📜
३. दीपङ्करबुद्धवंसवण्णना
रम्मनगरवासिनोपि ¶ ते उपासका बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पुन भगवन्तं भुत्ताविं ओनीतपत्तपाणिं मालागन्धादीहि पूजेत्वा वन्दित्वा दानानुमोदनं सोतुकामा उपनिसीदिंसु. अथ सत्था तेसं परममधुरं हदयङ्गमं दानानुमोदनमकासि –
‘‘दानं नाम सुखादीनं, निदानं परमं मतं;
निब्बानं पन सोपानं, पतिट्ठाति पवुच्चति.
‘‘दानं ताणं मनुस्सानं, दानं बन्धु परायनं;
दानं दुक्खाधिपन्नानं, सत्तानं परमा गति.
‘‘दुक्खनित्थरणट्ठेन ¶ , दानं नावाति दीपितं;
भयरक्खणतो दानं, नगरन्ति च वण्णितं.
‘‘दानं ¶ दुरासदट्ठेन, वुत्तमासिविसोति च;
दानं लोभमलादीहि, पदुमं अनुपलित्ततो.
‘‘नत्थि दानसमो लोके, पुरिसस्स अवस्सयो;
पटिपज्जथ तस्मा तं, किरियाज्झासयेन च.
‘‘सग्गलोकनिदानानि, दानानि मतिमा इध;
को हि नाम नरो लोके, न ददेय्य हिते रतो.
‘‘सुत्वा देवेसु सम्पत्तिं, को नरो दानसम्भवं;
न दज्जा सुखप्पदं दानं, दानं चित्तप्पमोदनं.
‘‘दानेन ¶ पटिपन्नेन, अच्छरापरिवारितो;
रमते सुचिरं कालं, नन्दने सुरनन्दने.
‘‘पीतिमुळारं विन्दति दाता, गारवमस्मिं गच्छति लोके;
कित्तिमनन्तं याति च दाता, विस्ससनीयो होति च दाता.
‘‘दत्वा दानं याति नरो सो, भोगसमिद्धिं दीघञ्चायु;
सुस्सरतम्पि च विन्दति रूपं, सग्गे सद्धिं कीळति देवेहि;
विमानेसु ठत्वा नाना, मत्तमयूराभिरुतेसु.
‘‘चोरारिराजोदकपावकानं, धनं असाधारणमेव दानं;
ददाति तं सावकञाणभूमिं, पच्चेकभूमिं पन बुद्धभूमि’’न्ति. –
एवमादिना नयेन दानानुमोदनं कत्वा दानानिसंसं पकासेत्वा तदनन्तरं सीलकथं कथेसि. सीलं नामेतं इधलोकपरलोकसम्पत्तीनं मूलं.
‘‘सीलं सुखानं परमं निदानं, सीलेन सीली तिदिवं पयाति;
सीलञ्हि संसारमुपागतस्स, ताणञ्च लेणञ्च परायनञ्च.
‘‘अवस्सयो ¶ सीलसमो जनानं, कुतो पनञ्ञो इध वा परत्थ;
सीलं गुणानं परमा पतिट्ठा, यथा धरा थावरजङ्गमानं.
‘‘सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;
अरियवुत्तिसमाचारो, येन वुच्चति सीलवा’’. (जा. १.३.११८);
सीलालङ्कारसमो ¶ अलङ्कारो नत्थि, सीलगन्धसमो गन्धो नत्थि, सीलसमं किलेसमलविसोधनं नत्थि, सीलसमं परिळाहूपसमं नत्थि, सीलसमं कित्तिजननं नत्थि, सीलसमं सग्गारोहणसोपानं नत्थि, निब्बाननगरप्पवेसने च सीलसमं द्वारं नत्थि. यथाह –
‘‘सोभन्तेवं ¶ न राजानो, मुत्तामणिविभूसिता;
यथा सोभन्ति यतिनो, सीलभूसनभूसिता.
‘‘सीलगन्धसमो गन्धो, कुतो नाम भविस्सति;
यो समं अनुवाते च, पटिवाते च वायति. (विसुद्धि. १.९);
‘‘न पुप्फगन्धो पटिवातमेति, न चन्दनं तग्गरमल्लिका वा;
सतञ्च गन्धो पटिवातमेति, सब्बा दिसा सप्पुरिसो पवायति.
‘‘चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;
एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो. (ध. प. ५४-५५; मि. प. ५.४.१);
‘‘न गङ्गा यमुना चापि, सरभू वा सरस्वती;
निन्नगा वाचिरवती, मही वापि महानदी.
‘‘सक्कुणन्ति विसोधेतुं, तं मलं इध पाणिनं;
विसोधयति सत्तानं, यं वे सीलजलं मलं.
