📜

२८. बुद्धपकिण्णककथा

१-१८.

‘‘अपरिमेय्यितो कप्पे, चतुरो आसुं विनायका’’तिआदिका अट्ठारसगाथा सङ्गीतिकारकेहि ठपिता निगमनगाथाति वेदितब्बा. सेसगाथासु सब्बत्थ पाकटमेवाति.

वेमत्तकथा

इमस्मिं पन सकलेपि बुद्धवंसे निद्दिट्ठानं पञ्चवीसतिया बुद्धानं अट्ठ वेमत्तानि वेदितब्बानि. कतमानि अट्ठ? आयुवेमत्तं, पमाणवेमत्तं, कुलवेमत्तं, पधानवेमत्तं, रस्मिवेमत्तं, यानवेमत्तं, बोधिवेमत्तं, पल्लङ्कवेमत्तन्ति.

तत्थ आयुवेमत्तं नाम केचि दीघायुका होन्ति केचि अप्पायुका. तथा हि दीपङ्करो कोण्डञ्ञो अनोमदस्सी पदुमो पदुमुत्तरो अत्थदस्सी धम्मदस्सी सिद्धत्थो तिस्सोति इमे नव बुद्धा वस्ससतसहस्सायुका अहेसुं. मङ्गलो सुमनो सोभितो नारदो सुमेधो सुजातो पियदस्सी फुस्सोति इमे अट्ठ बुद्धा नवुतिवस्ससहस्सायुका अहेसुं. रेवतो वेस्सभू चाति इमे द्वे बुद्धा सट्ठिवस्ससहस्सायुका अहेसुं. विपस्सी भगवा असीतिवस्ससहस्सायुका अहोसि. सिखी ककुसन्धो कोणागमनो कस्सपोति इमे चत्तारो बुद्धा यथाक्कमेन सत्ततिचत्तालीसतिंसवीसवस्ससहस्सायुका अहेसुं. अम्हाकं पन भगवतो वस्ससतं आयुप्पमाणं अहोसि. उपचितपुञ्ञसम्भारानं दीघायुकसंवत्तनियकम्मसमुपेतानम्पि बुद्धानं युगवसेन आयुप्पमाणं अप्पमाणं अहोसि. अयं पञ्चवीसतिया बुद्धानं आयुवेमत्तं नाम.

पमाणवेमत्तं नाम केचि दीघा होन्ति केचि रस्सा. तथा हि दीपङ्कर-रेवत-पियदस्सी-अत्थदस्सी-धम्मदस्सी-विपस्सीबुद्धानं असीतिहत्थुब्बेधं सरीरप्पमाणं अहोसि. कोण्डञ्ञ-मङ्गल-नारद-सुमेधानं अट्ठासीतिहत्थुब्बेधो कायो अहोसि. सुमनस्स नवुतिहत्थुब्बेधं सरीरं अहोसि. सोभित-अनोमदस्सी-पदुम-पदुमुत्तर-फुस्सबुद्धानं अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि. सुजातो पण्णासहत्थुब्बेधसरीरो अहोसि. सिद्धत्थ-तिस्स-वेस्सभुनो सट्ठिहत्थुब्बेधा अहेसुं. सिखी सत्ततिहत्थुब्बेधो अहोसि. ककुसन्ध-कोणागमन-कस्सपा यथाक्कमेन चत्तालीसतिंसवीसतिहत्थुब्बेधा अहेसुं. अम्हाकं भगवा अट्ठारसहत्थुब्बेधो अहोसि. अयं पञ्चवीसतिया बुद्धानं पमाणवेमत्तं नाम.

कुलवेमत्तं नाम केचि खत्तियकुले निब्बत्तिंसु केचि ब्राह्मणकुले. तथा हि ककुसन्धकोणागमनकस्सपसम्मासम्बुद्धा ब्राह्मणकुले निब्बत्तिंसु. दीपङ्करादिगोतमबुद्धपरियन्ता द्वावीसति बुद्धा खत्तियकुलेयेव निब्बत्तिंसु. अयं पञ्चवीसतिया बुद्धानं कुलवेमत्तं नाम.

