📜

२३. वेस्सभूबुद्धवंसवण्णना

सिखिस्स पन सम्मासम्बुद्धस्स अपरभागे अन्तरहिते तस्स सासने सत्ततिवस्ससहस्सायुका मनुस्सा अनुक्कमेन परिहायित्वा दसवस्सायुका अहेसुं. पुन वड्ढित्वा अपरिमितायुका हुत्वा अनुक्कमेन परिहायित्वा सट्ठिवस्ससहस्सायुका अहेसुं. तदा विजितमनोभू सब्बलोकाभिभू सयम्भू वेस्सभू नाम सत्था लोके उदपादि. सो पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा अनोमनगरे सुप्पतीतस्स सुप्पतीतस्स नाम रञ्ञो अग्गमहेसिया सीलवतिया यसवतिया नाम कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सो दसन्नं मासानं अच्चयेन अनुपमुय्याने मातुकुच्छितो निक्खमि. जायमानोव जनं तोसेन्तो वसभनादं नदि. तस्मा वसभनादहेतुत्ता तस्स नामग्गहणदिवसे ‘‘वेस्सभू’’ति नाममकंसु . सो छब्बस्ससहस्सानि अगारं अज्झावसि. रुचि-सुरुचि-रतिवड्ढननामका तयो पासादा तस्स अहेसुं. सुचित्तादेविप्पमुखानि तिंस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा सुचित्ताय नाम देविया सुप्पबुद्धे नाम कुमारे उप्पन्ने सुवण्णसिविकाय उय्यानदस्सनत्थाय गन्त्वा देवदत्तानि कासायानि गहेत्वा पब्बजि. तं सत्तत्तिंससहस्सानि अनुपब्बजिंसु. अथ सो तेहि परिवुतो छ मासे पधानचरियं चरित्वा विसाखपुण्णमाय सुचित्तनिगमे सन्दिस्समानसरीराय सिरिवड्ढनाय नाम दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये नरिन्दनागराजेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा सालबोधिं पदक्खिणतो उपागमि. तस्सापि सालस्स तदेव पाटलिया पमाणमेव पमाणं अहोसि. तथेव पुप्फफलसिरिविभवो वेदितब्बो. सो सालमूलमुपगन्त्वा चत्तालीसहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा विगतनीवरणं सब्बकाममदावरणं अनावरणञाणं पटिलभित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं तत्थेव वीतिनामेत्वा अत्तनो कनिट्ठभातिकस्स सोणकुमारस्स उत्तरकुमारस्स च उपनिस्सयसम्पत्तिं दिस्वा देवपथेन गन्त्वा अनोमनगरसमीपे अरुणुय्याने ओतरित्वा उय्यानपालेन कुमारे पक्कोसापेत्वा तेसं सपरिवारानं मज्झे धम्मचक्कं पवत्तेसि. तदा असीतिया कोटिसहस्सानं पठमो अभिसमयो अहोसि.

पुन जनपदचारिकं चरन्तो भगवा तत्थ तत्थ धम्मं देसेन्तो सत्ततिया कोटिसहस्सानं धम्माभिसमयो अहोसि, सो दुतियो अभिसमयो अहोसि. अनोमनगरेयेव दिट्ठिजालं भिन्दन्तो तित्थियमानद्धजं पातेन्तो मानमदं विद्धंसेन्तो धम्मद्धजं समुस्सयन्तो नवुतियोजनवित्थताय मनुस्सपरिसाय परिमाणरहिताय देवपरिसाय यमकपाटिहारियं कत्वा देवमनुस्से पसादेत्वा सट्ठिकोटियो धम्मामतेन तप्पेसि, सो ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘तत्थेव मण्डकप्पम्हि, असमो अप्पटिपुग्गलो;

वेस्सभू नाम नामेन, लोके उप्पज्जि नायको.

.

‘‘आदित्तं वत रागग्गि, तण्हानं विजितं तदा;

नागोव बन्धनं छेत्वा, पत्तो सम्बोधिमुत्तमं.

.

‘‘धम्मचक्कं पवत्तेन्ते, वेस्सभूलोकनायके;

असीतिकोटिसहस्सानं, पठमाभिसमयो अहु.

.

‘‘पक्कन्ते चारिकं रट्ठे, लोकजेट्ठे नरासभे;

सत्ततिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

‘‘महादिट्ठिं विनोदेन्तो, पाटिहेरं करोति सो;

समागता नरमरू, दससहस्सी सदेवके.

.