‘‘न तं सजलदा वाता, न चापि हरिचन्दनं;
नेव हारा न मणयो, न चन्दकिरणङ्कुरा.
‘‘समयन्तीध ¶ सत्तानं, परिळाहं सुरक्खितं;
यं समेति इदं अरियं, सीलं अच्चन्तसीतलं.
‘‘अत्तानुवादादिभयं, विद्धंसयति सब्बदा;
जनेति कित्तिहासञ्च, सीलं सीलवतो सदा.
‘‘सग्गारोहणसोपानं, अञ्ञं सीलसमं कुतो;
द्वारं वा पन निब्बान, नगरस्स पवेसने.
‘‘गुणानं ¶ मूलभूतस्स, दोसानं बलघातिनो;
इति सीलस्स जानाथ, आनिसंसमनुत्तर’’न्ति. (विसुद्धि. १.९);
एवं भगवा सीलानिसंसं दस्सेत्वा – ‘‘इदं पन सीलं निस्साय अयं सग्गो लभती’’ति दस्सनत्थं तदनन्तरं सग्गकथं कथेसि. अयं सग्गो नाम इट्ठो कन्तो मनापो एकन्तसुखो निच्चमेत्थ कीळा निच्चं सम्पत्तियो लभन्ति. चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं पटिलभन्ति. तावतिंसा तिस्सो वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिसग्गगुणपटिसंयुत्तकथं कथेसि. एवं सग्गकथाय ¶ पलोभेत्वा पुन – ‘‘अयम्पि सग्गो अनिच्चो अधुवो न तत्थ छन्दरागो कातब्बो’’ति कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसञ्च पकासेत्वा अमतपरियोसानं धम्मकथं कथेसि. एवं तस्स महाजनस्स धम्मं देसेत्वा एकच्चे सरणेसु च एकच्चे पञ्चसीलेसु च एकच्चे सोतापत्तिफले च एकच्चे सकदागामिफले एकच्चे अनागामिफले एकच्चे चतूसुपि फलेसु एकच्चे तीसु विज्जासु एकच्चे छसु अभिञ्ञासु एकच्चे अट्ठसु समापत्तीसु पतिट्ठापेत्वा उट्ठायासना रम्मनगरतो निक्खमित्वा सुदस्सनमहाविहारमेव पाविसि. तेन वुत्तं –
‘‘तदा ते भोजयित्वान, ससङ्घं लोकनायकं;
उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.
‘‘सरणागमने कञ्चि, निवेसेति तथागतो;
कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.
‘‘कस्सचि ¶ देति सामञ्ञं, चतुरो फलमुत्तमे;
कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.
‘‘कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;
तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.
‘‘तेन योगेन जनकायं, ओवदति महामुनि;
तेन वित्थारिकं आसि, लोकनाथस्स सासनं.
‘‘महाहनुसभक्खन्धो ¶ , दीपङ्करसनामको;
बहू जने तारयति, परिमोचेति दुग्गतिं.
‘‘बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;
खणेन उपगन्त्वान, बोधेति तं महामुनी’’ति.
तत्थ तेति रम्मनगरवासिनो उपासका. सरणन्ति एत्थ सरणं सरणगमनं सरणस्स गन्ता च वेदितब्बा. सरति हिंसति विनासेतीति सरणं, किं तं? रतनत्तयं. तं पन सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिं परिक्किलेसं हनति हिंसति विनासेतीति सरणन्ति वुच्चतीति. वुत्तञ्हेतं –
‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति. (दी. नि. २.३३२; सं. नि. १.३७);
‘‘ये ¶ केचि धम्मं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति. (दी. नि. २.३३२; सं. नि. १.३७);
‘‘ये केचि सङ्घं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति. (दी. नि. २.३३२; सं. नि. १.३७);
सरणगमनं ¶ नाम रतनत्तयपरायनाकारप्पवत्तो चित्तुप्पादो. सरणस्स गन्ता नाम तंसमङ्गीपुग्गलो. एवं ताव सरणं सरणगमनं सरणस्स गन्ता चाति इदं तयं वेदितब्बं.