पधानवेमत्तं नाम दीपङ्कर-कोण्डञ्ञ-सुमन-अनोमदस्सी-सुजातसिद्धत्थ-ककुसन्धानं दसमासिका पधानचरिया. मङ्गल-सुमेधतिस्स सिखीनं अट्ठमासिका. रेवतस्स सत्तमासिका. सोभितस्स चत्तारो मासा. पदुमअत्थदस्सी विपस्सीनं अड्ढमासिका. नारद-पदुमुत्तर-धम्मदस्सी-कस्सपानं सत्ताहानि . पियदस्सी-फुस्स-वेस्सभू कोणागमनानं छमासिका. अम्हाकं बुद्धस्स छब्बस्सानि पधानचरिया अहोसि. अयं पधानवेमत्तं नाम.

रस्मिवेमत्तं नाम मङ्गलस्स किर सम्मासम्बुद्धस्स सरीरस्मि दससहस्सिलोकधातुं फरित्वा अट्ठासि. पदुमुत्तरबुद्धस्स द्वादसयोजनिका अहोसि. विपस्सिस्स भगवतो सत्तयोजनिका अहोसि. सिखिस्स तियोजनप्पमाणा. ककुसन्धस्स दसयोजनिका. अम्हाकं भगवतो समन्ततो ब्यामप्पमाणा. सेसानं अनियता अहोसि. अयं रस्मिवेमत्तं नाम अज्झासयपटिबद्धं, यो यत्तकं इच्छति, तस्स सरीरप्पभा तत्तकं फरति, पटिविद्धगुणे पन कस्सचि वेमत्तं नाम नत्थि. अयं रस्मिवेमत्तं नाम.

यानवेमत्तं नाम केचि हत्थियानेन केचि अस्सयानेन केचि रथपद-पासाद-सिविकादीसु अञ्ञतरेन निक्खमन्ति. तथा हि दीपङ्कर-सुमन-सुमेध-फुस्स-सिखी-कोणागमना हत्थियानेन निक्खमिंसु. कोण्डञ्ञ-रेवत-पदुम-पियदस्सी-विपस्सी-ककुसन्धा रथयानेन. मङ्गल-सुजात-अत्थदस्सी-तिस्स-गोतमा अस्सयानेन. अनोमदस्सीसिद्धत्थवेस्सभुनो सिविकायानेन. नारदो पदसा निक्खमि. सोभित-पदुमुत्तर-धम्मदस्सी-कस्सपा पासादेन निक्खमिंसु. अयं यानवेमत्तं नाम.

बोधिवेमत्तं नाम दीपङ्करस्स भगवतो कपीतनरुक्खो बोधि; कोण्डञ्ञस्स भगवतो सालकल्याणिरुक्खो , मङ्गल-सुमन-रेवत-सोभितानं नागरुक्खो, अनोमदस्सिस्स अज्जुनरुक्खो, पदुमनारदानं महासोणरुक्खो, पदुमुत्तरस्स सललरुक्खो, सुमेधस्स नीपो, सुजातस्स वेळु, पियदस्सिनो ककुधो, अत्थदस्सिस्स चम्पकरुक्खो, धम्मदस्सिस्स रत्तकुरवकरुक्खो, सिद्धत्थस्स कणिकाररुक्खो, तिस्सस्स असनरुक्खो, फुस्सस्स आमलकरुक्खो, विपस्सिस्स पाटलिरुक्खो, सिखिस्स पुण्डरीकरुक्खो, वेस्सभुस्स सालरुक्खो, ककुसन्धस्स सिरीसरुक्खो, कोणागमनस्स उदुम्बररुक्खो, कस्सपस्स निग्रोधो, गोतमस्स अस्सत्थोति अयं बोधिवेमत्तं नाम.

पल्लङ्कवेमत्तं नाम दीपङ्कर-रेवत-पियदस्सी-अत्थदस्सी-धम्मदस्सी-विपस्सीनं तेपण्णासहत्थपल्लङ्का अहेसुं; कोण्डञ्ञ-मङ्गल-नारद-सुमेधानं सत्तपण्णासहत्था; सुमनस्स सट्ठिहत्थो पल्लङ्को अहोसि; सोभित-अनोमदस्सी-पदुम-पदुमुत्तर-फुस्सानं अट्ठत्तिंसहत्था, सुजातस्स द्वत्तिंसहत्थो, सिद्धत्थ-तिस्स-वेस्सभूनं चत्तालीसहत्था, सिखिस्स द्वत्तिंसहत्थो , ककुसन्धस्स छब्बीसतिहत्थो, कोणागमनस्स वीसतिहत्थो, कस्सपस्स पन्नरसहत्थो, गोतमस्स चुद्दसहत्थो पल्लङ्को अहोसि. अयं पल्लङ्कवेमत्तं नाम. इमानि अट्ठ वेमत्तानि नाम.

