादेविया कुच्छिम्हि मणिकूटगतो विय केनचि असुचिना अमक्खितो दस मासे वसित्वा सलिलधरविवरगतो सरदकालचन्दो विय तस्सा उदरतो निक्खमि.

द्वत्तिंस पुब्बनिमित्तानि

तस्स पन दीपङ्करकुमारस्स पटिसन्धिक्खणेपि विजातक्खणेपि द्वत्तिंस पुब्बनिमित्तानि पाटिहारियानि पातुरहेसुं. सब्बसब्बञ्ञुबोधिसत्तेसु मातुकुच्छिं ओक्कमन्तेसु निक्खमन्तेसु सम्बुज्झन्तेसु धम्मचक्कं पवत्तन्तेसूति इमेसु चतूसु ठानेसु द्वत्तिंस पाटिहारियानि पवत्तन्तेव. तस्मा मया पाकटत्ता दीपङ्करकुमारस्स जातियं दस्सितानि –

‘‘दीपङ्करे चारुकरे कुमारे, सिवंकरे सन्तिकरेव जाते;

पकम्पि सङ्कम्पि तदा समन्ता, सहस्ससङ्ख्या दसलोकधातु.

‘‘चक्कवाळसहस्सेसु, दससहस्सेव देवता;

एकस्मिं चक्कवाळस्मिं, तदा सन्निपतिंसु ता.

‘‘बोधिसत्तं महासत्तं, जातमत्तन्तु देवता;

पठमं पटिग्गण्हिंसु, पच्छा तं मनुजा पन.

‘‘अवादिता केनचि चम्मनद्धा, सुपोक्खरा दुन्दुभियो च वीणा;

अघट्टितानाभरणानि तस्मिं, खणे समन्ता मधुरं रविंसु.

‘‘छिज्जिंसु सब्बत्थ च बन्धनानि, सयं विगच्छिंसु च सब्बरोगा;

रूपानि पस्सिंसु च जातिअन्धा, सद्दं समन्ता बधिरा सुणिंसु.

‘‘अनुस्सतिं जातिजळा मनुस्सा, लभिंसु यानं पदसाव पङ्गुला;

विदेसयाता सयमेव नावा, सपट्टनं सीघमुपागमिंसु.

‘‘आकासट्ठं भूमिगतञ्च सब्बं, सयं समन्ता रतनं विरोचि;

निब्बायि घोरे निरये हुतासो, नदीसु तोयम्पि च नप्पवत्ति.

‘‘लोकन्तरे दुक्खनिरन्तरेपि, पभा उळारा विपुला अहोसि;

तथा तदा सन्ततरङ्गमालो, महासमुद्दो मधुरोदकोयं.

‘‘न वायि वातो फरुसो खरो वा, सम्फुल्लपुप्फा तरवो अहेसुं;

विरोचि चन्दो अधिकं सतारो, न चापि उण्हो सूरियो अहोसि.

‘‘खगा नभम्हापि च रुक्खतो च, हट्ठाव हेट्ठा पथविं भजिंसु;

महाचतुद्दीपगतो च मेघो, पवस्सि तोयं मधुरं समन्ता.

‘‘ठत्वाव दिब्बे भवने सकस्मिं, पसन्नचित्ता पन देवतायो;

नच्चिंसु गायिंसु च वादयिंसु, सेळिंसु ता केळिमकंसु चेव.

‘‘सयं किर द्वारमहाकवाटा, खणेव तस्मिं विवटा अहेसुं;

महाजने नेव खुदा पिपासा, पीळेसि लोकं किर कञ्चि कञ्चि.

‘‘ये निच्चवेरा पन पाणिसङ्घा, ते मेत्तचित्तं परमं लभिंसु;

काका उलूकेहि चरिंसु सद्धिं, कोणा वराहेहि अकंसु केळिं.

‘‘घोरापि सप्पानमुखापि सप्पा, कीळिंसु कामं नकुलेहि सद्धिं;

गण्हिंसु मज्जारसिरेसु यूका, विस्सत्थचित्ता घरमूसिकापि.

‘‘बुद्धन्तरेनापि अलद्धतोये, पिसाचलोके विगता पिपासा;

खुज्जा अहेसुं समचारुकाया, मूगा च वाचं मधुरं लपिंसु.

‘‘पसन्नचित्ता पन पाणिसङ्घा, तदञ्ञमञ्ञं पियमालपिंसु;

अस्सा च हेसिंसु पहट्ठचित्ता, गज्जिंसु मत्ता वरवारणापि.

‘‘सुरभिचन्दनचुण्णसमाकुला , कुसुमकुङ्कुमधूपसुगन्धिनी;

विविधचारुमहद्धजमालिनी, दससहस्सि अहोसि समन्ततो’’ति.

तत्र हिस्स दससहस्सिलोकधातुकम्पो सब्बञ्ञुतञ्ञाणपटिलाभस्स पुब्बनिमित्तं, देवतानं एकचक्कवाळे सन्निपातो धम्मचक्कप्पवत्तनकाले एकप्पहारेनेव सन्निपतित्वा धम्मपटिग्गहणस्स पुब्बनिमित्तं, पठमं देवतानं पटिग्गहणं चतुन्नं रूपावचरज्झानानं पटिलाभस्स पुब्बनिमित्तं, पच्छा मनुस्सानं पटिग्गहणं चतुन्नं अरूपावचरज्झानानं पटिलाभस्स पुब्बनिमित्तं, चम्मनद्धदुन्दुभीनं सयमेव वज्जनं महन्तिया धम्मभेरिया अनुसावनस्स पुब्बनिमित्तं, वीणाभरणानं सयमेव वज्जनं अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं, बन्धनानं सयमेव छेदो अस्मिमानसमुच्छेदस्स पुब्बनिमित्तं, महाजनस्स सब्बरोगविगमो चतुसच्चफलपटिलाभस्स पुब्बनिमित्तं, जच्चन्धानं रूपदस्सनं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तं, बधिरानं सद्दस्सवनं दिब्बसोतधातुपटिलाभस्स पुब्बनिमित्तं.

जातिजळानं अनुस्सतुप्पादो चतुसतिपट्ठानपटिलाभस्स पुब्बनिमित्तं, पङ्गुलानं पदसा गमनं चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं, विदेसगतानं नावानं सपट्टनागमनं चतुपटिसम्भिदाधिगमस्स, रतनानं सयमेव विरोचनं धम्मोभासपटिलाभस्स, निरये अग्गिनिब्बायनं एकादसग्गिनिब्बायनस्स, नदीसु तोयस्स नप्पवत्तनं चतुवेसारज्जपटिलाभस्स, लोकन्तरे आलोको अविज्जन्धकारं विधमेत्वा ञाणलोकदस्सनस्स, महासमुद्दस्स मधुरोदकता निब्बानरसेन एकरसभावस्स, वातस्स अवायनं द्वासट्ठिदिट्ठिगतभेदनस्स, तरूनं पुप्फितभावो विमुत्तिपुप्फेहि पुप्फितभावस्स पुब्बनिमित्तं.

चन्दस्स अतिविरोचनं बहुजनकन्तताय पुब्बनिमित्तं, सूरियस्स नातिउण्हविमलभावो कायिकचेतसिकसुखुप्पत्तिया, खगानं नगादीहि पथविगमनं ओवादं सुत्वा महाजनस्स पाणेहि सरणगमनस्स, महतो चतुद्दीपगतमेघस्स पवस्सनं महतो धम्मवस्सस्स, देवतानं सकसकभवनेस्वेव ठत्वा नच्चादीहि कीळनं बुद्धभावं पत्वा उदानुदानस्स, द्वारकवाटानं सयमेव विवरणं अट्ठङ्गिकमग्गद्वारविवरणस्स, खुदापीळनस्स अभावो विमुत्तिसुखेन सुखितभावस्स, वेरीनं मेत्तचित्तपटिलाभो चतुब्रह्मविहारपटिलाभस्स, दससहस्सिलोकधातुया एकधजमालिता अरियधजमालिताय पुब्बनिमित्तं, सेसविसेसा पन सेसबुद्धगुणपटिलाभस्स पुब्बनिमित्तानीति वेदितब्बा.

अथ दीपङ्करकुमारो महतिया सम्पत्तिया परिचारियमानो अनुक्कमेन भद्दं योब्बनं पत्वा तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिमनुभवन्तो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा सुदस्सननगरसदिसविभवसोभं रम्मवती नाम नगरं पाविसि. नगरं पविसित्वा पुन चतुत्थवारे हत्थाचरियं पक्कोसापेत्वा एतदवोच – ‘‘अहं, तात, उय्यानदस्सनत्थाय निक्खमिस्सामि हत्थियानानि कप्पापेही’’ति. सो ‘‘साधु, देवा’’ति पटिसुणित्वा चतुरासीतिहत्थिसहस्सानि कप्पापेसि. अथ विस्सकम्मो नाम देवपुत्तो बोधिसत्तं नानाविरागवसननिवासनं आमुक्कमुत्ताहारकेयूरं रुचिरनवकनककटकमकुटकुण्डलधरं परमसुरभिकुसुममालसमलङ्कतसिरोरुहं समलङ्करि किर. अथ दीपङ्करकुमारो देवकुमारो विय चतुरासीतिया हत्थिसहस्सेहि परिवुतो हत्थिक्खन्धवरगतो महता बलकायेन परिवुतो रतिजननं उय्यानं पविसित्वा हत्थिक्खन्धतो ओरुय्ह तं उय्यानमनुसञ्चरित्वा परमरुचिरदस्सने सकहदयसीतले सिलातले निसीदित्वा पब्बज्जाय चित्तं उप्पादेसि . तङ्खणञ्ञेव सुद्धावासखीणासवो महाब्रह्मा अट्ठ समणपरिक्खारे आदाय महापुरिसस्स चक्खुपथे पातुरहोसि.

महापुरिसो तं दिस्वा – ‘‘किमिद’’न्ति पुच्छित्वा, ‘‘समणपरिक्खारो’’ति सुत्वा अलङ्कारभण्डं ओमुञ्चित्वा पसाधनभण्डागारिकस्स हत्थे दत्वा मङ्गलखग्गमादाय सद्धिं मकुटेन केसे छिन्दित्वा अन्तलिक्खे आकासे उक्खिपि. अथ सक्को देवराजा सुवण्णचङ्कोटकेन तं केसमकुटं आदाय सिनेरुमुद्धनि तियोजनप्पमाणं इन्दनीलमणिमयं मकुटचेतियं नाम अकासि. अथ महापुरिसो देवदत्तियं अरहत्तधजं कासावं परिदहित्वा साटकयुगं आकासे खिपि. तं ब्रह्मा पटिग्गहेत्वा ब्रह्मलोके द्वादसयोजनिकं सब्बरतनमयं चेतियमकासि. दीपङ्करकुमारं पन पब्बजन्तं एका पुरिसकोटि अनुपब्बजि. ताय पन परिसाय परिवुतो बोधिसत्तो दस मासे पधानचरियं अचरि. अथ विसाखपुण्णमाय अञ्ञतरं नगरं पिण्डाय पाविसि.

तस्मिं किर नगरे तंदिवसं देवतानं बलिकरणत्थाय निरुदकपायासं पचिंसु. तस्स पन महासत्तस्स सपरिसस्स पिण्डाय पविट्ठस्स मनुस्सा अदंसु. तं किर सब्बेसं कोटिसङ्ख्यायानं भिक्खूनं परियत्तं अहोसि. महापुरिसस्स पन पत्ते देवता दिब्बोजं पक्खिपिंसु. तं परिभुञ्जित्वा तत्थेव सालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये पटिसल्लाना वुट्ठाय गणं विस्सज्जेत्वा सुनन्देन नामाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा पिप्फलिबोधिरुक्खमूलं गन्त्वा तिणसन्थरं सन्थरित्वा नवुतिहत्थं बोधिक्खन्धं पिट्ठितो कत्वा पल्लङ्कं आभुजित्वा चतुरङ्गवीरियं अधिट्ठहित्वा बोधिरुक्खमूले निसीदि.

ततो मारबलं विधमित्वा रत्तिया पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे अनुलोमपटिलोमवसेन पच्चयाकारं सम्मसित्वा आनापानचतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयब्बयवसेन समपञ्ञास लक्खणानि दिस्वा याव गोत्रभुञाणं विपस्सनं वड्ढेत्वा अरुणोदये अरियमग्गेन सकलबुद्धगुणे पटिविज्झित्वा बुद्धसीहनादं नदित्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा ब्रह्मुनो धम्मदेसनं पटिञ्ञाय सुनन्दारामे धम्मचक्कं पवत्तेत्वा कोटिसतानं देवमनुस्सानं धम्मामतं पायेत्वा चतुद्दीपिकमहामेघो विय धम्मवस्सं वस्सेन्तो महाजनस्स बन्धनमोक्खं करोन्तो जनपदचारिकं विचरि.