तस्साति तं दीपङ्करं, उपयोगत्थे सामिवचनं दट्ठब्बं. ‘‘उपगच्छुं सरणं तत्था’’तिपि पाठो. सत्थुनोति सत्थारं. सरणागमने कञ्चीति कञ्चि पुग्गलं सरणगमने निवेसेतीति अत्थो. किञ्चापि पच्चुप्पन्नवसेन वुत्तं, अतीतकालवसेन पन अत्थो गहेतब्बो. एस नयो सेसेसुपि. ‘‘कस्सचि सरणागमने’’तिपि पाठो, तस्सपि सोयेवत्थो. कञ्चि पञ्चसु सीलेसूति ¶ कञ्चि पुग्गलं पञ्चसु विरतिसीलेसु निवेसेसीति अत्थो. ‘‘कस्सचि पञ्चसु सीलेसू’’तिपि पाठो, सोयेवत्थो. सीले दसविधे परन्ति अपरं पुग्गलं दसविधे सीले निवेसेसीति अत्थो. ‘‘कस्सचि कुसले दसा’’तिपि पाठो, तस्स कञ्चि पुग्गलं दस कुसलधम्मे समादपेसीति अत्थो. कस्सचि देति सामञ्ञन्ति एत्थ परमत्थतो सामञ्ञन्ति मग्गो वुच्चति. यथाह –
‘‘कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, सामञ्ञ’’न्ति (सं. नि. ५.३६).
चतुरो फलमुत्तमेति चत्तारि उत्तमानि फलानीति अत्थो. म-कारो पदसन्धिकरो. लिङ्गविपरियासेन वुत्तं. यथोपनिस्सयं चत्तारो मग्गे चत्तारि च सामञ्ञफलानि कस्सचि अदासीति अत्थो. कस्सचि असमे धम्मेति कस्सचि असदिसे चत्तारो पटिसम्भिदाधम्मे अदासि.
कस्सचि वरसमापत्तियोति कस्सचि पन नीवरणविगमेन पधानभूता अट्ठ समापत्तियो अदासि. तिस्सो कस्सचि विज्जायोति कस्सचि पुग्गलस्स उपनिस्सयवसेन दिब्बचक्खुञाणपुब्बेनिवासानुस्सतिञाणआसवक्खयञाणानं वसेन तिस्सो विज्जायो. छळभिञ्ञा पवेच्छतीति छ अभिञ्ञायो कस्सचि अदासि.
तेन योगेनाति तेन नयेन तेनानुक्कमेन च. जनकायन्ति जनसमूहं. ओवदतीति ओवदि. कालविपरियासेन वुत्तन्ति वेदितब्बं. इतो उपरिपि ईदिसेसु वचनेसु अतीतकालवसेनेव अत्थो गहेतब्बो ¶ . तेन वित्थारिकं आसीति तेन दीपङ्करस्स भगवतो ओवादेन अनुसासनिया वित्थारिकं वित्थतं विसालीभूतं सासनं अहोसि.
महाहनूति ¶ महापुरिसानं किर द्वेपि हनूनि परिपुण्णानि द्वादसिया पक्खस्स चन्दसदिसाकारानि होन्तीति महन्तानि हनूनि यस्स सो महाहनु, सीहहनूति वुत्तं होति. उसभक्खन्धोति उसभस्सेव खन्धो यस्स भवति, सो उसभक्खन्धो. सुवट्टितसुवण्णालिङ्गसदिसरुचिरक्खन्धो समवट्टचारुक्खन्धोति अत्थो. दीपङ्करसनामकोति दीपङ्करसनामो ¶ . बहू जने तारयतीति बहू बुद्धवेनेय्ये जने तारेसि. परिमोचेतीति परिमोचेसि. दुग्गतिन्ति दुग्गतितो. निस्सक्कत्थे उपयोगवचनं.
इदानि तारणपरिमोचनकरणाकारदस्सनत्थं ‘‘बोधनेय्यं जन’’न्ति गाथा वुत्ता. तत्थ बोधनेय्यं जनन्ति बोधनेय्यं पजं, अयमेव वा पाठो. दिस्वाति बुद्धचक्खुना वा समन्तचक्खुना वा दिस्वा. सतसहस्सेपि योजनेति अनेकसतसहस्सेपि योजने ठितं. इदं पन दससहस्सियंयेव सन्धाय वुत्तन्ति दट्ठब्बं.
दीपङ्करो किर सत्था बुद्धत्तं पत्वा बोधिमूले सत्तसत्ताहं वीतिनामेत्वा अट्ठमे सत्ताहे महाब्रह्मुनो धम्मज्झेसनं पटिञ्ञाय सुनन्दारामे धम्मचक्कं पवत्तेत्वा कोटिसतं देवमनुस्सानं धम्मामतं पायेसि. अयं पठमो अभिसमयो अहोसि.
अथ सत्था अत्तनो पुत्तस्स समवट्टक्खन्धस्स उसभक्खन्धस्स नाम ञाणपरिपाकं ञत्वा तं अत्रजं पमुखं कत्वा राहुलोवादसदिसं धम्मं देसेत्वा देवमनुस्सानं नवुतिकोटियो धम्मामतं पायेसि. अयं दुतियो अभिसमयो अहोसि.