अविजहितट्ठानकथा

सब्बबुद्धानं पन चत्तारि अविजहितट्ठानानि नाम होन्ति. सब्बबुद्धानञ्हि बोधिपल्लङ्को अविजहितो एकस्मिंयेव ठाने होति. धम्मचक्कप्पवत्तनं इसिपतने मिगदाये अविजहितमेव होति. देवोरोहणकाले सङ्कस्सनगरद्वारे पठमक्कपादट्ठानं अविजहितमेव होति. जेतवने गन्धकुटिया चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ति. विहारो पन खुद्दकोपि महन्तोपि होति. विहारो न विजहतियेव, नगरं पन विजहति.

सहजातपरिच्छेद-नक्खत्तपरिच्छेदकथा

अपरं पन अम्हाकंयेव भगवतो सहजातपरिच्छेदञ्च नक्खत्तपरिच्छेदञ्च दीपेसुं. अम्हाकं सब्बञ्ञुबोधिसत्तेन किर सद्धिं राहुलमाता आनन्दत्थेरो छन्नो कण्डको अस्सराजा निधिकुम्भो महाबोधि काळुदायीति इमानि सत्त सहजातानि. अयं सहजातपरिच्छेदो. महापुरिसो पन उत्तरासाळ्हनक्खत्तेनेव मातुकुच्छिं ओक्कमि, महाभिनिक्खमनं निक्खमि, धम्मचक्कं पवत्तेसि, यमकपाटिहारियं अकासि. विसाखनक्खत्तेन जातो च अभिसम्बुद्धो च परिनिब्बुतो च. माघनक्खत्तेन तस्स सावकसन्निपातो च आयुसङ्खारवोसज्जनञ्च अहोसि. अस्सयुजनक्खत्तेन देवोरोहणं. अयं नक्खत्तपरिच्छेदोति.

सधम्मताकथा

इदानि पन सब्बेसं बुद्धानं साधारणधम्मतं पकासयिस्साम. सब्बबुद्धानं समत्तिंसविधा धम्मता. सेय्यथिदं – पच्छिमभविकबोधिसत्तस्स सम्पजानस्स मातुकुच्छिओक्कमनं, मातुकुच्छियं पल्लङ्केन निसीदित्वा बहिमुखोलोकनं, ठिताय बोधिसत्तमातुया विजायनं, अरञ्ञेयेव मातुकुच्छितो निक्खमनं, कञ्चनपट्टेसु पतिट्ठितपादानं उत्तराभिमुखानं सत्तपदवीतिहारानं गन्त्वा चतुद्दिसं ओलोकेत्वा सीहनादनदनं, चत्तारि निमित्तानि दिस्वा जातमत्तपुत्तानं महासत्तानं महाभिनिक्खमनं, अरहद्धजमादाय पब्बजित्वा सब्बहेट्ठिमेन परिच्छेदेन सत्ताहं पधानचरिया, सम्बोधिं पापुणनदिवसे पायासभोजनं, तिणसन्थरे निसीदित्वा सब्बञ्ञुतञ्ञाणाधिगमो, आनापानस्सतिकम्मट्ठानपरिकम्मं, मारबलविद्धंसनं, बोधिपल्लङ्केयेव तिस्सो विज्जा आदिं कत्वा असाधारणञाणादिगुणपटिलाभो, सत्तसत्ताहं बोधिसमीपेयेव वीतिनामनं, महाब्रह्मुनो धम्मदेसनत्थाय आयाचनं, इसिपतने मिगदाये धम्मचक्कप्पवत्तनं, माघपुण्णमाय चतुरङ्गिकसन्निपाते पातिमोक्खुद्देसो, जेतवनट्ठाने निबद्धवासो, सावत्थिनगरद्वारे यमकपाटिहारियकरणं, तावतिंसभवने अभिधम्मदेसना, सङ्कस्सनगरद्वारे देवलोकतो ओतरणं सततं फलसमापत्तिसमापज्जनं, द्वीसु वारेसु वेनेय्यजनावलोकनं, उप्पन्ने वत्थुम्हि सिक्खापदपञ्ञापनं उप्पन्नाय अट्ठुप्पत्तिया जातककथनं, ञातिसमागमे बुद्धवंसकथनं, आगन्तुकेहि भिक्खूहि पटिसन्थारकरणं, निमन्तितानं वुट्ठवस्सानं अनापुच्छा अगमनं, दिवसे दिवसे पुरेभत्तपच्छाभत्तपठममज्झिमपच्छिमयामकिच्चकरणं, परिनिब्बानदिवसे मंसरसभोजनं, चतुवीसतिकोटिसतसहस्ससमापत्तियो समापज्जित्वा परिनिब्बानन्ति इमा समत्तिंस सब्बबुद्धानं धम्मताति.

