📜

२१. विपस्सीबुद्धवंसवण्णना

फुस्सस्स बुद्धस्स अपरभागे सान्तरकप्पे तस्मिञ्च कप्पे वीतिवत्ते इतो एकनवुतिकप्पे विजितसब्बकप्पो परहितनिरतसङ्कप्पो सब्बत्थ विपस्सी विपस्सी नाम सत्था लोके उदपादि. सो पारमियो पूरेत्वा अनेकरतनमणिविसरसमुज्जोतितभवने तुसितभवने निब्बत्तित्वा ततो चवित्वा बन्धुमतीनगरे अनेकबन्धुमतो बन्धुमतो रञ्ञो बन्धुमतिया नाम अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सो दसन्नं मासानं अच्चयेन खेमे मिगदाये मातुदरतो असितनीरदराजितो पुण्णचन्दो विय निक्खमि. नामग्गहणदिवसे पनस्स लक्खणपाठका ञातका च दिवा च रत्तिञ्च अन्तरन्तरा निम्मिससञ्जनितन्धकारविरहेन विसुद्धं पस्सन्ति, विवटेहि वा अक्खीहि पस्सतीति ‘‘विपस्सी’’ति नाममकंसु. ‘‘विचेय्य विचेय्य पस्सतीति विपस्सी’’ति वदन्ति. सो अट्ठवस्ससहस्सानि अगारं अज्झावसि. नन्द-सुनन्द-सिरिमानामका तयो चस्स पासादा अहेसुं.

सुदस्सनादेविप्पमुखानं इत्थीनं सतसहस्सं वीसति च सहस्सानि अहेसुं. ‘‘सुतनू’’तिपि सुदस्सना वुच्चति. सो अट्ठवस्ससहस्सानं अच्चयेन चत्तारि निमित्तानि दिस्वा सुतनुदेविया समवट्टक्खन्धे नाम तनये जाते आजञ्ञरथेन महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं पुरिसानं चतुरासीतिसतसहस्सानि अनुपब्बजिंसु. सो तेहि परिवुतो महापुरिसो अट्ठमासं पधानचरियं चरित्वा विसाखपुण्णमाय सुदस्सनसेट्ठिधीताय दिन्नं मधुपायासं परिभुञ्जित्वा कुसुमसमलङ्कते सालवने दिवाविहारं कत्वा सुजातेन नाम यवपालकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा पाटलिबोधिं समलङ्कतं दिस्वा दक्खिणदिसाभागेन तं उपागमि.

तस्सा पन पाटलिया समवट्टक्खन्धो तं दिवसं पण्णासरतनो हुत्वा अब्भुग्गतो साखा पण्णासरतना उब्बेधेन रतनसतं अहोसि. तंदिवसमेव सा पाटली कण्णिकाबद्धेहि विय पुप्फेहि परमसुरभिगन्धेहि मूलतो पट्ठाय सब्बसञ्छन्ना अहोसि. दिब्बगन्धो वायति, न केवलं तदा अयमेव पुप्फितो, दससहस्सि चक्कवाळेसु सब्बे पाटलियो पुप्फिताव. न केवलं पाटलियोव, दससहस्सिचक्कवाळेसु सब्बरुक्खगुम्बलतायोपि पुप्फिंसु. महासमुद्दोपि पञ्चवण्णेहि पदुमेहि कुवलयुप्पलकुमुदेहि सञ्छन्नो सीतलमधुरसलिलो अहोसि. सब्बम्पि च दससहस्सि चक्कवाळब्भन्तरं धजमालाकुलं अहोसि. तत्थ तत्थ पटिमालागुलविप्पकिण्णं नानासुरभिकुसुमसज्जितधरणीतलं धूपचुण्णन्धकारं अहोसि. तं उपगन्त्वा तेपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा चतुरङ्गसमन्नागतं वीरियं अधिट्ठाय – ‘‘याव बुद्धो न होमि, ताव इतो न उट्ठहामी’’ति पटिञ्ञं कत्वा निसीदि. एवं निसीदित्वा समारं मारबलं विधमित्वा मग्गानुक्कमेन चत्तारि मग्गञाणानि मग्गानन्तरं चत्तारि फलञाणानि चतस्सो पटिसम्भिदा चतुयोनिपरिच्छेदकञाणं पञ्चगतिपरिच्छेदकञाणं चतुवेसारज्जञाणानि छ असाधारणञाणानि च सकले च बुद्धगुणे हत्थगते कत्वा परिपुण्णसङ्कप्पो बोधिपल्लङ्के निसिन्नोव –

‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा. (ध. प. १५३-१५४);

‘‘अयोघनहतस्सेव, जलतो जातवेदसो;

अनुपुब्बूपसन्तस्स, यथा न ञायते गति.

‘‘एवं सम्मा विमुत्तानं, कामबन्धोघतारिनं;

पञ्ञापेतुं गती नत्थि, पत्तानं अचलं सुख’’न्ति. (उदा. ८०) –

एवं उदानं उदानेत्वा बोधिसमीपेयेव सत्तसत्ताहं वीतिनामेत्वा ब्रह्मायाचनं सम्पटिच्छित्वा अत्तनो वेमातिकस्स भातिकस्स खण्डकुमारस्स च पुरोहितपुत्तस्स तिस्सकुमारस्स च उपनिस्सयसम्पत्तिं ओलोकेत्वा आकासेन गन्त्वा खेमे मिगदाये ओतरित्वा उभोपि ते उय्यानपालेन पक्कोसापेत्वा तेसं परिवारानं मज्झे धम्मचक्कं पवत्तेसि. तदा अपरिमितानं देवतानं धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘फुस्सस्स च अपरेन, सम्बुद्धो द्विपदुत्तमो;

विपस्सी नाम नामेन, लोके उप्पज्जि चक्खुमा.

.

‘‘अविज्जं सब्बं पदालेत्वा, पत्तो सम्बोधिमुत्तमं;

धम्मचक्कं पवत्तेतुं, पक्कामि बन्धुमतीपुरं.

.

‘‘धम्मचक्कं पवत्तेत्वा, उभो बोधेसि नायको;

गणनाय न वत्तब्बो, पठमाभिसमयो अहू’’ति.

तत्थ पदालेत्वाति भिन्दित्वा, अविज्जन्धकारं भिन्दित्वाति अत्थो. ‘‘वत्तेत्वा चक्कमारामे’’तिपि पाठो, तस्स आरामेति खेमे मिगदायेति अत्थो. उभो बोधेसीति अत्तनो कनिट्ठभातिकं खण्डं राजपुत्तं तिस्सञ्च पुरोहितपुत्तन्ति उभो बोधेसि. गणनाय न वत्तब्बोति देवतानं अभिसमयवसेन गणनपरिच्छेदो नत्थीति अत्थो.

अथापरेन समयेन खण्डं राजपुत्तं तिस्सञ्च पुरोहितपुत्तं अनुपब्बजितानि चतुरासीतिभिक्खुसहस्सानि धम्मामतं पायेसि. सो दुतियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘पुनापरं अमितयसो, तत्थ सच्चं पकासयि;

चतुरासीतिसहस्सानं, दुतियाभिसमयो अहू’’ति.

तत्थ तत्थाति खेमे मिगदायेति अत्थो. ‘‘चतुरासीतिसहस्सानि, सम्बुद्धमनुपब्बजु’’न्ति एत्थ एते पन चतुरासीतिसहस्ससङ्खाता पुरिसा विपस्सिस्स कुमारस्स उपट्ठाकपुरिसायेव. ते पातोव विपस्सिकुमारस्स उपट्ठानं आगन्त्वा कुमारमदिस्वा पातरासत्थाय गन्त्वा भुत्तपातरासा ‘‘कुहिं कुमारो’’ति पुच्छित्वा ततो ‘‘उय्यानभूमिं गतो’’ति सुत्वा ‘‘तत्थेव नं दक्खिस्सामा’’ति निक्खन्ता निवत्तमानं तस्स सारथिं दिस्वा ‘‘कुमारो पब्बजितो’’ति सुत्वा सुतट्ठानेयेव सब्बाभरणानि मुञ्चित्वा अन्तरापणतो कासायानि वत्थानि आहरापेत्वा केसमस्सुं ओहारेत्वा पब्बजिंसु. पब्बजित्वा च ते गन्त्वा महापुरिसं परिवारयिंसु.

