📜

२७. गोतमबुद्धवंसवण्णना

दूरेनिदानकथा

‘‘इदानि यस्मा अम्हाकं, बुद्धवंसस्स वण्णना;

अनुक्कमेन सम्पत्ता, तस्मायं तस्स वण्णना’’.

तत्थ अम्हाकं बोधिसत्तो दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके अधिकारं करोन्तो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि आगतो. कस्सपस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –

इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन ‘‘हन्द, बुद्धकरे धम्मे, विचिनामि इतो चितो’’ति उस्साहं कत्वा ‘‘विचिनन्तो तदादक्खिं, पठमं दानपारमि’’न्ति दानपारमितादयो बुद्धकारकधम्मा दिट्ठा, ते पूरेन्तो याव वेस्सन्तरत्तभावा आगमि, आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता –

‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;

संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.

‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;

निज्झामतण्हा खुप्पिपासा, न होन्ति काळकञ्जिका.

‘‘न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;

जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.

‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;

इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.

‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;

मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.

‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;

वसमानापि सग्गेसु, असञ्ञं नूपपज्जरे.

‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;

नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;

चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति. (ध. स. अट्ठ. निदानकथा; अप. अट्ठ. १.दूरेनिदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; चरिया. अट्ठ. पकिण्णककथा);

ते आनिसंसे अधिगन्त्वाव आगतो. एवं आगच्छन्तो वेस्सन्तरत्तभावे ठितो –

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४) –

एवं महापथविकम्पनादीनि महापुञ्ञानि कत्वा आयुपरियोसाने ततो चवित्वा तुसितपुरे निब्बत्ति.

अविदूरेनिदानकथा

तुसितपुरे वसमानेयेव पन बोधिसत्ते बुद्धकोलाहलं नाम उदपादि. लोकस्मिञ्हि तीणि कोलाहलानि उप्पज्जन्ति. सेय्यथिदं – कप्पकोलाहलं, बुद्धकोलाहलं, चक्कवत्तिकोलाहलन्ति. तत्थ ‘‘वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सती’’ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति – ‘‘मारिसा, मारिसा, इतो वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि उस्सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उड्डय्हिस्सन्ति विनस्सिस्सन्ति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं, मारिसा, भावेथ, करुणं मुदितं उपेक्खं, मारिसा, भावेथ, मातरं पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति. इदं कप्पकोलाहलं नाम.

‘‘वस्ससहस्सस्स अच्चयेन पन सब्बञ्ञुबुद्धो लोके उपज्जिस्सती’’ति लोकपालदेवता – ‘‘इतो, मारिसा, वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सती’’ति उग्घोसेन्तियो आहिण्डन्ति. इदं बुद्धकोलाहलं नाम.

‘‘वस्ससतस्स अच्चयेन चक्कवत्तिराजा उप्पज्जिस्सती’’ति देवता – ‘‘इतो, मारिसा, वस्ससतस्स अच्चयेन चक्कवत्तिराजा उप्पज्जिस्सती’’ति उग्घोसेन्तियो आहिण्डन्ति. इदं चक्कवत्तिकोलाहलं नाम (खु. पा. अट्ठ. ५.मङ्गलपञ्हसमुट्ठानकथा; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा).

तेसु बुद्धकोलाहलसद्दं सुत्वा सकलदससहस्सचक्कवाळदेवता एकतो सन्निपतित्वा – ‘‘असुको नाम सत्तो बुद्धो भविस्सती’’ति ञत्वा उपसङ्कमित्वा आयाचन्ति, आयाचमाना च तस्स पुब्बनिमित्तेसु उप्पन्नेसु आयाचन्ति. तदा पन सब्बापि ता एकेकचक्कवाळे चतुमहाराज-सक्क-सुयाम-सन्तुसित-सुनिम्मित-वसवत्ति-महाब्रह्मेहि सद्धिं एकचक्कवाळे सन्निपतित्वा तुसितभवने उप्पन्नचुतिनिमित्तस्स बोधिसत्तस्स सन्तिकं गन्त्वा – ‘‘मारिस, तुम्हेहि दस पारमियो पूरिता, पूरेन्तेहि च न सक्कब्रह्मसम्पत्तिआदिकं सम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन वो सब्बञ्ञुतं पत्थेन्तेहि परिपूरिता बुद्धत्ताय –

‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –

याचिंसु.

अथ महासत्तो देवताहि एवं आयाचियमानो देवतानं पटिञ्ञं अदत्वाव काल-दीप-देस-कुल-जनेत्तिआयुपरिच्छेदवसेन पञ्च महाविलोकनानि विलोकेसि. तत्थ ‘‘कालो नु खो, न कालो’’ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं वड्ढितआयुकालो कालो नाम न होति. कस्मा? तदा हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति, बुद्धानञ्च धम्मदेसना तिलक्खणमुत्ता नाम नत्थि, तेसं ‘‘अनिच्चं दुक्खमनत्ता’’ति कथेन्तानं ‘‘किं नामेतं कथेन्ती’’ति नेव सोतब्बं न सद्धातब्बं मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति. तस्मा सो अकालो. वस्ससततो ऊनआयुकालोपि कालो न होति. कस्मा? तदा सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नोवादो ओवादट्ठाने न तिट्ठति, उदके दण्डराजि विय खिप्पं विगच्छति. तस्मा सोपि अकालो. वस्ससतसहस्सतो पन पट्ठाय हेट्ठा वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. तदा पन वस्ससतकालो अहोसि. अथ महासत्तो ‘‘निब्बत्तितब्बकालो’’ति कालं पस्सि.

ततो दीपं ओलोकेन्तो सपरिवारे चत्तारो महादीपे ओलोकेत्वा – ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती’’ति दीपं पस्सि.

ततो ‘‘जम्बुदीपो नाम महा, दसयोजनसहस्सपरिमाणो. कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति ओकासं ओलोकेन्तो मज्झिमदेसं पस्सि. ‘‘कपिलवत्थु नाम नगरं, तत्थ मया निब्बत्तितब्ब’’न्ति निट्ठमगमासि.

ततो कुलं विलोकेन्तो – ‘‘बुद्धा नाम वेस्सकुले वा सुद्दकुले वा न निब्बत्तन्ति. लोकसम्मते पन खत्तियकुले वा ब्राह्मणकुले वा निब्बत्तन्ति, एतरहि खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि सुद्धोदनो नाम राजा पिता मे भविस्सती’’ति कुलं पस्सि.

ततो मातरं विलोकेन्तो – ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पन पूरितपारमी जातितो पट्ठाय अखण्डपञ्चसीलायेव होति. अयञ्च महामाया नाम देवी एदिसी, अयं मे माता भविस्सति, कित्तकं पनस्सा आयूति, दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि.

इति इमं पञ्चविधं महाविलोकनं विलोकेत्वा – ‘‘कालो मे, मारिसा, बुद्धभावाया’’ति देवानं पटिञ्ञं दत्वा – ‘‘गच्छथ तुम्हे’’ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि. सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव. तत्र नं देवता – ‘‘इतो चुतो सुगतिं गच्छा’’ति पुब्बे कतकुसलकम्मोकासं सारयमाना विचरन्ति. सो एवं ताहि देवताहि कुसलं सारयमानाहि परिवुतो तत्र विचरन्तोव चवित्वा महामायाय देविया कुच्छिस्मिं उत्तरासाळ्हनक्खत्तेन पटिसन्धिं गण्हि. महापुरिसस्स पन मातु कुच्छिस्मिं पटिसन्धिग्गण्हनक्खणे एकप्पहारेनेव सकलदससहस्सिलोकधातु सङ्कम्पि. द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं.

एवं गहितपटिसन्धिकस्स बोधिसत्तस्स चेव बोधिसत्तमातुया च उपद्दवनिवारणत्थं खग्गहत्था चत्तारो देवपुत्ता आरक्खं गण्हिंसु. बोधिसत्तस्स मातु पुरिसेसु रागचित्तं नुप्पज्जि, लाभग्गयसग्गप्पत्ता च सा अहोसि सुखिनी अकिलन्तकाया. बोधिसत्तञ्च अत्तनो कुच्छिगतं विप्पसन्ने मणिरतने आवुतपण्डुसुत्तं विय पस्सति. यस्मा बोधिसत्तेन वसितकुच्छि नाम चेतियगब्भसदिसा होति, न सक्का अञ्ञेन सत्तेन आवसितुं वा परिभुञ्जितुं वा, तस्मा बोधिसत्तमाता सत्ताहजाते बोधिसत्ते कालं कत्वा तुसितपुरे निब्बत्ति. यथा पन अञ्ञा इत्थियो दस मासे अप्पत्वापि अतिक्कमित्वापि निसिन्नापि निपन्नापि विजायन्ति, न एवं बोधिसत्तमाता. बोधिसत्तमाता पन बोधिसत्तं दस मासे कुच्छिना परिहरित्वा ठिताव विजायति. अयं बोधिसत्तमातु धम्मता.

महामायापि देवी दस मासे कुच्छिना बोधिसत्तं परिहरित्वा परिपुण्णगब्भा ञातिघरं गन्तुकामा सुद्धोदनमहाराजस्स आरोचेसि – ‘‘इच्छामहं, महाराज, देवदहनगरं गन्तु’’न्ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा कपिलवत्थुतो याव देवदहनगरा अञ्जसं समं कारेत्वा कदलिपुण्णघटकमुकधजपटाकादीहि अलङ्कारापेत्वा नवकनकसिविकाय निसीदापेत्वा महतिया विभूतिया महता परिवारेन पेसेसि. द्विन्नं पन नगरानं अन्तरे उभयनगरवासीनं परिभोगारहं लुम्बिनीवनं नाम मङ्गलसालवनं अत्थि, तं तस्मिं समये मूलतो याव अग्गसाखा सब्बं एकफालिफुल्लं अहोसि. साखन्तरेहि चेव पुप्फन्तरेहि च परमरतिकरमधुरमनोरमविरुताहि मदमुदिताहि अनुभुत्तपञ्चराहि परभतमधुकरवधूहि उपगीयमानसुरनन्दननन्दनवनसदिससोभं वनं दिस्वा देविया सालवनकीळमनुभवितुं चित्तमुप्पज्जि (अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा).

‘‘विभूसिता बालजनातिचालिनी, विभूसितङ्गी वनितेव मालिनी;

सदा जनानं नयनालिमालिनी, विलुम्पिनीवातिविरोचि लुम्बिनी’’.

अमच्चा रञ्ञो आरोचेत्वा देविं गहेत्वा तं लुम्बिनीवनं पविसिंसु. सा मङ्गलसालमूलं गन्त्वा तस्स उजुसमवट्टक्खन्धस्स पुप्फफलपल्लवसमलङ्कतस्स यं साखं गण्हितुकामा अहोसि, सा सालसाखा अबला जनहदयलोला सयमेव विलम्बमाना हुत्वा तस्सा करतलस्मिं समुपगता. अथ सा तं सालसाखं तम्बतुङ्गनखुज्जलेन कमलदलवत्तिवट्टङ्गुलिना नवकनककटवलयसोभिना दक्खिणेन परमरतिकरेन करेन अग्गहेसि. सा तं सालसाखं गहेत्वा ठिता असितजलधरविवरगता बालचन्दलेखा विय च अचिरट्ठितिका अच्चिपभा विय च नन्दनवनजाता देवी विय च देवी विरोचित्थ. तावदेव चस्सा कम्मजवाता चलिंसु. अथस्सा साणिपाकारं परिक्खिपित्वा महाजनो पटिक्कमि. सा सालसाखं गहेत्वा तिट्ठमानाय एव तस्सा गब्भवुट्ठानं अहोसि.

