📜
२५. कोणागमनबुद्धवंसवण्णना
ककुसन्धस्स ¶ ¶ पन भगवतो अपरभागे तस्स सासने च अन्तरहिते सत्तेसु तिंसवस्ससहस्सायुकेसु जातेसु परहितकोणागमनो कोणागमनो नाम सत्था लोके उदपादि. अथ वा कनकागमनतो कोणागमनो नाम सत्था लोके उदपादि. तत्थ क-कारस्स कोआदेसं कत्वा न-कारस्स णादेसं कत्वा एकस्स क-कारस्स लोपं कत्वा निरुत्तिनयेन कनकस्स कनकादिआभरणस्स आगमनं पवस्सनं यस्स भगवतो उप्पन्नकाले सो कोणागमनो नाम. एत्थ पन आयु अनुपुब्बेन परिहीनसदिसं कतं, न एवं परिहीनं, पुन वड्ढित्वा परिहीनन्ति वेदितब्बं. कथं? इमस्मिंयेव कप्पे ककुसन्धो भगवा चत्तालीसवस्ससहस्सायुककाले निब्बत्तो, तं ¶ पन आयु परिहायमानं दसवस्सकालं पत्वा पुन असङ्ख्येय्यं पत्वा ततो परिहायमानं तिंसवस्ससहस्सायुककाले ठितं, तदा कोणागमनो भगवा लोके उप्पन्नोति वेदितब्बो.
सोपि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा सोभवतीनगरे यञ्ञदत्तस्स ब्राह्मणस्स भरियाय रूपादीहि गुणेहि अनुत्तराय उत्तराय नाम ब्राह्मणिया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन सुभवतीउय्याने मातुकुच्छितो निक्खमि. जायमाने पन तस्मिं सकलजम्बुदीपे देवो कनकवस्सं वस्सि. तेनस्स कनकागमनकारणत्ता ‘‘कनकागमनो’’ति नाममकंसु. तं पनस्स नामं अनुक्कमेन परिणममानं कोणागमनो’’ति जातं. सो पन तीणि वस्ससहस्सानि अगारं अज्झावसि. तुसित-सन्तुसित-सन्तुट्ठनामका पनस्स तयो पासादा अहेसुं. रुचिगत्ताब्राह्मणीपमुखानि सोळस इत्थिसहस्सानि अहेसुं.
सो चत्तारि निमित्तानि दिस्वा रुचिगत्ताय ब्राह्मणिया सत्थवाहे नाम पुत्ते उप्पन्ने हत्थिक्खन्धवरगतो हत्थियानेन महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं तिंसपुरिससहस्सानि अनुपब्बजिंसु. सो तेहि परिवुतो छ मासे पधानचरियं चरित्वा विसाखपुण्णमायं अग्गिसोनब्राह्मणस्स धीताय अग्गिसोनब्राह्मणकुमारिया दिन्नं मधुपायासं परिभुञ्जित्वा खदिरवने दिवाविहारं कत्वा सायन्हसमये जटातिन्दुकेन नाम यवपालेन दिन्ना ¶ अट्ठ तिणमुट्ठियो गहेत्वा उदुम्बरबोधिं पुण्डरीके वुत्तप्पमाणं फलविभूतिसम्पन्नं दक्खिणतो उपगन्त्वा वीसतिहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा मारबलं विद्धंसेत्वा दसबलञाणानि पटिलभित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं वीतिनामेत्वा अत्तना सह पब्बजितानं तिंसभिक्खुसहस्सानं उपनिस्सयसम्पत्तिं दिस्वा गगनपथेन गन्त्वा सुदस्सननगरसमीपे इसिपतने मिगदाये ओतरित्वा तेसं मज्झगतो धम्मचक्कं पवत्तेसि, तदा तिंसकोटिसहस्सानं पठमाभिसमयो अहोसि.
पुन सुन्दरनगरद्वारे महासालरुक्खमूले यमकपाटिहारियं कत्वा वीसतिकोटिसहस्सानं धम्मामतं पायेसि, सो दुतियो अभिसमयो अहोसि. अत्तनो मातरं ¶ उत्तरं पमुखं कत्वा दससु चक्कवाळसहस्सेसु ¶ देवतानं समागतानं अभिधम्मपिटकं देसेन्ते भगवति दसन्नं कोटिसहस्सानं ततियो अभिसमयो अहोसि. तेन वुत्तं –
‘‘ककुसन्धस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो.
‘‘दस धम्मे पूरयित्वान, कन्तारं समतिक्कमि;
पवाहिय मलं सब्बं, पत्तो सम्बोधिमुत्तमं.