पुन भगवा अमरवतीनगरद्वारे महासिरीसरुक्खमूले यमकपाटिहारियं कत्वा महाजनस्स बन्धनामोक्खं कत्वा देवगणपरिवुतो दिवसकरातिरेकजुतिविसरभवने तावतिंसभवने पारिच्छत्तकमूले परमसीतले पण्डुकम्बलसिलातले निसीदित्वा सब्बदेवगणपीतिसञ्जननिं अत्तनो ¶ जननिं सुमेधादेविं पमुखं कत्वा सब्बलोकविदितविसुद्धिदेवो देवदेवो दीपङ्करो भगवा सब्बसत्तहितकरं परमातिरेकगम्भीरसुखुमं बुद्धिविसदकरं सत्तप्पकरणं अभिधम्मपिटकं देसेत्वा नवुतिदेवकोटिसहस्सानं धम्मामतं पायेसि. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं –
‘‘पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.
‘‘यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहू’’ति.
दीपङ्करस्स ¶ ¶ पन भगवतो तयो सावकसन्निपाता अहेसुं. तत्थ सुनन्दारामे कोटिसतसहस्सानं पठमो सन्निपातो अहोसि. तेन वुत्तं –
‘‘सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो’’ति.
अथापरेन समयेन दसबलो चतूहि भिक्खुसतसहस्सेहि परिवुतो गामनिगमनगरपटिपाटिया महाजनानुग्गहं करोन्तो चारिकं चरमानो अनुक्कमेन एकस्मिं पदेसे महाजनकतसक्कारं सब्बलोकविस्सुतं अमनुस्सपरिग्गहितं अतिभयानकं ओलम्बाम्बुधरपरिचुम्बितकूटं विविधसुरभितरुकुसुमवासितकूटं नानामिगगणविचरितकूटं नारदकूटं नाम परमरमणीयं पब्बतं सम्पापुणि. सो किर पब्बतो नारदेन नाम यक्खेन परिग्गहितो अहोसि. तत्थ पन तस्स यक्खस्स अनुसंवच्छरं महाजनो मनुस्सबलिं उपसंहरति.
अथ दीपङ्करो किर भगवा तस्स महाजनस्स उपनिस्सयसम्पत्तिं दिस्वा ततो भिक्खुसङ्घं चातुद्दिसं पेसेत्वा अदुतियो असहायो महाकरुणाबलवसङ्गतहदयो तञ्च यक्खं विनेतुं तं नारदपब्बतं अभिरुहि. अथ सो मनुस्सभक्खो सकहितनिरपेक्खो परवधदक्खो यक्खो मक्खं असहमानो कोधपरेतमानसो दसबलं भिंसापेत्वा पलापेतुकामो तं पब्बतं चालेसि. सो किर पब्बतो तेन ¶ चालियमानो भगवतो आनुभावेन तस्सेव मत्थके पतमानो विय अहोसि.
ततो सो भीतो – ‘‘हन्द नं अग्गिना झापेस्सामी’’ति महन्तं अतिभीमदस्सनं अग्गिक्खन्धं निब्बत्तेसि. सो अग्गिक्खन्धो पटिवाते खित्तो विय अत्तनोव दुक्खं जनेसि, न पन भगवतो चीवरे अंसुमत्तम्पि दड्ढुं समत्थो अहोसि. यक्खो पन ‘‘समणो दड्ढो, न दड्ढो’’ति ओलोकेन्तो दसबलं सरदसमयविमलकरनिकरं सब्बजनरतिकरं रजनिकरमिव सीतलजलतलगतकमलकण्णिकाय निसिन्नं विय भगवन्तं दिस्वा चिन्तेसि – ‘‘अहो अयं समणो महानुभावो, यं यं इमस्साहं अनत्थं करोमि, सो सो ममूपरियेव पतति, इमं पन समणं मुञ्चित्वा अञ्ञं मे पटिसरणं परायनं नत्थि, पथवियं उपक्खलिता पथविंयेव निस्साय उट्ठहन्ति, हन्दाहं इमंयेव समणं सरणं गमिस्सामी’’ति.
अथेवं ¶ पन सो चिन्तेत्वा भगवतो चक्कालङ्कततलेसु पादेसु सिरसा निपतित्वा – ‘‘अच्चयो मं, भन्ते, अच्चगमा’’ति वत्वा भगवन्तं सरणमगमासि. अथस्स भगवा अनुपुब्बिकथं कथेसि. सो देसनापरियोसाने दसहि यक्खसहस्सेहि सद्धिं सोतापत्तिफले पतिट्ठहि. तस्मिं किर दिवसे सकलजम्बुदीपतलवासिनो मनुस्सा ¶ तस्स बलिकम्मत्थं एकेकगामतो एकेकं पुरिसं आहरिंसु. अञ्ञञ्च बहुतिलतण्डुलकुलत्थमुग्गमासादिं सप्पिनवनीततेलमधुफाणितादिञ्च आहरिंसु. अथ सो यक्खो तं दिवसं आभततण्डुलादिकं सब्बं तेसंयेव दत्वा ते बलिकम्मत्थाय आनीतमनुस्से दसबलस्स निय्यातेसि.
