📜

५. मङ्गलबुद्धवंसवण्णना

कोण्डञ्ञे किर सत्थरि परिनिब्बुते तस्स सासनं वस्ससतसहस्सं पवत्तित्थ. बुद्धानुबुद्धानं सावकानं अन्तरधानेन सासनमस्स अन्तरधायि. कोण्डञ्ञस्स पन अपरभागे एकमसङ्ख्येय्यमतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा निब्बत्तिंसु मङ्गलो, सुमनो, रेवतो, सोभितोति. तत्थ मङ्गलो पन लोकनायको कप्पसतसहस्साधिकानि सोळस असङ्ख्येय्यानि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा पञ्चसु पुब्बनिमित्तेसु उप्पन्नेसु बुद्धकोलाहलं नाम उदपादि, तदा दससहस्सचक्कवाळे देवतायो एकस्मिं चक्कवाळे सन्निपतित्वा आयाचन्ति –

‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७);

एवं देवेहि आयाचितो कतपञ्चविलोकनो तुसिता काया चवित्वा सब्बनगरुत्तमे उत्तरनगरे अनुत्तरस्स उत्तरस्स नाम रञ्ञो कुले उत्तराय नाम देविया कुच्छिस्मिं पटिसन्धिं गण्हि. तदा अनेकानि पाटिहारियानि पातुरहुं. तानि दीपङ्करबुद्धवंसे वुत्तनयेनेव वेदितब्बानि. तस्सा उत्तराय किर महादेविया कुच्छिस्मिं सब्बलोकमङ्गलस्स मङ्गलस्स महासत्तस्स पटिसन्धिग्गहणतो पट्ठाय सरीरप्पभा रत्तिन्दिवं असीतिहत्थप्पमाणं पदेसं फरित्वा चन्दालोकसूरियालोकेहि अनभिभवनीया हुत्वा अट्ठासि. सा च अञ्ञेनालोकेन विना अत्तनो सरीरप्पभासमुदयेनेव अन्धकारं विधमित्वा अट्ठसट्ठिया धातीहि परिचारियमाना विचरति.

सा किर देवताहि कतारक्खा दसन्नं मासानं अच्चयेन परमसुरभिकुसुमफलधरसाखाविटपे कमलकुवलयसमलङ्कते रुरु-सीह-ब्यग्घ-गज-गवय-महिंसपसदविविधमिगगणविचरिते परमरमणीये उत्तरमधुरुय्याने नाम मङ्गलुय्याने मङ्गलमहापुरिसं विजायि . सो जातमत्तोव महासत्तो सब्बा दिसा विलोकेत्वा उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा आसभिं वाचं निच्छारेसि. तस्मिञ्च खणे सकलदससहस्सिलोकधातूसु देवता दिस्समानसरीरा दिब्बमालादीहि समलङ्कतगत्ता तत्थ तत्थ ठत्वा जयमङ्गलथुतिवचनानि सम्पवत्तेसुं. पाटिहारियानि वुत्तनयानेव. नामग्गहणदिवसे पनस्स लक्खणपाठका सब्बमङ्गलसम्पत्तिया जातोति ‘‘मङ्गलकुमारो’’ त्वेव नामं करिंसु.

तस्स किर यसवा रुचिमा सिरिमाति तयो पासादा अहेसुं. यसवतीदेविप्पमुखानि तिंसनाटकित्थिसहस्सानि अहेसुं. तत्थ महासत्तो नववस्ससहस्सानि दिब्बसुखसदिसं सुखं अनुभवित्वा यसवतिया अग्गमहेसिया कुच्छिस्मिं सीलवं नाम पुत्तं लभित्वा चत्तारि निमित्तानि दिस्वा अलङ्कतं पण्डरं नाम सुन्दरतुरङ्गवरमारुय्ह महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं पन पब्बजन्तं तिस्सो मनुस्सकोटियो अनुपब्बजिंसु. तेहि परिवुतो महापुरिसो अट्ठ मासे पधानचरियमचरि.

