📜

२४. ककुसन्धबुद्धवंसवण्णना

वेस्सभुम्हि सयम्भुम्हि परिनिब्बुते तस्मिं पन कप्पे अतिक्कन्ते एकूनत्तिंसकप्पेसु जिनदिवसकरा नुप्पज्जिंसु. इमस्मिं पन भद्दकप्पे चत्तारो बुद्धा निब्बत्तिंसु. कतमे चत्तारो? ककुसन्धो कोणागमनो कस्सपो अम्हाकं बुद्धोति. मेत्तेय्यो पन भगवा उप्पज्जिस्सति. एवमयं कप्पो पञ्चहि बुद्धुप्पादेहि पटिमण्डितत्ता भद्दकप्पोति भगवता वण्णितो. तत्थ ककुसन्धो नाम भगवा पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा खेमवतीनगरे खेमङ्करस्स नाम रञ्ञो अत्थधम्मानुसासकस्स अग्गिदत्तस्स नाम पुरोहितस्स अग्गमहेसिया विसाखाय नाम ब्राह्मणिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. यदा पन खत्तिया ब्राह्मणे सक्करोन्ति गरुकरोन्ति मानेन्ति पूजेन्ति, तदा बोधिसत्ता ब्राह्मणकुले निब्बत्तन्ति.

यदा पन ब्राह्मणा खत्तिये सक्करोन्ति गरुकरोन्ति मानेन्ति पूजेन्ति, तदा खत्तियकुले उप्पज्जन्ति. तदा किर ब्राह्मणा खत्तियेहि सक्करीयन्ति गरुकरीयन्ति, तस्मा सच्चसन्धो ककुसन्धो बोधिसत्तो विभवसिरिसमुदयेनाकुले अनाकुले ब्राह्मणकुले दससहस्सिलोकधातुं उन्नादेन्तो कम्पयन्तो उदपादि. हेट्ठा वुत्तप्पकारानि पाटिहारियानि निब्बत्तिंसु. ततो दसन्नं मासानं अच्चयेन खेमवतुय्याने मातुकुच्छितो सुवण्णलतातो अग्गिजालो विय निक्खमि. सो चत्तारि वस्ससहस्सानि अगारं अज्झावसि. तस्स किर कामकामवण्णकामसुद्धिनामका तयो पासादा अहेसुं. रोचिनीब्राह्मणीपमुखानि तिंस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा रोचिनिया ब्राह्मणिया अनुत्तरे उत्तरे नाम कुमारे उप्पन्ने पयुत्तेन आजञ्ञरथेन महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं चत्तालीससहस्सानि अनुपब्बजिंसु. सो तेहि परिवुतो अट्ठ मासे पधानचरियं चरित्वा विसाखपुण्णमाय सुचिरिन्धनिगमे वजिरिन्धब्राह्मणस्स धीताय दिन्नं मधुपायासं परिभुञ्जित्वा खदिरवने दिवाविहारं कत्वा सायन्हसमये सुभद्देन नाम यवपालकेन उपनीता अट्ठ तिणमुट्ठियो गहेत्वा सिरीसबोधिं पाटलिया वुत्तप्पमाणं दिब्बगन्धं उपवायमानं उपगन्त्वा चतुत्तिंसहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा सम्बोधिं पत्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं वीतिनामेत्वा अत्तना सह पब्बजितानं चत्तालीसाय भिक्खुसहस्सानं सच्चप्पटिवेधसमत्थतं दिस्वा एकाहेनेव मकिलनगरसमीपे सम्भूतं इसिपतनं नाम मिगदायं पविसित्वा तेसं मज्झगतो भगवा धम्मचक्कं पवत्तेसि. तदा चत्तालीसाय कोटिसहस्सानं पठमो धम्माभिसमयो अहोसि.

पुन कण्णकुज्जनगरद्वारे महासालरुक्खमूले यमकपाटिहारियं कत्वा तिंसकोटिसहस्सानं धम्मचक्खुं उप्पादेसि, सो दुतियो अभिसमयो अहोसि. यदा पन खेमवतीनगरस्साविदूरे अञ्ञतरस्मिं देवायतने अभिमतनरदेवो नरदेवो नाम यक्खो दिस्समानमनुस्ससरीरो हुत्वा कन्तारमज्झे एकस्स कमलकुवलयुप्पलसमलङ्कतसलिलसीतलस्स परममधुरसिसिरवारिनो सब्बजनसुरभिरमस्स सरस्स समीपे ठत्वा कमलकुवलयकल्लहारादीहि सत्ते उपलापेत्वा मनुस्से खादति . तस्मिं मग्गे पच्छिन्ने जनसम्पातरहिते महाअटविं पविसित्वा तत्थ सम्पत्ते सत्ते खादति. सो लोकविस्सुतो महाकन्तारमग्गो अहोसि. उभतोकन्तारद्वारे किर महाजनकायो सन्निपतित्वा कन्तारनित्थरणत्थाय अट्ठासि. अथ विगतभवबन्धो ककुसन्धो सत्था एकदिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ञाणजालस्स अन्तोगतं तं महेसक्खं नरदेवयक्खं तञ्च जनसमूहमद्दस. दिस्वा च पन गगनतलेन गन्त्वा तस्स जनकायस्स पस्सन्तस्सेव भगवा अनेकविहितं पाटिहारियं करोन्तो तस्स नरदेवयक्खस्स भवने ओतरित्वा तस्स मङ्गलपल्लङ्के निसीदि.

