📜

२६. कस्सपबुद्धवंसवण्णना

कोणागमनस्स पन भगवतो अपरभागे तस्स सासने च अन्तरहिते तिंसवस्ससहस्सायुका सत्ता अनुपुब्बेन परिहायित्वा दसवस्सायुका हुत्वा पुन वड्ढित्वा अपरिमितायुका हुत्वा पुन अनुपुब्बेन परिहायित्वा वीसतिवस्ससहस्सायुकेसु सत्तेसु जातेसु अनेकमनुस्सपो कस्सपो नाम सत्था लोके उदपादि (सु. नि. अट्ठ. आमकगन्धसुत्तवण्णना). सो पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा बाराणसीनगरे ब्रह्मदत्तस्स नाम ब्राह्मणस्स विपुलगुणवतिया धनवतिया नाम ब्राह्मणिया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन इसिपतने मिगदाये मातुकुच्छितो निक्खमि. गोत्तवसेन पनस्स ‘‘कस्सपकुमारो’’ति नाममकंसु. सो द्वे वस्ससहस्सानि अगारं अज्झावसि. हंसवा यसवा सिरिनन्दोति तस्स तयो पासादा अहेसुं. सुनन्दा नाम ब्राह्मणिप्पमुखानि अट्ठचत्तालीस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा सुनन्दाय ब्राह्मणिया विजितसेने नाम पुत्ते उप्पन्ने उप्पन्नसंवेगो ‘‘महाभिनिक्खमनं निक्खमिस्सामी’’ति चिन्तेसि. अथस्स परिवितक्कसमनन्तरमेव पासादो कुलालचक्कमिव भमित्वा गगनतलमब्भुग्गन्त्वा परमरुचिरकरनिकरो सरदसमयरजनिकरो विय तारागणपरिवुतो अनेकनरसतपरिवुतो गगनतलमलङ्करोन्तो विय पुञ्ञानुभावं पकासेन्तो विय जननयनहदयानि आकड्ढेन्तो विय रुक्खग्गानि परं सोभयमानो विय च गन्त्वा निग्रोधबोधिं मज्झेकत्वा भूमियं पतिट्ठहि. अथ बोधिसत्तो महासत्तो पथवियं पतिट्ठहित्वा देवदत्तं अरहत्तद्धजमादाय पब्बजि. तस्स नाटकित्थियो पासादा ओतरित्वा अड्ढगावुतं मग्गं गन्त्वा सपरिवारा सेनासन्निवेसं कत्वा निसीदिंसु. ततो इत्थिपरिचारिके ठपेत्वा सहागता सब्बे पब्बजिंसु.

महापुरिसो किर सत्ताहं तेहि परिवुतो पधानचरियं चरित्वा विसाखपुण्णमाय सुनन्दाय नाम ब्राह्मणिया दिन्नं मधुपायासं परिभुञ्जित्वा खदिरवने दिवाविहारं कत्वा सायन्हसमये सोमेन नाम यवपालकेन उपनीता अट्ठ तिणमुट्ठियो गहेत्वा निग्रोधबोधिं उपगन्त्वा पञ्चदसहत्थायामवित्थतं तिणसन्थरं सन्थरित्वा तत्थ निसीदित्वा अभिसम्बोधिं पापुणित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं वीतिनामेत्वा अत्तना सह पब्बजितानं भिक्खूनं कोटिया उपनिस्सयसम्पत्तिं दिस्वा गगनतलेन गन्त्वा बाराणसियं इसिपतने मिगदाये ओतरित्वा तेहि परिवुतो तत्थ धम्मचक्कं पवत्तेसि . तदा वीसतिया कोटिसहस्सानं पठमो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘कोणागमनस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

कस्सपो नाम गोत्तेन, धम्मराजा पभङ्करो.

.

‘‘सञ्छड्डितं कुलमूलं, बह्वन्नपानभोजनं;

दत्वान याचके दानं, पूरयित्वान मानसं;

उसभोव आळकं भेत्वा, पत्तो सम्बोधिमुत्तमं.

.

‘‘धम्मचक्कं पवत्तेन्ते, कस्सपे लोकनायके;

वीसकोटिसहस्सानं, पठमाभिसमयो अहू’’ति.