तदा किर सुमेधपण्डितो समापत्तिसुखेन वीतिनामेन्तो नेव पथविकम्पनमद्दस न तानि निमित्तानि. तेन वुत्तं –

३४.

‘‘एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

३५.

‘‘उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो’’ति.

तत्थ एवन्ति इदानि वत्तब्बं निदस्सेति. मेति मम. सिद्धिप्पत्तस्साति पञ्चाभिञ्ञासिद्धिप्पत्तस्स. वसीभूतस्साति भूतवसिस्स, चिण्णवसीभावमुपगतस्साति अत्थो. सासनेति विवेकमानसानं सासने, अनादरलक्खणे सामिवचनं दट्ठब्बं. जिनोति किलेसारिजयनेन जिनो.

उप्पज्जन्तेति पटिसन्धिग्गहणे. जायन्तेति मातुकुच्छितो निक्खमने. बुज्झन्तेति अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झन्ते. धम्मदेसनेति धम्मचक्कप्पवत्तने. चतुरोनिमित्तेति चत्तारि निमित्तानि. दीपङ्करस्स दसबलस्स पटिसन्धि-जाति-बोधि-धम्मचक्कप्पवत्तनेसु चतूसु ठानेसु दससहस्सिलोकधातुकम्पनादीनि निमित्तानीति अत्थो. एत्थाह – तानि पन बहूनि निमित्तानि, कस्मा ‘‘चतुरो निमित्ते’’ति वुत्तं, अयुत्तं ननूति? नायुत्तं, यदिपि एतानि बहूनि निमित्तानि, चतूसु ठानेसु पन पवत्तत्ता ‘‘चतुरो निमित्ते’’ति वुत्तं. नाद्दसन्ति नाद्दसिं. इदानि तेसं चतुन्नं निमित्तानं अदस्सने कारणं निद्दिसन्तो ‘‘झानरतिसमप्पितो’’ति आह. झानरतीति समापत्तिसुखस्सेतं अधिवचनं. झानरतिया समप्पितत्ता समङ्गीभूतत्ता तानि निमित्तानि नाद्दसन्ति अत्थो.

अथ तस्मिं काले दीपङ्करदसबलो चतूहि खीणासवसतसहस्सेहि परिवुतो अनुपुब्बेन चारिकं चरमानो परमरम्मं रम्मं नाम नगरं पत्वा सुदस्सनमहाविहारे पटिवसति. रम्मनगरवासिनो ‘‘दीपङ्करो किर दसबलो अनुत्तरं सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्को अनुपुब्बेन चारिकं चरमानो रम्मनगरं पत्वा सुदस्सनमहाविहारे पटिवसती’’ति सुत्वा सप्पिआदीनि भेसज्जानि गहेत्वा भुत्तपातरासा सुद्धुत्तरासङ्गा पुप्फधूपगन्धहत्था येन बुद्धो तेनुपसङ्कमिंसु, उपसङ्कमित्वा सत्थारं वन्दित्वा पुप्फादीहि पूजेत्वा एकमन्तं निसीदित्वा अतिमधुरं धम्मकथं सुत्वा स्वातनाय भगवन्तं निमन्तेत्वा उट्ठायासना दसबलं पदक्खिणं कत्वा पक्कमिंसु.

ते पुनदिवसे असदिसमहादानं सज्जेत्वा मण्डपं कारेत्वा विमलकोमलेहि नीलुप्पलेहि छादेत्वा चतुज्जातिगन्धेन परिभण्डं कारेत्वा लाजपञ्चमानि सुरभिकुसुमानि विकिरित्वा मण्डपस्स चतूसु कोणेसु सीतलमधुरवारिपुण्णा चाटियो ठपेत्वा कदलिपण्णेहि पिदहित्वा मण्डपोपरि जयसुमनकुसुमसदिसं परमरुचिरदस्सनं चेलवितानं बन्धित्वा सुवण्णमणिरजततारकाहि रचयित्वा तत्थ गन्धदामपुप्फदामपत्तदामरतनदामानि ओलम्बेत्वा धूपेहि दुद्दिनं कत्वा सकलञ्च तं रम्मं रम्मनगरं सम्मट्ठं सफलकदलियो च पुप्फसमलङ्कते पुण्णघटे च ठपापेत्वा नानाविरागा धजपटाकायो च समुस्सापेत्वा महावीथिया उभोसु पस्सेसु साणिपाकारेहि परिक्खिपित्वा दीपङ्करदसबलस्स आगमनमग्गं अलङ्करोन्ता उदकपरिभिन्नट्ठानेसु पंसुं पक्खिपित्वा चिक्खल्लकम्पि पथविं असमं समं कत्वा मुत्तासदिसाहि वालुकाहि आकिरन्ति, लाजपञ्चमेहि च पुप्फेहि आकिरन्ति, सफलकदलिकमुके च पतिट्ठापेन्ति.

अथ तस्मिं काले सुमेधतापसो अत्तनो अस्समपदतो उग्गन्त्वा रम्मनगरवासीनं तेसं मनुस्सानं उपरिभागेन आकासेन गच्छन्तो ते हट्ठपहट्ठे मग्गं सोधेन्ते च अलङ्करोन्ते च दिस्वा – ‘‘किं नु खो कारण’’न्ति चिन्तेत्वा सब्बेसं पस्सन्तानञ्ञेव आकासतो ओरुय्ह एकमन्ते ठत्वा ते मनुस्से पुच्छि – ‘‘अम्भो! कस्सत्थाय तुम्हे इमं मग्गं सोधेथा’’ति? तेन वुत्तं –

३६.

‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

३७.

‘‘अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

३८.

‘‘वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

३९.

‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायन’’न्ति.

तत्थ पच्चन्तदेसविसयेति मज्झिमदेसस्सेव एकपस्से पच्चन्तदेससञ्ञिते जनपदे. तस्स आगमनं मग्गन्ति तेन आगन्तब्बं मग्गन्ति अत्थो. अहं तेन समयेनाति अहं तस्मिं समये, भुम्मत्थे चेतं करणवचनं दट्ठब्बं. सकस्समाति अत्तनो अस्समपदतो निक्खमित्वा. धुनन्तोति ओधुनन्तो. ‘‘तेन समयेन’’ च, ‘‘तदा’’ चाति इमेसं द्विन्नं पदानं एकत्थत्ता पुरिमस्स निक्खमनकिरियाय पच्छिमस्स च गमनकिरियाय सद्धिं सम्बन्धो वेदितब्बो, इतरथा पुनरुत्तिदोसा न मुच्चति. तदाति तस्मिं समये.

वेदजातन्ति सञ्जातसोमनस्सं. तुट्ठहट्ठं पमोदितन्ति इमानि तीणि पदानि अञ्ञमञ्ञवेवचनानि अञ्ञमञ्ञस्स अत्थदीपनानि. अथ वा सुखेन तुट्ठं, पीतिया हट्ठं, पामोज्जेन पमुदितं. ओरोहित्वानाति ओतरित्वा. मनुस्से पुच्छीति मानुसे पुच्छि. अयमेव वा पाठो. तावदेति तदा, तङ्खणेयेवाति अत्थो. इदानि पुच्छितमत्थं दस्सेन्तेन ‘‘तुट्ठहट्ठो पमुदितो’’तिआदि वुत्तं. तत्थ अयं महाजनो तुट्ठहट्ठो पमोदितहदयो हुत्वा मग्गं सोधेति, किं कारणा सोधेति, कस्सत्थाय वा सोधेतीति? एवं ‘‘सोधेति’’ सद्दं आहरित्वा अत्थो दट्ठब्बो, इतरथा न युज्जति. सोधीयतीति सुद्धभावो करीयति. मग्गो अञ्जसं वटुमायनन्ति मग्गस्सेवेतानि वेवचनानि.

एवं तेन सुमेधतापसेन पुट्ठा ते मनुस्सा आहंसु – ‘‘भन्ते सुमेध, किं न जानाथ दीपङ्करो नाम बुद्धो अनुत्तरं सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्को जनपदचारिकं चरमानो अनुक्कमेन अम्हाकं नगरं पत्वा सुदस्सनमहाविहारे पटिवसति, मयं तं भगवन्तं निमन्तयित्वा तस्सेव बुद्धस्स भगवतो आगमनमग्गं सोधेमा’’ति. ततो तं सुत्वा सुमेधपण्डितो चिन्तेसि – ‘‘बुद्धोति खो पनेस घोसोपि दुल्लभो, पगेव बुद्धुप्पादो, तेन हि मयापि इमेहि मनुस्सेहि सद्धिं दसबलस्स आगमनमग्गं सोधेतुं वट्टती’’ति. सो ते मनुस्से आह – ‘‘सचे, भो, तुम्हे इमं मग्गं बुद्धस्स सोधेथ, मय्हम्पि एकं ओकासं देथ, अहम्पि तुम्हेहि सद्धिं बुद्धस्स मग्गं सोधेस्सामी’’ति. ततो ते ‘‘साधू’’ति सम्पटिच्छित्वा – ‘‘अयं सुमेधपण्डितो महिद्धिको महानुभावो’’ति जानमाना दुब्बिसोधनं उदकसम्भिन्नं अतिविय विसमं एकं ओकासं सल्लक्खेत्वा – ‘‘इमं ओकासं तुम्हे सोधेथ अलङ्करोथ चा’’ति अदंसु. ततो सुमेधपण्डितो बुद्धारम्मणं पीतिं उप्पादेत्वा चिन्तेसि – ‘‘अहं पन इमं ओकासं इद्धिया परमदस्सनीयं कातुं पहोमि, एवं कते पन मं न परितोसेस्सति. अज्ज पन मया कायवेय्यावच्चं कातुं वट्टती’’ति पंसुं आहरित्वा तं पदेसं पूरेति.

तस्स पन तस्मिं पदेसे असोधिते विप्पकतेयेव रम्मनगरवासिनो मनुस्सा भगवतो कालमारोचेसुं – ‘‘निट्ठितं, भन्ते, भत्त’’न्ति. एवं तेहि काले आरोचिते दसबलो जयसुमनकुसुमसदिसवण्णं दुपट्टचीवरं तिमण्डलं पटिच्छादेत्वा निवासेत्वा तस्सुपरि सुवण्णपामङ्गेन जयसुमनकुसुमकलापं परिक्खिपन्तो विय विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा कनकगिरिसिखरमत्थके लाखारसं परिसिञ्चन्तो विय सुवण्णचेतियं पवाळजालेन परिक्खिपन्तो विय च सुवण्णग्घिकं रत्तकम्बलेन पटिमुञ्चन्तो विय च सरदसमयरजनिकरं रत्तवलाहकेन पटिच्छादेन्तो विय च लाखारसेन तिन्तकिंसुककुसुमसदिसवण्णं रत्तवरपंसुकूलचीवरं पारुपित्वा गन्धकुटिद्वारतो कञ्चनगुहतो सीहो विय निक्खमित्वा गन्धकुटिपमुखे अट्ठासि. अथ सब्बे भिक्खू अत्तनो अत्तनो पत्तचीवरमादाय भगवन्तं परिवारयिंसु. ते पन परिवारेत्वा ठिता भिक्खू एवरूपा अहेसुं –

‘‘अप्पिच्छा पन सन्तुट्ठा, वत्तारो वचनक्खमा;

पविवित्ता असंसट्ठा, विनीता पापगरहिनो.

‘‘सब्बेपि सीलसम्पन्ना, समाधिज्झानकोविदा;

पञ्ञाविमुत्तिसम्पन्ना, तिपञ्चचरणायुता.

‘‘खीणासवा वसिप्पत्ता, इद्धिमन्तो यसस्सिनो;

सन्तिन्द्रिया दमप्पत्ता, सुद्धा खीणपुनब्भवा’’ति.

इति भगवा सयं वीतरागो वीतरागेहि वीतदोसो वीतदोसेहि वीतमोहो वीतमोहेहि परिवुतो अतिविय विरोचित्थ. अथ सत्था महानुभावानं खीणासवानं छळभिञ्ञानं चतूहि सतसहस्सेहि परिवुतो मरुगणपरिवुतो दससतनयनो विय ब्रह्मगणपरिवुतो हारितमहाब्रह्मा विय च अपरिमितसमयसमुपचितकुसलबलजनिताय अनोपमाय बुद्धलीळाय तारागणपरिवुतो सरदसमयरजनिकरो विय च गगनतलं तं मग्गं अलङ्कतपटियत्तं पटिपज्जि.