‘‘धम्मचक्कं पवत्तेन्ते, कोणागमननायके;
तिंसकोटिसहस्सानं, पठमाभिसमयो अहु.
‘‘पाटिहीरं करोन्ते च, परवादप्पमद्दने;
वीसतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
‘‘ततो विकुब्बनं कत्वा, जिनो देवपुरं गतो;
वसते तत्थ सम्बुद्धो, सिलाय पण्डुकम्बले.
‘‘पकरणे सत्त देसेन्तो, वस्सं वसति सो मुनि;
दसकोटिसहस्सानं, ततियाभिसमयो अहू’’ति.
तत्थ ¶ दस धम्मे पूरयित्वानाति दस पारमिधम्मे पूरयित्वा. कन्तारं समतिक्कमीति जातिकन्तारं समतिक्कमि. पवाहियाति पवाहेत्वा. मलं सब्बन्ति रागादिमलत्तयं. पाटिहीरं करोन्ते च, परवादप्पमद्दनेति परवादिवादप्पमद्दने, भगवति पाटिहारियं करोन्तेति अत्थो. विकुब्बनन्ति विकुब्बनिद्धिं, सुन्दरनगरद्वारे यमकपाटिहारियं कत्वा देवपुरं गतो तत्थ पण्डुकम्बलसिलायं वसि. कथं वसीति? पकरणे सत्त देसेन्तोति तत्थ देवानं सत्तप्पकरणसङ्खातं अभिधम्मपिटकं देसेन्तो वसि. एवं तत्थ अभिधम्मं देसेन्ते भगवति दसकोटिसहस्सानं देवानं अभिसमयो अहोसीति अत्थो.
परिसुद्धपारमिपूरणागमनस्स कोणागमनस्सपि एको सावकसन्निपातो अहोसि. सुरिन्दवतीनगरे सुरिन्दवतुय्याने विहरन्तो भिय्यसस्स ¶ राजपुत्तस्स च उत्तरस्स च राजपुत्तस्स द्विन्नम्पि तिंससहस्सपरिवारानं धम्मं देसेत्वा सब्बेव ते एहिभिक्खुपब्बज्जाय ¶ पब्बाजेत्वा तेसं मज्झगतो माघपुण्णमायं पातिमोक्खं उद्दिसि. तेन वुत्तं –
‘‘तस्सापि देवदेवस्स, एको आसि समागमो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
‘‘तिंसभिक्खुसहस्सानं, तदा आसि समागमो;
ओघानमतिक्कन्तानं, भिज्जितानञ्च मच्चुया’’ति.
तत्थ ओघानन्ति कामोघादीनं, चतुन्नमोघानमेतं अधिवचनं. यस्स पन ते संविज्जन्ति, तं वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा, तेसं ओघानं, उपयोगत्थे सामिवचनं दट्ठब्बं. चतुब्बिधे ओघे अतिक्कन्तानन्ति अत्थो. भिज्जितानन्ति एत्थापि एसेव नयो. मच्चुयाति मच्चुनो.
तदा अम्हाकं बोधिसत्तो मिथिलनगरे पब्बतो नाम राजा अहोसि, तदा ‘‘सरणगतसब्बपाणागमनं कोणागमनं मिथिलनगरमनुप्पत्त’’न्ति सुत्वा सपरिवारो राजा पच्चुग्गन्त्वा वन्दित्वा दसबलं निमन्तेत्वा महादानं दत्वा तत्थ भगवन्तं वस्सावासत्थाय याचित्वा तेमासं ससावकसङ्घं सत्थारं उपट्ठहित्वा पत्तुण्णचीनपट्टकम्बलकोसेय्यदुकूलकप्पासिकादीनि महग्घानि चेव सुखुमवत्थानि च सुवण्णपादुका चेव अञ्ञञ्च बहुपरिक्खारमदासि. सोपि नं भगवा ब्याकासि – ‘‘इमस्मिंयेव भद्दकप्पे अयं बुद्धो भविस्सती’’ति ¶ . अथ सो महापुरिसो तस्स भगवतो ब्याकरणं सुत्वा महारज्जं परिच्चजित्वा तस्सेव भगवतो सन्तिके पब्बजि. तेन वुत्तं –
‘‘अहं तेन समयेन, पब्बतो नाम खत्तियो;
मित्तामच्चेहि सम्पन्नो, अनन्तबलवाहनो.