‘‘महाअच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

देवा चेव मनुस्सा च, बुज्झरे सट्ठिकोटियो’’ति.

तत्थ आदित्तन्ति सकलमिदं लोकत्तयं सम्पदित्तं. रागग्गीति रागेन. तण्हानं विजितन्ति तण्हानं विजितं रट्ठं वसवत्तिट्ठानन्ति एवं ञत्वाति अत्थो. नागोव बन्धनं छेत्वाति हत्थी विय पूतिलताबन्धनं छिन्दित्वा सम्बोधिं पत्तो अधिगतो. दससहस्सीति दससहस्सियं. सदेवकेति सदेवके लोके. बुज्झरेति बुज्झिंसु.

सोणुत्तरानं पन द्विन्नं अग्गसावकानं समागमे पब्बजितानं असीतिया अरहन्तसहस्सानं मज्झे माघपुण्णमायं पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. यदा पन वेस्सभुना सब्बलोकाभिभुना सह पब्बजिता सत्तत्तिंससहस्ससङ्खा भिक्खू गणतो ओहीनसमये पक्कन्ता, ते वेस्सभुस्स सम्मासम्बुद्धस्स धम्मचक्कप्पवत्तिं सुत्वा सोरेय्यं नाम नगरं आगन्त्वा भगवन्तं अद्दसंसु. तेसं भगवा धम्मं देसेत्वा सब्बेव ते एहिभिक्खुपब्बज्जाय पब्बाजेत्वा चतुरङ्गसमन्नागताय परिसाय पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि.

यदा पन नारिवाहननगरे उपसन्तो नाम राजपुत्तो रज्जं कारेसि, तस्सानुकम्पाय भगवा तत्थ अगमासि, सोपि भगवतो आगमनं सुत्वा सपरिवारो भगवतो पच्चुग्गमनं कत्वा निमन्तेत्वा महादानं दत्वा तस्स धम्मं सुत्वा पसन्नहदयो पब्बजि. तं सट्ठिसहस्ससङ्खा पुरिसा अनुपब्बजिंसु. ते तेन सद्धिं अरहत्तं पापुणिंसु. सो तेहि परिवुतो वेस्सभू भगवा पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, वेस्सभुस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘असीतिभिक्खुसहस्सानं, पठमो आसि समागमो;

सत्ततिभिक्खुसहस्सानं, दुतियो आसि समागमो.

.

‘‘सट्ठिभिक्खुसहस्सानं , ततियो आसि समागमो;

जरादिभयतीतानं, ओरसानं महेसिनो’’ति.

तदा अम्हाकं बोधिसत्तो सरभवतीनगरे परमपियदस्सनो सुदस्सनो नाम राजा हुत्वा वेस्सभुम्हि लोकनायके सरभनगरमुपगते तस्स धम्मं सुत्वा पसन्नहदयो दसनखसमोधानसमुज्जलं जलजामलाविकलकमलमकुलसदिसमञ्जलिं सिरसि कत्वा बुद्धप्पमुखस्स सङ्घस्स सचीवरं महादानं दत्वा तत्थेव भगवतो निवासत्थाय गन्धकुटिं कत्वा तं परिक्खिपित्वा विहारसहस्सं कारेत्वा सब्बञ्च विभवजातं भगवतो सासने परिच्चजित्वा तस्स सन्तिके पब्बजित्वा आचारगुणसम्पन्नो तेरसधुतगुणेसु निरतो बोधिसम्भारपरियेसनाय रतो बुद्धसासनाभिरतो विहासि. सोपि तं भगवा ब्याकासि – ‘‘अनागते इतो एकत्तिंसकप्पे अयं गोतमो नाम बुद्धो भविस्सती’’ति. तेन वुत्तं –

१०.

‘‘अहं तेन समयेन, सुदस्सनो नाम खत्तियो;

निमन्तेत्वा महावीरं, दानं दत्वा महारहं;

अन्नपानेन वत्थेन, ससङ्घं जिनपूजयिं.

११.

‘‘तस्स बुद्धस्स असमस्स, चक्कं वत्तितमुत्तमं;

सुत्वान पणितं धम्मं, पब्बज्जमभिरोचयिं.

१२.

‘‘महादानं पवत्तेत्वा, रत्तिन्दिवमतन्दितो;

पब्बज्जं गुणसम्पन्नं, पब्बजिं जिनसन्तिके.

१३.

‘‘आचारगुणसम्पन्नो, वत्तसीलसमाहितो;

सब्बञ्ञुतं गवेसन्तो, रमामि जिनसासने.