अथ सत्था ते मनुस्से एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अन्तोसत्ताहेयेव सब्बे अरहत्ते पतिट्ठापेत्वा माघपुण्णमाय कोटिसतभिक्खुमज्झगतो चतुरङ्गसमन्नागते सन्निपाते पातिमोक्खमुद्दिसि. चतुरङ्गानि नाम सब्बेव एहिभिक्खू होन्ति, सब्बे छळभिञ्ञा होन्ति, सब्बे अनामन्तिताव आगता, पन्नरसूपोसथदिवसो चाति इमानि चत्तारि अङ्गानि नाम. अयं दुतियो सन्निपातो अहोसि. तेन वुत्तं –
‘‘पुन ¶ नारदकूटम्हि, पविवेकगते जिने;
खीणासवा वीतमला, समिंसु सतकोटियो’’ति.
तत्थ पविवेकगतेति गणं पहाय गते. समिंसूति सन्निपतिंसु.
यदा पन दीपङ्करो लोकनायको सुदस्सननामके पब्बते वस्सावासमुपगञ्छि, तदा किर जम्बुदीपवासिनो मनुस्सा अनुसंवच्छरं गिरग्गसमज्जं करोन्ति. तस्मिं किर समज्जे सन्निपतिता मनुस्सा दसबलं दिस्वा धम्मकथं सुत्वा तत्र पसीदित्वा पब्बजिंसु. महापवारणदिवसे सत्था तेसं अज्झासयानुकूलं विपस्सनाकथं कथेसि. तं सुत्वा ते सब्बे सङ्खारे सम्मसित्वा विपस्सनानुपुब्बेन मग्गानुपुब्बेन च अरहत्तं पापुणिंसु. अथ सत्था नवुतिकोटिसहस्सेहि सद्धिं पवारेसि. अयं ततियो सन्निपातो अहोसि. तेन वुत्तं –
‘‘यम्हि काले महावीरो, सुदस्सनसिलुच्चये;
नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.
‘‘अहं ¶ तेन समयेन, जटिलो उग्गतापनो;
अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू’’ति. (ध. स. अट्ठ. निदानकथा);
अयं गाथा अट्ठसालिनिया धम्मसङ्गहट्ठकथाय निदानवण्णनाय दीपङ्करबुद्धवंसे लिखिता. इमस्मिं पन बुद्धवंसे नत्थि. नत्थिभावोयेव पनस्सा युत्ततरो. कस्माति चे? हेट्ठा सुमेधकथासु कथितत्ताति.
दीपङ्करे किर भगवति धम्मं देसेन्ते दससहस्सानञ्च वीसतिसहस्सानञ्च धम्माभिसमयो अहोसियेव. एकस्स पन द्विन्नं तिण्णं चतुन्नन्ति च आदिवसेन अभिसमयानं अन्तो नत्थि. तस्मा दीपङ्करस्स भगवतो सासनं वित्थारिकं बाहुजञ्ञं अहोसि. तेन वुत्तं –
‘‘दसवीससहस्सानं ¶ , धम्माभिसमयो अहु;
एकद्विन्नं अभिसमया, गणनातो असङ्खिया’’ति.
तत्थ दसवीससहस्सानन्ति दससहस्सानं वीसतिसहस्सानञ्च. धम्माभिसमयोति चतुसच्चधम्मप्पटिवेधो. एकद्विन्नन्ति एकस्स चेव द्विन्नञ्च ¶ , तिण्णं चतुन्नं…पे… दसन्नन्तिआदिना नयेन असङ्ख्येय्याति अत्थो. एवं असङ्ख्येय्याभिसमयत्ता च वित्थारिकं महन्तप्पत्तं बहूहि पण्डितेहि देवमनुस्सेहि निय्यानिकन्ति जञ्ञं जानितब्बं अधिसीलसिक्खादीहि इद्धञ्च समाधिआदीहि फीतञ्च अहोसि. तेन वुत्तं –
‘‘वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहू तदा;
दीपङ्करस्स भगवतो, सासनं सुविसोधित’’न्ति.
तत्थ सुविसोधितन्ति सुट्ठु भगवता सोधितं विसुद्धं कतं. दीपङ्करं किर सत्थारं सब्बकालं छळभिञ्ञानं महिद्धिकानं भिक्खूनं चत्तारि सतसहस्सानि परिवारेन्ति. तेन च समयेन ये सेक्खा कालकिरियं करोन्ति, ते गरहिता भवन्ति, सब्बे खीणासवा हुत्वाव परिनिब्बायन्तीति अधिप्पायो. तस्मा हि तस्स भगवतो सासनं सुपुप्फितं सुसमिद्धं खीणासवेहि भिक्खूहि अतिविय सोभित्थ. तेन वुत्तं –
‘‘चत्तारि ¶ सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.