अथ खो सो मनुस्सभक्खो यक्खो छब्बण्णरस्मियो विस्सज्जेन्तं इन्दधनुपरिवुतमिव दिवसकरं मुनिदिवसकरं पवनपथेनागच्छन्तं दिस्वा – ‘‘दसबलो ममानुकम्पाय इधागच्छती’’ति पसन्नहदयो अत्तनो परिवारयक्खेहि सद्धिं अनेकमिगगणवन्तं हिमवन्तं गन्त्वा नानावण्णगन्धानि जलजथलजानि कुसुमानि परममनोरमानि सुगन्धगन्धे समाहरित्वा अत्तनो पल्लङ्के निसिन्नं विगतरन्धं ककुसन्धं लोकनायकं मालागन्धविलेपनादीहि पूजयित्वा थुतिसङ्गीतानि पवत्तेन्तो सिरसि अञ्जलिं कत्वा नमस्समानो अट्ठासि. ततो मनुस्सा तं पाटिहारियं दिस्वा पसन्नहदया समागम्म भगवन्तं परिवारेत्वा नमस्समाना अट्ठंसु. अथ अप्पटिसन्धो ककुसन्धो भगवा अभिपूजितनरदेवयक्खं नरदेवयक्खं कम्मफलसम्बन्धदस्सनेन समुत्तेजेत्वा निरयकथाय सन्तासेत्वा चतुसच्चकथं कथेसि, तदा अपरिमितानं सत्तानं धम्माभिसमयो अहोसि, अयं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘वेस्सभुस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

ककुसन्धो नाम नामेन, अप्पमेय्यो दुरासदो.

.

‘‘उग्घाटेत्वा सब्बभवं, चरियाय पारमिं गतो;

सीहोव पञ्जरं भेत्वा, पत्तो सम्बोधिमुत्तमं.

.

‘‘धम्मचक्कं पवत्तेन्ते, ककुसन्धे लोकनायके;

चत्तालीसकोटिसहस्सानं, धम्माभिसमयो अहु.

.

‘‘अन्तलिक्खम्हि आकासे, यमकं कत्वा विकुब्बनं;

तिंसकोटिसहस्सानं, बोधेसि देवमानुसे.

.

‘‘नरदेवस्स यक्खस्स, चतुसच्चप्पकासने;

धम्माभिसमयो तस्स, गणनातो असङ्खियो’’ति.

तत्थ उग्घाटेत्वाति समूहनित्वा. सब्बभवन्ति सब्बं नवविधं भवं, भवुप्पत्तिनिमित्तं कम्मन्ति अत्थो. चरियाय पारमिं गतोति सब्बपारमीनं पूरणवसेन पारं गतो. सीहोव पञ्जरं भेत्वाति सीहो विय पञ्जरं मुनिकुञ्जरो भवपञ्जरं विनासेत्वाति अत्थो. ककुसन्धस्स विद्धस्तभवबन्धनस्स एकोव सावकसन्निपातो अहोसि. कण्णकुज्जनगरे इसिपतने मिगदाये अत्तना सह पब्बजितेहि चत्तालीसाय अरहन्तसहस्सेहि परिवुतो माघपुण्णमायं भगवा पातिमोक्खं उद्दिसि. तेन वुत्तं –

.

‘‘ककुसन्धस्स भगवतो, एको आसि समागमो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘चत्तालीससहस्सानं, तदा आसि समागमो;

दन्तभूमिमनुप्पत्तानं, आसवारिगणक्खया’’ति.

तदा अम्हाकं बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स सङ्घस्स पत्तचीवरं महादानं दत्वा अञ्जनादीनि सब्बभेसज्जानि च अदासि. अञ्ञञ्च समणपरिक्खारं दत्वा तस्स धम्मदेसनं सुत्वा पसन्नहदयो हुत्वा भगवतो सन्तिके पब्बजि. सो पन सत्था – ‘‘अनागते इमस्मिंयेव कप्पे बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

.

‘‘अहं तेन समयेन, खेमो नामासि खत्तियो;

तथागते जिनपुत्ते, दानं दत्वा अनप्पकं.

.

‘‘पत्तञ्च चीवरं दत्वा, अञ्जनं मधुलट्ठिकं;

इमेतं पत्थितं सब्बं, पटियादेमि वरं वरं.

१०.

‘‘सोपि मं बुद्धो ब्याकासि, ककुसन्धो विनायको;

इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.