ततो विसाखपुण्णमाय उत्तरगामे उत्तरसेट्ठिनो धीताय उत्तराय नाम दिन्नं पक्खित्तदिब्बोजं मधुपायासं परिभुञ्जित्वा सुरभिकुसुमालङ्कते नीलोभासे मनोरमे सालवने दिवाविहारं वीतिनामेत्वा उत्तरेन नाम आजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा असितञ्जनगिरिसङ्कासं अक्कन्तवरकनकजालकूटंव सीतच्छायं विविधमिगगणसम्पातविरहितं मन्दमालुतेरिताय घनसाखाय समलङ्कतं नच्चन्तमिव पीतिया विरोचमानं नागबोधिं उपसङ्कमित्वा मत्तवरनागगामी नागबोधिं पदक्खिणं कत्वा पुब्बुत्तरपस्से ठत्वा अट्ठपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा तत्थ पल्लङ्कं आभुजित्वा चतुरङ्गसमन्नागतं वीरियं अधिट्ठहित्वा सबलं मारबलं विद्धंसेत्वा पुब्बेनिवासदिब्बचक्खुञाणानि पटिलभित्वा पच्चयाकारसम्मसनं कत्वा खन्धेसु अनिच्चादिवसेन अभिनिविसित्वा अनुक्कमेन अनुत्तरं सम्मासम्बोधिं पत्वा –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४) –

उदानं उदानेसि.

मङ्गलस्स पन सम्मासम्बुद्धस्स अञ्ञेहि बुद्धेहि अधिकतरा सरीरप्पभा अहोसि. यथा पन अञ्ञेसं सम्मासम्बुद्धानं समन्ता असीतिहत्थप्पमाणा वा ब्यामप्पमाणा वा सरीरप्पभा अहोसि, न एवं तस्स. तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. तरुगिरिघरपाकारघटकवाटादयो सुवण्णपट्टपरियोनद्धा विय अहेसुं. नवुतिवस्ससतसहस्सानि आयु तस्स अहोसि. एत्तकं कालं चन्दसूरियतारकादीनं पभा नत्थि. रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव सब्बकम्मानि करोन्ता विचरिंसु. सायं पुप्फनककुसुमानं पातो च रवनकसकुणादीनञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि.

किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि. तेपि हि आकङ्खमाना दससहस्सिलोकधातुं ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि. सो किर बोधिसत्तकाले वेस्सन्तरत्तभावसदिसे अत्तभावे सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको सब्बजनविहेठको खरदाठिको नाम मनुस्सभक्खो महेसक्खो यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वे दारके अदासि. अथ खो यक्खो तस्स पस्सन्तस्सेव महापुरिसस्स तं ब्राह्मणवण्णं पहाय अनलजालपिङ्गलविरूपनयनो विसमविरूपकुटिलभीमदाठो चिपिटकविरूपनासो कपिलफरुसदीघकेसो नवदड्ढतालक्खन्धसदिसकायो हुत्वा ते दारके मुळालकलापं विय गहेत्वा खादि. महापुरिसस्स यक्खं ओलोकेत्वा मुखे विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरन्तं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं न उप्पज्जि. ‘‘सुदिन्नं वत मे दान’’न्ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्सं उदपादि. सो ‘‘इमस्स मे निस्सन्देन अनागते इमिना नीहारेन रस्मियो निक्खमन्तू’’ति पत्थनमकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.

अपरम्पि पुब्बचरियं तस्स अत्थि. अयं किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा – ‘‘इमस्स बुद्धस्स मम जीवितं परिच्चजितुं वट्टती’’ति दण्डदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुळं सतसहस्सग्घनिकं सुवण्णपातिं सुगन्धसप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा जिनचेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्स लोमकूपमत्तम्पि उसुमं न गण्हि. पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –

‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५);

इमस्सापि कम्मस्स निस्सन्देन तस्स सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि (ध. स. अट्ठ. निदानकथा). तेन वुत्तं –

.

‘‘कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;

तमं लोके निहन्त्वान, धम्मोक्कमभिधारयि.

.

‘‘अतुलासि पभा तस्स, जिनेहञ्ञेहि उत्तरिं;

चन्दसूरियप्पभं हन्त्वा, दससहस्सी विरोचती’’ति.