‘‘ये केचि तेन समयेन, जहन्ति मानुसं भवं;
अप्पत्तमानसा सेखा, गरहिता भवन्ति ते.
‘‘सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;
खीणासवेहि विमलेहि, उपसोभति सब्बदा’’ति.
तत्थ चत्तारि सतसहस्सानीति गणनाय दस्सिता एवं दस्सितगणना इमे भिक्खूति दस्सनत्थं ‘‘छळभिञ्ञा महिद्धिका’’ति वुत्तन्ति एवमत्थो गहेतब्बो. अथ वा छळभिञ्ञा महिद्धिकाति छळभिञ्ञानं महिद्धिकानन्ति सामिअत्थे पच्चत्तवचनं दट्ठब्बं. परिवारेन्ति सब्बदाति निच्चकालं दसबलं परिवारेन्ति, भगवन्तं मुञ्चित्वा कत्थचि न गच्छन्तीति अधिप्पायो. तेन समयेनाति तस्मिं समये. अयं पन समय-सद्दो समवायादीसु नवसु अत्थेसु दिस्सति. यथाह –
‘‘समवाये ¶ ¶ खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सती’’ति. (दी. नि. अट्ठ. १.१; म. नि. अट्ठ. १.मूलपरियायसुत्तवण्णना; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. १.१.१; ध. स. अट्ठ. १ कामावचरकुसलपदभाजनीय; खु. पा. अट्ठ. मंगलसुत्तवण्णना, एवमिच्चादिपाठवण्णना; पटि. म. अट्ठ. २.१.१८४);
इध सो काले दट्ठब्बो; तस्मिं कालेति अत्थो. मानुसं भवन्ति मनुस्सभावं. अप्पत्तमानसाति अप्पत्तं अनधिगतं मानसं येहि ते अप्पत्तमानसा. मानसन्ति रागस्स च चित्तस्स च अरहत्तस्स च अधिवचनं. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) हि एत्थ पन रागो ‘‘मानसो’’ति वुत्तो. ‘‘चित्तं मनो मानसं हदयं पण्डर’’न्ति (ध. स. ६; विभ. १८४; महानि. १; चूळनि. पारायनानुगीतिगाथानिद्देस ११४) एत्थ चित्तं. ‘‘अप्पत्तमानसो सेखो, कालं कयिरा जनेसुता’’ति ¶ (सं. नि. १.१५९) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं (ध. स. अट्ठ. ५ कामावचरकुसलनिद्देसवारकथा; महानि. अट्ठ. १). तस्मा अप्पत्तअरहत्तफलाति अत्थो. सेखाति केनट्ठेन सेखा? सेखधम्मपटिलाभट्ठेन सेखा. वुत्तञ्हेतं – ‘‘कित्तावता नु खो, भन्ते, सेखो होतीति? इध, भिक्खवे, भिक्खु सेखाय सम्मादिट्ठिया समन्नागतो होति…पे… सेखेन सम्मासमाधिना समन्नागतो होति. एत्तावता खो, भिक्खवे, भिक्खु सेखो होती’’ति (सं. नि. ५.१३). अपि च सिक्खन्तीति सेखा. वुत्तञ्हेतं – ‘‘सिक्खति, सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति अधिचित्तम्पि अधिपञ्ञम्पि सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चती’’ति (अ. नि. ३.८६).
सुपुप्फितन्ति सुट्ठु विकसितं. पावचनन्ति पसत्थं वचनं, वुद्धिप्पत्तं वा वचनं पवचनं, पवचनमेव पावचनं, सासनन्ति अत्थो. उपसोभतीति अभिराजति अतिविरोचति. सब्बदाति सब्बकालं. ‘‘उपसोभति सदेवके’’तिपि पाठो.
तस्स दीपङ्करस्स भगवतो रम्मवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, सुमेधा नाम देवी माता, सुमङ्गलो च तिस्सो चाति द्वे अग्गसावका, सागतो नाम उपट्ठाको, नन्दा च सुनन्दा चाति द्वे अग्गसाविका, बोधि तस्स भगवतो पिप्फलिरुक्खो अहोसि, असीतिहत्थुब्बेधो, सतसहस्सवस्सानि आयूति. किं पनिमेसं जातनगरादीनं दस्सने पयोजनन्ति चे? वुच्चते – यस्स यदि नेव जातनगरं न पिता न माता पञ्ञायेय्य, इमस्स पन नेव जातनगरं ¶ न पिता न माता पञ्ञायति, देवो वा सक्को वा यक्खो वा मारो वा ब्रह्मा वा एस मञ्ञे, देवानम्पि ईदिसं पाटिहारियं अनच्छरियन्ति ¶ मञ्ञमाना न सोतब्बं न सद्दहितब्बं मञ्ञेय्युं, ततो अभिसमयो न भवेय्य, असति अभिसमये निरत्थको बुद्धुप्पादो भवेय्य, अनिय्यानिकं सासनं. तस्मा सब्बबुद्धानं जातनगरादिको परिच्छेदो दस्सेतब्बो. तेन वुत्तं –
‘‘नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;
सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.