तत्थ सञ्छड्डितन्ति छड्डितं उज्झितं परिच्चत्तं. कुलमूलन्ति कुलघरं, अपरिमितभोगक्खन्धं अनेककोटिसहस्सधनसञ्चयं दससतनयनभवनसदिसभोगं अतिदुच्चजं तिणमिव छड्डितन्ति अत्थो. याचकेति याचकानं दत्वा. आळकन्ति गोट्ठं, यथा उसभो गोट्ठं भिन्दित्वा यथासुखं इच्छितट्ठानं पापुणाति, एवं महापुरिसोपि गेहबन्धनं भिन्दित्वा अभिसम्बोधिं पापुणीति अत्थो.

पुन चतुमासं जनपदचारिकं चरमाने सत्थरि दसकोटिसहस्सानं दुतियो अभिसमयो अहोसि. यदा पन सुन्दरनगरद्वारे असनरुक्खमूले यमकपाटिहारियं करोन्तो धम्मं देसेसि, तदा पञ्चन्नं कोटिसहस्सानं ततियो अभिसमयो अहोसि. पुन यमकपाटिहारियं कत्वा सुररिपुदुरभिभवने तावतिंसभवने सुधम्मा नाम देवसभा अत्थि, तत्थ निसीदित्वा अत्तनो मातरं धनवतीदेविं पमुखं कत्वा दससहस्सिलोकधातुया देवतानं अनुग्गहकरणत्थं सत्तप्पकरणं अभिधम्मपिटकं देसेन्तो तीणि देवताकोटिसहस्सानि धम्मामतं पायेसि. तेन वुत्तं –

.

‘‘चतुमासं यदा बुद्धो, लोके चरति चारिकं;

दसकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

‘‘यमकं विकुब्बनं कत्वा, ञाणधातुं पकित्तयि;

पञ्चकोटिसहस्सानं, ततियाभिसमयो अहु.

.

‘‘सुधम्मा देवपुरे रम्मे, तत्थ धम्मं पकित्तयि;

तीणिकोटिसहस्सानं, देवानं बोधयी जिनो.

.

‘‘नरदेवस्स यक्खस्स, अपरे धम्मदेसने;

एतेसानं अभिसमया, गणनातो असङ्खिया’’ति.

तत्थ चतुमासन्ति चातुमासे. अयमेव वा पाठो. चरतीति अचरि. यमकं विकुब्बनं कत्वाति यमकपाटिहारियं कत्वा. ञाणधातुन्ति सब्बञ्ञुतञ्ञाणसभावं. ‘‘सब्बञाणधातु’’न्तिपि वदन्ति. पकित्तयीति महाजनस्स पकासेसि. सुधम्माति तावतिंसभवने सुधम्मा नाम सभा अत्थि, तत्थ निसीदित्वाति अत्थो. धम्मन्ति अभिधम्मं.

तदा किर आनुभावविजितनरदेवो नरदेवो नाम महेसक्खो हेट्ठा वुत्तनरदेवयक्खो विय महिद्धिको यक्खो अहोसि. सो जम्बुदीपे एकस्मिं नगरे रञ्ञो यादिसं रूपं, तादिसं रूपसण्ठानं सरकुत्तिं निम्मिनित्वा तं राजानं मारेत्वा खादित्वा सहअन्तेपुरं रज्जं पटिपज्जित्वा अपरिमितमंसभोजनो अहोसि. सो किर इत्थिधुत्तो च अहोसि. यदा पन तं कुसला छेका इत्थियो – ‘‘नायं अम्हाकं राजा, अमनुस्सो एसो’’ति जानन्ति, तदा सो लज्जितो हुत्वा ता सब्बा खादित्वा अञ्ञं नगरं पटिपज्जति. एवमेव सो नरदेवयक्खो मनुस्से भक्खयन्तो यदा सुन्दरनगराभिमुखो अगमासि, तदा तं दिस्वा नगरवासिनो मनुस्सा मरणभयतज्जितसन्तासा सकनगरतो निक्खमित्वा ततो ततो पलायिंसु. अथ ते मनुस्से पलायमाने दिस्वा कस्सपदसबलो तस्स नरदेवस्स यक्खस्स पुरतो अट्ठासि. नरदेवो एवं देवदेवं ठितं दिस्वा विस्सरं घोरं नादं नदित्वा भगवतो भयं उप्पादेतुं असक्कोन्तो तं सरणं गन्त्वा पञ्हं पुच्छि. पञ्हं विस्सज्जेत्वा तं दमेत्वा धम्मे देसियमाने सम्पत्तानं नरमरानं गणनपथातीतानं अभिसमयो अहोसि. तेन वुत्तं – ‘‘नरदेवस्स यक्खस्सा’’तिआदि . तत्थ अपरे धम्मदेसनेति अपरस्मिं धम्मदेसने. एतेसानन्ति एतेसं. अयमेव वा पाठो.