तत्थ तमन्ति लोकन्धकारञ्च हदयतमञ्च. निहन्त्वानाति अभिभवित्वा. धम्मोक्कन्ति एत्थ अयं पन उक्का-सद्दो सुवण्णकारमूसादीसु अनेकेसु अत्थेसु दिस्सति. तथाहि ‘‘सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्या’’ति (म. नि. ३.३६०) आगतट्ठाने सुवण्णकारानं मूसा ‘‘उक्का’’ति वेदितब्बा. ‘‘उक्कं बन्धेय्य, उक्कं बन्धित्वा उक्कामुखं आलिम्पेय्या’’ति आगतट्ठाने कम्मारानं अङ्गारकपल्लं. ‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बही’’ति (जा. २.२२.६४९) आगतट्ठाने कम्मारुद्धनं. ‘‘एवंविपाको उक्कापातो भविस्सती’’ति (दी. नि. १.२४, २०८) आगतट्ठाने वायुवेगो ‘‘उक्का’’ति वुच्चति. ‘‘उक्कासु धारियमानासू’’ति (दी. नि. १.१५९) आगतट्ठाने दीपिका ‘‘उक्का’’ति वुच्चति. इधापि दीपिका उक्काति अधिप्पेता (म. नि. अट्ठ. १.७६ आदयो). तस्मा इध धम्ममयं उक्कं अभिधारयि, अविज्जन्धकारपटिच्छन्नस्स अविज्जन्धकाराभिभूतस्स लोकस्स धम्ममयं उक्कं धारेसीति अत्थो.

अतुलासीति अतुल्या आसि. अयमेव वा पाठो, अञ्ञेहि बुद्धेहि असदिसा अहोसीति अत्थो. जिनेहञ्ञेहीति जिनेहि अञ्ञेहि . चन्दसूरियप्पभं हन्त्वाति चन्दसूरियानं पभं अभिहन्त्वा. दससहस्सी विरोचतीति चन्दसूरियालोकं विना बुद्धालोकेनेव दससहस्सी विरोचतीति अत्थो.

मङ्गलसम्मासम्बुद्धो पन अधिगतबोधिञाणो बोधिमूलेयेव सत्तसत्ताहानि वीतिनामेत्वा ब्रह्मुनो धम्मायाचनं सम्पटिच्छित्वा – ‘‘कस्स नु खो अहं इमं धम्मं देसेय्य’’न्ति (म. नि. १.२८४; २.३४१; महाव. १०) उपधारेन्तो अत्तना सह पब्बजितानं भिक्खूनं तिस्सो कोटियो उपनिस्सयसम्पन्नं अद्दस. अथस्स एतदहोसि – ‘‘इमे कुलपुत्ता मं पब्बजन्तं अनुपब्बजिता उपनिस्सयसम्पन्ना च, ते मया विसाखपुण्णमाय विवेकत्थिकेन विस्सज्जिता सिरिवड्ढननगरं उपनिस्साय सिरिवनगहनं गन्त्वा विहरन्ति, हन्दाहं तत्थ गन्त्वा धम्मं तेसं देसेस्सामी’’ति अत्तनो पत्तचीवरं गहेत्वा हंसराजा विय गगनतलमब्भुग्गन्त्वा सिरिवनगहने पच्चुट्ठासि. ते च भिक्खू भगवन्तं वन्दित्वा अन्तेवासिकवत्तं दस्सेत्वा भगवन्तं परिवारेत्वा निसीदिंसु. तेसं भगवा सब्बबुद्धनिसेवितं धम्मचक्कप्पवत्तनसुत्तन्तं कथेसि. ततो तिस्सो भिक्खुकोटियो अरहत्तं पापुणिंसु. देवमनुस्सानं कोटिसतसहस्सानं धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘सोपि बुद्धो पकासेसि, चतुरो सच्चवरुत्तमे;

ते ते सच्चरसं पीत्वा, विनोदेन्ति महातमं.

.

‘‘पत्वान बोधिमतुलं, पठमे धम्मदेसने;

कोटिसतसहस्सानं, धम्माभिसमयो अहू’’ति.