‘‘सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;
सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.
‘‘नन्दा ¶ चेव सुनन्दा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.
‘‘असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
‘‘सतसहस्सवस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;
जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.
‘‘सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.
तत्थ सुदेवो नाम खत्तियोति सुदेवो नामस्स खत्तियो पिता अहोसीति अत्थो. जनिकाति जनेत्ति. पिप्फलीति पिलक्खकपीतनरुक्खो बोधि. असीतिहत्थमुब्बेधोति असीतिहत्थं उच्चग्गतो. दीपरुक्खो वाति सम्पज्जलितदीपमालाकुलो दीपरुक्खो विय आरोहपरिणाहसण्ठानपारिपूरिसम्पन्नो द्वत्तिंसवरलक्खणानुब्यञ्जनसमलङ्कतसरीरो विप्फुरितरंसिजालाविसरतारागणसमुज्जलमिव गगनतलं भगवा ¶ धरमानकाले सोभतीति सोभित्थ. सालराजाव फुल्लितोति पुप्फितो सब्बफालिफुल्लो सालराजरुक्खो विय च सब्बफालिफुल्लो योजनसतुब्बेधो पारिच्छत्तो विय च असीतिहत्थुब्बेधो भगवा अतिविय सोभति.
सतसहस्सवस्सानीति वस्ससतसहस्सानि तस्स आयूति अत्थो. तावता तिट्ठमानोति तावतकं कालं तिट्ठमानो. जनतन्ति ¶ जनसमूहं. सन्तारेत्वा महाजनन्ति तारयित्वा महाजनं. ‘‘सन्तारेत्वा सदेवक’’न्तिपि पाठो, तस्स सदेवकं लोकन्ति अत्थो. सा च इद्धीति सा च सम्पत्ति आनुभावो. सो च यसोति सो च परिवारो. सब्बं तमन्तरहितन्ति तं सब्बं वुत्तप्पकारं सम्पत्तिजातं अन्तरहितं अपगतन्ति अत्थो. ननु रित्ता सब्बसङ्खाराति सब्बे पन सङ्खतधम्मा ननु रित्ता तुच्छा, निच्चसारादिरहिताति अत्थो.
एत्थ ¶ पन नगरादिपरिच्छेदो पाळियमागतोव. सम्बहुलवारो पन नागतो, सो आनेत्वा दीपेतब्बो. सेय्यथिदं – पुत्तपरिच्छेदो, भरियापरिच्छेदो, पासादपरिच्छेदो, अगारवासपरिच्छेदो, नाटकित्थिपरिच्छेदो, अभिनिक्खमनपरिच्छेदो, पधानपरिच्छेदो, विहारपरिच्छेदो, उपट्ठाकपरिच्छेदोति. एतेसम्पि दीपने कारणं हेट्ठा वुत्तमेव. तस्स पन दीपङ्करस्स भरियानं तिसतसहस्सं अहोसि. तस्स अग्गमहेसी पदुमा नाम, तस्स पन पुत्तो उसभक्खन्धो नाम. तेन वुत्तं –
‘‘भरिया पदुमा नाम, विबुद्धपदुमानना;
अत्रजो उसभक्खन्धो, दीपङ्करस्स सत्थुनो.
‘‘हंसा कोञ्चा मयूराख्या, पासादापि तयो मता;
दसवस्ससहस्सानि, अगारं अवसी किर.
‘‘हत्थियानेन निक्खन्तो, नन्दारामे जिनो वसी;
नन्दो नामस्सुपट्ठाको, लोकानन्दकरो किरा’’ति.
सब्बबुद्धानं पन पञ्च वेमत्तानि होन्ति आयुवेमत्तं पमाणवेमत्तं कुलवेमत्तं पधानवेमत्तं रस्मिवेमत्तन्ति. तत्थ आयुवेमत्तं नाम केचि दीघायुका ¶ होन्ति केचि अप्पायुका. तथा हि दीपङ्करस्स पन भगवतो वस्ससतसहस्सं आयुप्पमाणं अहोसि, अम्हाकं भगवतो वस्ससतं.