‘‘सुवण्णवण्णाय पभाय धीरो, सुवण्णवण्णे किर मग्गरुक्खे;

सुवण्णवण्णे कुसुमे करोन्तो, सुवण्णवण्णो पटिपज्जि मग्गं’’.

सुमेधतापसोपि तेन अलङ्कतपटियत्तेन मग्गेन आगच्छन्तस्स दीपङ्करस्स भगवतो द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं असीतिया अनुब्यञ्जनेहि अनुरञ्जितं ब्यामप्पभाय परिक्खेपं सस्सिरिकं इन्दनीलमणिसदिसं आकासे नानप्पकारा विज्जुलता विय छब्बण्णबुद्धरस्मियो विस्सज्जेन्तं रूपसोभग्गप्पत्तं अत्तभावं अक्खीनि उम्मीलेत्वा ओलोकेत्वा – ‘‘अज्ज मया दसबलस्स जीवितपरिच्चागं कातुं वट्टती’’ति, ‘‘मा भगवा कलले अक्कमि, मणिमयफलकसेतुं अक्कमन्तो विय सद्धिं चतूहि खीणासवसतसहस्सेहि मम पिट्ठिं अक्कमन्तो गच्छतु, तं मे भविस्सति दीघरत्तं हिताय सुखाया’’ति केसे मोचेत्वा अजिनजटावाकचीरानि काळवण्णे कलले पत्थरित्वा तत्थेव कललपिट्ठे निपज्जि. तेन वुत्तं –

४०.

‘‘ते मे पुट्ठा वियाकंसु, बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं.

४१.

‘‘बुद्धोति वचनं सुत्वान, पीति उप्पज्जि तावदे;

बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयिं.

४२.

‘‘तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा.

४३.

‘‘यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.

४४.

‘‘अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा.

४५.

‘‘अनिट्ठिते ममोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

४६.

‘‘पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

४७.

‘‘देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

४८.

‘‘देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

४९.

‘‘दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

५०.

‘‘दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

५१.

‘‘चम्पकं सरलं नीपं, नागपुन्नागकेतलं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

५२.

‘‘केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

५३.

‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सती’’ति.

तत्थ वियाकंसूति ब्याकरिंसु. ‘‘दीपङ्करो नाम जिनो, तस्स सोधीयति पथो’’तिपि पाठो. सोमनस्सं पवेदयिन्ति सोमनस्समनुभविन्ति अत्थो. तत्थ ठत्वाति यस्मिं पदेसे आकासतो ओतरि, तत्थेव ठत्वा. संविग्गमानसोति पीतिविम्हितमानसो. इधाति इमस्मिं दीपङ्करे पुञ्ञक्खेत्ते. बीजानीति कुसलबीजानि. रोपिस्सन्ति रोपिस्सामि. खणोति अट्ठक्खणविरहितो नवमो खणसन्निपातो. अतिदुल्लभो सो मया पटिलद्धो. वेति निपातमत्तं. मा उपच्चगाति सो मा अच्चगमा, मा अतिक्कमीति अत्थो. ददाथाति देथ. तेति ये मे पुट्ठा मनुस्सा, तेति अत्थो. सोधेमहं तदाति सोधेमि अहं तदा. अनिट्ठितेति अपरियोसिते विप्पकते. खीणासवेहीति एत्थ चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवोति (चूळनि. जतुकण्णिमाणवपुच्छानिद्देस ६९) इमे चत्तारो आसवा येसं खीणा पहीना समुच्छिन्ना पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, ते खीणासवा, तेहि खीणासवेहि. खीणासवत्तायेव विमलेहि.

देवा मनुस्से पस्सन्तीति एत्थ देवानं मनुस्सदस्सने वत्तब्बं नत्थि, पकतिदस्सनवसेन पन यथा मनुस्सा इध ठत्वा पस्सन्ति, एवं देवापि मनुस्से पस्सन्तीति अत्थो. देवताति देवे. उभोपीति उभो देवमनुस्सा. पञ्जलिकाति कतपञ्जलिका, उभोपि हत्थे सिरसि पतिट्ठापेत्वाति अत्थो. अनुयन्ति तथागतन्ति तथागतस्स पच्छतो यन्ति, अनुयोगे सति सामिअत्थे उपयोगवचनं होतीति लक्खणं. तेन वुत्तं ‘‘अनुयन्ति तथागत’’न्ति. वज्जयन्ताति वादेन्ता.

मन्दारवन्ति मन्दारवपुप्फं. दिसोदिसन्ति दिसतो दिसतो. ओकिरन्तीति अवकिरन्ति. आकासनभगताति आकाससङ्खाते नभसि गता. अथ वा आकासं गता सग्गगताव. ‘‘नभो’’ति हि सग्गो वुच्चति. मरूति अमरा. सरलन्ति सरलतरुकुसुमं. नीपन्ति कदम्बपुप्फं. नागपुन्नागकेतकन्ति नागपुन्नागकेतकपुप्फानि च. भूमितलगताति भूमिगता.

केसेमुञ्चित्वाहन्ति अहं केसे बद्धा कलापकुटिलजटा मुञ्चित्वा, विप्पकिरित्वाति अत्थो. तत्थाति मय्हं दिन्ने ओकासे. चम्मकन्ति चम्मक्खण्डं. कललेति चिक्खल्लकद्दमे. अवकुज्जोति अधोमुखो हुत्वा. निपज्जहन्ति निपज्जिं अहं. मा नन्ति एत्थ माति पटिसेधत्थे निपातो. न्ति पदपूरणत्थे निपातो, बुद्धो कलले मा अक्कमित्थाति अत्थो. हिताय मे भविस्सतीति तं कलले अनक्कमनं दीघरत्तं मम हितत्थाय भविस्सतीति. ‘‘सुखाय मे भविस्सती’’तिपि पाठो.

ततो सुमेधपण्डितो कललपिट्ठे निपन्नो एवं चिन्तेसि – ‘‘सचाहं इच्छेय्यं सब्बकिलेसे झापेत्वा सङ्घनवको हुत्वा रम्मनगरं पविसेय्यं, अञ्ञातकवेसेन पन मे किलेसे झापेत्वा निब्बानप्पत्तिया किच्चं नत्थि, यंनूनाहं दीपङ्करदसबलो विय परमाभिसम्बोधिं पत्वा धम्मनावं आरोपेत्वा महाजनं संसारसागरा उत्तारेत्वा पच्छा परिनिब्बायेय्यं, इदं मे पतिरूप’’न्ति. ततो अट्ठ धम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्जि. तेन वुत्तं –

५४.

‘‘पथवियं निपन्नस्स, एवं मे आसि चेतसो;

इच्छमानो अहं अज्ज, किलेसे झापये मम.

५५.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

५६.

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

५७.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

५८.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवक’’न्ति.

तत्थ पथवियं निपन्नस्साति पुथविया निपन्नस्स. अयमेव वा पाठो. चेतसोति चेतसो परिवितक्को अहोसीति अत्थो. ‘‘एवं मे आसि चेतना’’तिपि पाठो. इच्छमानोति आकङ्खमानो. किलेसेति किलिस्सन्ति उपतापेन्तीति किलेसा, रागादयो दस. झापयेति झापेय्यं, मम किलेसे झापये अहन्ति अत्थो.

किन्ति पटिक्खेपवचनं. अञ्ञातवेसेनाति अपाकटवेसेन, अविञ्ञातेन पटिच्छन्नेन. इध पन भिक्खू विय आसवक्खयं कत्वा किं, बुद्धकरे धम्मे पूरेत्वा पटिसन्धिजातिबोधिधम्मचक्कप्पवत्तनेसु महापथविकम्पनं कत्वा बुद्धो बोधेता, तिण्णो तारेता, मुत्तो मोचेता भवेय्यन्ति अधिप्पायो. सदेवकेति सदेवके लोके.

थामदस्सिनाति अत्तनो थामबलं पस्समानेन. सन्तारेस्सन्ति सन्तारेस्सामि. सदेवकन्ति सदेवकं सत्तनिकायं, सदेवकं लोकं वा. अधिकारेनाति अधिविसिट्ठेन कारेन, बुद्धस्स मम जीवितं परिच्चजित्वा कललपिट्ठे सयनेनाधिकारेनाति अत्थो.

संसारसोतन्ति कम्मकिलेसवसेन योनिगतिविञ्ञाणट्ठितिनवसत्तावासेसु इतो चितो च संसरणं संसारो. यथाह –

‘‘खन्धानञ्च पटिपाटि, धातुआयतनानञ्च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. (विसुद्धि. २.६१९; दी. नि. अट्ठ. २.९५ अपसादनावण्णना; सं. नि. अट्ठ. २.२.६०; अ. नि. अट्ठ. २.४.१९९; ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. २२६ सङ्खापदनिद्देस; सु. नि. अट्ठ. २.५२३; उदा. अट्ठ. ३९; इतिवु. अट्ठ. १४, ५८; थेरगा. अट्ठ. १.६७, ९९; चूळनि. अट्ठ. ६; पटि. म. अट्ठ. २.१.११७);

संसारो च सो सोतं चेति संसारसोतं, तं संसारसोतं. अथ वा संसारस्स सोतं संसारसोतं, संसारकारणं तण्हासोतं छिन्दित्वाति अत्थो. तयो भवेति कामरूपारूपभवे. तिभवनिब्बत्तककम्मकिलेसा तयो भवाति अधिप्पेता. धम्मनावन्ति अरियं अट्ठङ्गिकं मग्गं. सो हि चतुरोघुत्तरणट्ठेन ‘‘धम्मनावा’’ति वुच्चति. समारुय्हाति आरुय्ह. सन्तारेस्सन्ति सन्तारेस्सामि. यस्मा पन बुद्धत्तं पत्थेन्तस्स –

५९.

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति’’.

तत्थ मनुस्सत्तन्ति मनुस्सत्तभावेयेव ठत्वा बुद्धत्तं पत्थेन्तस्स पत्थना समिज्झति, न नागजातिआदीसु ठितानं. कस्माति चे? अहेतुकभावतो.

लिङ्गसम्पत्तीति मनुस्सत्तभावे वत्तमानस्सापि पुरिसलिङ्गे ठितस्सेव पत्थना समिज्झति, न इत्थिया वा पण्डकनपुंसकउभतोब्यञ्जनकानं वा समिज्झति . कस्माति चे? लक्खणपारिपूरिया अभावतो. वुत्तञ्हेतं – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं इत्थी अरहं अस्स सम्मासम्बुद्धो’’ति (म. नि. ३.१३०; अ. नि. १.२७९; विभ. ८०९) वित्थारो. तस्मा इत्थिलिङ्गे ठितस्स मनुस्सजातिकस्सापि पत्थना न समिज्झति.

हेतूति पुरिसस्सापि तस्मिं अत्तभावे अरहत्तप्पत्तिया हेतुसम्पन्नस्सेव पत्थना समिज्झति, नो इतरस्स.

सत्थारदस्सनन्ति सचे जीवमानकबुद्धस्सेव सन्तिके पत्थेति पत्थना समिज्झति. परिनिब्बुते भगवति चेतियस्स सन्तिके वा बोधिरुक्खमूले वा पटिमाय वा पच्चेकबुद्धबुद्धसावकानं वा सन्तिके पत्थना न समिज्झति. कस्मा? भब्बाभब्बके ञत्वा कम्मविपाकपरिच्छेदकञाणेन परिच्छिन्दित्वा ब्याकातुं असमत्थत्ता. तस्मा बुद्धस्स सन्तिकेयेव पत्थना समिज्झति.

पब्बज्जाति बुद्धस्स भगवतो सन्तिके पत्थेन्तस्सापि कम्मकिरियवादीसु तापसेसु वा भिक्खूसु वा पब्बजितस्सेव पत्थना समिज्झति, नो गिहिलिङ्गे ठितस्स. कस्मा? पब्बजितायेव हि बोधिसत्ता सम्बोधिं अधिगच्छन्ति, न गहट्ठा. तस्मा आदिम्हि पणिधानकालेपि पब्बजितेनेव भवितब्बं.

गुणसम्पत्तीति पब्बजितस्सापि अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञस्सेव समिज्झति, न पन इमाय गुणसम्पत्तिया विरहितस्स. कस्मा? निग्गुणस्स तदभावतो.

अधिकारोति गुणसम्पन्नेनापि येन अत्तनो जीवितं बुद्धानं परिच्चत्तं होति, तस्स इमिना अधिकारेन सम्पन्नस्सेव समिज्झति, न इतरस्स.