तङ्खणंयेव चत्तारो विसुद्धचित्ता महाब्रह्मानो सुवण्णजालं आदाय आगन्त्वा तेन सुवण्णजालेन बोधिसत्तं सम्पटिच्छित्वा मातु पुरतो ठपेत्वा – ‘‘अत्तमना, देवि, होहि, महेसक्खो ते पुत्तो उप्पन्नो’’ति आहंसु. यथा पन अञ्ञे सत्ता मातुकुच्छितो निक्खमन्ता पटिक्कूलेन असुचिना मक्खिता निक्खमन्ति, न एवं बोधिसत्तो. बोधिसत्तो पन द्वे हत्थे द्वे पादे पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितोव सुद्धो विसदो कासिकवत्थे निक्खित्तमणिरतनं विय विरोचमानो मातुकुच्छितो निक्खमि. एवं सन्तेपि बोधिसत्तस्स च बोधिसत्तमातुया च सक्कारत्थं आकासतो द्वे उदकधारा निक्खमित्वा बोधिसत्तस्स च मातुया च सरीरे उतुं गाहापेसुं.

अथ नं सुवण्णजालेन पटिग्गहेत्वा ठितानं ब्रह्मानं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया गण्हिंसु, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन गण्हिंसु, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठाय पुरत्थिमं दिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धपुप्फमालादीहि पूजयमाना – ‘‘महापुरिस, तुम्हेहि सदिसो एत्थ नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं दस दिसा अनुविलोकेत्वा अत्तना सदिसं अदिस्वा उत्तरदिसाभिमुखो सत्तपदवीतिहारेन अगमासि. गच्छन्तो च पथविया एव गतो, नाकासेन. अचेलकोव गतो, न सचेलको. दहरोव गतो, न सोळसवस्सुद्देसिको. महाजनस्स पन आकासेन गच्छन्तो विय अलङ्कतपटियत्तो विय च सोळसवस्सुद्देसिको विय च अहोसि. ततो सत्तमे पदे ठत्वा ‘‘अग्गोहमस्मि लोकस्सा’’तिआदिकं (दी. नि. २.३१; म. नि. ३.२०७) आसभिं वाचं निच्छारेन्तो सीहनादं नदि.

बोधिसत्तो हि तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि महोसधत्तभावे, वेस्सन्तरत्तभावे, इमस्मिं अत्तभावेति. महोसधत्तभावे किरस्स मातुकुच्छितो निक्खन्तमत्तस्सेव सक्को देवराजा आगन्त्वा चन्दनसारं हत्थे ठपेत्वा गतो, तं मुट्ठियं कत्वाव निक्खन्तो. अथ नं माता – ‘‘तात, त्वं किं गहेत्वा आगतोसी’’ति पुच्छि. ‘‘ओसधं, अम्मा’’ति. इति ओसधं गहेत्वा आगतत्ता ‘‘ओसधकुमारो’’त्वेवस्स नाममकंसु.

वेस्सन्तरत्तभावे पन मातुकुच्छितो निक्खन्तमत्तोव दक्खिणहत्थं पसारेत्वा – ‘‘अत्थि नु खो, अम्म, किञ्चि गेहस्मिं धनं, दानं दस्सामी’’ति वदन्तो निक्खमि. अथस्स माता – ‘‘सधने कुले निब्बत्तोसि, ताता’’ति पुत्तस्स हत्थं अत्तनो हत्थतले कत्वा सहस्सत्थविकं ठपेसि.

इमस्मिं पन अत्तभावे इमं सीहनादं नदीति एवं बोधिसत्तो तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि. जातक्खणेपिस्स द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. यस्मिं पन समये अम्हाकं बोधिसत्तो लुम्बिनीवने जातो तस्मिंयेव समये राहुलमाता देवी आनन्दो छन्नो काळुदायी अमच्चो कण्डको अस्सराजा महाबोधिरुक्खो चतस्सो निधिकुम्भियो च जाता, तत्थ एको गावुतप्पमाणो एको अड्ढयोजनप्पमाणो एको तिगावुतप्पमाणो एको योजनप्पमाणो अहोसि. इमे सत्त सहजाता नाम होन्ति.

उभयनगरवासिनो महापुरिसं गहेत्वा कपिलवत्थुपुरमेव अगमंसु. तंदिवसमेव – ‘‘कपिलवत्थुनगरे सुद्धोदनमहाराजस्स पुत्तो बोधिमूले निसीदित्वा बुद्धो भविस्सती’’ति तावतिंसभवने हट्ठतुट्ठा देवसङ्घा चेलुक्खेपादीनि पवत्तेन्ता कीळिंसु. तस्मिं समये सुद्धोदनमहाराजस्स कुलूपको अट्ठसमापत्तिलाभी काळदेवलो नाम तापसो भत्तकिच्चं कत्वा दिवाविहारत्थाय तावतिंसभवनं गन्त्वा तत्थ दिवाविहारं निसिन्नो ता देवता तुट्ठमानसा कीळन्तियो दिस्वा ‘‘किंकारणा तुट्ठमानसा पमुदितहदया कीळथ, मय्हं तं कारणं कथेथा’’ति पुच्छि. ततो देवता आहंसु – ‘‘मारिस, सुद्धोदनरञ्ञो पुत्तो जातो, सो बोधिमण्डे निसीदित्वा बुद्धो हुत्वा धम्मचक्कं पवत्तेस्सति, तस्स ‘अनन्तरूपं बुद्धलीळं पस्सितुं लभिस्सामा’ति इमिना कारणेन तुट्ठम्हा’’ति.

अथ तापसो तासं देवतानं वचनं सुत्वा परमदस्सनीयरतनावलोकतो देवलोकतो ओरुय्ह नरपतिनिवेसनं पविसित्वा पञ्ञत्ते आसने निसीदि. ततो कतपटिसन्थारं राजानं – ‘‘पुत्तो किर ते, महाराज, जातो, तं पस्सिस्सामा’’ति आह. राजा अलङ्कतपटियत्तं तनयं आहरापेत्वा देवलतापसं वन्दापेतुं अभिहरि. महापुरिसस्स पादा परिवत्तित्वा विज्जुलता विय असितजलधरकूटेसु तापसस्स जटासु पतिट्ठहिंसु. बोधिसत्तेन हि तेनत्तभावेन वन्दितब्बो नाम अञ्ञो नत्थि. ततो तापसो उट्ठायासना बोधिसत्तस्स अञ्जलिं पग्गहेसि. राजा तं अच्छरियं दिस्वा अत्तनो पुत्तं वन्दि. तापसो बोधिसत्तस्स लक्खणसम्पत्तिं दिस्वा – ‘‘भविस्सति नु खो बुद्धो, उदाहु न भविस्सती’’ति आवज्जेत्वा उपधारेन्तो – ‘‘निस्संसयं बुद्धो भविस्सती’’ति अनागतंसञाणेन ञत्वा – ‘‘अच्छरियपुरिसो अय’’न्ति सितं अकासि.

ततो ‘‘अहं इमं बुद्धभूतं दट्ठुं लभिस्सामि नु खो, नो’’ति उपधारेन्तो – ‘‘न लभिस्सामि, अन्तरायेव कालं कत्वा बुद्धसतेनपि बुद्धसहस्सेनपि गन्त्वा बोधेतुं असक्कुणेय्ये अरूपभवे निब्बत्तिस्सामी’’ति दिस्वा – ‘‘एवरूपं नाम अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सती’’ति परोदि. मनुस्सा पन दिस्वा – ‘‘अम्हाकं अय्यो इदानेव हसित्वा पुन रोदितुमारभि, किं नु खो, भन्ते, अम्हाकं अय्यपुत्तस्स कोचि अन्तरायो भविस्सती’’ति पुच्छिंसु. तापसो आह – ‘‘नत्थेतस्स अन्तरायो, निस्संसयेन बुद्धो भविस्सती’’ति. ‘‘अथ कस्मा तुम्हे परोदित्था’’ति? ‘‘एवरूपं अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सतीति अत्तानं अनुसोचन्तो रोदामी’’ति आह.

ततो बोधिसत्तं पञ्चमे दिवसे सीसं न्हापेत्वा – ‘‘नामं गण्हिस्सामा’’ति राजभवनं चतुज्जातिकगन्धेन उपलिम्पित्वा लाजपञ्चमानि कुसुमानि विकिरित्वा असम्भिन्नपायासं पचापेत्वा तिण्णं वेदानं पारङ्गते अट्ठसते ब्राह्मणे निमन्तेत्वा राजभवने निसीदापेत्वा मधुपायासं भोजेत्वा सक्कारं कत्वा – ‘‘किं नु खो भविस्सती’’ति लक्खणानि परिग्गाहापेसुं. तेसु रामादयो अट्ठ ब्राह्मणपण्डिता लक्खणपरिग्गाहका अहेसुं. तेसु सत्त जना द्वे अङ्गुलियो उक्खिपित्वा द्वेधा ब्याकरिंसु – ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो’’ति. तेसं पन सब्बदहरो गोत्तेन कोण्डञ्ञो नाम ब्राह्मणो बोधिसत्तस्स लक्खणवरसम्पत्तिं दिस्वा – ‘‘एतस्स अगारमज्झे ठानकारणं नत्थि, एकन्तेनेव विवटच्छदो बुद्धो भविस्सती’’ति एकमेव अङ्गुलिं उक्खिपित्वा एकंसब्याकरणं ब्याकासि. अथस्स नामं गण्हन्ता सब्बलोकत्थसिद्धिकरत्ता सिद्धत्थोति नाममकंसु.

अथ ते ब्राह्मणा अत्तनो घरानि गन्त्वा पुत्ते आमन्तेत्वा एवमाहंसु – ‘‘अम्हे महल्लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्ञुतं पत्तं सम्भावेय्याम वा नो वा, तुम्हे पन तस्मिं पब्बजित्वा सब्बञ्ञुतं पत्ते तस्स सासने पब्बजथा’’ति. ततो सत्तपि जना यावतायुकं ठत्वा यथाकम्मं गता. कोण्डञ्ञमाणवो अरोगो अहोसि. तदा पन राजा तेसं वचनं सुत्वा – ‘‘किं दिस्वा मम पुत्तो पब्बजिस्सती’’ति ते पुच्छि. ‘‘चत्तारि पुब्बनिमित्तानि, देवा’’ति. ‘‘कतरञ्च कतरञ्चा’’ति? ‘‘जिण्णं ब्याधितं मतं पब्बजित’’न्ति. राजा ‘‘इतो पट्ठाय एवरूपानं मम पुत्तस्स सन्तिकं आगमितुं मा अदत्था’’ति वत्वा कुमारस्स चक्खुपथे जिण्णपुरिसादीनं आगमननिवारणत्थं चतूसु दिसासु गावुतगावुतट्ठाने आरक्खं ठपेसि. तंदिवसं मङ्गलट्ठाने सन्निपतितेसु असीतिया ञातिकुलसहस्सेसु एकमेको एकमेकं पुत्तं पटिजानि – ‘‘अयं बुद्धो वा होतु राजा वा, मयं एकमेकं पुत्तं दस्साम, सचे बुद्धो भविस्सति, खत्तियसमणेहेव परिवुतो विचरिस्सति. सचे राजा चक्कवत्ती भविस्सति, खत्तियकुमारेहेव परिवुतो विचरिस्सती’’ति. अथ राजा महापुरिसस्स परमरूपसम्पन्ना विगतसब्बदोसा चतुसट्ठि धातियो अदासि. बोधिसत्तो अनन्तेन परिवारेन महता सिरिसमुदयेन वड्ढि.