ततो विपस्सी बोधिसत्तो ‘‘पधानचरियं चरन्तो आकिण्णो विहरामि, न खो पनमेतं पातिरूपं यथेव मं इमे गिहिभूता पुब्बे परिवारेत्वा चरन्ति, इदानिपि तथेव किं इमिना गणेना’’ति गणसङ्गणिकाय उक्कण्ठित्वा ‘‘अज्जेव गच्छामी’’ति चिन्तेत्वा पुन – ‘‘अज्ज अवेला, सचे पनाहं अज्ज गमिस्सामि, सब्बेपिमे जानिस्सन्ति, स्वेव गमिस्सामी’’ति चिन्तेसि. तंदिवसञ्च उरुवेलगामसदिसे एकस्मिं गामे गामवासिनो मनुस्सा स्वातनाय सद्धिं परिसाय महापुरिसं निमन्तयिंसु. ते तेसं चतुरासीतिसहस्सानं महापुरिसस्स च पायासमेव पटियादयिंसु. अथ विपस्सी महापुरिसो पुनदिवसे विसाखपुण्णमाय तस्मिं गामे तेहि पब्बजितजनेहि सद्धिं भत्तकिच्चं कत्वा वसनट्ठानमेव अगमासि. तत्र ते पब्बजिता महापुरिसस्स वत्तं दस्सेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि पविसिंसु.

बोधिसत्तोपि पण्णसालं पविसित्वा निसिन्नो चिन्तेसि – ‘‘अयं कालो निक्खमितु’’न्ति निक्खमित्वा पण्णसालद्वारं पिदहित्वा बोधिमण्डाभिमुखो पायासि. ते किर पब्बजिता सायं बोधिसत्तस्स उपट्ठानं गन्त्वा पण्णसालं परिवारेत्वा निसिन्ना – ‘‘अतिविकालो जातो उपधारेथा’’ति वत्वा पण्णसालद्वारं विवरित्वा तं अपस्सन्तापि ‘‘कुहिं नु गतो महापुरिसो’’ति नानुबन्धिंसु. ‘‘गणवासे निब्बिन्नो एको विहरितुकामो मञ्ञे महापुरिसो बुद्धभूतंयेव तं पस्सिस्सामा’’ति अन्तोजम्बुदीपाभिमुखा चारिकं पक्कमिंसु. अथ ते – ‘‘विपस्सिना किर बुद्धत्तं पत्वा धम्मचक्कं पवत्तित’’न्ति सुत्वा अनुक्कमेन सब्बे ते पब्बजिता बन्धुमतिया राजधानिया खेमे मिगदाये सन्निपतिंसु. ततो तेसं भगवा धम्मं देसेसि, तदा चतुरासीतिया भिक्खुसहस्सानं धम्माभिसमयो अहोसि. सो ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘चतुरासीतिसहस्सानि, सम्बुद्धं अनुपब्बजुं;

तेसमारामपत्तानं, धम्मं देसेसि चक्खुमा.

.

‘‘सब्बाकारेन भासतो, सुत्वा उपनिसादिनो;

तेपि धम्मवरं गन्त्वा, ततियाभिसमयो अहू’’ति.