छन्दताति अभिनीहारसम्पन्नस्सापि यस्स बुद्धकारकधम्मानं अत्थाय महन्तो छन्दो वायामो च उस्साहो च परियेट्ठि च, तस्सेव समिज्झति, न इतरस्स. तत्रिदं छन्दमहन्तताय ओपम्मं – सचे हि एवमस्स, ‘‘यो पन सकलचक्कवाळगब्भं एकोदकीभूतं अत्तनो बाहुबलेन उत्तरित्वा पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो पनिमं अत्तनो दुक्करं न मञ्ञति ‘अहं इमं उत्तरित्वा पारं गमिस्सामी’’’ति एवं महता छन्देन उस्साहेन समन्नागतो होति, तस्स पत्थना समिज्झति, न इतरस्स (सु. नि. अट्ठ. १.खग्गविसाणसुत्तवण्णना; अप. अट्ठ. १.दूरेनिदान, सुमेधकथा; चरिया. अट्ठ. पकिण्णककथा).

सुमेधपण्डितो पन इमे अट्ठ धम्मे समोधानेत्वाव बुद्धभावाय अभिनीहारं कत्वा निपज्जि. दीपङ्करोपि भगवा आगन्त्वा सुमेधपण्डितस्स सीसभागे ठत्वा कललपिट्ठे निपन्नं सुमेधतापसं दिस्वा – ‘‘अयं तापसो बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, इज्झिस्सति नु खो एतस्स पत्थना, उदाहु नो’’ति अनागतंसञाणं पेसेत्वा उपधारेन्तो – ‘‘इतो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कमित्वा गोतमो नाम बुद्धो भविस्सती’’ति ञत्वा ठितकोव परिसमज्झे ब्याकासि – ‘‘पस्सथ नो, तुम्हे भिक्खवे, इमं उग्गतपं तापसं कललपिट्ठे निपन्न’’न्ति. ‘‘एवं, भन्ते’’ति. अयं बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, समिज्झिस्सति इमस्स तापसस्स पत्थना, अयञ्हि इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो लोके भविस्सति. तस्मिं पनस्स अत्तभावे कपिलवत्थु नाम नगरं निवासो भविस्सति, महामाया नाम देवी माता, सुद्धोदनो नाम राजा पिता, उपतिस्सो च कोलितो च द्वे अग्गसावका, आनन्दो नाम उपट्ठाको, खेमा च उप्पलवण्णा च द्वे अग्गसाविका भविस्सन्ति . अयं परिपक्कञाणो हुत्वा महाभिनिक्खमनं निक्खमित्वा महापधानं पदहित्वा निग्रोधमूले सुजाताय नाम कुमारिया दिन्नं पायासं पटिग्गहेत्वा नेरञ्जराय तीरे परिभुञ्जित्वा बोधिमण्डं आरुय्ह अस्सत्थरुक्खमूले अभिसम्बुज्झिस्सतीति. तेन वुत्तं –

६०.

‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

६१.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्यितो कप्पे, बुद्धो लोके भविस्सति.

६२.

‘‘अहू कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

६३.

‘‘अजपालरुक्खमूलस्मिं, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

६४.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

६५.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.

६६.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

६७.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

६८.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता.

६९.

‘‘बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति;

चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;

उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’ति.

तत्थ लोकविदूति सब्बथा विदितलोकत्ता पन लोकविदू. भगवा हि सभावतो समुदयतो निरोधतो निरोधूपायतोति सब्बथापि लोकं अवेदि अञ्ञासि पटिविज्झि. तस्मा लोकविदूति वुच्चति. यथाह –

‘‘तस्मा हवे लोकविदू सुमेधो, लोकन्तगू वूसितब्रह्मचरियो;

लोकस्स अन्तं समितावि ञत्वा, नासीसती लोकमिमं परञ्चा’’ति. (सं. नि. १.१०७; अ. नि. ४.४६);

अपि च तयो लोका – सङ्खारलोको, सत्तलोको, ओकासलोकोति. तत्थ सङ्खारलोको नाम पटिच्चसमुप्पन्ना पथविआदयो धम्मा. सत्तलोको नाम सञ्ञिनो असञ्ञिनो नेवसञ्ञिनासञ्ञिनो च सत्ता. ओकासलोको नाम सत्तानं निवासट्ठानं. इमे पन तयोपि लोका भगवता यथासभावतो विदिता, तस्मा लोकविदूति वुच्चति. आहुतीनं पटिग्गहोति दानानं पटिग्गहेतुं अरहत्ता दक्खिणेय्यत्ता आहुतीनं पटिग्गहो. उस्सीसके मं ठत्वानाति मम सीससमीपे ठत्वा. इदं इदानि वत्तब्बं वचनं अब्रवीति अत्थो. जटिलन्ति जटा अस्स सन्तीति जटिलो, तं जटिलं. उग्गतापनन्ति उग्गतापसं. अहूति अहनि, अथाति अत्थो. अयमेव वा पाठो. कपिलव्हयाति कपिलअव्हया अभिधाना. रम्माति रमणीयतो. पधानन्ति वीरियं. एहितीति एस्सति गमिस्सति. सेसगाथासु उत्तानमेवाति.

ततो सुमेधपण्डितो – ‘‘मय्हं किर पत्थना समिज्झिस्सती’’ति सञ्जातसोमनस्सो अहोसि. महाजनो दीपङ्करदसबलस्स वचनं सुत्वा – ‘‘सुमेधतापसो किर बुद्धबीजङ्कुरो’’ति हट्ठतुट्ठो अहोसि. एवञ्चस्स अहोसि – ‘‘यथा नाम पुरिसो नदिं तरन्तो उजुकेन तित्थेन तरितुं असक्कोन्तो हेट्ठातित्थेन उत्तरति, एवमेव मयं दीपङ्करदसबलस्स सासने मग्गफलं अलभमाना अनागते यदा त्वं बुद्धो भविस्ससि, तदा तव सम्मुखा मग्गफलं सच्छिकातुं समत्था भवेय्यामा’’ति पत्थनं अकंसु. दीपङ्करदसबलो बोधिसत्तं महासत्तं पसंसित्वा अट्ठहि पुप्फमुट्ठीहि पूजेत्वा पदक्खिणं कत्वा पक्कामि. तेपि चतुसतसहस्सा खीणासवा बोधिसत्तं पुप्फेहि च गन्धेहि च पूजेत्वा पदक्खिणं कत्वा पक्कमिंसु. देवमनुस्सा पन तथेव पूजेत्वा वन्दित्वा पक्कमिंसु.

अथ सब्बलोकमतिदीपङ्करो दीपङ्करो भगवा चतूहि खीणासवसतसहस्सेहि परिवुतो रम्मनगरवासीहि पूजियमानो देवताहि अभिवन्दियमानो सञ्झाप्पभानुरञ्जितवरकनकगिरिसिखरो विय जङ्गममानो अनेकेसु पाटिहारियेसु वत्तमानेसु तेन अलङ्कतपटियत्तेन मग्गेन गन्त्वा नानासुरभिकुसुमगन्धवासितं चुण्णसम्मोदगन्धं समुस्सितधजपटाकं गन्धानुबद्धहदयेहि भमरगणेहि गुम्बगुम्बायमानं धूपन्धकारं अमरपुरसदिससोभं अभिरम्मं रम्मनगरं पविसित्वा पञ्ञत्ते महारहे बुद्धासने युगन्धरमत्थके सरदसमयरुचिरकररजनिकरो तिमिरनिकरनिधनकरो कमलवनविकसनकरो दिवसकरो विय दसबलदिवसकरो निसीदि. भिक्खुसङ्घोपि पटिपाटिया अत्तनो अत्तनो पत्तासने निसीदि. रम्मनगरवासिनो पन उपासका सद्धादिगुणसम्पन्ना नानाविधखज्जादीहि समलङ्कतं वण्णगन्धरससम्पन्नं असदिसं सुखनिदानं दानं बुद्धप्पमुखस्स भिक्खुसङ्घस्स अदंसु.

अथ खो बोधिसत्तो दसबलस्स ब्याकरणं सुत्वा बुद्धभावं करतलगतमिव मञ्ञमानो पमुदितहदयो सब्बेसु पटिक्कन्तेसु सयना वुट्ठाय – ‘‘पारमियो विचिनिस्सामी’’ति पुप्फरासिमत्थके पल्लङ्कं आभुजित्वा निसीदि. एवं निसिन्ने महासत्ते सकलदससहस्सचक्कवाळदेवता साधुकारं दत्वा – ‘‘अय्य सुमेधतापस, पोराणकबोधिसत्तानं पल्लङ्कं आभुजित्वा – ‘पारमियो विचिनिस्सामी’ति निसिन्नकाले यानि पुब्बनिमित्तानि नाम पञ्ञायन्ति, तानि सब्बानिपि अज्ज पातुभूतानि निस्संसयेन त्वं बुद्धो भविस्ससि, मयमेतं जानाम – ‘यस्सेतानि निमित्तानि पञ्ञायन्ति, सो एकन्तेनेव बुद्धो भविस्सति’ तस्मा त्वं अत्तनो वीरियं दळ्हं कत्वा पग्गण्हा’’ति बोधिसत्तं नानप्पकाराहि थुतीहि अभित्थविंसु. तेन वुत्तं –

७०.

‘‘इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर अयं.

७१.

‘‘उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.

७२.

‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

७३.

‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.

७४.

‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

७५.

‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.

७६.

‘‘ये तत्थासुं जिनपुत्ता, पदक्खिणमकंसु मं;

देवा मनुस्सा असुरा च, अभिवादेत्वान पक्कमुं.

७७.

‘‘दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;

सयना वुट्ठहित्वान, पल्लङ्कं आभुजिं तदा.

७८.

‘‘सुखेन सुखितो होमि, पामोज्जेन पमोदितो;

पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.

७९.

‘‘पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;

वसीभूतो अहं झाने, अभिञ्ञासु पारमिं गतो.

८०.

‘‘सहस्सियम्हि लोकम्हि, इसयो नत्थि मे समा;

असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं.

८१.

‘‘पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;

महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.

८२.

‘‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;

निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.

८३.

‘‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

८४.

‘‘दससहस्सी लोकधातु, निस्सद्दा होन्ति निराकुला;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

८५.

‘‘महावाता न वायन्ति, न सन्दन्ति सवन्तियो;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

८६.

‘‘थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;

तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.

८७.

‘‘लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;

तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.

८८.

‘‘आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;

तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.

८९.

‘‘मानुस्सका च दिब्बा च, तुरिया वज्जन्ति तावदे;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

९०.

‘‘विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;

तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.

९१.

‘‘महासमुद्दो आभुजति, दससहस्सी पकम्पति;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

९२.

‘‘निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;

तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.

९३.

‘‘विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;

तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

९४.

‘‘अनोवट्ठेन उदकं, महिया उब्भिज्जि तावदे;

तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.

९५.

‘‘तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;

विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.

९६.

‘‘बिलासया दरीसया, निक्खमन्ति सकासया;

तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.

९७.

‘‘न होन्ति अरती सत्तानं, सन्तुट्ठा होन्ति तावदे;

तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.

९८.

‘‘रोगा तदुपसम्मन्ति, जिघच्छा च विनस्ससि;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

९९.

‘‘रोगा तदा तनु होति, दोसो मोहो विनस्ससि;

तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.

१००.

‘‘भयं तदा न भवति, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

१०१.

‘‘रजोनुद्धंसती उद्धं, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

१०२.

‘‘अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;

सोपज्ज वायती गन्धो, धुवं बुद्धो भविस्ससि.

१०३.

‘‘सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

१०४.

‘‘यावता निरया नाम, सब्बे दिस्सन्ति तावदे;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

१०५.

‘‘कुट्टा कवाटा सेला च, न होन्तावरणा तदा;

आकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.

१०६.

‘‘चुती च उपपत्ती च, खणे तस्मिं न विज्जति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

१०७.

‘‘दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;

मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससी’’ति.

तत्थ इदं सुत्वान वचनन्ति इदं दीपङ्करस्स भगवतो बोधिसत्तस्स ब्याकरणवचनं सुत्वा. असमस्साति समस्स सदिसस्स अभावतो असमस्स. यथाह –

‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति. (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५; मि. प. ४.५.११);

महेसिनोति महन्ते सीलसमाधिपञ्ञाक्खन्धे एसि गवेसीति महेसी, तस्स महेसिनो. नरमरूति नरा च अमरा च, उक्कट्ठनिद्देसो पनायं सब्बेपि दससहस्सिलोकधातुया नागसुपण्णयक्खादयोपि आमोदिताव. बुद्धबीजं किर अयन्ति अयं किर बुद्धङ्कुरो उप्पन्नोति आमोदिताति अत्थो.