अनन्तरायिकधम्मकथा

सब्बबुद्धानं चत्तारो अनन्तरायिका धम्मा. कतमे चत्तारो? बुद्धानं उद्दिस्स अभिहटानं चतुन्नं पच्चयानं न सक्का केनचि अन्तरायो कातुं. बुद्धानं आयुनो न सक्का केनचि अन्तरायो कातुं. वुत्तञ्हेतं – ‘‘अट्ठानमेतं अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्या’’ति (चूळव. ३४२). बुद्धानं द्वत्तिंसमहापुरिसलक्खणानं असीतिया अनुब्यञ्जनानञ्च न सक्का केनचि अन्तरायो कातुं. बुद्धरंसीनं न सक्का केनचि अन्तरायो कातुन्ति. इमे चत्तारो अनन्तरायिका धम्मा नामाति.

निगमनकथा

एत्तावता गता सिद्धिं, बुद्धवंसस्स वण्णना;

सुवण्णपदविञ्ञातविचित्तनयसोभिता.

पोराणट्ठकथामग्गं, पाळिअत्थप्पकासकं;

आदायेव कता बुद्ध-वंसस्सट्ठकथा मया.

पपञ्चत्थं विवज्जेत्वा, मधुरत्थस्स सब्बसो;

सम्पकासनतो तस्मा, मधुरत्थप्पकासिनी.

कावीरजलसम्पात-परिपूतमहीतले;

कावीरपट्टने रम्मे, नानानारिनराकुले.

कारिते कण्हदासेन, सण्हवाचेन साधुना;

विहारे विविधाकार-चारुपाकारगोपुरे.

छायासलिलसम्पन्ने, दस्सनीये मनोरमे;

हतदुज्जनसम्बाधे, पविवेकसुखे सिवे.

तत्थ पाचीनपासाद-तले परमसीतले;

वसता बुद्धवंसस्स, मया संवण्णना कता.

यथा बुद्धवंसस्स संवण्णनायं, गता साधु सिद्धिं विना अन्तरायं;

तथा धम्मयुत्ता जनानं वितक्का, विनावन्तरायेन सिद्धिं वजन्तु.

इमं बुद्धवंसस्स संवण्णनं मे, करोन्तेन यं पत्थितं पुञ्ञजातं;

सदा तस्स देवानुभावेन लोको, धुवं सन्तमच्चन्तमत्थं पयातं.

विनस्सन्तु रोगा मनुस्सेसु सब्बे, पवस्सन्तु देवापि वस्सन्तकाले;

सुखं होतु निच्चं वरं नारकापि, पिसाचापयाता पिपासा भवन्तु.

सुरा अच्छरानं गणादीहि सद्धिं, चिरं देवलोके सुखं चानुभोन्तु;

चिरं ठातु धम्मो मुनिन्दस्स लोके, सुखं लोकपाला महिं पालयन्तु.

गरूहि गीतनामेन, बुद्धदत्तोति विस्सुतो;

थेरो कत्वा अट्ठकथं, मधुरत्थविलासिनिं.

पोत्थकं ठपयित्वेमं, परम्परे हितावहं;

अचिरट्ठितभावेन, अहो मच्चुवसं गतो.

इति भाणवारवसेन छब्बीसतिभाणवारा, गन्थवसेन पञ्चसताधिकछसहस्सगन्था, अक्खरवसेन तिसहस्साधिकानि द्वेसतसहस्सक्खरानि.

अन्तरायं विना एसा, यथा निट्ठं उपागता;

तथा सिज्झन्तु सङ्कप्पा, सत्तानं धम्मनिस्सिताति.

इति मधुरत्थविलासिनी नाम

बुद्धवंस-अट्ठकथा निट्ठिता.