तत्थ चतुरोति चत्तारि. सच्चवरुत्तमेति सच्चानि च वरानि च सच्चवरानि, सच्चानि उत्तमानीति अत्थो. ‘‘चत्तारो सच्चवरुत्तमे’’तिपि पाठो, तस्स चत्तारि सच्चवरानि उत्तमानीति अत्थो. ते तेति ते ते देवमनुस्सा बुद्धेन भगवता विनीता. सच्चरसन्ति चतुसच्चपटिवेधामतरसं पिवित्वा. विनोदेन्ति महातमन्ति तेन तेन मग्गेन पहातब्बं मोहतमं विनोदेन्ति, विद्धंसेन्तीति अत्थो. पत्वानाति पटिविज्झित्वा. बोधिन्ति एत्थ पनायं बोधि-सद्दो –

‘‘मग्गे फले च निब्बाने, रुक्खे पञ्ञत्तियं तथा;

सब्बञ्ञुते च ञाणस्मिं, बोधिसद्दो पनागतो’’.

तथा हि पनेस – ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्तिआदीसु (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) मग्गे आगतो. ‘‘उपसमाय अभिञ्ञाय सम्बोधाय संवत्तती’’ति (म. नि. १.३३; ३.३२३; महाव. १३; सं. नि. ५.१०८१; पटि. म. २.३०) एत्थ फले. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति एत्थ निब्बाने. ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्ति (म. नि. १.२८५; २.३४१; महाव. ११) एत्थ अस्सत्थरुक्खे. ‘‘बोधि खो राजकुमारो भोतो गोतमस्स पादे सिरसा वन्दती’’ति एत्थ (म. नि. २.३२४; चूळव. २६८) पञ्ञत्तियं. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) एत्थ सब्बञ्ञुतञ्ञाणे. इधापि सब्बञ्ञुतञ्ञाणे दट्ठब्बो. अरहत्तमग्गञाणेपि वट्टति (म. नि. अट्ठ. १.१३; उदा. अट्ठ. १; पारा. अट्ठ. १.११; चरिया. अट्ठ. निदानकथा). अतुलन्ति तुलरहितं पमाणातीतं, अप्पमाणन्ति अत्थो. सम्बोधिं पत्वा धम्मं देसेन्तस्स तस्स भगवतो पठमे धम्मदेसनेति अत्थो गहेतब्बो.

यदा पन चित्तं नाम नगरं उपनिस्साय विहरन्तो चम्पकरुक्खमूले कण्डम्बरुक्खमूले अम्हाकं भगवा विय तित्थियानं मानमद्दनं यमकपाटिहारियं कत्वा सुरासुरयुवतिरतिसम्भवने रुचिरनवकनकरजतमयवरभवने तावतिंसभवने पारिच्छत्तकरुक्खमूले पण्डुकम्बलसिलातले निसीदित्वा अभिधम्मं कथेसि, तदा कोटिसतसहस्सानं देवतानं धम्माभिसमयो अहोसि, अयं दुतियो अभिसमयो. यदा पन सुनन्दो नाम चक्कवत्तिराजा सुरभिनगरे पूरितचक्कवत्तिवत्तो हुत्वा चक्करतनं पटिलभि. तं किर मङ्गलदसबले लोके उप्पन्ने चक्करतनं ठाना ओसक्कितं दिस्वा सुनन्दो राजा विगतानन्दो ब्राह्मणे परिपुच्छि – ‘‘इमं चक्करतनं मम कुसलेन निब्बत्तं, कस्मा ठाना ओसक्कित’’न्ति? ततो ते तस्स रञ्ञो ओसक्कनकारणं ब्याकरिंसु. ‘‘चक्कवत्तिरञ्ञो आयुक्खयेन वा पब्बज्जूपगमनेन वा बुद्धपातुभावेन वा चक्करतनं ठाना ओसक्कतीति वत्वा तुय्हं पन, महाराज, आयुक्खयो नत्थि, अतिदीघायुको त्वं, मङ्गलो पन सम्मासम्बुद्धो लोके उप्पन्नो, तेन ते चक्करतनं ओसक्कित’’न्ति. तं सुत्वा सुनन्दो चक्कवत्तिराजा सपरिजनो तं चक्करतनं सिरसा वन्दित्वा आयाचि – ‘‘यावाहं तवानुभावेन मङ्गलदसबलं सक्करिस्सामि, ताव त्वं मा अन्तरधायस्सू’’ति. अथ नं चक्करतनं यथाठानेयेव अट्ठासि.