पमाणवेमत्तं नाम केचि दीघा होन्ति केचि रस्सा. तथा हि दीपङ्करो असीतिहत्थप्पमाणो अहोसि, अम्हाकं पन भगवा अट्ठारसहत्थप्पमाणो.
कुलवेमत्तं नाम केचि खत्तियकुले निब्बत्तन्ति केचि ब्राह्मणकुले. तथा हि दीपङ्करादयो खत्तियकुले निब्बत्तिंसु, ककुसन्धकोणागमनादयो ब्राह्मणकुले.
पधानवेमत्तं नाम केसञ्चि पधानं इत्तरमेव होति यथा कस्सपस्स भगवतो ¶ , केसञ्चि अद्धनियं अम्हाकं भगवतो विय.
रस्मिवेमत्तं ¶ नाम मङ्गलस्स भगवतो सरीरस्मि दससहस्सिलोकधातुं फरित्वा अट्ठासि, अम्हाकं भगवतो ब्याममत्तं. तत्र रस्मिवेमत्तं अज्झासयपटिबद्धं होति. यो यत्तकं इच्छसि, तस्स तत्तकं सरीरप्पभा फरति. मङ्गलस्स पन ‘‘दससहस्सिलोकधातुं फरतू’’ति अज्झासयो अहोसि. पटिविद्धगुणेसु पन कस्सचि वेमत्तं नाम नत्थि (दी. नि. अट्ठ. २.१२ आदयो).
तथा सब्बबुद्धानं चत्तारि अविजहितट्ठानानि नाम होन्ति. बोधिपल्लङ्को अविजहितो एकस्मिंयेव ठाने होति. धम्मचक्कप्पवत्तनट्ठानं इसिपतने मिगदाये अविजहितमेव होति. देवोरोहणकाले सङ्कस्सनगरद्वारे पठमपादक्कमो अविजहितोव होति. जेतवने गन्धकुटिया चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ति. विहारोपि अविजहितोव. सो पन खुद्दको वा महन्तो वा होति.
अपरं पन अम्हाकंयेव भगवतो सहजातपरिच्छेदञ्च नक्खत्तपरिच्छेदञ्च विसेसं. अम्हाकं सब्बञ्ञुबोधिसत्तेन किर सद्धिं राहुलमाता आनन्दत्थेरो छन्नो कण्डको अस्सराजा निधिकुम्भा महाबोधिरुक्खो काळुदायीति इमानि सत सहजातानि. महापुरिसो किर उत्तरासाळ्हनक्खत्तेनेव मातुकुच्छिं ओक्कमि, महाभिनिक्खमनं निक्खमि ¶ , धम्मचक्कं पवत्तेसि, यमकपाटिहारियं अकासि. विसाखनक्खत्तेन जातो च अभिसम्बुद्धो च परिनिब्बुतो च, माघनक्खत्तेन तस्स सावकसन्निपातो चेव आयुसङ्खारवोसज्जनञ्च अहोसि, अस्सयुजनक्खत्तेन देवोरोहणन्ति एत्तकं आहरित्वा दीपेतब्बं. अयं सम्बहुलवारपरिच्छेदो. सेसगाथा सउत्ताना एवाति.
इति भगवा दीपङ्करो यावतायुकं ठत्वा सब्बबुद्धकिच्चं कत्वा अनुक्कमेन अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
यस्मिं किर कप्पे दीपङ्करदसबलो उदपादि, तस्मिं अञ्ञेपि तण्हङ्करो, मेधङ्करो, सरणङ्करोति तयो बुद्धा अहेसुं. तेसं सन्तिके बोधिसत्तस्स ब्याकरणं नत्थि. तस्मा ते इध न दस्सिता. अट्ठकथायं पन तम्हा कप्पा आदितो पट्ठायुप्पन्नुप्पन्ने सब्बबुद्धे दस्सेतुं इदं वुत्तं –
‘‘तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.
‘‘मङ्गलो ¶ च सुमनो च, रेवतो सोभितो मुनि;
अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.
‘‘सुमेधो च सुजातो च, पियदस्सी महायसो;
अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.
‘‘तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखि वेस्सभू;
ककुसन्धो कोणागमनो, कस्सपो चापि नायको.
‘‘एते ¶ अहेसुं सम्बुद्धा, वीतरागा समाहिता;
सतरंसीव उप्पन्ना, महातमविनोदना;
जलित्वा अग्गिक्खन्धाव, निब्बुता ते ससावका’’ति. (अप. अट्ठ. १.दूरेनिदानकथा; चरिया. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा);
एत्तावता नातिसङ्खेपवित्थारवसेन कताय
मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय
दीपङ्करबुद्धवंसवण्णना निट्ठिता.
निट्ठितो पठमो बुद्धवंसो.