अथेकदिवसं रञ्ञो वप्पमङ्गलं नाम अहोसि. तंदिवसं राजा महतिया विभूतिया महता परिवारेन नगरतो निक्खमन्तो पुत्तम्पि गहेत्वाव अगमासि. कसिकम्मट्ठाने एको जम्बुरुक्खो परमरमणीयो घनसन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञापेत्वा उपरि वरकनकताराखचितं रत्तचेलवितानं बन्धित्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानमगमासि. तत्थ राजा परममङ्गलं सुवण्णनङ्गलं गण्हाति, अमच्चादयो रजतनङ्गलादीनि गण्हन्ति. तंदिवसं नङ्गलसहस्सं योजीयति. बोधिसत्तं परिवारेत्वा निसिन्ना धातियो – ‘‘रञ्ञो सम्पत्तिं पस्सिस्सामा’’ति अन्तोसाणितो बहि निक्खन्ता.

अथ बोधिसत्तो इतो चितो च ओलोकेन्तो किञ्चि अदिस्वा सहसा उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरन्तियो थोकं चिरायिंसु. सेसरुक्खानं छाया निवत्ता, तस्स पन जम्बुरुक्खस्स छाया परिमण्डला हुत्वा तत्थेव अट्ठासि. धातितो पनस्स ‘‘अय्यपुत्तो एककोवा’’ति वेगेन साणिपाकारं उक्खिपित्वा परियेसन्तियो सिरिसयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा वेगेन आगन्त्वा तं पाटिहारियं दिस्वा – ‘‘अयं वो, तात, दुतियवन्दना’’ति पुत्तं वन्दि.

अथ महापुरिसो अनुक्कमेन सोळसवस्सुद्देसिको अहोसि. राजा बोधिसत्तस्स तिण्णं उतूनं अनुच्छविके रम्म-सुरम्म-सुभनामके तयो पासादे कारेसि. एकं नवभूमिकं एकं सत्तभूमिकं एकं पञ्चभूमिकं. तयोपि पासादा उब्बेधेन समप्पमाणा अहेसुं. भूमिकासु पन नानत्तं अहोसि.

अथ राजा चिन्तेसि – ‘‘पुत्तो मे वयप्पत्तो छत्तमस्स उस्सापेत्वा रज्जसिरिं पस्सिस्सामी’’ति. सो साकियानं पण्णानि पहिणि ‘‘पुत्तो मे वयप्पत्तो, रज्जे नं पतिट्ठापेस्सामि, सब्बे अत्तनो गेहेसु वयप्पत्ता दारिका इमं गेहं पेसेन्तू’’ति. ते रञ्ञो सासनं सुत्वा – ‘‘कुमारो केवलं रूपसम्पन्नो, न किञ्चि सिप्पं जानाति, दारभरणं कातुं न सक्खिस्सति, न मयं धीतरो दस्सामा’’ति आहंसु. राजा तं पवत्तिं सुत्वा पुत्तस्स सन्तिकं गन्त्वा तमत्थं आरोचेसि. बोधिसत्तो – ‘‘किं सिप्पं दस्सेतुं वट्टती’’ति आह. ‘‘सहस्सत्थामं धनुं आरोपेतुं वट्टति, ताता’’ति. ‘‘तेन हि आहरापेथा’’ति आह. राजा आहरापेत्वा अदासि. तं धनुं पुरिससहस्सं आरोपेति, पुरिससहस्सं ओरोपेति. महापुरिसो तं सरासनं आहरापेत्वा पल्लङ्केन निसिन्नोव जियं पादङ्गुट्ठके वेठापेत्वा कड्ढन्तो पादङ्गुट्ठकेनेव धनुं आरोपेत्वा वामेन हत्थेन दण्डे गहेत्वा दक्खिणेन हत्थेन कड्ढित्वा जियं रोपेसि. सकलनगरं उप्पत्तनाकारप्पत्तं अहोसि . ‘‘किं एसो सद्दो’’ति च वुत्ते ‘‘देवो गज्जती’’ति आहंसु. अथञ्ञे ‘‘तुम्हे न जानाथ, न देवो गज्जति, अङ्गीरसस्स कुमारस्स सहस्सत्थामं धनुं आरोपेत्वा जियं पोठेन्तस्स जियप्पहारसद्दो एसो’’ति आहंसु. साकिया तं सुत्वा तावतकेनेव आरद्धचित्ता तुट्ठमानसा अहेसुं.

अथ महापुरिसो – ‘‘किं कातुं वट्टती’’ति आह. अट्ठङ्गुलबहलं अयोपट्टं कण्डेन विज्झितुं वट्टतीति . तं विज्झित्वा – ‘‘अञ्ञं किं कातुं वट्टती’’ति आह. चतुरङ्गुलबहलं असनफलकं विज्झितुं वट्टतीति. तम्पि विज्झित्वा – ‘‘अञ्ञं किं कातुं वट्टती’’ति आह. विदत्थिबहलं उदुम्बरफलकं विज्झितुं वट्टतीति. तम्पि विज्झित्वा अञ्ञं किं कातुं वट्टतीति. ततो ‘‘वालुकसकटानी’’ति आहंसु. महासत्तो वालुकसकटम्पि पलालसकटम्पि विनिविज्झित्वा उदके एकूसभप्पमाणं कण्डं पेसेसि थले अट्ठउसभप्पमाणं. अथ नं ‘‘वातिङ्गणसञ्ञाय वालं विज्झितुं वट्टती’’ति आहंसु. ‘‘तेन हि योजनमत्तं वातिङ्गणं बन्धापेथा’’ति वत्वा योजनमत्तके वातिङ्गणसञ्ञाय वालं बन्धापेत्वा रत्तन्धकारे मेघपटलेहि छन्नासु दिसासु कण्डं खिपि. तं गन्त्वा योजनमत्तके वालं फालेत्वा पथविं पाविसि. न केवलं एत्तकमेव, तंदिवसं महापुरिसो लोके वत्तमानं सिप्पं सब्बमेव दस्सेसि.

अथ साकिया अत्तनो धीतरो अलङ्करित्वा पेसयिंसु. चत्तालीससहस्सा नाटकित्थियो अहेसुं. राहुलमाता पन देवी अग्गमहेसी अहोसि. महापुरिसो देवकुमारो विय सुरयुवतीहि परिवुतो नरयुवतीहि परिवुतो निप्पुरिसेहि तुरियेहि परिचारियमानो महासम्पत्तिं अनुभवमानो उतुवारेन उतुवारेन तेसु तीसु पासादेसु विहरति. अथेकदिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा – ‘‘रथं योजेहि उय्यानभूमिं पस्सिस्सामी’’ति आह. सो ‘‘साधू’’ति पटिस्सुणित्वा महारहं वररुचिरथिरकुब्बरवरत्तं थिरतरनेमिनाभिं वरकनकरजतमणिरतनखचितईसामुखं नवकनकरजततारकखचितनेमिपस्सं समोसरितविविधसुरभिकुसुमदामसस्सिरिकं रविरथसदिसदस्सनीयं वररथं समलङ्करित्वा ससिकुमुदसदिसवण्णे अनिलगरुळजवे आजानीये चत्तारो मङ्गलसिन्धवे योजेत्वा बोधिसत्तस्स पटिवेदेसि. बोधिसत्तो देवविमानसदिसं तं रथवरमारुय्ह उय्यानाभिमुखो पायासि.

अथ देवता ‘‘सिद्धत्थकुमारस्स अभिसम्बुज्झनकालो आसन्नो, पुब्बनिमित्तमस्स दस्सेस्सामा’’ति एकं देवपुत्तं जराजज्जरसरीरं खण्डदन्तं पलितकेसं वङ्कगत्तं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं. तं बोधिसत्तो चेव सारथि च पस्सन्ति. ततो बोधिसत्तो – ‘‘सारथि को नामेस पुरिसो केसापिस्स न यथा अञ्ञेस’’न्ति महापदानसुत्ते (दी. नि. २.४३ आदयो) आगतनयेनेव पुच्छित्वा तस्स वचनं सुत्वा – ‘‘धिरत्थु वत, भो, जाति, यत्र हि नाम जातस्स जरा पञ्ञायिस्सती’’ति (दी. नि. २.४५, ४७) संविग्गहदयो ततोव पटिनिवत्तित्वा पासादमेव अभिरुहि.

राजा ‘‘किंकारणा मम पुत्तो पटिनिवत्ती’’ति पुच्छि. ‘‘जिण्णपुरिसं दिस्वा, देवा’’ति. ततो कम्पमानमानसो राजा अड्ढयोजने आरक्खं ठपेसि. पुनेकदिवसं बोधिसत्तो उय्यानं गच्छन्तो ताहि एव देवताहि निम्मितं ब्याधितञ्च पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादमेव अभिरुहि. राजा पुच्छित्वा नाटकानि विस्सज्जेसि. ‘‘पब्बज्जाय मानसं अस्स भिन्नं करिस्स’’न्ति आरक्खं वड्ढेत्वा समन्ततो तिगावुतप्पमाणे पदेसे आरक्खं ठपेसि.

पुनपि बोधिसत्तो एकदिवसं उय्यानं गच्छन्तो तथेव देवताहि निम्मितं कालङ्कतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादमभिरुहि. राजा निवत्तनकारणं पुच्छित्वा पुन आरक्खं वड्ढेत्वा योजनप्पमाणे पदेसे आरक्खं ठपेसि.

पुनपि बोधिसत्तो एकदिवसं उय्यानं गच्छन्तो तथेव देवताहि निम्मितं सुनिवत्थं सुपारुतं पब्बजितं दिस्वा – ‘‘को नामेसो, सम्म, सारथी’’ति सारथिं पुच्छि. सारथि किञ्चापि बुद्धुप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे वा न जानाति, देवतानुभावेन पन ‘‘पब्बजितो नामायं देवा’’ति वत्वा पब्बज्जाय गुणं तस्स वण्णेसि.

