📜

२०. फुस्सबुद्धवंसवण्णना

तस्स तिस्सस्स भगवतो अपरभागे अनुक्कमेन परिहायित्वा पुन वड्ढित्वा अपरिमितायुका हुत्वा अनुपुब्बेन हायित्वा नवुतिवस्ससहस्सायुकेसु जातेसु तस्मिंयेव कप्पे फुस्सो नाम सत्था लोके उप्पज्जि. सोपि भगवा पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा कासिकनगरे जयसेनरञ्ञो अग्गमहेसिया सिरिमाय नाम देविया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन सिरिमुय्याने मातुकुच्छितो निक्खमि. सो नववस्ससहस्सानि अगारं अज्झावसि. तस्स किर गरुळपक्ख-हंस-सुवण्णभाराति तयो पासादा अहेसुं. किसागोतमिप्पमुखानि तिंस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा किसागोतमिया अनुपमे नाम पुत्ते उप्पन्ने अलङ्कतगजवरक्खन्धगतो महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं पब्बजितं जनकोटि अनुपब्बजि. सो तेहि परिवुतो छ मासे पधानचरियं चरित्वा ततो गणं पहाय सत्ताहं एकचरियं अनुब्रूहयमानो वसित्वा विसाखपुण्णमाय अञ्ञतरे नगरे अञ्ञतरस्स सेट्ठिनो धीताय सिरिवड्ढाय नाम दिन्नं मधुपायासं परिभुञ्जित्वा सिंसपावने दिवाविहारं वीतिनामेत्वा सायन्हसमये सिरिवड्ढेन नाम उपासकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा आमलकबोधिं उपसङ्कमित्वा समारं मारबलं विधमित्वा सब्बञ्ञुतञ्ञाणं पत्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा अत्तना सद्धिं पब्बजितानं भिक्खूनं कोटीनं धम्मपटिवेधसमत्थतं दिस्वा आकासेन गन्त्वा सङ्कस्सनगरे इसिपतने मिगदाये ओतरित्वा तेसं मज्झे धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सानं पठमो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘तत्थेव मण्डकप्पम्हि, अहु सत्था अनुत्तरो;

अनूपमो असमसमो, फुस्सो लोकग्गनायको.

.

‘‘सोपि सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;

सदेवकं तप्पयन्तो, अभिवस्सि अमतम्बुना.

.

‘‘धम्मचक्कं पवत्तेन्ते, फुस्से नक्खत्तमङ्गले;

कोटिसतसहस्सानं, पठमाभिसमयो अहू’’ति.

तत्थ तत्थेव मण्डकप्पम्हीति यस्मिं कप्पे द्वे बुद्धा उप्पज्जन्ति, सो ‘‘मण्डकप्पो’’ति हेट्ठा वुत्तो. विजटेत्वाति पटिविस्सज्जेत्वा. महाजटन्ति एत्थ जटाति तण्हायेतं अधिवचनं. सा हि रूपादीसु आरम्मणेसु हेट्ठुपरियवसेन पुनप्पुनं उप्पज्जनतो संसिब्बनतो सुत्तगुम्बजालपूवसङ्खाता जटा वियाति जटाति वुत्तं, तं महाजटं. सदेवकन्ति सदेवकं लोकं. अभिवस्सीति पावस्सि. अमतम्बुनाति अमतसङ्खातेन धम्मकथासलिलेन तप्पयन्तो पावस्सीति अत्थो.

यदा पन बाराणसीनगरे सिरिवड्ढो नाम राजा महन्तं भोगक्खन्धं पहाय तापसपब्बज्जं पब्बजि. तेन सह पब्बजितानं तापसानं नवुतिसतसहस्सानि अहेसुं. तेसं भगवा धम्मं देसेसि. तदा नवुतिया सतसहस्सानं दुतियाभिसमयो अहोसि. यदा पन अत्तनो पुत्तस्स अनुपमकुमारस्स धम्मं देसेसि, तदा असीतिया सतसहस्सानं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘नवुतिसतसहस्सानं, दुतियाभिसमयो अहु;

असीतिसतसहस्सानं, ततियाभिसमयो अहू’’ति.