तत्थ चतुरासीतिसहस्सानि, सम्बुद्धं अनुपब्बजुन्ति एत्थ अनुना योगतो सम्बुद्धन्ति उपयोगवचनं कतन्ति वेदितब्बं, सम्बुद्धस्स पच्छा पब्बजिंसूति अत्थो. लक्खणं सद्दसत्थतो गहेतब्बं. ‘‘तत्थ आरामपत्तान’’न्तिपि पाठो. भासतोति वदतो. उपनिसादिनोति गन्त्वा उपनिस्साय धम्मदानं ददतोति अत्थो. तेपीति ते चतुरासीतिसहस्ससङ्खाता पब्बजिता विपस्सिस्स उपट्ठाकभूता. गन्त्वाति तस्स धम्मं ञत्वा. एवं तेसं ततियो अभिसमयो अहोसि. खेमे मिगदाये विपस्सीसम्मासम्बुद्धं द्वे च अग्गसावके अनुपब्बजितानं भिक्खूनं अट्ठसट्ठिसतसहस्सानं मज्झे निसिन्नो विपस्सी भगवा –

‘‘खन्तीपरमं तपो तितिक्खा, निब्बानं परमं वदन्ति बुद्धा;

न हि पब्बजितो परूपघाती, न समणो होति परं विहेठयन्तो.

‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;

सचित्तपरियोदपनं, एतं बुद्धान सासनं.

‘‘अनूपवादो अनूपघातो, पातिमोक्खे च संवरो;

मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;

अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति. (दी. नि. २.९०; ध. प. १८३, १८४, १८५) –

इमं पातिमोक्खं उद्दिसि. इमा पन सब्बबुद्धानं पातिमोक्खुद्देसगाथायो होन्तीति वेदितब्बं. सो पठमो सन्निपातो अहोसि. पुन यमकपाटिहारियं दिस्वा पब्बजितानं भिक्खूनं सतसहस्सानं दुतियो सन्निपातो अहोसि. यदा पन विपस्सिस्स वेमातिका तयो भातरो पच्चन्तं वूपसमेत्वा भगवतो उपट्ठानकिरियाय लद्धवरा हुत्वा अत्तनो नगरं नेत्वा उपट्ठहन्ता तस्स धम्मं सुत्वा पब्बजिंसु. तेसं असीतिसतसहस्सानं मज्झे निसीदित्वा भगवा खेमे मिगदाये पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, विपस्सिस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘अट्ठसट्ठिसतसहस्सानं, पठमो आसि समागमो;

भिक्खुसतसहस्सानं, दुतियो आसि समागमो.

.

‘‘असीतिभिक्खुसहस्सानं, ततियो आसि समागमो;

तत्थ भिक्खुगणमज्झे, सम्बुद्धो अतिरोचती’’ति.

तत्थ अट्ठसट्ठिसतसहस्सानन्ति अट्ठसट्ठिसहस्साधिकानं सतसहस्सभिक्खूनन्ति अत्थो. तत्थाति तत्थ खेमे मिगदाये. भिक्खुगणमज्झेति भिक्खुगणस्स मज्झे. ‘‘तस्स भिक्खुगणमज्झे’’तिपि पाठो, तस्स भिक्खुगणस्स मज्झेति अत्थो.

तदा अम्हाकं बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा अनेकनागकोटिसतसहस्सपरिवारो हुत्वा सपरिवारस्स दसबलस्स असमबलसीलस्स करुणासीतलहदयस्स सक्कारकरणत्थं सत्तरतनमयं चन्दमण्डलसङ्कासं दट्ठब्बसारमण्डं मण्डपं कारेत्वा तत्थ निसीदापेत्वा सत्ताहं दिब्बविभवानुरूपं महादानं दत्वा सत्तरतनखचितं महारहं सुवण्णमयं नानामणिजुतिविसरसमुज्जलं पीठं भगवतो अदासि. तदा नं पीठानुमोदनावसाने ‘‘इतो अयं एकनवुतिकप्पे बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

१०.

‘‘अहं तेन समयेन, नागराजा महिद्धिको;

अतुलो नाम नामेन, पुञ्ञवन्तो जुतिन्धरो.

११.

‘‘नेकानं नागकोटीनं, परिवारेत्वानहं तदा;

वज्जन्तो दिब्बतुरियेहि, लोकजेट्ठं उपागमिं.

१२.