‘‘सम्बुद्धदस्सनं गन्त्वा, सुत्वा धम्ममनुत्तरं;
निमन्तेत्वा सजिनसङ्घं, दानं दत्वा यदिच्छकं.
‘‘पत्तुण्णं चीनपट्टञ्च, कोसेय्यं कम्बलम्पि च;
सुवण्णपादुकञ्चेव, अदासिं सत्थुसावके.
‘‘सोपि ¶ मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;
इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं.
‘‘तस्सापि ¶ वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं दसपारमिपूरिया.
‘‘सब्बञ्ञुतं गवेसन्तो, दानं दत्वा नरुत्तमे;
ओहायाहं महारज्जं, पब्बजिं जिनसन्तिके’’ति.
तत्थ अनन्तबलवाहनोति बहुकं अनन्तं मय्हं बलं अस्सहत्थिआदिकं वाहनञ्चाति अत्थो. सम्बुद्धदस्सनन्ति सम्बुद्धदस्सनत्थाय. यदिच्छकन्ति यावदिच्छकं बुद्धप्पमुखं सङ्घं चतुब्बिधेन आहारेन ‘‘अलमल’’न्ति पवारापेत्वा, हत्थेन पिदहापेत्वाति अत्थो. सत्थुसावकेति सत्थुनो चेव सावकानञ्च अदासिं. नरुत्तमेति नरुत्तमस्स. ओहायाति पहाय परिच्चजित्वा.
तस्स पन कोणागमनस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो ¶ पिता, उत्तरा नाम ब्राह्मणी माता, भिय्यसो च उत्तरो चाति द्वे अग्गसावका, सोत्थिजो नामुपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंसवस्ससहस्सानि आयु, भरिया पनस्स रुचिगत्ता नाम ब्राह्मणी, सत्थवाहो नाम पुत्तो, हत्थियानेन निक्खमि. तेन वुत्तं –
‘‘नगरं सोभवती नाम, सोभो नामासि खत्तियो;
वसते तत्थ नगरे, सम्बुद्धस्स महाकुलं.
‘‘ब्राह्मणो यञ्ञदत्तो च, आसि बुद्धस्स सो पिता;
उत्तरा नाम जनिका, कोणागमनस्स सत्थुनो;
‘‘भिय्यसो उत्तरो नाम, अहेसुं अग्गसावका;
सोत्थिजो नामुपट्ठाको, कोणागमनस्स सत्थुनो.
‘‘समुद्दा ¶ उत्तरा चेव, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, उदुम्बरोति पवुच्चति.
‘‘उच्चत्तनेन ¶ सो बुद्धो, तिंसहत्थसमुग्गतो;
उक्कामुखे यथा कम्बु, एवं रंसीहि मण्डितो.
‘‘तिंसवस्ससहस्सानि, आयु बुद्धस्स तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘धम्मचेतिं समुस्सेत्वा, धम्मदुस्सविभूसितं;
धम्मपुप्फगुळं कत्वा, निब्बुतो सो ससावको.
‘‘महाविलासो तस्स जनो, सिरिधम्मप्पकासनो;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.
तत्थ उक्कामुखेति कम्मारुद्धने. यथा कम्बूति सुवण्णनिक्खं विय. एवं रंसीहि मण्डितोति ¶ एवं रस्मीहि पटिमण्डितो समलङ्कतो. धम्मचेतिं समुस्सेत्वाति सत्तत्तिंसबोधिपक्खियधम्ममयं चेतियं पतिट्ठापेत्वा. धम्मदुस्सविभूसितन्ति चतुसच्चधम्मपटाकविभूसितं. धम्मपुप्फगुळं कत्वाति धम्ममयपुप्फमालागुळं कत्वा. महाजनस्स विपस्सनाचेतियङ्गणे ठितस्स नमस्सनत्थाय धम्मचेतियं पतिट्ठापेत्वा ससावकसङ्घो सत्था परिनिब्बायीति अत्थो. महाविलासोति महाइद्धिविलासप्पत्तो. तस्साति तस्स भगवतो. जनोति सावकजनो. सिरिधम्मप्पकासनोति लोकुत्तरधम्मप्पकासनो सो भगवा च सब्बं तमन्तरहितन्ति अत्थो.
‘‘सुखेन कोणागमनो गतासवो, विकामपाणागमनो महेसी;
वने विवेके सिरिनामधेय्ये, विसुद्धवंसागमनो वसित्थ’’.
सेसगाथासु सब्बत्थ पाकटमेवाति.
कोणागमनबुद्धवंसवण्णना निट्ठिता.
निट्ठितो तेवीसतिमो बुद्धवंसो.