११.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं.

१३.

‘‘नगरं खेमवती नाम, खेमो नामासहं तदा;

सब्बञ्ञुतं गवेसन्तो, पब्बजिं तस्स सन्तिके’’ति.

तत्थ अञ्जनं पाकटमेव. मधुलट्ठिकन्ति यट्ठिमधुकं. इमेतन्ति इमं एतं. पत्थितन्ति इच्छितं. पटियादेमीति दज्जामि, अदासिन्ति अत्थो. वरं वरन्ति सेट्ठं सेट्ठन्ति अत्थो. ‘‘यदेतं पत्थित’’न्तिपि पाठो, तस्स यं इच्छति, एतं सब्बं अदासिन्ति अत्थो. अयं सुन्दरतरो.

तस्स पन अदन्धस्स ककुसन्धस्स भगवतो खेमं नाम नगरं अहोसि. अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नामुपट्ठाको, सामा च चम्पा च द्वे अग्गसाविका, महासिरीसरुक्खो बोधि, सरीरं चत्तालीसहत्थुब्बेधं अहोसि, समन्ता दसयोजनानि सरीरप्पभा निच्छरति , चत्तालीसवस्ससहस्सानि आयु, भरिया पनस्स रोचिनी नाम ब्राह्मणी, उत्तरो नाम पुत्तो, आजञ्ञरथेन निक्खमि. तेन वुत्तं –

१४.

‘‘ब्राह्मणो अग्गिदत्तो च, आसि बुद्धस्स सो पिता;

विसाखा नाम जनिका, ककुसन्धस्स सत्थुनो.

१५.

‘‘वसते तत्थ खेमे पुरे, सम्बुद्धस्स महाकुलं;

नरानं पवरं सेट्ठं, जातिमन्तं महायसं.

२०.

‘‘विधुरो च सञ्जीवो च, अहेसुं अग्गसावका;

बुद्धिजो नामुपट्ठाको, ककुसन्धस्स सत्थुनो.

२१.

‘‘सामा च चम्पानामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, सिरीसोति पवुच्चति.

२३.

‘‘चत्तालीसरतनानि, अच्चुग्गतो महामुनि;

कनकप्पभा निच्छरति, समन्ता दसयोजनं.

२४.

‘‘चत्तालीसवस्ससहस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२५.

‘‘धम्मापणं पसारेत्वा, नरनारीनं सदेवके;

नदित्वा सीहनादंव, निब्बुतो सो ससावको.

२६.

‘‘अट्ठङ्गवचनसम्पन्नो, अच्छिद्दानि निरन्तरं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ वसते तत्थ खेमे पुरेति अयं गाथा ककुसन्धस्स जातनगरसन्दस्सनत्थं वुत्ताति वेदितब्बा. महाकुलन्ति उदितोदितं भगवतो पितुकुलं. नरानं पवरं सेट्ठन्ति जातिवसेन सब्बमनुस्सानं पवरं सेट्ठन्ति अत्थो. जातिमन्तन्ति अभिजातिवन्तं, उत्तमाभिजातं. महायसन्ति महापरिवारं, किं तं बुद्धस्स महाकुलं? तत्थ महाकुलं खेमे पुरे वसतेतिपदेन सम्बन्धो दट्ठब्बो.

समन्ता दसयोजनन्ति समन्ततो दस योजनानि फरित्वा निच्चकालं सरीरतो निक्खमित्वा सुवण्णवण्णा पभा निच्छरतीति अत्थो. धम्मापणन्ति धम्मसङ्खातं आपणं. पसारेत्वाति भण्डविक्किणनत्थं नानाभण्डसमिद्धमापणं विय धम्मापणं पसारेत्वाति अत्थो. नरनारीनन्ति वेनेय्यनरनारीनं झानसमापत्तिमग्गफलरतनविसेसाधिगमत्थाय. सीहनादं वाति सीहनादं विय, अभयनादं नदित्वा. अट्ठङ्गवचनसम्पन्नोति अट्ठङ्गसमन्नागतसरो सत्था. अच्छिद्दानीति छिद्दादिभावरहितानि सीलानि अच्छिद्दानि असबलानि अकम्मासानि. अथ वा अच्छिद्दानि अविवरानि सावकयुगळादीनि. निरन्तरन्ति सततं सब्बकालं. सब्बं तमन्तरहितन्ति सत्था च सावकयुगळादीनि च तं सब्बं मुनिभावमुपगन्त्वा अदस्सनभावमुपगतन्ति अत्थो.

‘‘अपेतबन्धो ककुसन्धबुद्धो, अदन्धपञ्ञो गतसब्बरन्धो;

तिलोकसन्धो किर सच्चसन्धो, खेमे पने वासमकप्पयित्थ’’.

सेसगाथासु सब्बत्थ पाकटमेवाति.

ककुसन्धबुद्धवंसवण्णना निट्ठिता.

निट्ठितो बावीसतिमो बुद्धवंसो.