‘‘उपसङ्कमित्वा सम्बुद्धं, विपस्सिं लोकनायकं;

मणिमुत्तरतनखचितं, सब्बाभरणभूसितं;

निमन्तेत्वा धम्मराजस्स, सुवण्णपीठमदासहं.

१३.

‘‘सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;

एकनवुतितो कप्पे, अयं बुद्धो भविस्सति.

१४.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

१५.

‘‘अजपालरुक्खमूलस्मिं, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

१६.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

१७.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अस्सत्थमूले सम्बोधिं, बुज्झिस्सति महायसो.

१८.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

१९.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

२०.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता;

बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति…पे….

२३.

‘‘तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.

तत्थ पुञ्ञवन्तोति पुञ्ञवा, समुपचितपुञ्ञसञ्चयोति अत्थो. जुतिन्धरोति पभायुत्तो. नेकानं नागकोटीनन्ति अनेकाहि नागकोटीहि, करणत्थे सामिवचनं दट्ठब्बं. परिवारेत्वानाति भगवन्तं परिवारेत्वा. अहन्ति अत्तानं निद्दिसति. वज्जन्तोति वादेन्तो ताळेन्तो. मणिमुत्तरतनखचितन्ति मणिमुत्तादीहि विविधेहि रतनेहि खचितन्ति अत्थो. सब्बाभरणभूसितन्ति सब्बाभरणेहि वाळरूपादीहि रतनमयेहि मण्डितन्ति अत्थो. सुवण्णपीठन्ति सुवण्णमयं पीठं. अदासहन्ति अदासिं अहं.

तस्स पन विपस्सिस्स भगवतो बन्धुमती नाम नगरं अहोसि. बन्धुमा नाम राजा पिता, बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नामुपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका, पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा सब्बकालं सत्त योजनानि फरित्वा अट्ठासि असीतिवस्ससहस्सानि आयु, सुतनु नामस्स अग्गमहेसी, समवट्टक्खन्धो नामस्स पुत्तो, आजञ्ञरथेन निक्खमि. तेन वुत्तं –

२४.

‘‘नगरं बन्धुमती नाम, बन्धुमा नाम खत्तियो;

माता बन्धुमती नाम, विपस्सिस्स महेसिनो.

२९.

‘‘खण्डो च तिस्सनामो च, अहेसुं अग्गसावका;

असोको नामुपट्ठाको, विपस्सिस्स महेसिनो.

३०.

‘‘चन्दा च चन्दमित्ता च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पाटलीति पवुच्चति.

३२.

‘‘असीतिहत्थमुब्बेधो, विपस्सी लोकनायको;

पभा निद्धावती तस्स, समन्ता सत्तयोजने.

३३.

‘‘असीतिवस्ससहस्सानि, आयु बुद्धस्स तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३४.

‘‘बहुदेवमनुस्सानं, बन्धना परिमोचयि;

मग्गामग्गञ्च आचिक्खि, अवसेसपुथुज्जने.

३५.

‘‘आलोकं दस्सयित्वान, देसेत्वा अमतं पदं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

३६.

‘‘इद्धिवरं पुञ्ञवरं, लक्खणञ्च कुसुमितं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ बन्धनाति देवमनुस्से कामरागसंयोजनादिबन्धना मोचेसि, विकासेसीति अत्थो. मग्गामग्गञ्च आचिक्खीति ‘‘अमताधिगमाय अयं मग्गो उच्छेदसस्सतदिट्ठिविरहिता मज्झिमा पटिपदा मग्गो कायकिलमथादिको नायं मग्गो’’ति सेसपुथुज्जने आचिक्खीति अत्थो. आलोकं दस्सयित्वानाति मग्गञाणालोकं विपस्सनाञाणालोकञ्च दस्सयित्वा. लक्खणञ्च कुसुमितन्ति चित्तलक्खणादीहि फुल्लितं मण्डितं भगवतो सरीरन्ति अत्थो. सेसं सब्बत्थ गाथासु उत्तानमेवाति.

विपस्सीबुद्धवंसवण्णना निट्ठिता.

निट्ठितो एकूनवीसतिमो बुद्धवंसो.