ततो बोधिसत्तो पब्बज्जाय रुचिं उप्पादेत्वा तंदिवसं उय्यानं अगमासि. दीघायुका बोधिसत्ता वस्ससते वस्ससते अतिक्कन्ते जिण्णादीसु एकेकं अद्दसंसु. अम्हाकं पन बोधिसत्तो अप्पायुककाले उप्पन्नत्ता चतुन्नं चतुन्नं मासानं अच्चयेन उय्यानं गच्छन्तो अनुक्कमेन एकेकं अद्दस. दीघभाणका पनाहु – ‘‘चत्तारि निमित्तानि एकदिवसेनेव दिस्वा अगमासी’’ति. तत्थ दिवसभागं कीळित्वा उय्यानरसमनुभवित्वा मङ्गलपोक्खरणियं न्हत्वा अत्थङ्गते सूरिये मङ्गलसिलातले निसीदि अत्तानं अलङ्कारापेतुकामो. अथस्स चित्ताचारमञ्ञाय सक्केन देवानमिन्देन आणत्तो विस्सकम्मो नाम देवपुत्तो आगन्त्वा तस्सेव कप्पकसदिसो हुत्वा दिब्बेहि अलङ्कारेहि अलङ्करि. अथस्स सब्बालङ्कारसमलङ्कतस्स सब्बतालावचरेसु सकानि सकानि पटिभानानि दस्सयन्तेसु ब्राह्मणेसु च ‘‘जय नन्दा’’तिआदिवचनेहि सुतमङ्गलिकादीसु नानप्पकारेहि मङ्गलवचनत्थुतिघोसेहि सम्भावेन्तेसु सब्बालङ्कारसमलङ्कतं रथवरं अभिरुहि. तस्मिं समये – ‘‘राहुलमाता पुत्तं विजाता’’ति सुत्वा सुद्धोदनमहाराजा – ‘‘पुत्तस्स मे तुट्ठिं निवेदेथा’’ति सासनं पहिणि. बोधिसत्तो तं सुत्वा – ‘‘राहु जातो, बन्धनं जात’’न्ति आह. राजा – ‘‘किं मे पुत्तो अवचा’’ति पुच्छित्वा तं वचनं सुत्वा ‘‘इतो पट्ठाय मे नत्ता ‘राहुलकुमारो’त्वेव नामं होतू’’ति आह.

बोधिसत्तोपि तं रथवरमारुय्ह महता परिवारेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि. तस्मिं समये रूपसिरिया गुणसम्पत्तिया च अकिसा किसागोतमी नाम खत्तियकञ्ञा उपरिपासादवरतलगता नगरं पविसन्तस्स बोधिसत्तस्स रूपसिरिं दिस्वा सञ्जातपीतिसोमनस्सा हुत्वा –

‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;

निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. (ध. स. अट्ठ. निदानकथा; ध. प. अट्ठ. १.सारिपुत्तत्थेरवत्थु; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा) –

इमं उदानं उदानेसि.

बोधिसत्तो तं सुत्वा चिन्तेसि – ‘‘अयं मे सुस्सवनं वचनं सावेसि, अहञ्हि निब्बानं गवेसन्तो विचरामि, अज्जेव मया घरावासं छड्डेत्वा निक्खम्म पब्बजित्वा निब्बानं गवेसितुं वट्टती’’ति. ‘‘अयं इमिस्सा आचरियभागो होतू’’ति मुत्ताहारं कण्ठतो ओमुञ्चित्वा किसागोतमिया सतसहस्सग्घनिकं परमरतिकरं मुत्ताहारं पेसेसि. सा ‘‘सिद्धत्थकुमारो मयि पटिबद्धहदयो हुत्वा पण्णाकारं पेसेसी’’ति सोमनस्सजाता अहोसि.

बोधिसत्तोपि महता सिरिसमुदयेन परमरमणीयं पासादं अभिरुहित्वा सिरिसयने निपज्जि. तावदेव नं परिपुण्णरजनिकरसदिसरुचिरवरवदना बिम्बफलसदिसदसनवसना सितविमलसमसंहिताविरळवरदसना असितनयनकेसपासा सुजातञ्जनातिनीलकुटिलभमुका सुजातहंससमसंहितपयोधरा रतिकरनवकनकरजतविरचितवरमणिमेखला परिगतविपुलघनजघनतटा करिकरसन्निभोरुयुगला नच्चगीतवादितेसु कुसला सुरयुवतिसदिसरूपसोभा वरयुवतियो मधुररवानि तुरियानि गहेत्वा महापुरिसं सम्परिवारेत्वा रमापयन्तियो नच्चगीतवादितानि पयोजयिंसु. बोधिसत्तो पन किलेसेसु विरत्तचित्तताय नच्चगीतादीसु अनभिरतो मुहुत्तं निद्दं ओक्कमि.

ता तं दिस्वा ‘‘यस्सत्थाय नच्चादीनि मयं पयोजेम, सो निद्दं उपगतो, इदानि किमत्थं किलमामा’’ति गहितानि तुरियानि अज्झोत्थरित्वा निपज्जिंसु, गन्धतेलप्पदीपा च झायन्ति. बोधिसत्तो पबुज्झित्वा सयनपिट्ठे पल्लङ्केन निसिन्नो अद्दस ता इत्थियो तुरियभण्डानि अवत्थरित्वा निद्दायन्तियो पग्घरितलाला किलिन्नकपोलगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकच्चा विप्पलपन्तियो, एकच्चा विवटमुखा, एकच्चा अपगतवसनरसना , पाकटबीभच्छसम्बाधट्ठाना, एकच्चा विमुत्ताकुलसिरोरुहा सुसानरूपरूपं धारयमाना सयिंसु. महासत्तो तासं तं विप्पकारं दिस्वा भिय्योसोमत्ताय कामेसु विरत्तचित्तो अहोसि. तस्स पन अलङ्कतपटियत्तं दससतनयनभवनसदिसं रुचिरसोभम्पि पासादवरतलं अपविद्धमतसरीरकुणपभरितं आमकसुसानमिव परमपटिक्कूलं उपट्ठासि. तयोपि भवा आदित्तभवनसदिसा हुत्वा उपट्ठहिंसु. ‘‘उपद्दुतं वत, भो, उपस्सट्ठं वत भो’’ति च वाचं पवत्तेसि. अतिविय पब्बज्जाय चित्तं नमि.

सो ‘‘अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टती’’ति सिरिसयनतो उट्ठाय द्वारसमीपं गन्त्वा – ‘‘को एत्था’’ति आह. उम्मारे सीसं कत्वा निपन्नो छन्नो आह – ‘‘अहं, अय्यपुत्त, छन्नो’’ति. अथ महापुरिसो – ‘‘अहं अज्ज महाभिनिक्खमनं निक्खमितुकामो, न कञ्चि पटिवेदित्वा सीघमेकं अतिजयं सिन्धवं कप्पेही’’ति. सो ‘‘साधु, देवा’’ति अस्सभण्डकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलप्पदीपेसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा परमरमणीये भूमिभागे ठितं अरिमन्थकं कण्डकं तुरङ्गवरं दिस्वा – ‘‘अज्ज मया अय्यपुत्तस्स निक्खमनत्थाय इममेव मङ्गलहयं कप्पेतुं वट्टती’’ति कण्डकं कप्पेसि. सो कप्पियमानोव अञ्ञासि – ‘‘अयं कप्पना अतिगाळ्हा, अञ्ञेसु दिवसेसु उय्यानकीळं गमनकाले कप्पना विय न होति. निस्संसयं अज्जेव अय्यपुत्तो महाभिनिक्खमनं निक्खमिस्सती’’ति. ततो तुट्ठमानसो महाहसितं हसि. सो नादो तं सकलकपिलवत्थुपुरं उन्नादं करेय्य, देवता पन सन्निरुम्भित्वा न कस्सचि सोतुं अदंसु.

बोधिसत्तो ‘‘पुत्तं ताव पस्सिस्सामी’’ति चिन्तेत्वा ठितट्ठानतो उट्ठाय राहुलमातुया वसनट्ठानं गन्त्वा गब्भद्वारं विवरि. तस्मिं खणे अन्तोगब्भे गन्धतेलप्पदीपो झायति. राहुलमाता सुमनमल्लिकादीनं अम्बणमत्तेन अत्तिप्पकिण्णे वरसयने पुत्तस्स मत्थके हत्थं ठपेत्वा निद्दायति. बोधिसत्तो उम्मारे पादं ठपेत्वा ठितकोव ओलोकेत्वा – ‘‘सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गण्हिस्सामि, देवी पबुज्झिस्सति, एवं मे अभिनिक्खमनस्स अन्तरायो भविस्सति. बुद्धो हुत्वाव आगन्त्वा पुत्तं पस्सिस्सामी’’ति चिन्तेत्वा पासादतलतो ओतरित्वा अस्सस्स समीपं गन्त्वा एवमाह – ‘‘तात कण्डक, त्वं अज्ज एकरत्तिं मं तारय, अहं तं निस्साय बुद्धो हुत्वा सदेवकं लोकं तारेस्सामी’’ति. ततो उल्लङ्घित्वा कण्डकस्स पिट्ठिं अभिरुहि. कण्डको गीवतो पट्ठाय आयामतो अट्ठारसहत्थो होति तदनुरूपेन उब्बेधेन समन्नागतो रूपग्गजवबलसम्पन्नो सब्बसेतो धोतसङ्खसदिसदस्सनीयवण्णो. ततो बोधिसत्तो वरतुरङ्गपिट्ठिगतो छन्नं अस्सस्स वालधिं गाहापेत्वा अड्ढरत्तसमये नगरस्स महाद्वारं सम्पत्तो.

तदा पन राजा पुब्बेव बोधिसत्तस्स गमनपटिसेधनत्थाय द्वीसु द्वारकवाटेसु एकेकं पुरिससहस्सेन विवरितब्बं कारेत्वा तत्थ बहुपुरिसे आरक्खं ठपेसि. बोधिसत्तो किर पुरिसगणनाय कोटिसतसहस्सस्स बलं धारेसि, हत्थिगणनाय कोटिसहस्सस्स. तस्मा सो चिन्तेसि – ‘‘यदि द्वारं न विवरीयति, अज्ज कण्डकस्स पिट्ठे निसिन्नो छन्नं वालधिं गाहापेत्वा तेन सद्धिंयेव कण्डकं ऊरूहि निप्पीळेत्वा अट्ठारसहत्थं पाकारं उप्पतित्वा अतिक्कमेय्य’’न्ति. छन्नो चिन्तेसि – ‘‘सचे द्वारं न उग्घापयति, अहं अय्यपुत्तं खन्धे कत्वा कण्डकं दक्खिणहत्थेन परिक्खिपन्तो उपकच्छके कत्वा उप्पतित्वा पाकारं अतिक्कमिस्सामी’’ति. कण्डको चिन्तेसि – ‘‘अहं द्वारे अविवरियमाने यथानिसिन्नमेव अय्यपुत्तं गहितवालधिना छन्नेन सद्धिं उप्पतित्वा पाकारस्स पुरतो पतिट्ठहिस्सामी’’ति. एवमेव तयो पुरिसा चिन्तयिंसु. द्वारे अधिवत्था देवता महाद्वारं विवरिंसु.

तस्मिं खणे मारो पापिमा ‘‘महासत्तं निवत्तेस्सामी’’ति आगन्त्वा गगनतले ठत्वा आह –

‘‘मा निक्खम महावीर, इतो ते सत्तमे दिने;

दिब्बं तु चक्करतनं, अद्धा पातु भविस्सति. –

द्विसहस्सपरित्तदीपपरिवारानं चतुन्नं महादीपानं रज्जं कारेस्ससि, निवत्त, मारिसा’’ति. महापुरिसो आह ‘‘कोसि त्व’’न्ति. अहं वसवत्तीति.

‘‘जानामहं महाराज, मय्हं चक्कस्स सम्भवं;

अनत्थिकोहं रज्जेन, गच्छ त्वं मार मा इध.

‘‘सकलं दससहस्सम्पि, लोकधातुमहं पन;

उन्नादेत्वा भविस्सामि, बुद्धो लोके विनायको’’ति. –

आह. सो तत्थेवन्तरधायि.