तस्स पन कस्सपभगवतो एकोव सावकसन्निपातो अहोसि. बाराणसीनगरे पुरोहितपुत्तो तिस्सो नाम अहोसि. सो कस्सपस्स बोधिसत्तस्स सरीरे लक्खणसम्पत्तिं दिस्वा पितुनो भासतो सुत्वा – ‘‘निस्संसयं एसो महाभिनिक्खमनं निक्खमित्वा बुद्धो भविस्सति, एतस्साहं सन्तिके पब्बजित्वा संसारदुक्खतो मुच्चिस्सामी’’ति चिन्तेत्वा सुद्धमुनिगणवन्तं हिमवन्तं गन्त्वा तापसपब्बज्जं पब्बजि. तस्स परिवारभूतानि वीसतितापससहस्सानि अहेसुं. सो अपरभागे ‘‘कस्सपकुमारो निक्खमित्वा अभिसम्बोधिं अनुप्पत्तो’’ति सुत्वा सपरिवारो आगन्त्वा कस्सपस्स भगवतो सन्तिके सपरिवारो एहिभिक्खुपब्बज्जाय पब्बजित्वा अरहत्तं पापुणि. तस्मिं समागमे कस्सपो भगवा माघपुण्णमायं पातिमोक्खं उद्दिसि. तेन वुत्तं –

.

‘‘तस्सापि देवदेवस्स, एको आसि समागमो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘वीसभिक्खुसहस्सानं, तदा आसि समागमो;

अतिक्कन्तभवन्तानं, हिरिसीलेन तादिन’’न्ति.

तत्थ अतिक्कन्तभवन्तानन्ति अतिक्कन्तपुथुज्जनसोतापन्नादीनं, सब्बेसं खीणासवानमेवाति अत्थो. हिरिसीलेन तादिनन्ति हिरिया च सीलेन च सदिसानं.

तदा अम्हाकं बोधिसत्तो जोतिपालो नाम माणवो तिण्णं वेदानं पारगू भूमियञ्चेव अन्तलिक्खे च पाकटो घटिकारस्स कुम्भकारस्स सहायो अहोसि. सो तेन सद्धिं सत्थारं उपसङ्कमित्वा तस्स धम्मकथं सुत्वा तस्स सन्तिके पब्बजि. सो आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तपटिपत्तिया बुद्धसासनं सोभेसि. सोपि तं सत्था ब्याकासि. तेन वुत्तं –

१०.

‘‘अहं तदा माणवको, जोतिपालोति विस्सुतो;

अज्झायको मन्तधरो, तिण्णं वेदान पारगू.

११.

‘‘लक्खणे इतिहासे च, सधम्मे पारमिं गतो;

भूमन्तलिक्खकुसलो, कतविज्जो अनवयो.

१२.

‘‘कस्सपस्स भगवतो, घटिकारो नामुपट्ठको;

सगारवो सप्पतिस्सो, निब्बुतो ततिये फले.

१३.

‘‘आदाय मं घटीकारो, उपगञ्छि कस्सपं जिनं;

तस्स धम्मं सुणित्वान, पब्बजिं तस्स सन्तिके.

१४.

‘‘आरद्धवीरियो हुत्वा, वत्तावत्तेसु कोविदो;

न क्वचि परिहायामि, पूरेसिं जिनसासनं.

१५.

‘‘यावता बुद्धभणितं, नवङ्गं जिनसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

१६.

‘‘मम अच्छरियं दिस्वा, सोपि बुद्धो वियाकरि;

इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.

१७.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं.

३०.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

३१.

‘‘एवमहं संसरित्वा, परिवज्जेन्तो अनाचरं;

दुक्करञ्च कतं मय्हं, बोधियायेव कारणा’’ति.

तत्थ भूमन्तलिक्खकुसलोति भूमिसिक्खासु च अन्तलिक्खेसु च जोतिचक्काचारे जोतिविज्जाय च कुसलोति अत्थो. उपट्ठकोति उपट्ठायको. सप्पतिस्सोति सप्पतिस्सयो. निब्बुतोति विनीतो, विस्सुतो वा. ततिये फलेति निमित्तसत्तमी, ततियफलाधिगमहेतु निब्बुतोति अत्थो. आदायाति मं गहेत्वा. वत्तावत्तेसूति खुद्दकवत्तमहावत्तेसु. कोविदोति तेसं पूरणे कुसलो. न क्वचि परिहायामीति क्वचिपि सीलेसु वा समाधिसमापत्तिआदीसु वा कत्थचि कुतोपि न परिहायामि, सब्बत्थ मे परिहानि नाम न विज्जतीति दीपेति. ‘‘न कोचि परिहायामी’’तिपि पाठो, सोयेवत्थो.