उक्कुट्ठिसद्दाति उन्नादसद्दा वत्तन्ति. अप्फोटेन्तीति हत्थेहि बाहा अभिहनन्ति. दससहस्सीति दससहस्सिलोकधातुयो. सदेवकाति सह देवेहि सदेवका दससहस्सी नमस्सन्तीति अत्थो. यदिमस्साति यदि इमस्स, अयमेव वा पाठो. विरज्झिस्सामाति यदि न सम्पापुणिस्साम. अनागतम्हि अद्धानेति अनागते काले. हेस्सामाति भविस्साम. सम्मुखाति सम्मुखीभूता. इमन्ति इमस्स, सामिअत्थे उपयोगवचनं.

नदिंतरन्ताति नदीतरणका, ‘‘नदितरन्ता’’तिपि पाठो. पटितित्थन्ति पटिमुखतित्थं. विरज्झियाति विरज्झित्वा. यदि मुञ्चामाति यदि इमं भगवन्तं मुञ्चित्वा अकतकिच्चा गमिस्सामाति अत्थो. मम कम्मं पकित्तेत्वाति मम भावितमत्थं ब्याकरित्वा. दक्खिणंपादमुद्धरीति दक्खिणं पादं उक्खिपि, ‘‘कतपदक्खिणो’’तिपि पाठो.

जिनपुत्ताति दीपङ्करस्स सत्थुनो सावका. देवा मनुस्सा असुरा च, अभिवादेत्वान पक्कमुन्ति देवादयो सब्बेपि इमे मं तिक्खत्तुं पदक्खिणं कत्वा पुप्फादीहि पूजेत्वा सुप्पतिट्ठितपञ्चङ्गा वन्दित्वा निवत्तित्वा पुनप्पुनं ओलोकेत्वा मधुरत्थब्यञ्जनाहि नानप्पकाराहि थुतीहि वण्णेन्ता पक्कमिंसु. ‘‘नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमु’’न्तिपि पाठो.

दस्सनं मे अतिक्कन्तेति मम दस्सनविसयं भगवति अतिक्कन्ते. ‘‘जहिते दस्सनूपचारे’’तिपि पाठो. ससङ्घेति सद्धिं सङ्घेन ससङ्घो, तस्मिं ससङ्घे. सयना वुट्ठहित्वानाति निपन्नट्ठानतो कललतो उट्ठहित्वा. पल्लङ्कं आभुजिन्ति कतपल्लङ्को हुत्वा पुप्फरासिम्हि निसीदिन्ति अत्थो. ‘‘हट्ठो हट्ठेन चित्तेन, आसना वुट्ठहिं तदा’’तिपि पाठो, सो उत्तानत्थोव.

पीतिया च अभिस्सन्नोति पीतिपरिप्फुटो. वसीभूतोति वसीभावप्पत्तो. झानेति रूपावचरारूपावचरझानेसु. सहस्सियम्हीति दससहस्सियं. लोकम्हीति लोकधातुया. मे समाति मया सदिसा. अविसेसेन ‘‘मे समा नत्थी’’ति वत्वा इदानि तमेव नियमेन्तो ‘‘असमो इद्धिधम्मेसू’’ति आह. तत्थ इद्धिधम्मेसूति पञ्चसु इद्धिधम्मेसूति अत्थो. अलभिन्ति पटिलभिं. ईदिसं सुखन्ति ईदिसं सोमनस्सं.

अथ सुमेधतापसो दसबलस्स ब्याकरणं सुत्वा बुद्धभावं करतलगतकालमिव मञ्ञमानो पमुदितहदयो दससु लोकधातुसहस्सेसु सुद्धावासमहाब्रह्मानो अतीतबुद्धदस्साविनो नियतबोधिसत्तानं ब्याकरणे उप्पज्जमानपाटिहारियदस्सनेन तथागतवचनस्स अवितथतं पकासेन्तो मं परितोसयन्ता इमा गाथायो आहंसूति दस्सेन्तो भगवा ‘‘पल्लङ्काभुजने मय्ह’’न्तिआदिमाह.

तत्थ पल्लङ्काभुजने मय्हन्ति मम पल्लङ्काभुजने. अयमेव वा पाठो. दससहस्साधिवासिनोति दससहस्सिवासिनो महाब्रह्मानो. या पुब्बेति यानि पुब्बे, विभत्तिलोपं कत्वा वुत्तन्ति वेदितब्बं. पल्लङ्कवरमाभुजेति वरपल्लङ्काभुजने. निमित्तानि पदिस्सन्तीति निमित्तानि पदिस्सिंसूति अत्थो. अतीतवचने वत्तब्बे वत्तमानवचनं वुत्तं. किञ्चापि वुत्तं, अतीतवसेन अत्थो गहेतब्बो. तानि अज्ज पदिस्सरेति पुब्बेपि नियतबोधिसत्तानं पल्लङ्काभुजने यानि निमित्तानि उप्पज्जिंसु, तानि निमित्तानि अज्ज पदिस्सरे. तस्मा त्वं धुवमेव बुद्धो भविस्ससीति अत्थो. न पन तानियेव निमित्तानि उप्पज्जिंसु, तंसदिसत्ता ‘‘तानि अज्ज पदिस्सरे’’ति वुत्तन्ति वेदितब्बं.

सीतन्ति सीतत्तं. ब्यपगतन्ति गतं विगतं. तानीति सीतविगमनउण्हुपसमनानीति अत्थो. निस्सद्दाति असद्दा अनिग्घोसा. निराकुलाति अनाकुला, अयमेव वा पाठो. न सन्दन्तीति न वहन्ति नप्पवत्तन्ति. सवन्तियोति नदियो. तानीति अवायनअसन्दनानि. थलजाति पथवितलपब्बतरुक्खेसु जातानि. दकजाति ओदकानि पुप्फानि. पुप्फन्तीति पुब्बे बोधिसत्तानं पुप्फिंसु, अतीतत्थे वत्तमानवचनं हेट्ठा वुत्तनयेनेव वेदितब्बं. तेपज्ज पुप्फितानीति तानि पुप्फानि अज्ज पुप्फितानीति अत्थो.

फलभाराति फलधरा. तेपज्जाति तेपि अज्ज, पुल्लिङ्गवसेन ‘‘तेपी’’ति वुत्तं, ‘‘लता वा रुक्खा वा’’ति वुत्तत्ता. फलिताति सञ्जातफला. आकासट्ठा च भूमट्ठा चाति आकासगता च भूमिगता च रतनानीति मुत्तादीनि रतनानि. जोतन्तीति ओभासन्ति. मानुस्सकाति मनुस्सानं सन्तका मानुस्सका. दिब्बाति देवानं सन्तका दिब्बा. तुरियाति आततं विततं आततविततं सुसिरं घनन्ति पञ्च तुरियानि. तत्थ आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतलतुरियं. विततं नाम उभयतलं. आततविततं नाम सब्बतो परियोनद्धं महतिवल्लकिआदिकं. सुसिरं नाम वंसादिकं. घनं नाम सम्मताळादिकं. वज्जन्तीति हेट्ठा वुत्तनयेन वज्जिंसु, अतीतत्थे वत्तमानवचनं वेदितब्बं. एस नयो उपरि ईदिसेसु वचनेसुपि. अभिरवन्तीति तत्र तत्र कुसलेहि सुमुञ्चिता सुप्पताळिता सुवादिता विय अभिरवन्ति, अभिनदन्तीति अत्थो.

विचित्तपुप्फाति विचित्रानि नानागन्धवण्णानि पुप्फानि. अभिवस्सन्तीति अभिवस्सिंसु, निपतिंसूति अत्थो. तेपीति तानिपि विचित्रपुप्फानि अभिवस्सन्तानि पदिस्सन्ति, देवब्रह्मगणेहि ओकिरियमानानीति अधिप्पायो. आभुजतीति ओसक्कति. तेपज्जुभोति तेपि अज्ज उभो महासमुद्ददससहस्सियो. अभिरवन्तीति अभिनदन्ति. निरयेति निरयेसु. दससहस्साति अनेकदससहस्सा. निब्बन्तीति सम्मन्ति, सन्तिं उपेन्तीति अत्थो. तारकाति नक्खत्तानि . तेपि अज्ज पदिस्सन्तीति तेपि सूरियस्स विमलभावा तारका अज्ज दिवा दिस्सन्ति.

अनोवट्ठेनाति अनोवट्ठे, भुम्मत्थे करणवचनं. अथ वा अनोवट्ठेति अनभिवट्ठेपि. नाति निपातमत्तं ‘‘सुत्वा न दूतवचन’’न्तिआदीसु विय. तम्पज्जुब्भिज्जतेति तम्पि उदकं अज्ज उब्भिज्जति, उब्भिज्जित्वा उट्ठहतीति अत्थो. महियाति पथविया, निस्सक्कवचनं. तारागणाति गहनक्खत्तादयो सब्बे तारगणा. नक्खत्ताति नक्खत्ततारका च. गगनमण्डलेति सकलगगनमण्डलं विरोचन्तीति अत्थो. बिलासयाति बिलासया अहिनकुलकुम्भीलगोधादयो. दरीसयाति झरासया. अयमेव वा पाठो. निक्खमन्तीति निक्खमिंसु. सकासयाति अत्तनो अत्तनो आसयतो. ‘‘तदासया’’तिपि पाठो. तस्स तदा तस्मिं काले, आसयतो, बिलतोति अत्थो. छुद्धाति सुछुद्धा सुवुद्धारिता, निक्खन्ताति अत्थो.

अरतीति उक्कण्ठा. सन्तुट्ठाति परमेन सन्तुट्ठेन सन्तुट्ठा. विनस्सतीति विगच्छति. रागोति कामरागो. तदा तनु होतीति ओरमत्तको होति, इमिना परियुट्ठानाभावं दीपेति. विहताति विनट्ठा. तदाति पुब्बे, बोधिसत्तानं पल्लङ्काभुजनेति अत्थो. न भवतीति न होति. अज्जपेतन्ति अज्ज तव पल्लङ्काभुजनेपि एतं भयं न होतेवाति अत्थो. तेन लिङ्गेन जानामाति तेन कारणेन सब्बेव मयं जानाम, यं त्वं बुद्धो भविस्ससीति अत्थो.

अनुद्धंसतीति न उग्गच्छति. अनिट्ठगन्धोति दुग्गन्धो. पक्कमतीति पक्कमि विगच्छि. पवायतीति पवायि. सोपज्जाति सोपि दिब्बगन्धो अज्ज. पदिस्सन्तीति पदिस्सिंसु. तेपज्जाति तेपि सब्बे देवा अज्ज. यावताति परिच्छेदनत्थे निपातो, यत्तकाति अत्थो. कुट्टाति पाकारा. न होन्तावरणाति आवरणकरा न अहेसुं. तदाति पुब्बे. आकासभूताति ते कुट्टकवाटपब्बता आवरणं तिरोकरणं कातुं असक्कोन्ता, अजटाकासभूताति अत्थो. चुतीति मरणं. उपपत्तीति पटिसन्धिग्गहणं. खणेति पुब्बे बोधिसत्तानं पल्लङ्काभुजनक्खणे. न विज्जतीति नाहोसि. तानिपज्जाति तानिपि अज्ज चवनभवनानीति अत्थो. मा निवत्तीति मा पटिक्कमि. अभिक्कमाति परक्कम. सेसमेत्थ उत्तानमेवाति.

ततो सुमेधपण्डितो दीपङ्करस्स दसबलस्स च दससहस्सचक्कवाळदेवतानञ्च वचनं सुत्वा भिय्योसोमत्ताय सञ्जातुस्साहो हुत्वा चिन्तेसि – ‘‘बुद्धा नाम अमोघवचना, नत्थि बुद्धानं कथाय अञ्ञथत्तं. यथा हि आकासे खित्तस्स लेड्डुस्स पतनं धुवं, जातस्स मरणं, अरुणे उग्गते सूरियस्स अब्भुग्गमनं, आसया निक्खन्तस्स सीहस्स सीहनादनदनं, गरुगब्भाय इत्थिया भारमोरोपनं धुवं अवस्सम्भावी, एवमेव बुद्धानं वचनं नाम धुवं अमोघं, अद्धा अहं बुद्धो भविस्सामीति. तेन वुत्तं –

१०८.

‘‘बुद्धस्स वचनं सुत्वा, दससहस्सीनचूभयं;

तुट्ठहट्ठो पमुदितो, एवं चिन्तेसहं तदा.

१०९.

‘‘अद्वेज्झवचना बुद्धा, अमोघवचना जिना;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११०.