महासत्तो एकूनत्तिंसवस्सकाले हत्थगतं चक्कवत्तिरज्जं खेळपिण्डं विय अनपेक्खो छड्डेत्वा चक्कवत्तिसिरिनिवासभूता राजभवना निक्खमित्वा आसाळ्हिपुण्णमाय उत्तरासाळ्हनक्खत्ते वत्तमाने नगरतो निक्खमित्वा नगरं अपलोकेतुकामो अहोसि. वितक्कसमनन्तरमेव चस्स कुलालचक्कं विय सो भूमिप्पदेसो परिवत्ति. यथाठितोव महासत्तो कपिलवत्थुपुरं दिस्वा तस्सिं भूमिप्पदेसे कण्डकनिवत्तनं नाम चेतियट्ठानं दस्सेत्वा गन्तब्बमगाभिमुखंयेव कण्डकं कत्वा पायासि महता सक्कारेन उळारेन सिरिसमुदयेन. तदा महासत्ते गच्छन्ते तस्स पुरतो देवता सट्ठि उक्कासतसहस्सानि धारयिंसु, तथा पच्छतो सट्ठि दक्खिणतो सट्ठि उक्कासतसहस्सानि, तथा वामपस्सतो. अपरा देवता सुरभिकुसुममालादामचन्दनचुण्णचामरधजपटाकाहि सक्करोन्तियो परिवारेत्वा अगमंसु. दिब्बानि सङ्गीतानि अनेकानि च तुरियानि वज्जिंसु.

इमिना सिरिसमुदयेन गच्छन्तो बोधिसत्तो एकरत्तेनेव तीणि रज्जानि अतिक्कम्म तिंसयोजनिकं मग्गं गन्त्वा अनोमानदीतीरं सम्पापुणि. अथ बोधिसत्तो नदीतीरे ठत्वा छन्नं पुच्छि – ‘‘का नामायं नदी’’ति? ‘‘अनोमा नाम, देवा’’ति. ‘‘अम्हाकम्पि पब्बज्जा अनोमा भविस्सती’’ति पण्हिया अस्सं घट्टेन्तो अस्सस्स सञ्ञं अदासि. अस्सो उल्लङ्घित्वा अट्ठउसभवित्थाराय नदिया पारिमतीरे अट्ठासि. बोधिसत्तो अस्सपिट्ठितो ओरुय्ह मुत्तरासिसदिसे वालुकापुलिने ठत्वा छन्नं आमन्तेसि – ‘‘सम्म छन्न, त्वं मय्हं आभरणानि चेव कण्डकञ्च आदाय गच्छ, अहं पब्बजिस्सामी’’ति. छन्नो, ‘‘अहम्पि, देव, पब्बजिस्सामी’’ति. बोधिसत्तो आह – ‘‘न लब्भा तया पब्बजितुं, गच्छेव त्व’’न्ति तिक्खत्तुं निवारेत्वा आभरणानि चेव कण्डकञ्च पटिच्छापेत्वा चिन्तेसि – ‘‘इमे मय्हं केसा समणसारुप्पा न होन्ति, ते खग्गेन छिन्दिस्सामी’’ति दक्खिणेन हत्थेन परमनिसितमसिवरं गहेत्वा वामहत्थेन मोळिया सद्धिं चूळं गहेत्वा छिन्दि, केसा द्वङ्गुलमत्ता हुत्वा दक्खिणतो आवट्टमाना सीसे अल्लीयिंसु. तेसं पन केसानं यावजीवं तदेव पमाणं अहोसि, मस्सु च तदनुरूपं, पुन केसमस्सुओहारणकिच्चम्पिस्स नाहोसि. बोधिसत्तो सह मोळिया चूळं गहेत्वा – ‘‘सचाहं बुद्धो भविस्सामि, आकासे तिट्ठतु, नो चे, भूमियं पततू’’ति आकासे खिपि. तं चूळामणिबन्धनं योजनप्पमाणं ठानं गन्त्वा आकासे अट्ठासि.

अथ सक्को देवराजा दिब्बेन चक्खुना ओलोकेन्तो योजनिकेन रतनचङ्कोटकेन तं पटिग्गहेत्वा तावतिंसभवने तियोजनं सत्तरतनमयं चूळामणिचेतियं नाम पतिट्ठापेसि. यथाह –

‘‘छेत्वान मोळिं वरगन्धवासितं, वेहायसं उक्खिपि अग्गपुग्गलो;

सहस्सनेत्तो सिरसा पटिग्गहि, सुवण्णचङ्कोटवरेन वासवो’’ति. (म. नि. अट्ठ. १.२२२; सं. नि. अट्ठ. २.२.१२; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा);

पुन बोधिसत्तो चिन्तेसि – ‘‘इमानि कासिकवत्थानि महग्घानि, न मय्हं समणसारुप्पानी’’ति. अथस्स कस्सपबुद्धकाले पुराणसहायको घटिकारमहाब्रह्मा एकं बुद्धन्तरं विनासभावाप्पत्तेन मित्तभावेन चिन्तेसि – ‘‘अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो, समणपरिक्खारमस्स गहेत्वा गच्छिस्सामी’’ति.

‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;

परिस्सावनञ्च अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति. (दी. नि. अट्ठ. १.२१५; म. नि. अट्ठ. १.२९४; २.३४९; अ. नि. अट्ठ. २.४.१९८; पारा. अट्ठ. १.४५ पदभाजनीयवण्णना; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा; महानि. अट्ठ. २०६) –

इमे अट्ठ समणपरिक्खारे आहरित्वा अदासि. महापुरिसो अरहद्धजं निवासेत्वा उत्तमं पब्बज्जावेसं गहेत्वा साटकयुगलं आकासे खिपि. तं महाब्रह्मा पटिग्गहेत्वा ब्रह्मलोके द्वादसयोजनिकं सब्बरतनमयं चेतियं कत्वा तं अन्तो पक्खिपित्वा ठपेसि. अथ नं महासत्तो – ‘‘छन्न, मम वचनेन मातापितूनं आरोग्यं वदेही’’ति वत्वा उय्योजेसि. ततो छन्नो महापुरिसं वन्दित्वा पदक्खिणं कत्वा पक्कामि. कण्डको पन छन्नेन सद्धिं मन्तयमानस्स बोधिसत्तस्स वचनं सुणन्तो ठत्वा – ‘‘नत्थि दानि मय्हं पुन सामिनो दस्सन’’न्ति चक्खुपथमस्स विजहन्तो वियोगदुक्खमधिवासेतुं असक्कोन्तो हदयेन फलितेन कालं कत्वा सुररिपुदुरभिभवने तावतिंसभवने कण्डको नाम देवपुत्तो हुत्वा निब्बत्ति. तस्स उप्पत्ति विमलत्थविलासिनिया विमानवत्थुट्ठकथाय गहेतब्बा. छन्नस्स पठमं एकोव सोको अहोसि. सो कण्डकस्स कालकिरियाय दुतियेन सोकेन पीळियमानो रोदन्तो परिदेवन्तो दुक्खेन अगमासि.

बोधिसत्तोपि पब्बजित्वा तस्मिंयेव पदेसे अनुपियं नाम अम्बवनं अत्थि, तत्थेव सत्ताहं पब्बज्जासुखेन वीतिनामेत्वा ततो पच्छा सञ्झाप्पभानुरञ्जितसलिलधरसंवुतो सरदसमये परिपुण्णरजनिकरो विय कासाववरसंवुतो एककोपि अनेकजनपरिवुतो विय विरोचमानो तं वनवासिमिगपक्खीनं नयनामतपानमिव करोन्तो एकचरो सीहो विय नरसीहो मत्तमातङ्गविलासगामी समस्सासेन्तो विय वसुन्धरं पादतलेहि एकदिवसेनेव तिंसयोजनिकं मग्गं गन्त्वा उत्तुङ्गतरङ्गभङ्गं असङ्गं गङ्गं नदिं उत्तरित्वा रतनजुतिविसरविराजितवररुचिरराजगहं राजगहं नाम नगरं पाविसि. पविसित्वा च पन सपदानं पिण्डाय चरि. सकलं पन तं नगरं बोधिसत्तस्स रूपदस्सनेन धनपालके पविट्ठे तं नगरं विय असुरिन्दे पविट्ठे देवनगरं विय सङ्खोभमगमासि. पिण्डाय चरन्ते महापुरिसे नगरवासिनो मनुस्सा महासत्तस्स रूपदस्सनेन सञ्जातपीतिसोमनस्सा जातविम्हिता बोधिसत्तस्स रूपदस्सनावज्जितहदया अहेसुं.

तेसं मनुस्सानं अञ्ञतरो अञ्ञतरमेवमाह – ‘‘किन्नु यं, भो, राहुभयेन निगूळ्हकिरणजालो पुण्णचन्दो मनुस्सलोकमागतो’’ति. तमञ्ञो सितं कत्वा एवमाह – ‘‘किं कथेसि, सम्म, कदा नाम तया पुण्णचन्दो मनुस्सलोकमागतो दिट्ठपुब्बो, ननु एस कुसुमकेतुकामदेवो वेसन्तरमादाय अम्हाकं महाराजस्स नागरानञ्च परमलीळाविभूतिं दिस्वा कीळितुमागतो’’ति. तमञ्ञो सितं कत्वा एवमाह – ‘‘किं, भो, त्वं उम्मत्तोसि, ननु कामो इस्सरकोधहुतासनपरिदड्ढसरीरो सुरपतिदससतनयनो एसो अमरपुरसञ्ञाय इधागतो’’ति! तमञ्ञो ईसकं हसित्वा – ‘‘किं वदेसि, भो, ते पुब्बापरविरोधं, कुतो पनस्स दससतनयनानि, कुतो वजिरं, कुतो एरावणो. अद्धा ब्रह्मा एस ब्राह्मणजनं पमत्तं ञत्वा वेदवेदङ्गादीसु नियोजनत्थाय आगतो’’ति. ते सब्बेपि अपसादेत्वा अञ्ञो पण्डितजातिको एवमाह – ‘‘नेवायं पुण्णचन्दो , न च कामदेवो, नापि दससतनयनो, न चापि ब्रह्मा, सब्बलोकनायको सत्था एस अच्छरियमनुस्सो’’ति.

एवं सल्लपन्तेसु एव नागरेसु राजपुरिसा गन्त्वा तं पवत्तिं रञ्ञो बिम्बिसारस्स आरोचेसुं – ‘‘देव, देवो वा गन्धब्बो वा उदाहु नागराजा वा यक्खो वा को नु वा अम्हाकं नगरे पिण्डाय चरती’’ति. राजा तं सुत्वा उपरिपासादतले ठत्वा महापुरिसं दिस्वा अच्छरियब्भुतचित्तजातो राजपुरिसे आणापेसि – ‘‘गच्छथ, भणे, तं वीमंसथ, सचे अमनुस्सो भविस्सति, नगरा निक्खमित्वा अन्तरधायिस्सति, सचे देवता भविस्सति, आकासेन गमिस्सति, सचे नागराजा भविस्सति, पथवियं निमुज्जित्वा गमिस्सति, सचे मनुस्सो भविस्सति, यथालद्धं भिक्खं परिभुञ्जिस्सती’’ति.