ततो समुपागतानन्दो सुनन्दो चक्कवत्तिराजा छत्तिंसयोजनपरिमण्डलाय परिसाय परिवुतो सब्बलोकमङ्गलं मङ्गलदसबलं उपसङ्कमित्वा ससावकसङ्घं सत्थारं महादानेन सन्तप्पेत्वा अरहन्तानं कोटिसतसहस्सानं कासिकवत्थानि दत्वा तथागतस्स सब्बपरिक्खारे दत्वा सकललोकविम्हयकरं भगवतो पूजं कत्वा मङ्गलं सब्बलोकनाथं उपसङ्कमित्वा दसनखसमोधानसमुज्जलं विमलकमलमकुळसममञ्जलिं सिरसि कत्वा वन्दित्वा धम्मस्सवनत्थाय एकमन्तं निसीदि. पुत्तोपि तस्स अनुराजकुमारो नाम तथेव निसीदि.

तदा सुनन्दचक्कवत्तिराजप्पमुखानं तेसं भगवा अनुपुब्बिकथं कथेसि. सुनन्दो चक्कवत्ती सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. अथ सत्था तेसं पुब्बचरियं ओलोकेन्तो इद्धिमयपत्तचीवरस्स उपनिस्सयं दिस्वा चक्कजालसमलङ्कतं दक्खिणहत्थं पसारेत्वा – ‘‘एथ, भिक्खवो’’ति आह. सब्बे तङ्खणंयेव दुवङ्गुलकेसा इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय आकप्पसम्पन्ना हुत्वा भगवन्तं परिवारयिंसु. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘सुरिन्ददेवभवने, बुद्धो धम्ममदेसयि;

कोटिसतसहस्सानं, दुतियाभिसमयो अहु.

.

‘‘यदा सुनन्दो चक्कवत्ती, सम्बुद्धं उपसङ्कमि;

तदा आहनि सम्बुद्धो, धम्मभेरिं वरुत्तमं.

.

‘‘सुनन्दस्सानुचरा जनता, तदासुं नवुतिकोटियो;

सब्बेपि ते निरवसेसा, अहेसुं एहिभिक्खुका’’ति.

तत्थ सुरिन्ददेवभवनेति पुन देविन्दभवनेति अत्थो. धम्मन्ति अभिधम्मं. आहनीति अभिहनि. वरुत्तमन्ति वरो भगवा उत्तमं धम्मभेरिन्ति अत्थो. अनुचराति निबद्धचरा सेवका. आसुन्ति अहेसुं. ‘‘तदासि नवुतिकोटियो’’तिपि पाठो. तस्स जनता आसि, सा जनता कित्तकाति चे, नवुतिकोटियोति अत्थो.

अथ मङ्गले किर लोकनाथे मेखले पुरे विहरन्ते तस्मिंयेव पुरे सुदेवो च धम्मसेनो च माणवका माणवकसहस्सपरिवारा तस्स भगवतो सन्तिके एहिभिक्खुपब्बज्जाय पब्बजिंसु . माघपुण्णमाय द्वीसु अग्गसावकेसु सपरिवारेसु अरहत्तं पत्तेसु सत्था कोटिसतसहस्सभिक्खुगणमज्झे पातिमोक्खं उद्दिसि, अयं पठमो सन्निपातो अहोसि. पुन उत्तरारामे नाम अनुत्तरे ञातिसमागमे पब्बजितानं कोटिसतसहस्सानं समागमे पातिमोक्खं उद्दिसि, अयं दुतियो सन्निपातो अहोसि. सुनन्दचक्कवत्तिभिक्खुगणसमागमे नवुतिकोटिसहस्सानं भिक्खूनं मज्झे पातिमोक्खं उद्दिसि, अयं ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, मङ्गलस्स महेसिनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

.

‘‘दुतियो कोटिसतसहस्सानं, ततियो नवुतिकोटिनं;

खीणासवानं विमलानं, तदा आसि समागमो’’ति.