‘‘यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

१११.

‘‘यथापि सब्बसत्तानं, मरणं धुवसस्सतं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११२.

‘‘यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११३.

‘‘यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११४.

‘‘यथा आपन्नसत्तानं, भारमोरोपनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामह’’न्ति.

तत्थ बुद्धस्स वचनं सुत्वा, दससहस्सी न चूभयन्ति दीपङ्करसम्मासम्बुद्धस्स च दससहस्सचक्कवाळदेवतानञ्च वचनं सुत्वा. उभयन्ति उभयेसं, सामिअत्थे पच्चत्तवचनं, उभयवचनं वा. एवं चिन्तेसहन्ति एवं चिन्तेसिं अहं.

अद्वेज्झवचनाति द्वेधा अप्पवत्तवचना, एकंसवचनाति अत्थो. ‘‘अच्छिद्दवचना’’तिपि पाठो, तस्स निद्दोसवचनाति अत्थो. अमोघवचनाति अवितथवचना. वितथन्ति वितथवचनं नत्थीति अत्थो. धुवं बुद्धो भवामहन्ति अहं एकंसेनेव बुद्धो भविस्सामीति नियतवसेन अवस्सम्भाविवसेन च वत्तमानवचनं कतन्ति वेदितब्बं.

सूरियुग्गमनन्ति सूरियस्स उदयनं, अयमेव वा पाठो. धुवसस्सतन्ति एकंसभावी चेव सस्सतञ्च. निक्खन्तसयनस्साति सयनतो निक्खन्तस्स. आपन्नसत्तानन्ति गरुगब्भानं, गब्भिनीनन्ति अत्थो. भारमोरोपनन्ति भारओरोपनं, गब्भस्स ओरोपनन्ति अत्थो. -कारो पदसन्धिकरो. सेसमेत्थापि उत्तानमेवाति.

‘‘स्वाहं अद्धा बुद्धो भविस्सामी’’ति एवं कतसन्निट्ठानो बुद्धकारके धम्मे उपधारेतुं – ‘‘कहं नु खो बुद्धकारका धम्मा’’ति, उद्धं अधो दिसासु विदिसासूति अनुक्कमेन सकलं धम्मधातुं विचिनन्तो पुब्बे पोराणकेहि बोधिसत्तेहि आसेवितनिसेवितं पठमं दानपारमिं दिस्वा एवं अत्तानं ओवदि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय पठमं दानपारमिं पूरेय्यासि. यथा हि निकुज्जितो उदककुम्भो निस्सेसं कत्वा उदकं वमतियेव न पच्चाहरति, एवमेव धनं वा यसं वा पुत्तदारं वा अङ्गपच्चङ्गं वा अनोलोकेत्वा सब्बत्थ याचकानं सब्बं इच्छितिच्छितं निस्सेसं कत्वा ददमानो बोधिमूले निसीदित्वा बुद्धो भविस्ससी’’ति पठमं दानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

११५.

‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;

उद्धं अधो दस दिसा, यावता धम्मधातुया.

११६.

‘‘विचिनन्तो तदा दक्खिं, पठमं दानपारमिं;

पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.

११७.

‘‘इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;

दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

११८.

‘‘यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधो कतो;

वमतेवुदकं निस्सेसं, न तत्थ परिरक्खति.

११९.

‘‘तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;

ददाहि दानं निस्सेसं, कुम्भो विय अधो कतो’’ति.

तत्थ हन्दाति ववस्सग्गत्थे निपातो. बुद्धकरे धम्मेति बुद्धत्तकरे धम्मे. बुद्धत्तकरा नाम धम्मा दानपारमितादयो दस धम्मा. विचिनामीति विचिनिस्सामि, वीमंसिस्सामि उपपरिक्खिस्सामीति अत्थो. इतो चितोति इतो इतो, अयमेव वा पाठो. तत्थ तत्थ विचिनामीति अत्थो. उद्धन्ति देवलोके. अधोति मनुस्सलोके. दस दिसाति दससु दिसासु; कत्थ नु खो ते बुद्धकारकधम्मा उद्धं अधो तिरियं दिसासु विदिसासूति अधिप्पायो. यावता धम्मधातुयाति एत्थ यावताति परिच्छेदवचनं. धम्मधातुयाति सभावधम्मस्स, पवत्तनीति वचनसेसो दट्ठब्बो. किं वुत्तं होति? यावतिका सभावधम्मानं कामरूपारूपधम्मानं पवत्ति, तावतिकं विचिनिस्सामीति वुत्तं होति.

विचिनन्तोति वीमंसन्तो उपपरिक्खन्तो. पुब्बकेहीति पोराणेहि बोधिसत्तेहि. अनुचिण्णन्ति अज्झाचिण्णं आसेवितं. समादियाति समादियनं करोहि, अज्ज पट्ठाय अयं पठमं दानपारमी पूरेतब्बा मयाति एवं समादियाति अत्थो. दानपारमितं गच्छाति दानपारमिं गच्छ, पूरयाति अत्थो. यदिबोधिं पत्तुमिच्छसीति बोधिमूलमुपगन्त्वा अनुत्तरं सम्मासम्बोधिं पत्तुं इच्छसि चे. यस्स कस्सचीति उदकस्स वा खीरस्स वा यस्स कस्सचि सम्पुण्णो. सम्पुण्णसद्दयोगे सति सामिवचनं इच्छन्ति सद्दविदू. करणत्थे वा सामिवचनं, येन केनचीति अत्थो. अधो कतोति हेट्ठामुखीकतो. न तत्थ परिरक्खतीति तस्मिं वमने न परिरक्खति, निस्सेसं उदकं वमतेवाति अत्थो. हीनमुक्कट्ठमज्झिमेति हीनमज्झिमपणीते. -कारो पदसन्धिकरो. कुम्भो विय अधो कतोति हेट्ठामुखीकतो विय कुम्भो. याचके उपगते दिस्वा – ‘‘त्वं, सुमेध, अत्तनो अनवसेसेत्वा सब्बधनपरिच्चागेन दानपारमिं, अङ्गपरिच्चागेन उपपारमिं, जीवितपरिच्चागेन परमत्थपारमिञ्च पूरेही’’ति एवं अत्तनाव अत्तानं ओवदि.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकेहि धम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो दुतियं सीलपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय सीलपारमिं पूरेय्यासि. यथा चमरी मिगो नाम जीवितम्पि अनोलोकेत्वा अत्तनो वालमेव रक्खति, एवं त्वम्पि इतो पट्ठाय जीवितम्पि अनोलोकेत्वा सीलमेव रक्खन्तो बुद्धो भविस्ससी’’ति दुतियं सीलपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१२०.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१२१.

‘‘विचिनन्तो तदा दक्खिं, दुतियं सीलपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१२२.

‘‘इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;

सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१२३.

‘‘यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;

उपेति मरणं तत्थ, न विकोपेति वालधिं.

१२४.

‘‘तथेव त्वं चतूसु भूमीसु, सीलानि परिपूरय;

परिरक्ख सब्बदा सीलं, चमरी विय वालधि’’न्ति.

तत्थ न हेतेति न हि एतेयेव. बोधिपाचनाति मग्गपरिपाचना सब्बञ्ञुतञ्ञाणपरिपाचना वा. दुतियंसीलपारमिन्ति सीलं नाम सब्बेसं कुसलधम्मानं पतिट्ठा, सीले पतिट्ठितो कुसलधम्मेहि न परिहायति, सब्बेपि लोकियलोकुत्तरगुणे पटिलभति. तस्मा सीलपारमी पूरेतब्बाति दुतियं सीलपारमिं अद्दक्खिन्ति अत्थो.

आसेवितनिसेवितन्ति भावितञ्चेव बहुलीकतञ्च. चमरीति चमरी मिगो. किस्मिञ्चीति यत्थ कत्थचि रुक्खलताकण्टकादीसु अञ्ञतरस्मिं. पटिलग्गितन्ति पटिविलग्गितं. तत्थाति यत्थ विलग्गितं, तत्थेव ठत्वा मरणं उपगच्छति. न विकोपेतीति न छिन्दति. वालधिन्ति वालं छिन्दित्वा न गच्छति, तत्थेव मरणं उपेतीति अत्थो.

चतूसुभूमीसु सीलानीति चतूसु ठानेसु विभत्तसीलानि, पातिमोक्खसंवरइन्द्रियसंवरआजीवपारिसुद्धिपच्चयसन्निस्सितवसेनाति अत्थो. भूमिवसेन पन द्वीसुयेव भूमीसु परियापन्नं तम्पि चतुसीलमेवाति. परिपूरयाति खण्डछिद्दसबलादिअभावेन परिपूरय. सब्बदाति सब्बकालं. चमरी वियाति चमरी मिगो विय. सेसमेत्थापि उत्तानत्थमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकेहि धम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो ततियं नेक्खम्मपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय नेक्खम्मपारमिम्पि पूरेय्यासि. यथापि सुचिरं बन्धनागारे वसमानो पुरिसो न तत्थ सिनेहं करोति, अथ खो उक्कण्ठितो अवसितुकामो होति, एवमेव त्वम्पि सब्बभवे बन्धनागारसदिसे कत्वा पस्स, सब्बभवेहि उक्कण्ठितो मुच्चितुकामो हुत्वा नेक्खम्माभिमुखोव होति, एवं बुद्धो भविस्ससी’’ति ततियं नेक्खम्मपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१२५.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१२६.

‘‘विचिनन्तो तदा दक्खिं, ततियं नेक्खम्मपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१२७.

‘‘इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;

नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१२८.

‘‘यथा अन्दुघरे पुरिसो, चिरवुट्ठो दुखट्टितो;

न तत्थ रागं जनेति, मुत्तिंयेव गवेसति.

१२९.

‘‘तथेव त्वं सब्बभवे, पस्स अन्दुघरे विय;

नेक्खम्माभिमुखो होति, भवतो परिमुत्तिया’’ति.

तत्थ अन्दुघरेति बन्धनागारे. चिरवुट्ठोति चिरकालं वुट्ठो. दुखट्टितोति दुक्खपीळितो. तत्थ रागं जनेतीति तत्थ अन्दुघरे रागं सिनेहं न जनेति न उप्पादेति. ‘‘इमं अन्दुघरं मुञ्चित्वा नाहं अञ्ञत्थ गमिस्सामी’’ति एवं तत्थ रागं न जनेति, किन्तु मुत्तिंयेव मोक्खमेव गवेसतीति अधिप्पायो. नेक्खम्माभिमुखोति निक्खमनाभिमुखो होति. भवतोति सब्बभवेहि. परिमुत्तियाति परिमोचनत्थाय. नेक्खम्माभिमुखो हुत्वा, सम्बोधिं पापुणिस्ससी’’तिपि पाठो. सेसमेत्थ उत्तानत्थमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो चतुत्थं पञ्ञापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय पञ्ञापारमिम्पि पूरेय्यासि. हीनमज्झिमुक्कट्ठेसु कञ्चि अवज्जेत्वा सब्बेपि पण्डिते उपसङ्कमित्वा पञ्हं पुच्छेय्यासि. यथापि पिण्डचारिको भिक्खु हीनादिभेदेसु कुलेसु किञ्चि कुलं अविवज्जेत्वा पटिपाटिया पिण्डाय चरन्तो खिप्पं यापनमत्तं लभति, एवमेव त्वम्पि सब्बे पण्डिते उपसङ्कमित्वा पुच्छन्तो बुद्धो भविस्ससी’’ति चतुत्थं पञ्ञापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१३०.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१३१.

‘‘विचिनन्तो तदा दक्खिं, चतुत्थं पञ्ञापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१३२.

‘‘इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;

पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१३३.

‘‘यथा हि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;

कुलानि न विवज्जेन्तो, एवं लभति यापनं.

१३४.

‘‘तथेव त्वं सब्बकालं, परिपुच्छं बुधं जनं;

पञ्ञाय पारमिं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ भिक्खन्तोति पिण्डाय चरन्तो. हीनमुक्कट्ठमज्झिमेति हीनमुक्कट्ठमज्झिमानि कुलानीति अत्थो. लिङ्गविपरियासो कतो. न विवज्जेन्तोति न परिहरन्तो, घरपटिपाटिं मुञ्चित्वा चरन्तो विवज्जेति नाम, एवमकत्वाति अत्थो. यापनन्ति यापनमत्तं पाणधारणं आहारं लभतीति अत्थो. परिपुच्छन्ति – ‘‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्ज’’न्तिआदिना (दी. नि. ३.८४, २१६) नयेन तत्थ तत्थ अभिञ्ञाते पण्डिते जने उपसङ्कमित्वा परिपुच्छन्तोति अत्थो. बुधं जनन्ति पण्डितं जनं. ‘‘बुधे जने’’तिपि पाठो. पञ्ञाय पारमिन्ति पञ्ञाय पारं. ‘‘पञ्ञापारमितं गन्त्वा’’तिपि पाठो. सेसमेत्थापि उत्तानमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो पञ्चमं वीरियपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय वीरियपारमिम्पि पूरेय्यासि. यथापि सीहो मिगराजा सब्बइरियापथेसु दळ्हवीरियो होति, एवं त्वम्पि सब्बभवेसु सब्बइरियापथेसु दळ्हवीरियो अनोलीनवीरियो समानो बुद्धो भविस्ससी’’ति पञ्चमं वीरियपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१३५.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१३६.