महापुरिसोपि सन्तिन्द्रियो सन्तमानसो रूपसोभाय महाजनस्स नयनानि आकड्ढेन्तो विय युगमत्तं पेक्खमानो मिस्सकभत्तं यापनमत्तं संहरित्वा पविट्ठद्वारेनेव नगरा निक्खमित्वा पण्डवपब्बतच्छायाय पुरत्थाभिमुखो निसीदित्वा आहारं पच्चवेक्खित्वा निब्बिकारो परिभुञ्जि. ततो राजपुरिसा गन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. ततो दूतवचनं सुत्वा मगधाधिपति राजा बालजनेहि दुरनुसारो मेरुमन्दारसारो सत्तसारो बिम्बिसारो बोधिसत्तस्स गुणस्सवनेनेव सञ्जातदस्सनकुतूहलो वेगेन नगरतो निक्खमित्वा पण्डवपब्बताभिमुखो गन्त्वा याना ओरुय्ह बोधिसत्तस्स सन्तिकं गन्त्वा तेन कतानुञ्ञो बन्धुजनसिनेहसीतले सिलातले निसीदित्वा बोधिसत्तस्स इरियापथे पसीदित्वा कतपटिसन्थारो नामगोत्तादीनि पुच्छित्वा बोधिसत्तस्स सब्बं इस्सरियं निय्यातेसि. बोधिसत्तो – ‘‘मय्हं, महाराज, वत्थुकामेहि वा किलेसकामेहि वा अत्थो नत्थि. अहञ्हि परमाभिसम्बोधिं पत्थयन्तो निक्खन्तो’’ति आह. राजा अनेकप्पकारेन याचन्तोपि तस्स चित्तं अलभित्वा – ‘‘अद्धा बुद्धो भविस्सति, बुद्धभूतेन पन तया पठमं मम विजितं आगन्तब्ब’’न्ति वत्वा नगरं पविट्ठो.

‘‘अथ राजगहं वरराजगहं, नरराजवरे नगरं तु गते;

गिरिराजवरो मुनिराजवरो, मिगराजगतो सुगतोपि गतो’’.

अथ बोधिसत्तो अनुपुब्बेन चारिकं चरमानो आळारञ्च कालामं उदकञ्च रामपुत्तं उपसङ्कमित्वा अट्ठ समापत्तियो निब्बत्तेत्वा – ‘‘नायं मग्गो बोधिया’’ति तं समापत्तिभावनं अनलङ्करित्वा महापधानं पदहितुकामो उरुवेलं गन्त्वा – ‘‘रमणीयो वतायं भूमिभागो’’ति तत्थेव वासं उपगन्त्वा महापधानं पदहि. लक्खणपरिग्गाहकब्राह्मणानं चत्तारो पुत्ता कोण्डञ्ञो ब्राह्मणो चाति इमे पञ्च जना पठमंयेव पब्बजिता गामनिगमराजधानीसु भिक्खाचरियं चरन्ता तत्थ बोधिसत्तं सम्पापुणिंसु. अथ नं छब्बस्सानि महापधानं पदहन्तं – ‘‘इदानि बुद्धो भविस्सति, इदानि बुद्धो भविस्सती’’ति परिवेणसम्मज्जनादिकाय वत्तपटिपत्तिया उपट्ठहमाना सन्तिकावचरावस्स अहेसुं. बोधिसत्तोपि – ‘‘कोटिप्पत्तं दुक्करं करिस्सामी’’ति एकतिलतण्डुलादीहि वीतिनामेसि. सब्बसोपि आहारुपच्छेदं अकासि. देवतापि लोमकूपेहि दिब्बोजं उपहारयमाना पक्खिपिंसु.

अथस्स ताय निराहारताय परमकिसभावप्पत्तकायस्स सुवण्णवण्णो कायो काळवण्णो अहोसि, द्वत्तिंसमहापुरिसलक्खणानि पटिच्छन्नानि अहेसुं. अथ बोधिसत्तो दुक्करकारिकाय अन्तं गन्त्वा – ‘‘नायं मग्गो बोधिया’’ति ओळारिकं आहारं आहारेतुं गामनिगमेसु पिण्डाय चरित्वा आहारं आहरि. अथस्स द्वत्तिंसमहापुरिसलक्खणानि पाकतिकानि अहेसुं, कायो सुवण्णवण्णो अहोसि. अथ पञ्चवग्गिया भिक्खू तं दिस्वा – ‘‘अयं छब्बस्सानि दुक्करकारिकं करोन्तोपि सब्बञ्ञुतं पटिविज्झितुं नासक्खि, इदानि गामनिगमराजधानीसु पिण्डाय चरित्वा ओळारिकं आहारं आहरियमानो किं सक्खिस्सति, बाहुल्लिको एस पधानविब्भन्तो, किं नो इमिना’’ति महापुरिसं पहाय बाराणसियं इसिपतनं अगमंसु.

अथ महापुरिसो विसाखपुण्णमाय उरुवेलायं सेनानिगमे सेनाकुटुम्बिकस्स गेहे निब्बत्ता सुजाता नाम दारिका अहोसि . ताय सम्पसादनजाताय दिन्नं पक्खित्तदिब्बोजं मधुपायासं परिभुञ्जित्वा सुवण्णपातिं गहेत्वा नेरञ्जराय पटिसोतं खिपित्वा काळनागराजं सुपन्तं बोधेसि. अथ बोधिसत्तो नेरञ्जरातीरे सुरभिकुसुमसमलङ्कते नीलोभासे मनोरमे सालवने दिवाविहारं कत्वा सायन्हसमये देवताहि अलङ्कतेन मग्गेन बोधिरुक्खाभिमुखो पायासि. देवनागयक्खसिद्धादयो दिब्बेहि मालागन्धविलेपनेहि पूजयिंसु. तस्मिं समये सोत्थियो नाम तिणहारको तिणं आदाय पटिपथे आगच्छन्तो महापुरिसस्स आकारं ञत्वा अट्ठ तिणमुट्ठियो अदासि. बोधिसत्तो तिणं गहेत्वा असितञ्जनगिरिसङ्कासं आचरन्तमिव दिनकरजालं सकहदयमिव करुणासीतलं सीतच्छायं विविधविहगगणसम्पातविरहितं मन्दमारुतेरिताय घनसाखाय समलङ्कतं नच्चन्तमिव पीतिया रञ्जमानमिव च तरुगणानं विरोचमानविजयतरुमस्सत्थबोधिरुक्खमूलमुपगन्त्वा अस्सत्थदुमराजं तिक्खत्तुं पदक्खिणं कत्वा पुब्बुत्तरदिसाभागे ठितो तानि तिणानि अग्गे गहेत्वा चालेसि. तावदेव चुद्दसहत्थो पल्लङ्को अहोसि. तानि च तिणानि चित्तकारेन लेखागहितानि विय अहेसुं. बोधिसत्तो तत्थ चुद्दसहत्थे तिणसन्थरे तिसन्धिपल्लङ्कं आभुजित्वा चतुरङ्गसमन्नागतवीरियं अधिट्ठहित्वा सुवण्णपीठे ठपितरजतक्खन्धं विय च पञ्ञासहत्थं बोधिक्खन्धं पिट्ठितो कत्वा उपरि मणिछत्तेन विय बोधिसाखाहि धारियमानो निसीदि. सुवण्णवण्णे पनस्स चीवरे बोधिअङ्कुरा पतमाना सुवण्णपट्टे पवाळा विय निक्खित्ता विरोचयिंसु.

बोधिसत्ते पन तत्थ निसिन्नेयेव वसवत्तिमारो देवपुत्तो – ‘‘सिद्धत्थकुमारो मम विसयमतिक्कमितुकामो, न दानाहमतिक्कमितुमस्स दस्सामी’’ति मारबलस्स तमत्थं आरोचेत्वा मारबलमादाय निक्खमि. सा किर मारसेना मारस्स पुरतो द्वादसयोजना अहोसि, तथा दक्खिणतो च वामपस्सतो च, पच्छतो पन चक्कवाळपरियन्तं कत्वा ठिता, उद्धं नवयोजनुब्बेधा अहोसि. यस्सा पन उन्नदन्तिया सद्दो नवयोजनसहस्सतो पट्ठाय पथविउन्द्रियनसद्दो विय सुय्यति. तस्मिं समये सक्को देवराजा विजयुत्तरं नाम सङ्खं धममानो अट्ठासि. सो किर सङ्खो वीसहत्थसतिको अहोसि. पञ्चसिखो गन्धब्बदेवपुत्तो तिगावुतायतं बेळुवपण्डुवीणं आदाय वादयमानो मङ्गलयुत्तानि गीतानि गायमानो अट्ठासि. सुयामो देवराजा तिगावुतायतं सरदसमयरजनिकरसस्सिरिकं दिब्बचामरं गहेत्वा मन्दं मन्दं बीजयमानो अट्ठासि. ब्रह्मा च सहम्पति तियोजनवित्थतं दुतियमिव पुण्णचन्दं सेतच्छत्तं भगवतो उद्धं धारेत्वा अट्ठासि. महाकाळोपि नागराजा असीतिया नागनाटकसहस्सेहि परिवुतो थुतिसङ्गीतानि पवत्तेन्तो महासत्तं नमस्समानो अट्ठासि. दससु चक्कवाळसहस्सेसु देवतायो नानाविधेहि सुरभिकुसुमदामधूपचुण्णादीहि पूजयमाना साधुकारं पवत्तयमाना अट्ठंसु.

अथ मारो देवपुत्तो दियड्ढयोजनसतिकं हिमगिरिसिखरसदिसं परमरुचिरदस्सनं गिरिमेखलं नाम रतनखचितवरवारणं अरिवारणवारणं अभिरुहित्वा बाहुसहस्सं मापेत्वा अग्गहितग्गहणेन नानावुधानि अग्गहापेसि. मारपरिसापि असिफरसुसरसत्तिसबला समुस्सितधनुमुसल-फाल-सङ्कु-कुन्त-तोमर-उपल-लगुळ-वलय-कणय-कप्पण-चक्ककटकधारारुरु- सीह-खग्ग-सरभ-वराह-ब्यग्घ-वानरोरग-मज्जारोलूकवदना महिंस-पसद-तुरङ्ग-दिरदादिवदना च नानाभीमविरूपबीभच्छकाया मनुस्सयक्खपिसाचसदिसकाया च महासत्तं बोधिसत्तं बोधिमूले निसिन्नं अज्झोत्थरमाना गन्त्वा परिवारयित्वा मारस्स सन्देसं समुदिक्खमाना अट्ठासि.

ततो मारबले बोधिमण्डमुपसङ्कमन्तेयेव तेसं सक्कादीनं एकोपि ठातुं नासक्खि. सम्मुखसम्मुखट्ठानेनेव पलायिंसु. सक्को पन देवराजा तं विजयुत्तरसङ्खं पिट्ठियं कत्वा पलायित्वा चक्कवाळमुखवट्टियं अट्ठासि. महाब्रह्मा सेतच्छत्तं चक्कवाळकोटियं ठपेत्वा ब्रह्मलोकमेव अगमासि. काळो नागराजा सब्बनाटकानि छड्डेत्वा पथवियं निमुज्जित्वा पञ्चयोजनसतिकं मञ्जेरिकनागभवनं गन्त्वा हत्थेन मुखं पिदहित्वा निपज्जि. एकदेवतापि तत्थ ठातुं समत्था नाम नाहोसि. महापुरिसो पन सुञ्ञविमाने महाब्रह्मा विय एककोव निसीदि. ‘‘इदानि मारो आगमिस्सती’’ति पठममेव अनेकरूपानि अनिट्ठानि दुन्निमित्तानि पातुरहेसुं.

‘‘पमत्तबन्धुस्स च युद्धकाले, तिलोकबन्धुस्स च वत्तमाने;

उक्का समन्ता निपतिंसु घोरा, धूमन्धकारा च दिसा अहेसुं.

‘‘अचेतनायम्पि सचेतना यथा, गता वियोगं पतिनेव कामिनी;

लतेव वाताभिहता ससागरा, पकम्पि नानासधरा धरा मही.