तदा अम्हाकं बोधिसत्तो सुरुचिब्राह्मणगामे सुरुचि नाम ब्राह्मणो हुत्वा तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो अहोसि. सो सत्थारं उपसङ्कमित्वा दसबलस्स मधुरधम्मकथं सुत्वा भगवति पसीदित्वा सरणं गन्त्वा – ‘‘स्वे मय्हं भिक्खं गण्हथा’’ति ससावकसङ्घं भगवन्तं निमन्तेसि. सो भगवता ‘‘ब्राह्मण, कित्तकेहि भिक्खूहि ते अत्थो’’ति वुत्तो – ‘‘कित्तका पन वो, भन्ते, परिवारा भिक्खू’’ति आह. तदा पठमसन्निपातोव होति, तस्मा ‘‘कोटिसतसहस्स’’न्ति वुत्ते – ‘‘यदि एवं, भन्ते, सब्बेहिपि सद्धिं मय्हं भिक्खं गण्हथा’’ति निमन्तेसि. सत्था अधिवासेसि.

ब्राह्मणो भगवन्तं स्वातनाय निमन्तेत्वा अत्तनो घरं गच्छन्तो चिन्तेसि – ‘‘अहं एत्तकानं भिक्खूनं यागुभत्तवत्थादीनि दातुं सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती’’ति. तस्स किर सा चिन्तना चतुरासीतियोजनसहस्सप्पमाणे मेरुमत्थके ठितस्स देवराजस्स दससतनयनस्स पण्डुकम्बलसिलासनस्स उण्हाकारं जनेसि. अथ सक्को देवराजा आसनस्स उण्हभावं दिस्वा – ‘‘को नु खो मं इमम्हा ठाना चावेतुकामो’’ति समुप्पन्नपरिवितक्को दिब्बेन चक्खुना मनुस्सलोकं ओलोकेन्तो महापुरिसं दिस्वा – ‘‘अयं महासत्तो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा तस्स निसीदनत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती’’ति वड्ढकीवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. सो ‘‘अत्थि नु खो कस्सचि भतिया कत्तब्बकम्म’’न्ति आह.

महासत्तो दिस्वा ‘‘किं कम्मं कातुं सक्खिस्ससी’’ति आह. ‘‘मम अजाननसिप्पं नाम नत्थि, यो यो यं यं इच्छति मण्डपं वा पासादं वा अञ्ञं वा किञ्चि निवेसनादिकं, तस्स तस्स तं तं कातुं समत्थोम्ही’’ति. ‘‘तेन हि मय्हं कम्मं अत्थी’’ति. ‘‘किं, अय्या’’ति? ‘‘स्वातनाय मया कोटिसतसहस्सभिक्खू निमन्तिता, तेसं निसीदनमण्डपं करिस्ससी’’ति? ‘‘अहं नाम करेय्यं, सचे मे भतिं दातुं सक्खिस्सथा’’ति. ‘‘सक्खिस्सामि, ताता’’ति. ‘‘यदि एवं, साधु, करिस्सामी’’ति वत्वा एकं पदेसं ओलोकेसि. सो द्वादसयोजनप्पमाणो पदेसो कसिणमण्डलं विय समतलो परमरमणीयो अहोसि. पुन सो ‘‘एत्तके ठाने सत्तरतनमयो दट्ठब्बसारमण्डो मण्डपो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि. ततो तावदेव मण्डपसदिसो पथवितलं भिन्दित्वा मण्डपो उट्ठहि. तस्स सोवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु थम्भेसु सोवण्णमया घटका, मणित्थम्भेसु पवाळमया घटका, पवाळमयेसु थम्भेसु मणिमया घटका, सत्तरतनमयेसु थम्भेसु सत्तरतनमया घटका अहेसुं.

ततो मण्डपस्स अन्तरन्तरापि किङ्किणिकजाला ओलम्बतू’’ति ओलोकेसि, सह ओलोकनेन किङ्किणिकजाला ओलम्बि, यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तुरियस्स परममनोरमो मधुरो सद्दो निच्छरति, दिब्बसङ्गीतिवत्तनकालो विय अहोसि. ‘‘अन्तरन्तरा दिब्बगन्धदामपुप्फदामपत्तदामसत्तरतनदामानि ओलम्बन्तू’’ति चिन्तेसि, सह चिन्ताय दामानि ओलम्बिंसु. ‘‘कोटिसतसहस्ससङ्खानं भिक्खूनं आसनानि च कप्पियमहग्घपच्चत्थरणानि आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू’’ति चिन्तेसि, तावदेव उट्ठहिंसु. ‘‘कोणे कोणे एकेका उदकचाटि उट्ठहतू’’ति चिन्तेसि, तङ्खणंयेव उदकचाटियो परमसीतलेन मधुरेन सुविसुद्धसुगन्धकप्पियवारिना पुण्णा कदलिपण्णपिहितमुखा उट्ठहिंसु. सो दससतनयनो एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा – ‘‘एहि, अय्य, तव मण्डपं दिस्वा मय्हं भतिं देही’’ति आह. महापुरिसो गन्त्वा तं मण्डपं ओलोकेसि. तस्स ओलोकेन्तस्सेव सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि.