१४.

‘‘सद्धापीतिं उपगन्त्वा, बुद्धं वन्दामि सत्थरं;

पीति उप्पज्जति मय्हं, बोधियायेव कारणा.

१५.

‘‘अनिवत्तमानसं ञत्वा, सम्बुद्धो एतदब्रवि;

एकत्तिंसे इतो कप्पे, अयं बुद्धो भविस्सति.

१६.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखं इमं.

१७.

‘‘तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.

तत्थ चक्कं वत्तितन्ति धम्मचक्कं पवत्तितं. पणीतं धम्मन्ति उत्तरिमनुस्सधम्मं. पब्बज्जं गुणसम्पन्नन्ति ञत्वा पब्बजिन्ति अत्थो. वत्तसीलसमाहितोति वत्तेसु च सीलेसु च समाहितो. तेसं तेसं पूरणे समाहितोति अत्थो. रमामीति अभिरमिं. सद्धापीतिन्ति सद्धञ्च पीतिञ्च उपगन्त्वा. वन्दामीति अभिवन्दिं, अतीतत्थे वत्तमानवचनं दट्ठब्बं. सत्थरन्ति सत्थारं. अनिवत्तमानसन्ति अनोसक्कियमानमानसं.

तस्स पन भगवतो अनोमं नाम नगरं अहोसि. सुप्पतीतो नामस्स पिता खत्तियो, यसवती नाम माता, सोणो च उत्तरो च द्वे अग्गसावका, उपसन्तो नामुपट्ठाको, रामा च समाला च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि. सट्ठिवस्ससहस्सानि आयु, सुचित्ता नामस्स भरिया, सुप्पबुद्धो नामस्स पुत्तो, सुवण्णसिविकाय निक्खमि. तेन वुत्तं –

१८.

‘‘अनोमं नाम नगरं, सुप्पतीतो नाम खत्तियो;

माता यसवती नाम, वेस्सभुस्स महेसिनो.

२३.

‘‘सोणो च उत्तरो चेव, अहेसुं अग्गसावका;

उपसन्तो नामुपट्ठाको, वेस्सभुस्स महेसिनो.

२४.

‘‘रामा चेव समाला च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महासालोति वुच्चति.

२५.

‘‘सोत्थिको चेव रम्मो च, अहेसुं अग्गुपट्ठका;

गोतमी सिरिमा चेव, अहेसुं अग्गुपट्ठिका.

२६.

‘‘सट्ठिरतनमुब्बेधो, हेमयूपसमूपमो;

काया निच्छरती रस्मि, रत्तिंव पब्बते सिखी.

२७.

‘‘सट्ठिवस्ससहस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि, जनतं बहुं.

२८.

‘‘धम्मं वित्थारिकं कत्वा, विभजित्वा महाजनं;

धम्मनावं ठपेत्वान, निब्बुतो सो ससावको.

२९.

‘‘दस्सनेय्यं सब्बजनं, विहारं इरियापथं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ हेमयूपसमूपमोति सुवण्णत्थम्भसदिसोति अत्थो. निच्छरतीति इतो चितो च सन्धावति. रस्मीति पभारस्मि. रत्तिंव पब्बते सिखीति रत्तियं पब्बतमत्थके अग्गि विय. रंसिविज्जोता तस्स कायेति अत्थो. विभजित्वाति विभागं कत्वा, उग्घटितादिवसेन सोतापन्नादिवसेन चाति अत्थो. धम्मनावन्ति अट्ठङ्गमग्गसङ्खातं धम्मनावं, चतुरोघनित्थरणत्थाय ठपेत्वाति अत्थो. दस्सनेय्यन्ति दस्सनीयो. सब्बजनन्ति सब्बो जनो, ससावकसङ्घो सम्मासम्बुद्धोति अत्थो. विहारन्ति विहारो, सब्बत्थ पच्चत्ते उपयोगवचनं दट्ठब्बं.

वेस्सभू किर भगवा उसभवतीनगरे खेमे मिगदाये परिनिब्बायि. धातुयो पनस्स विप्पकिरिंसु.

‘‘उसभवतिपुरे पुरुत्तमे, जिनवसभो भगवा हि वेस्सभू;

उपवनविहरे मनोरमे, निरुपधिसेसमुपागतो किरा’’ति.

सेसं सब्बत्थ गाथासु पाकटमेवाति.

वेस्सभूबुद्धवंसवण्णना निट्ठिता.

निट्ठितो एकवीसतिमो बुद्धवंसो.