‘‘अहेसुमुद्धूतजला समुद्दा, वहिंसु नज्जो पटिलोममेव;

कूटानि नानातरुसङ्घटानि, भेत्वा गिरीनं पथविं भजिंसु.

‘‘पवायि वातो फरुसो समन्ता, निघट्टसद्दो तुमुलो अहोसि;

भजित्थ घोरं रविरन्धकारं, कबन्धरूपं गगने चरित्थ.

‘‘एवंपकारं असिवं अनिट्ठं, आकासगं भूमिगतञ्च घोरं;

अनेकरूपं किर दुन्निमित्तं, अहोसि मारागमने समन्ता.

‘‘तं देवदेवं अभिहन्तुकामं, कामं तु दिस्वा पन देवसङ्घा;

हाहाति सद्दं अनुकम्पमाना, अकंसु सद्धिं अमरङ्गनाहि.

‘‘पच्छापि पस्सिंसु सुदन्तरूपं, दिसाविदिसासु पलायमानं;

सअन्तकं तं सबलं अनेकं, हत्थे च थरू च पाता तयिंसु.

‘‘विहङ्गमानं गरुळोव मज्झे, मज्झे मिगानं परमोव सीहो;

महायसो मारबलस्स मज्झे, विसारदो वीतभयो निसीदि’’.

अथ मारो – ‘‘सिद्धत्थं भिंसापेत्वा पलापेस्सामी’’ति वातवस्सं पहरणवस्सं पासाणवस्सं पुन अङ्गारकुक्कुळवालुककललन्धकारवुट्ठीहि नवहि मारइद्धीहि बोधिसत्तं पलापेतुं असक्कोन्तो कुद्धमानसो – ‘‘किं, भणे, तिट्ठथ, इमं सिद्धत्थमसिद्धत्थं करोथ, गण्हथ हनथ छिन्दथ बन्धथ न मुञ्चथ पलापेथा’’ति मारपरिसं आणापेत्वा सयञ्च गिरिमेखलस्स खन्धे निसीदित्वा एकेन करेन सरं भमयन्तो बोधिसत्तं उपसङ्कमित्वा – ‘‘भो सिद्धत्थ, उट्ठह पल्लङ्का’’ति आह. मारपरिसापि महासत्तस्स अतिघोरं पीळमकासि. अथ महापुरिसो – ‘‘कदा ते पूरिता, मार, पल्लङ्कत्थाय पारमी’’तिआदीनि वचनानि वत्वा दक्खिणहत्थं पथविं निन्नामेसि. तङ्खणञ्ञेव चुद्दससहस्साधिकानि दससतसहस्सयोजनबहलानि पथविसन्धारकानि वातुदकानि पठमं कम्पेत्वा तदन्तरं चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी छधा पकम्पित्थ. उपरि आकासे अनेकसहस्सानि विज्जुलता च असनी च फलिंसु. अथ गिरिमेखलदिरदो जण्णुकेन पति. मारो गिरिमेखलक्खन्धे निसिन्नो भूमियं पति. मारपरिसापि दिसाविदिसासु भुसमुट्ठि विय विकिरिंसु.

अथ महापुरिसोपि तं समारं मारबलं खन्तिमेत्तावीरियपञ्ञादीनं अत्तनो पारमीनमानुभावेन विद्धंसेत्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्चूससमये सब्बबुद्धानं आचिण्णे पच्चयाकारे ञाणं ओतारेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तमेव पादकं कत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अधिगतेन चतुत्थमग्गेन सब्बकिलेसे खेपेत्वा सब्बबुद्धगुणे पटिविज्झित्वा सब्बबुद्धाचिण्णं –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४) –

उदानं उदानेसि.

सन्तिकेनिदानकथा

उदानं उदानेत्वा निसिन्नस्स भगवतो एतदहोसि – ‘‘अहं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, अयं मे पल्लङ्को विजयपल्लङ्को मङ्गलपल्लङ्को, एत्थ मे निसिन्नस्स याव सङ्कप्पो न परिपुण्णो, न ताव इतो वुट्ठहिस्सामी’’ति अनेककोटिसतसहस्ससङ्खा समापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि. यं सन्धाय वुत्तं – ‘‘अथ खो भगवा सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी’’ति (महाव. १).

अथेकच्चानं देवतानं – ‘‘अज्जापि ताव नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि. पल्लङ्कस्मिञ्हि आलयं न विजहती’’ति परिवितक्को उदपादि. अथ सत्था देवतानं वितक्कं ञत्वा तासं वितक्कूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. एवं इमिना पाटिहारियेन देवतानं वितक्कं वूपसमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा – ‘‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’’न्ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमनट्ठानं पल्लङ्कञ्च बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.

अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा चङ्कमं मापेत्वा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं.

चतुत्थे पन सत्ताहे बोधितो पच्छिमुत्तरदिसाभागे देवता रतनघरं मापयिंसु. तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विचिनन्तो सत्ताहं वीतिनामेसि, तं पन ठानं रतनघरचेतियं नाम जातं.

एवं भगवा बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तत्रापि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि.

सत्था तत्थ सत्ताहं वीतिनामेत्वा मुचलिन्दमूलं अगमासि. तत्थ सत्ताहवद्दलिकाय उप्पन्नाय सीतादिपटिबाहनत्थं मुचलिन्देन नागराजेन सत्तक्खत्तुं भोगेहि परिक्खित्तो असम्बाधाय गन्धकुटिया विहरन्तो विय विमुत्तिसुखं पटिसंवेदियमानो तत्थ सत्ताहं वीतिनामेत्वा राजायतनमूलं उपसङ्कमि. तत्थपि विमुत्तिसुखं पटिसंवेदियमानोव सत्ताहं निसीदि. एत्तावता सत्त सत्ताहानि परिपुण्णानि. एत्थन्तरे भगवतो नेव मुखधोवनं न सरीरपटिजग्गनं नाहारकिच्चं अहोसि, फलसुखेनेव वीतिवत्तेसि. अथ सत्तसत्ताहमत्थके एकूनपञ्ञासतिमे दिवसे सक्केन देवानमिन्देन उपनीतेन नागलतादन्तकट्ठेन च अनोतत्तदहोदकेन च मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि.

तस्मिं समये तपुस्सभल्लिका नाम द्वे वाणिजा ञातिसालोहिताय देवताय सत्थु आहारदाने उस्साहिता मन्थञ्च मधुपिण्डिकञ्च आदाय – ‘‘पटिग्गण्हातु भगवा इमं आहारं अनुकम्पं उपादाया’’ति सत्थारं उपसङ्कमित्वा अट्ठंसु. भगवा पायासपटिग्गहणदिवसेयेव देवदत्तियस्स पत्तस्स अन्तरहितत्ता – ‘‘न खो तथागता हत्थेसु आहारं पटिग्गण्हन्ति, किम्हि नु खो अहं इमं पटिग्गण्हेय्य’’न्ति चिन्तेसि. अथस्स भगवतो अज्झासयं विदित्वा चतूहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये चत्तारो पत्ते उपनामेसुं. भगवा ते पटिक्खिपि. पुन मुग्गवण्णे सिलामये चत्तारो पत्ते उपनामेसुं. भगवा तेसं चतुन्नम्पि देवपुत्तानं अनुकम्पं उपादाय पटिग्गहेत्वा एकीभावं उपनेत्वा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गहेत्वा परिभुञ्जित्वा अनुमोदनमकासि. ते द्वे भातरो वाणिजा बुद्धञ्च धम्मञ्च सरणं गन्त्वा द्वेवाचिका उपासका अहेसुं.

अथ सत्था पुन अजपालनिग्रोधमेव गन्त्वा निग्रोधमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अधिगतस्स धम्मस्स गम्भीरतं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो – ‘‘अधिगतो खो म्यायं धम्मो’’तिआदिना (दी. नि. २.६४; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७) परेसं धम्मं अदेसेतुकामताकारप्पत्तो परिवितक्को उदपादि. अथ ब्रह्मा सहम्पति ‘‘नस्सति वत भो लोको, विनस्सति वत भो लोको’’ति (दी. नि. २.६६; म. नि. १.२८२; २.३३८; सं. नि. १.१७२; महाव. ८) दससु चक्कवाळसहस्सेसु सक्कसुयामसन्तुसितनिम्मानरतिपरनिम्मितवसवत्तिमहाब्रह्मानो च गहेत्वा सत्थु सन्तिकं आगन्त्वा – ‘‘देसेतु, भन्ते, भगवा धम्म’’न्तिआदिना (दी. नि. २.६६; म. नि. १.२८२; २.३३८; सं. नि. १.१७२; महाव. ८) नयेन धम्मदेसनं आयाचि.

अथ सत्था तस्स पटिञ्ञं दत्वा – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति चिन्तेन्तो आळारुदकानं कालङ्कतभावं ञत्वा – ‘‘बहूपकारा खो मे पञ्चवग्गिया भिक्खू’’ति पञ्चवग्गिये आरब्भ मनसिकारं कत्वा – ‘‘कहं नु खो ते एतरहि विहरन्ती’’ति आवज्जेन्तो – ‘‘बाराणसियं इसिपतने मिगदाये’’ति ञत्वा – ‘‘तत्थ गन्त्वा धम्मचक्कं पवत्तेस्सामी’’ति कतिपाहं बोधिमण्डसामन्तेयेव पिण्डाय चरन्तो विहरित्वा आसाळ्हिपुण्णमियं बाराणसिं गमिस्सामी’’ति पत्तचीवरमादाय अट्ठारसयोजनमग्गं पटिपज्जि. अन्तरामग्गे हट्ठतुपगं उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावं आचिक्खित्वा तंदिवसंयेव सायन्हसमये इसिपतनं अगमासि.

पञ्चवग्गिया पन तथागतं दूरतोव आगच्छन्तं दिस्वा – ‘‘अयं, आवुसो, समणो गोतमो पच्चयबाहुल्लाय आवत्तो परिपुण्णकायो पीणिन्द्रियो सुवण्णवण्णो हुत्वा आगच्छति, इमस्स अभिवादनादीनि न करिस्साम, आसनमत्तं पन पञ्ञापेय्यामा’’ति कतिकं अकंसु. भगवा तेसं चित्ताचारं ञत्वा सब्बसत्तेसु अनोधिस्सकवसेन फरणसमत्थं मेत्तचित्तं संखिपित्वा ओधिस्सकवसेन मेत्तचित्तेन फरि. ते भगवतो मेत्तचित्तेन फुट्ठा तथागते उपसङ्कमन्ते सकाय कतिकाय सण्ठातुं असक्कोन्ता अभिवादनादीनि सब्बकिच्चानि अकंसु. वित्थारकथा विनयमहावग्गादीसु वुत्तनयेनेव वेदितब्बा.

अथ भगवा अत्तनो बुद्धभावं ते ञापेत्वा पञ्ञत्तवरबुद्धासने निसीदित्वा उत्तरासाळ्हनक्खत्तयोगे वत्तमाने अट्ठारसहि ब्रह्मकोटीहि परिवुतो पञ्चवग्गिये थेरे आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं देसेसि. तेसु अञ्ञासिकोण्डञ्ञो देसनानुसारेन ञाणं पेसेन्तो सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. तेन वुत्तं –

.

‘‘अहमेतरहि सम्बुद्धो, गोतमो सक्यवड्ढनो;

पधानं पदहित्वान, पत्तो सम्बोधिमुत्तमं.