यावताति परिच्छेदवचनमेतं, यावतकन्ति अत्थो. बुद्धभणितन्ति बुद्धवचनं. सोभयिन्ति सोभेसिं पकासेसिं. मम अच्छरियन्ति मम सम्मापटिपत्तिं अञ्ञेहि असाधारणं अच्छरियं अब्भुतं कस्सपो भगवा दिस्वाति अत्थो. संसरित्वाति संसारे संसरित्वा. अनाचरन्ति अनाचारं अकत्तब्बं, अकरणीयन्ति अत्थो.

तस्स पन कस्सपस्स भगवतो जातनगरं बाराणसी नाम अहोसि, ब्रह्मदत्तो नाम ब्राह्मणो पिता, परमगुणवती धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नामुपट्ठाको, अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि, सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसतिवस्ससहस्सानि आयु, सुनन्दा नामस्स अग्गमहेसी, विजितसेनो नाम पुत्तो, पासादयानेन निक्खमि. तेन वुत्तं –

३२.

‘‘नगरं बाराणसी नाम, किकी नामासि खत्तियो;

वसते तत्थ नगरे, सम्बुद्धस्स महाकुलं.

३३.

‘‘ब्राह्मणो ब्रह्मदत्तोव, आसि बुद्धस्स सो पिता;

धनवती नाम जनिका, कस्सपस्स महेसिनो.

३८.

‘‘तिस्सो च भारद्वाजो च, अहेसुं अग्गसावका;

सब्बमित्तो नामुपट्ठाको, कस्सपस्स महेसिनो.

३९.

‘‘अनुळा उरुवेळा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, निग्रोधोति पवुच्चति.

४१.

‘‘उच्चत्तनेन सो बुद्धो, वीसतिरतनुग्गतो;

विज्जुलट्ठीव आकासे, चन्दोव गहपूरितो.

४२.

‘‘वीसतिवस्ससहस्सानि , आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

४३.

‘‘धम्मतळाकं मापयित्वा, सीलं दत्वा विलेपनं;

धम्मदुस्सं निवासेत्वा, धम्ममालं विभज्जिय.

४४.

‘‘धम्मविमलमादासं , ठपयित्वा महाजने;

केचि निब्बानं पत्थेन्ता, पस्सन्तु मे अलङ्करं.

४५.

‘‘सीलकञ्चुकं दत्वान, झानकवचवम्मितं;

धम्मचम्मं पारुपित्वा, दत्वा सन्नाहमुत्तमं.

४६.

‘‘सतिफलकं दत्वान, तिखिणं ञाणकुन्तिमं;

धम्मखग्गवरं दत्वा, सीलसंसग्गमद्दनं.

४७.

‘‘तेविज्जाभूसनं दत्वान, आवेळं चतुरो फले;

छळभिञ्ञाभरणं दत्वा, धम्मपुप्फपिळन्धनं.

४८.

‘‘सद्धम्मपण्डरच्छत्तं , दत्वा पापनिवारणं;

मापयित्वाभयं पुप्फं, निब्बुतो सो ससावको.

४९.

‘‘एसो हि सम्मासम्बुद्धो, अप्पमेय्यो दुरासदो;

एसो हि धम्मरतनो, स्वाक्खातो एहिपस्सिको.

५०.

‘‘एसो हि सङ्घरतनो, सुप्पटिपन्नो अनुत्तरो;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ विज्जुलट्ठीवाति घनभावेन सण्ठिता विज्जुलता विय. चन्दोव गहपूरितोति परिवेसगहपरिक्खितो पुण्णचन्दो विय. धम्मतळाकं मापयित्वाति परियत्तिधम्मतळाकं मापयित्वा. सीलं दत्वा विलेपनन्ति चतुपारिसुद्धिसीलसङ्खातं चित्तसन्ततिविभूसनत्थं विलेपनं दत्वा . धम्मदुस्सं निवासेत्वाति हिरोत्तप्पधम्मसङ्खातं साटकयुगं निवासेत्वा. धम्ममालं विभज्जियाति सत्तत्तिंसबोधिपक्खियधम्मकुसुममालं विभजित्वा. विदहित्वाति अत्थो.