‘‘विचिनन्तो तदा दक्खिं, पञ्चमं वीरियपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१३७.

‘‘इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;

वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१३८.

‘‘यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;

अलीनवीरियो होति, पग्गहितमनो सदा.

१३९.

‘‘तथेव त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;

वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ अलीनवीरियोति अनोलीनवीरियो. सब्बभवेति जातजातभवे, सब्बेसु भवेसूति अत्थो. आरद्धवीरियो हुत्वा, सम्बोधिं पापुणिस्ससीतिपि पाठो. सेसमेत्थापि उत्तानमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो छट्ठमं खन्तिपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय खन्तिपारमिं परिपूरेय्यासि, सम्माननेपि अवमाननेपि खमोव भवेय्यासि. यथा हि पथवियं नाम सुचिम्पि पक्खिपन्ति असुचिम्पि, न च तेन पथवी सिनेहं वा पटिघं वा करोति, खमति सहति अधिवासेतियेव, एवमेव त्वम्पि सब्बेसं सम्माननावमाननेसु खमो समानो बुद्धो भविस्ससी’’ति छट्ठमं खन्तिपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१४०.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१४१.

‘‘विचिनन्तो तदा दक्खिं, छट्ठमं खन्तिपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१४२.

‘‘इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.

१४३.

‘‘यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;

सब्बं सहति निक्खेपं, न करोति पटिघं तया.

१४४.

‘‘तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;

खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ तत्थाति तस्सं खन्तिपारमियं. अद्वेज्झमानसोति एकंसमानसो. सुचिम्पीति चन्दनकुङ्कुमगन्धमालादिसुचिम्पि. असुचिम्पीति अहिकुक्कुरमनुस्सकुणपगूथमुत्तखेळसिङ्घाणिकादिअसुचिम्पि. सहतीति खमति, अधिवासेति. निक्खेपन्ति निक्खित्तं. पटिघन्ति कोधं. तयाति ताय वुत्तिया, ताय निक्खित्तताय वा. ‘‘पटिघं दय’’न्तिपि पाठो, तस्स तेन निक्खेपेन पटिघानुरोधं न करोतीति अत्थो. सम्मानावमानक्खमोति सब्बेसं सम्माननावमाननसहो त्वम्पि भवाति अत्थो. ‘‘तथेव त्वम्पि सब्बभवे, सम्माननविमानक्खमो’’तिपि पठन्ति. ‘‘खन्तिया पारमिं गन्त्वा’’तिपि पाठो, तस्सा खन्तिया पारमिपूरणवसेन गन्त्वाति अत्थो. सेसमेत्थापि उत्तानमेवाति. इतो परं एत्तकम्पि अवत्वा यत्थ यत्थ विसेसो अत्थि, तं तमेव वत्वा पाठन्तरं दस्सेत्वा गमिस्सामाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो सत्तमं सच्चपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय सच्चपारमिम्पि पूरेय्यासि, असनिया मत्थके पतमानायपि धनादीनं अत्थाय छन्दादीनं वसेन सम्पजानमुसावादं नाम मा भासि. यथापि ओसधीतारका नाम सब्बउतूसु अत्तनो गमनवीथिं विजहित्वा अञ्ञाय वीथिया न गच्छति, सकवीथियाव गच्छति, एवमेव त्वम्पि सच्चं पहाय मुसावादं नाम अवदन्तोयेव बुद्धो भविस्ससी’’ति सत्तमं सच्चपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१४५.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१४६.

‘‘विचिनन्तो तदा दक्खिं, सत्तमं सच्चपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१४७.

‘‘इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.

१४८.

‘‘यथापि ओसधी नाम, तुलाभूता सदेवके;

समये उतुवस्से वा, न वोक्कमति वीथितो.

१४९.

‘‘तथेव त्वम्पि सच्चेसु, मा वोक्कम हि वीथितो;

सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ तत्थाति सच्चपारमियं. अद्वेज्झवचनोति अवितथवचनो. ओसधी नामाति ओसधीतारका, ओसधगहणे ओसधीतारकं उदितं दिस्वा ओसधं गण्हन्ति. तस्मा ‘‘ओसधीतारका’’ति वुच्चति. तुलाभूताति पमाणभूता. सदेवकेति सदेवकस्स लोकस्स. समयेति वस्ससमये. उतुवस्सेति हेमन्तगिम्हेसु. ‘‘समये उतुवट्टे’’तिपि पाठो. तस्स समयेति गिम्हे. उतुवट्टेति हेमन्ते च वस्साने चाति अत्थो. वोक्कमति वीथितोति तं तं उतुम्हि अत्तनो गमनवीथितो न वोक्कमति न विगच्छति, छ मासे पच्छिमं दिसं गच्छति, छ मासे पुब्बं दिसं गच्छतीति. अथ वा ओसधी नामाति सिङ्गिवेरपिप्फलिमरिचादिकं ओसधं. न वोक्कमतीति यं यं फलदानसमत्थं ओसधं, तं तं फलदानं ओक्कम्म अत्तनो फलं अदत्वा न निवत्तति. वीथितोति गमनवीथितो, पित्तहरो पित्तं हरतेव, वातहरो वातं हरतेव, सेम्हहरो सेम्हं हरतेवाति अत्थो. सेसमेत्थापि उत्तानमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो अट्ठमं अधिट्ठानपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय अधिट्ठानपारमिम्पि पूरेय्यासि, यं अधिट्ठासि, तस्मिं अधिट्ठाने निच्चलो भवेय्यासि, यथा पब्बतो नाम सब्बदिसासु वाते पहरन्तेपि न कम्पति न चलति, अत्तनो ठानेयेव तिट्ठति, एवमेव त्वम्पि अत्तनो अधिट्ठाने निच्चलो होन्तोव बुद्धो भविस्ससी’’ति अट्ठमं अधिट्ठानपारमिं दळ्हं कत्वा अधिट्ठासीति. तेन वुत्तं –

१५०.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१५१.

‘‘विचिनन्तो तदा दक्खिं, अट्ठमं अधिट्ठानपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१५२.

‘‘इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.

१५३.

‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.

१५४.

‘‘तत्थेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;

अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ सेलोति सिलामयो. अचलोति निच्चलो सुप्पतिट्ठितोति अचलत्ताव सुट्ठु पतिट्ठितो. ‘‘यथापि पब्बतो अचलो, निखातो सुप्पतिट्ठितो’’तिपि पाठो. भुसवातेहीति बलववातेहि. सकट्ठानेवाति अत्तनो ठानेयेव, यथाठितट्ठानेयेवाति अत्थो. सेसमेत्थापि उत्तानमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो नवमं मेत्तापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय मेत्तापारमिं पूरेय्यासि, हितेसुपि अहितेसुपि एकचित्तोव भवेय्यासि. यथापि उदकं नाम पापजनस्सपि कल्याणजनस्सपि सीतभावं एकसदिसं कत्वा फरति, एवमेव त्वम्पि सब्बसत्तेसु मेत्तचित्तेन एकचित्तोव हुत्वा बुद्धो भविस्ससी’’ति नवमं मेत्तापारमिं दळ्हं कत्वा अधिट्ठासीति. तेन वुत्तं –

१५५.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१५६.

‘‘विचिनन्तो तदा दक्खिं, नवमं मेत्तापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१५७.

‘‘इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;

मेत्ताय असमो होति, यदि बोधिं पत्तुमिच्छसि.

१५८.

‘‘यथापि उदकं नाम, कल्याणे पापके जने;

समं फरति सीतेन, पवाहेति रजोमलं.

१५९.

‘‘तथेव त्वं हिताहिते, समं मेत्ताय भावय;

मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ असमो होहीति मेत्ताभावनाय असदिसो होहि. तत्थ ‘‘त्वं समसमो होही’’तिपि पाठो, सो उत्तानत्थोव. समन्ति तुल्यं. फरतीति फुसति. पवाहेतीति विसोधेति. रजोति आगन्तुकरजं. मलन्ति सरीरे उट्ठितं सेदमलादिं. ‘‘रजमल’’न्तिपि पाठो, सोयेवत्थो. हिताहितेति हिते च अहिते च, मित्ते च अमित्ते चाति अत्थो. मेत्ताय भावयाति मेत्तं भावय वड्ढेहि. सेसमेत्थापि उत्तानमेवाति.

अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो दसमं उपेक्खापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय उपेक्खापारमिं परिपूरेय्यासि, सुखेपि दुक्खेपि मज्झत्तोव भवेय्यासि. यथापि पथवी नाम सुचिम्पि असुचिम्पि च पक्खिपमाने मज्झत्ताव होति, एवमेव त्वम्पि सुखदुक्खेसु मज्झत्तोव होन्तो बुद्धो भविस्ससी’’ति दसमं उपेक्खापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –

१६०.

‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

१६१.

‘‘विचिनन्तो तदा दक्खिं, दसमं उपेक्खापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१६२.

‘‘इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;

तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.

१६३.

‘‘यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;

उपेक्खति उभोपेते, कोपानुनयवज्जिता.

१६४.

‘‘तथेव त्वं सुखदुक्खे, तुलाभूतो सदा भव;

उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.

तत्थ तुलाभूतोति मज्झत्तभावे ठितो यथा तुलाय दण्डो समं तुलितो समं तिट्ठति, न नमति न उन्नमति, एवमेव त्वम्पि सुखदुक्खेसु तुलासदिसो हुत्वा सम्बोधिं पापुणिस्ससि. कोपानुनयवज्जिताति पटिघानुरोधवज्जिता. ‘‘दयाकोपविवज्जिता’’तिपि पाठो, सोयेवत्थो. सेसं खन्तिपारमियं वुत्तनयेनेव वेदितब्बं.

ततो सुमेधपण्डितो इमे दस पारमिधम्मे विचिनित्वा ततो परं चिन्तेसि – ‘‘इमस्मिं लोके बोधिसत्तेहि परिपूरेतब्बा बोधिपाचना बुद्धत्तकरा धम्मा एत्तकायेव, न इतो भिय्यो, इमा पन पारमियो उद्धं आकासेपि नत्थि, न हेट्ठा पथवियम्पि, न पुरत्थिमादीसु दिसासुपि अत्थि, मय्हंयेव पन हदयमंसन्तरेयेव पतिट्ठिता’’ति. एवं तासं अत्तनो हदये पतिट्ठितभावं दिस्वा सब्बापि ता दळ्हं कत्वा अधिट्ठाय पुनप्पुनं सम्मसन्तो अनुलोमपटिलोमं सम्मसि, परियन्ते गहेत्वा आदिम्हि पापेसि, आदिम्हि गहेत्वा परियन्ते ठपेसि, मज्झे गहेत्वा उभतो ओसापेसि, उभतो कोटीसु गहेत्वा मज्झे ओसापेसि. बाहिरभण्डपरिच्चागो पारमियो नाम, अङ्गपरिच्चागो उपपारमियो नाम, जीवितपरिच्चागो परमत्थपारमियो नामाति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो यमकतेलं विनिवट्टेन्तो विय सम्मसि. तस्स दस पारमियो सम्मसन्तस्स धम्मतेजेन चतुनहुताधिकद्वियोजनसतसहस्सबहला विपुला अयं महापथवी हत्थिना अक्कन्तनळकलापो विय उप्पीळियमानं उच्छुयन्तं विय च महाविरवं विरवमाना सङ्कम्पि सम्पकम्पि सम्पवेधि. कुलालचक्कं विय तेलयन्तचक्कं विय च परिब्भमि. तेन वुत्तं –

१६५.

‘‘एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;

ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.

१६६.

‘‘इमे धम्मे सम्मसतो, सभावसरसलक्खणे;

धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.

१६७.

‘‘चलती रवती पथवी, उच्छुयन्तंव पीळितं;

तेलयन्ते यथा चक्कं, एवं कम्पति मेदनी’’ति.