.

‘‘ब्रह्मुना याचितो सन्तो, धम्मचक्कं पवत्तयिं;

अट्ठारसन्नं कोटीनं, पठमाभिसमयो अहू’’ति.

तत्थ अहन्ति अत्तानं निद्दिसति. एतरहीति अस्मिं काले. सक्यवड्ढनोति साकियकुलवड्ढनो. ‘‘सक्यपुङ्गवो’’तिपि पाठो. पधानन्ति वीरियं वुच्चति. पदहित्वानाति घटेत्वा वायमित्वा, दुक्करकारिकं कत्वाति अत्थो. अट्ठारसन्नं कोटीनन्ति बाराणसियं इसिपतने मिगदाये धम्मचक्कप्पवत्तनसुत्तन्तकथाय अञ्ञासिकोण्डञ्ञत्थेरप्पमुखानं अट्ठारसन्नं ब्रह्मकोटीनं पठमाभिसमयो अहोसीति अत्थो.

इदानि भगवा अतीतं कथेत्वा अनागतं अभिसमयं कथेन्तो –

.

‘‘ततो परञ्च देसेन्ते, नरदेवसमागमे;

गणनाय न वत्तब्बो, दुतियाभिसमयो अहू’’ति. – आदिमाह;

तत्थ नरदेवसमागमेति ततो अपरेन समयेन महामङ्गलसमागमे दससु चक्कवाळसहस्सेसु देवमनुस्सानं मज्झे मङ्गलसुत्तपरियोसाने (खु. पा. ५.१ आदयो; सु. नि. २६१ आदयो) गणनपथं वीतिवत्तानं नरदेवानं. दुतियाभिसमयो अहूति हेस्सतीति अत्थो. अनागतवचने वत्तब्बे सोतपतितत्ता ‘‘अहू’’ति अतीतवचनं वुत्तं, कालविपरियायवसेन वा. एस नयो इतो परेसु ईदिसेसु वचनेसु च. पुन राहुलोवादसुत्तन्तदेसनाय (म. नि. ३.४१६ आदयो) गणनपथवीतिवत्ते सत्ते अभिसमयामतपानं पायेसि. अयं ततियाभिसमयो. तेन वुत्तं –

.

‘‘इधेवाहं एतरहि, ओवदिं मम अत्रजं;

गणनाय न वत्तब्बो, ततियाभिसमयो अहू’’ति.

भगवतो किर एकोव सावकसन्निपातो अहोसि. उरुवेलकस्सपादीनं जटिलानं सहस्सं, द्विन्नं अग्गसावकानं अड्ढत्तियसतानीति इमेसं अड्ढतेळससतानं सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘एकोसि सन्निपातो मे, सावकानं महेसिनं;

अड्ढतेळससतानं, भिक्खूनासि समागमो’’ति.

तत्थ एकोसीति एकोव आसि. अड्ढतेळससतानन्ति मम सावकानं पञ्ञासाधिकानं द्वादससतानं. भिक्खूनासीति भिक्खूनं आसि . तेसं पन मज्झगतो भगवा चतुरङ्गसन्निपाते पातिमोक्खं उद्दिसि.

अथ भगवा अत्तनो पवत्तिं दस्सेन्तो –

.

‘‘विरोचमानो विमलो, भिक्खुसङ्घस्स मज्झगो;

ददामि पत्थितं सब्बं, मणीव सब्बकामदो’’ति. – आदिमाह;

तत्थ विरोचमानोति अनन्तबुद्धसिरिया विरोचमानो. विमलोति विगतरागादिकिलेसमलो. मणीव सब्बकामदोति चिन्तामणि विय सब्बकामददो अहम्पि इच्छितं पत्थितं सब्बं लोकियलोकुत्तरसुखविसेसं देमीति अत्थो.

इदानि पत्थितपत्थनं दस्सेन्तो –

.

‘‘फलमाकङ्खमानानं, भवच्छन्दजहेसिनं;

चतुसच्चं पकासेमि, अनुकम्पाय पाणिन’’न्ति. – आदिमाह;

तत्थ फलन्ति सोतापत्तिफलादिकं चतुब्बिधं फलं. भवच्छन्दजहेसिनन्ति भवतण्हापहायिनं, भवतण्हं पजहितुकामानं. अनुकम्पायाति अनुद्दयाय.

. इदानि चतुसच्चप्पकासने, अभिसमयं दस्सेन्तो ‘‘दसवीससहस्सान’’न्ति आदिमाह.

तत्थ दसवीससहस्सानन्ति दससहस्सानञ्च वीसतिसहस्सानञ्च. एकद्विन्नन्तिआदिना नयेनाति अत्थो. नवमदसमगाथा उत्तानत्थाव.

११-१२. एकादसमद्वादसमगाथासु इदानेतरहीति उभोपि एकत्था, वेनेय्यवसेन पुरिसपुग्गला विय वुत्ता. अथ वा इदानीति मयि उप्पन्ने. एतरहीति मयि धम्मं देसेन्ते. अपत्तमानसाति अप्पत्तअरहत्तफला. अरियञ्जसन्ति अरियं अट्ठङ्गिकं मग्गं. थोमयन्ताति पसंसन्ता. बुज्झिस्सन्तीति अनागते चतुसच्चधम्मं पटिविज्झिस्सन्तीति अत्थो. संसारसरितन्ति संसारसागरं.

इदानि अत्तनो जातनगरादिं दस्सेन्तो –

१३.

‘‘नगरं कपिलवत्थु मे, राजा सुद्धोदनो पिता;

मय्हं जनेत्तिका माता, मायादेवीति वुच्चति.

१४.

‘‘एकूनतिंसवस्सानि, अगारं अज्झहं वसिं;

रम्मो सुरम्मो सुभको, तयो पासादमुत्तमा.

१५.

‘‘चत्तालीससहस्सानि, नारियो समलङ्कता;

भद्दकञ्चना नाम नारी, राहुलो नाम अत्रजो.

१६.

‘‘निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमिं;

छब्बस्सं पधानचारं, अचरिं दुक्करं अहं.

१७.

‘‘बाराणसियं इसिपतने, चक्कं पवत्तितं मया;

अहं गोतमसम्बुद्धो, सरणं सब्बपाणिनं.

१८.

‘‘कोलितो उपतिस्सो च, द्वे भिक्खू अग्गसावका;

आनन्दो नामुपट्ठाको, सन्तिकावचरो मम;

खेमा उप्पलवण्णा च, भिक्खुनी अग्गसाविका.

१९.

‘‘चित्तो हत्थाळवको च, अग्गुपट्ठाकुपासका;

नन्दमाता च उत्तरा, अग्गुपट्ठाकुपासिका.

२०.

‘‘अहं अस्सत्थमूलम्हि, पत्तो सम्बोधिमुत्तमं;

ब्यामप्पभा सदा मय्हं, सोळसहत्थमुग्गता.

२१.

‘‘अप्पं वस्ससतं आयु, इदानेतरहि विज्जति;

तावता तिट्ठमानोहं, तारेमि जनतं बहुं.

२२.

‘‘ठपयित्वान धम्मुक्कं, पच्छिमं जनबोधनं;

अहम्पि न चिरस्सेव, सद्धिं सावकसङ्घतो;

इधेव परिनिब्बिस्सं, अग्गीवाहारसङ्खया’’ति. – आदिमाह;

मम पन रम्मसुरम्मसुभनामका तयो पासादा नवभूमिकसत्तभूमिकपञ्चभूमिका, चत्तालीससहस्सा नाटकित्थियो, यसोधरा नाम मम अग्गमहेसी , सोहं चत्तारो निमित्ते दिस्वा अस्सयानेन महाभिनिक्खमनं निक्खमिं. ततो छब्बस्सानि पधानं पदहित्वा विसाखपुण्णमाय उरुवेलायं सेनानिगमे सेनाकुटुम्बिकस्स धीताय सम्पसादजाताय सुजाताय नाम दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं कत्वा सायन्हसमये सोत्थियेन नाम तिणहारकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा अस्सत्थबोधिरुक्खमूलं उपगन्त्वा तत्थ मारबलं विद्धंसेत्वा सम्बोधिं पत्तोस्मीति सब्बं ब्याकासि.

तत्थ सद्धिं सावकसङ्घतोति सद्धिं सावकसङ्घेन. परिनिब्बिस्सन्ति परिनिब्बायिस्सामि. अग्गीवाहारसङ्खयाति अग्गि विय इन्धनक्खयेन यथा अग्गि निरुपादानो निब्बायति, एवं अहम्पि निरुपादानो परिनिब्बायिस्सामीति अत्थो.

२३-४.

तानि च अतुलतेजानीति अग्गसावकयुगादीनि तानि असदिसतेजानि. इमानि चदसबलानीति एतानि च सारीरदसबलानि गुणधारणो देहोति छअसाधारणञाणादिगुणधरो अयं देहो च. तमन्तरहिस्सन्तीति सब्बानि एतानि वुत्तप्पकारानि अन्तरधायिस्सन्ति विनस्सिस्सन्ति. ननु रित्ता सब्बसङ्खाराति एत्थ ननूति अयं अनुमतिअत्थे निपातो. रित्ताति निच्चसारधुवसाररहितत्ता तुच्छा, सब्बमेव पन सङ्खतं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं हुत्वा अभावतो अनिच्चं, उप्पादादिपटिपीळितत्ता दुक्खं, अवसवत्तनतो अनत्ता. तस्मा सङ्खारेसु लक्खणत्तयं आरोपेत्वा विपस्सनं वड्ढेत्वा अमतमसङ्खतं अच्चुतं निब्बानं अधिगच्छथ. अयं वो अम्हाकं अनुसासनी इदं अम्हाकं सासनं अप्पमादेन सम्पादेथाति. देसनापरियोसाने किर देवतानं कोटिसतसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिंसु. सेसमग्गफलेसु पतिट्ठिता पन गणनपथं वीतिवत्ता अहेसुं.

एवं भगवा कप्पनामजातिआदिववत्थितं सकलम्पि बुद्धवंसं आकासे रतनचङ्कमे चङ्कमन्तोव कथेत्वा ञातिजनं वन्दापेत्वा आकासतो ओतरित्वा पञ्ञत्तवरबुद्धासने निसीदि. एवं निसिन्ने पन भगवति लोकनाथे सिखाप्पत्तो ञातिसमागमो अहोसि. सब्बे एकग्गचित्ता निसीदिंसु . ततो महामेघो पोक्खरवस्सं वस्सि. तङ्खणे उदकं हेट्ठा विरवन्तं गच्छति. तेमेतुकामोव तेमेति, अतेमितुकामस्स सरीरे एकबिन्दुमत्तम्पि न पतति. तं दिस्वा सब्बे अच्छरियब्भुतचित्तजाता हुत्वा – ‘‘अहो अच्छरियं, अहो अब्भुत’’न्ति कथं समुट्ठापेसुं. तं सुत्वा सत्था – ‘‘न इदानेव मय्हं ञातिसमागमे पोक्खरवस्सं वस्सि, अतीतेपि वस्सी’’ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेसि. सा धम्मदेसना सात्थिका जाता. ततो भगवा उट्ठायासना विहारं पाविसि.

इति मधुरत्थविलासिनिया बुद्धवंसट्ठकथाय

गोतमबुद्धवंसवण्णना निट्ठिता.

निट्ठितो पञ्चवीसतिमो बुद्धवंसो.