धम्मविमलमादासन्ति विमलं सोतापत्तिमग्गसङ्खातं आदासं सावज्जानवज्जकुसलाकुसलधम्मसल्लक्खणत्थं महाजनस्स धम्मतळाकतीरे धम्मादासं ठपेत्वाति अत्थो. महाजनेति महाजनस्स. केचीति ये केचि. निब्बानं पत्थेन्ताति सब्बाकुसलमलविलयकरं अमतमसङ्खतमनीतिकं परमसन्तं अच्चुतिरसं निब्बानं पत्थेन्ता विचरन्ति. ते इमं अलङ्कारं वुत्तप्पकारं मया दस्सितं पस्सन्तूति अत्थो. ‘‘निब्बानमभिपत्थेन्ता, पस्सन्तु मं अलङ्कर’’न्तिपि पाठो, सोयेवत्थो. अलङ्करन्ति रस्सं कत्वा वुत्तं.

सीलकञ्चुकं दत्वानाति पञ्चसीलदससीलचतुपारिसुद्धिसीलमयं कञ्चुकं दत्वा. झानकवचवम्मितन्ति चतुक्कपञ्चकज्झानकवचबन्धं बन्धित्वा. धम्मचम्मं पारुपित्वाति सतिसम्पजञ्ञसङ्खातधम्मचम्मं पारुपित्वा. दत्वा सन्नाहमुत्तमन्ति उत्तमं चतुरङ्गसमन्नागतं वीरियसन्नाहं दत्वाति अत्थो. सतिफलकं दत्वानाति रागादिदोसारिपापनिवारणत्थं चतुसतिपट्ठानफलकनिवारणं दत्वा. तिखिणं ञाणकुन्तिमन्ति पटिवेधसमत्थं तिखिणविपस्सनाञाणकुन्तवन्तं, विपस्सनाञाणनिसितकुन्तवरन्ति अत्थो, किलेसबलनिधनकरसमत्थं वा योगावचरयोधवरं ठपेत्वाति अत्थो. धम्मखग्गवरंदत्वाति तस्स योगावचरस्स वीरियुपलतलनिसितधारं मग्गपञ्ञावरखग्गं दत्वा. सीलसंसग्गमद्दनन्ति अरियं लोकुत्तरसीलं किलेससंसग्गमद्दनत्थाय, किलेसनिघातनत्थायाति अत्थो.

तेविज्जाभूसनं दत्वाति तेविज्जामयं विभूसनं दत्वा. आवेळं चतुरो फलेति चत्तारि फलानि वटंसकं कत्वा. छळभिञ्ञाभरणन्ति आभरणत्थाय अलङ्कारकरणत्थाय छ अभिञ्ञायो दत्वा. धम्मपुप्फपिळन्धनन्ति नवलोकुत्तरधम्मसङ्खातं कुसुममालं कत्वा. सद्धम्मपण्डरच्छत्तं, दत्वा पापनिवारणन्ति अच्चन्तविसुद्धं विमुत्तिसेतच्छत्तं सब्बाकुसलातपनिवारणं दत्वा. मापयित्वाभयं पुप्फन्ति अभयपुरगामिनं अट्ठङ्गिकमग्गं पुप्फं कत्वाति अत्थो.

कस्सपो किर भगवा कासिरट्ठे सेतब्यनगरे सेतब्युय्याने परिनिब्बायि. धातुयो किरस्स न विकिरिंसु. सकलजम्बुदीपवासिनो मनुस्सा सन्निपतित्वा एकेकं सुवण्णिट्ठकं कोटिअग्घनकं रतनविचित्तं बहिचिननत्थं एकेकं अड्ढकोटिअग्घनकं अब्भन्तरपूरणत्थं मनोसिलाय मत्तिकाकिच्चं तेलेन उदककिच्चं करोन्तो योजनुब्बेधं थूपमकंसु.

‘‘कस्सपोपि भगवा कतकिच्चो, सब्बसत्तहितमेव करोन्तो;

कासिराजनगरे मिगदाये, लोकनन्दनकरो निवसी’’ति.

सेसगाथासु सब्बत्थ पाकटमेवाति.

इति मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय

कस्सपबुद्धवंसवण्णना निट्ठिता.

एत्तावता चतुवीसतिया बुद्धानं बुद्धवंसवण्णना

सब्बाकारेन निट्ठिता.