तत्थ एत्तकायेवाति निद्दिट्ठानं दसन्नं पारमितानं अनूनाधिकभावस्स दस्सनत्थं वुत्तं. ततुद्धन्ति ततो दसपारमीहि उद्धं नत्थि. अञ्ञत्राति अञ्ञं, लक्खणं सद्दसत्थतो गहेतब्बं. ततो दसपारमितो अञ्ञो बुद्धकारकधम्मो नत्थीति अत्थो. तत्थाति तासु दससु पारमीसु. पतिट्ठहाति पतिट्ठ, परिपूरेन्तो तिट्ठाति अत्थो.

इमे धम्मेति पारमिधम्मे. सम्मसतोति उपपरिक्खन्तस्स, अनादरत्थे सामिवचनं दट्ठब्बं. सभावसरसलक्खणेति सभावसङ्खातेन सरसलक्खणेन सम्मसन्तस्साति अत्थो. धम्मतेजेनाति पारमिपविचयञाणतेजेन. वसुधाति वसूति रतनं वुच्चति, तं धारेति धीयति वा एत्थाति वसुधा . का सा? मेदनी. पकम्पथाति पकम्पित्थ. सुमेधपण्डिते पन पारमियो विचिनन्ते तस्स ञाणतेजेन दससहस्सी पकम्पित्थाति अत्थो.

चलतीति छप्पकारा कम्पि. रवतीति नदति विकूजति. उच्छुयन्तंव पीळितन्ति निप्पीळितं उच्छुयन्तं विय. ‘‘गुळयन्तंव पीळित’’न्तिपि पाठो, सोयेवत्थो. तेलयन्तेति तेलपीळनयन्ते. यथा चक्कन्ति चक्किकानं महाचक्कयन्तं विय. एवन्ति यथा तेलपीळनचक्कयन्तं परिब्भमति कम्पति, एवं अयं मेदनी कम्पतीति अत्थो. सेसमेत्थ उत्तानमेवाति.

एवं महापथविया कम्पमानाय रम्मनगरवासिनो मनुस्सा भगवन्तं परिविसयमाना सण्ठातुं असक्कोन्ता युगन्धरवातब्भाहता महासाला विय मुच्छिता पपतिंसु. घटादीनि कुलालभण्डानि पवट्टेन्तानि अञ्ञमञ्ञं पहरन्तानि चुण्णविचुण्णानि अहेसुं. महाजनो भीततसितो सत्थारं उपसङ्कमित्वा – ‘‘किं नु खो भगवा ‘नागावट्टो अयं, भूतयक्खदेवतासु अञ्ञतरावट्टो वा’ति न हि मयं एतं जानाम. अपि च खो सब्बोपि अयं महाजनो भयेन उपद्दुतो, किं नु खो इमस्स लोकस्स पापकं भविस्सति, उदाहु कल्याणं, कथेथ नो एतं कारण’’न्ति पुच्छिंसु.

अथ सत्था तेसं कथं सुत्वा – ‘‘तुम्हे मा भायित्थ, मा खो चिन्तयित्थ, नत्थि वो इतोनिदानं भयं, यो सो मया अज्ज सुमेधपण्डितो ‘अनागते गोतमो नाम बुद्धो भविस्सती’ति ब्याकतो, सो इदानि पारमियो सम्मसति, तस्स सम्मसन्तस्स धम्मतेजेन सकलदससहस्सी लोकधातु एकप्पहारेन कम्पति चेव विरवति चा’’ति आह. तेन वुत्तं –

१६८.

‘‘यावता परिसा आसि, बुद्धस्स परिवेसने;

पवेधमाना सा तत्थ, मुच्छिता सेति भूमियं.

१६९.

‘‘घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;

सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.

१७०.

‘‘उब्बिग्गा तसिता भीता, भन्ता ब्यथितमानसा;

महाजना समागम्म, दीपङ्करमुपागमुं.

१७१.

‘‘किं भविस्सति लोकस्स, कल्याणमथ पापकं;

सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.

१७२.

‘‘तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;

विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.

१७३.

‘‘यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;

एसो सम्मसती धम्मं, पुब्बकं जिनसेवितं.

१७४.

‘‘तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;

तेनायं कम्पिता पथवी, दससहस्सी सदेवके’’ति.

तत्थ यावताति यावतिका. आसीति अहोसि. ‘‘या तदा परिसा आसी’’तिपि पाठो, तस्स या तत्थ परिसा ठिता आसीति अत्थो. पवेधमानाति कम्पमाना. साति सा परिसा. तत्थाति तस्मिं परिवेसनट्ठाने. सेतीति सयित्थ.

घटाति घटानं, सामिअत्थे पच्चत्तवचनं, घटानं नेकसहस्सानीति अत्थो. सञ्चुण्णमथिताति चुण्णा चेव मथिता च, मथितसञ्चुण्णाति अत्थो. अञ्ञमञ्ञं पघट्टिताति अञ्ञमञ्ञं पहटा. उब्बिग्गाति उत्रासहदया. तसिताति सञ्जाततासा. भीताति भयभीता. भन्ताति फन्दनमानसा, विब्भन्तचित्ताति अत्थो. सब्बानि पनेतानि अञ्ञमञ्ञवेवचनानि. समागम्माति समागन्त्वा. अयमेव वा पाठो.

उपद्दुतोति उपहतो. तं विनोदेहीति तं उपद्दुतभयं विनोदेहि, विनासयाति अत्थो. चक्खुमाति पञ्चहि चक्खूहि चक्खुम. तेसं तदाति ते जने तदा, उपयोगत्थे सामिवचनं. सञ्ञापेसीति ञापेसि बोधेसि. विसत्थाति विस्सत्थचित्ता. मा भाथाति मा भायथ. यमहन्ति यं अहं सुमेधपण्डितं. धम्मन्ति पारमिधम्मं. पुब्बकन्ति पोराणं. जिनसेवितन्ति जिनेहि बोधिसत्तकाले सेवितन्ति अत्थो. बुद्धभूमिन्ति पारमिधम्मं. तेनाति तेन सम्मसनकारणेन. कम्पिताति चलिता. सदेवकेति सदेवके लोके.

ततो महाजनो तथागतस्स वचनं सुत्वा हट्ठतुट्ठो मालागन्धविलेपनादीनि आदाय रम्मनगरतो निक्खमित्वा बोधिसत्तं उपसङ्कमित्वा मालागन्धादीहि पूजेत्वा वन्दित्वा पदक्खिणं कत्वा रम्मनगरमेव पाविसि. अथ खो बोधिसत्तो दस पारमियो सम्मसित्वा वीरियं दळ्हं कत्वा अधिट्ठाय निसिन्नासना वुट्ठासि. तेन वुत्तं –

१७५.

‘‘बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;

सब्बे मं उपसङ्कम्म, पुनापि मं अभिवन्दिसुं.

१७६.

‘‘समादियित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;

दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा’’ति.

तत्थ मनो निब्बायीति महाजनस्स पथविकम्पने उब्बिग्गहदयस्स तत्थ कारणं सुत्वा मनो निब्बायि, सन्तिं अगमासीति अत्थो. ‘‘जनो निब्बायी’’तिपि पाठो, सो उत्तानोयेव. समादियित्वाति सम्मा आदियित्वा, समादायाति अत्थो. बुद्धगुणन्ति पारमियो. सेसं उत्तानमेव.

अथ खो बोधिसत्तं दयितसब्बसत्तं आसना वुट्ठहन्तं सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा दिब्बेहि मालागन्धादीहि पूजेत्वा – ‘‘अय्य सुमेधतापस, तया अज्ज दीपङ्करदसबलस्स पादमूले महति पत्थना पत्थिता, सा ते अनन्तरायेन समिज्झतु, मा ते तत्थ भयं वा छम्भितत्तं वा अहोसि. सरीरे ते अप्पमत्तकोपि रोगो मा उप्पज्जतु, खिप्पं पारमियो पूरेत्वा सम्मासम्बोधिं पटिविज्झ. यथा पुप्फूपगफलूपगा रुक्खा समये पुप्फन्ति चेव फलन्ति च, तथेव त्वम्पि तं समयं अनतिक्कमित्वा खिप्पं सम्बोधिं फुसस्सू’’तिआदीनि थुतिमङ्गलानि पयिरुदाहंसु, एवं पयिरुदाहित्वा बोधिसत्तं अभिवादेत्वा अत्तनो अत्तनो देवट्ठानमेव अगमंसु. बोधिसत्तोपि देवताहि अभित्थुतो – ‘‘अहं दस पारमियो पूरेत्वा कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके बुद्धो भविस्सामी’’ति वीरियं दळ्हं कत्वा अधिट्ठाय आकासमब्भुग्गन्त्वा इसिगणवन्तं हिमवन्तं अगमासि. तेन वुत्तं –

१७७.

‘‘दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;

समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.

१७८.

‘‘वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;

महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.

१७९.

‘‘सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;

मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.

१८०.

‘‘यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;

तथेव त्वं महावीर, बुद्धञाणेहि पुप्फसु.

१८१.

‘‘यथा ये केचि सम्बुद्धा, पूरयुं दसपारमी;

तथेव त्वं महावीर, पूरय दसपारमी.

१८२.

‘‘यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;

तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.

१८३.

‘‘यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;

तथेव त्वं महावीर, धम्मचक्कं पवत्तय.

१८४.

‘‘पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;

तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.

१८५.

‘‘राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;

तथेव लोका मुच्चित्वा, विरोच सिरिया तुवं.

१८६.

‘‘यथा या काचि नदियो, ओसरन्ति महोदधिं;

एवं सदेवका लोका, ओसरन्तु तवन्तिके.

१८७.

‘‘तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;

ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा’’ति.

तत्थ दिब्बन्ति मन्दारवपारिच्छत्तकसन्तानकुसेसयादिकं दिब्बकुसुमं देवा मानुसका च मानुसपुप्फं गहेत्वाति अत्थो. समोकिरन्तीति ममोपरि समोकिरिंसूति अत्थो. वुट्ठहन्तस्साति वुट्ठहतो. वेदयन्तीति निवेदयिंसु सञ्ञापेसुं. सोत्थिन्ति सोत्थिभावं. इदानि वेदयिताकारदस्सनत्थं ‘‘महन्तं पत्थितं तुय्ह’’न्तिआदि वुत्तं. तया पन, सुमेधपण्डित, महन्तं ठानं पत्थितं, तं यथापत्थितं लभस्सूति अत्थो.

सब्बीतियोति एन्तीति ईतियो, सब्बा ईतियो सब्बीतियो, उपद्दवा. विवज्जन्तूति मा होन्तु. सोको रोगो विनस्सतूति सोचनसङ्खातो सोको रुजनसङ्खातो रोगो च विनस्सतु. तेति तव. मा भवन्त्वन्तरायाति मा भवन्तु अन्तराया. फुसाति अधिगच्छ पापुणाहि. बोधिन्ति अरहत्तमग्गञाणं सब्बञ्ञुतञ्ञाणम्पि वट्टति. उत्तमन्ति सेट्ठं सब्बबुद्धगुणदायकत्ता अरहत्तमग्गञाणं ‘‘उत्तम’’न्ति वुत्तं.

समयेति तस्स तस्स रुक्खस्स पुप्फनसमये सम्पत्तेति अत्थो. पुप्फिनोति पुप्फनका. बुद्धञाणेहीति अट्ठारसहि बुद्धञाणेहि. पुप्फसूति पुप्फस्सु. पूरयुन्ति पूरयिंसु. पूरयाति परिपूरय. बुज्झरेति बुज्झिंसु. जिनबोधियन्ति जिनानं बुद्धानं बोधिया, सब्बञ्ञुबोधिमूलेति अत्थो. पुण्णमायेति पुण्णमासियं. पुण्णमनोति परिपुण्णमनोरथो.

राहुमुत्तोति राहुना सोब्भानुना मुत्तो. तापेनाति पतापेन, आलोकेन. लोका मुच्चित्वाति लोकधम्मेहि अलित्तो हुत्वाति अत्थो. विरोचाति विराज. सिरियाति बुद्धसिरिया. ओसरन्तीति महासमुद्दं पविसन्ति. ओसरन्तूति उपगच्छन्तु. तवन्तिकेति तव सन्तिकं. तेहीति देवेहि. थुतप्पसत्थोति थुतो चेव पसत्थो च, थुतेहि वा दीपङ्करादीहि पसत्थोति थुतप्पसत्थो. दस धम्मेति दस पारमिधम्मे. पवनन्ति महावनं, धम्मिकपब्बते महावनं पाविसीति अत्थो. सेसगाथा सुउत्ताना एवाति.

इति मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय

सुमेधपत्थनाकथावण्णना निट्ठिता.