ततो अपरेन समयेन कण्णकुज्जनगरे सुरक्खितो राजपुत्तो च पुरोहितपुत्तो धम्मसेनकुमारो च फुस्से सम्मासम्बुद्धे अत्तनो नगरं सम्पत्ते सट्ठिया पुरिससतसहस्सेहि सद्धिं पच्चुग्गन्त्वा वन्दित्वा निमन्तेत्वा सत्ताहं महादानं दत्वा दसबलस्स धम्मकथं सुत्वा भगवति पसीदित्वा ते सपरिवारा पब्बजित्वा अरहत्तं पापुणिंसु. तेसं सट्ठिया भिक्खुसतसहस्सानं मज्झे भगवा पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. पुन कासिनगरे जयसेनरञ्ञो सट्ठिमत्तानं ञातीनं समागमे बुद्धवंसं देसेसि, तं सुत्वा पञ्ञाससतसहस्सानि एहिभिक्खुपब्बज्जाय पब्बजित्वा अरहत्तं पापुणिंसु. तेसं मज्झगतो भगवा पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि. पुन महामङ्गलसमागमे मङ्गलकथं सुत्वा चत्तालीसपुरिससतसहस्सानि पब्बजित्वा अरहत्तं पापुणिंसु. तेसं मज्झगतो सुगतो पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, फुस्सस्सपि महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘सट्ठिसतसहस्सानं , पठमो आसि समागमो;

पञ्ञाससतसहस्सानं, दुतियो आसि समागमो.

.

‘‘चत्तालीससतसहस्सानं, ततियो आसि समागमो;

अनुपादा विमुत्तानं, वोच्छिन्नपटिसन्धिन’’न्ति.

तदा अम्हाकं बोधिसत्तो अरिन्दमनगरे विजितावी नाम खत्तियो हुत्वा तस्स धम्मं सुत्वा भगवति पसीदित्वा तस्स महादानं दत्वा महारज्जं पहाय भगवतो सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा तेपिटकधरो महाजनस्स धम्मकथं कथेसि, सीलपारमिञ्च पूरेसि. सोपि नं ‘‘बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

.

‘‘अहं तेन समयेन, विजितावी नाम खत्तियो;

छड्डयित्वा महारज्जं, पब्बजिं तस्स सन्तिके.

.

‘‘सोपि मं बुद्धो ब्याकासि, फुस्सो लोकग्गनायको;

द्वेनवुते इतो कप्पे, अयं बुद्धो भविस्सति.

१०.

‘‘पधानं पदहित्वान…पे… दसपारमिपूरिया.

१२.

‘‘सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वा, सोभयिं जिनसासनं.

१३.

‘‘तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छह’’न्ति.

तस्स पन भगवतो कासिकं नाम नगरं अहोसि. जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नामुपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका, आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि , आयु नवुतिवस्ससहस्सानि, किसागोतमी नाम अग्गमहेसी, अनुपमो नामस्स पुत्तो, हत्थियानेन निक्खमि. तेन वुत्तं –

१४.

‘‘कासिकं नाम नगरं, जयसेनो नाम खत्तियो;

सिरिमा नाम जनिका, फुस्सस्सापि महेसिनो…पे. …;

बोधि तस्स भगवतो, आमण्डोति पवुच्चति…पे….

२२.

‘‘अट्ठपण्णासरतनं, सोपि अच्चुग्गतो मुनि;

सोभते सतरंसीव, उळुराजाव पूरितो.

२३.

‘‘नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२४.

‘‘ओवदित्वा बहू सत्ते, सन्तारेत्वा बहू जने;

सोपि सत्था अतुलयसो, निब्बुतो सो ससावको’’ति.

तत्थ आमण्डोति आमलकरुक्खो. ओवदित्वाति ओवादं दत्वा, अनुसासित्वाति अत्थो. सोपि सत्था अतुलयसोति सोपि सत्था अमितयसोति अत्थो. ‘‘सो जहित्वा अमितयसो’’तिपि पाठो, तस्स सो सब्बमेव वुत्तप्पकारं विसेसं हित्वाति अत्थो.

फुस्सो किर सम्मासम्बुद्धो कुसिनारायं सेनारामे परिनिब्बायि. धातुयो किरस्स वित्थारिका अहेसुं. सेसगाथासु सब्बत्थ पाकटमेवाति.

फुस्सबुद्धवंसवण्णना निट्ठिता.

निट्ठितो अट्ठारसमो बुद्धवंसो.