अथस्स मण्डपं ओलोकयतो एतदहोसि – ‘‘नायं मण्डपो मनुस्सभूतेन कतो, मय्हं अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कस्स देवरञ्ञो भवनं उण्हं अहोसि, ततो सक्केन देवानमिन्देन अयं मण्डपो निम्मितो’’ति. ‘‘न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी’’ति चिन्तेसि. बाहिरकदानं नाम तत्तकम्पि समानं बोधिसत्तानं हदयं तुट्ठिं कातुं न सक्कोति, अलङ्कतसीसं वा छिन्दित्वा अञ्जितानि वा अक्खीनि उप्पाटेत्वा हदयमंसं वा उब्बट्टेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकं बोधिसत्तस्स हि सिविजातके (जा. १.१५.५२ आदयो) देवसिकं पञ्चकहापणसतसहस्सानि विस्सज्जेत्वा चतूसु नगरद्वारेसु नगरमज्झेति पञ्चसु ठानेसु दानं देन्तस्स तं दानं चागतुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा सो तानि चक्खूनि उप्पाटेत्वा अदासि, ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तस्स अञ्ञथत्तं नाहोसि. एवं सब्बञ्ञुबोधिसत्तानं बाहिरदानं निस्साय तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो – ‘‘मया कोटिसतसहस्ससङ्खानं भिक्खूनं दानं दातुं वट्टती’’ति चिन्तेत्वा तस्मिं मण्डपे निसीदापेत्वा सत्ताहं गवपानं नाम दानं अदासि.

एत्थ गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोकथोके तण्डुले पक्खिपित्वा पक्कमधुसक्खरचुण्णसप्पीहि अभिसङ्खतभोजनं वुच्चति. इदमेव चतुमधुरभोजनन्तिपि वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु. देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसयोजनप्पमाणम्पि तं ठानं ते भिक्खू गण्हितुं नप्पहोसियेव, ते पन भिक्खू अत्तनो अत्तनो अनुभावेन निसीदिंसु. परियोसानदिवसे सब्बेसं भिक्खूनं पत्ते धोवापेत्वा भेसज्जत्थाय सप्पिनवनीतमधुफाणितादीनं पूरेत्वा तिचीवरेहि सद्धिं अदासि. तत्थ सङ्घनवकभिक्खुना लद्धचीवरसाटका सतसहस्सग्घनिका अहेसुं.

अथ सत्था अनुमोदनं करोन्तो – ‘‘अयं महापुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती’’ति उपधारेन्तो – ‘‘अनागते कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति दिस्वा ततो महासत्तं आमन्तेत्वा – ‘‘त्वं एत्तकं नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी’’ति ब्याकासि. अथ महापुरिसो भगवतो ब्याकरणं सुत्वा पमुदितहदयो – ‘‘अहं किर बुद्धो भविस्सामि, न मे घरावासेन अत्थो, पब्बजिस्सामी’’ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजित्वा बुद्धवचनं उग्गण्हित्वा अभिञ्ञा च अट्ठ समापत्तियो च निब्बत्तेत्वा अपरिहीनज्झानो यावतायुकं ठत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति. तेन वुत्तं –

१०.

‘‘अहं तेन समयेन, सुरुची नाम ब्राह्मणो;

अज्झायको मन्तधरो, तिण्णं वेदान पारगू.

११.

‘‘तमहं उपसङ्कम्म, सरणं गन्त्वान सत्थुनो;

सम्बुद्धप्पमुखं सङ्घं, गन्धमालेन पूजयिं;

पूजेत्वा गन्धमालेन, गवपानेन तप्पयिं.

१२.

‘‘सोपि मं बुद्धो ब्याकासि, मङ्गलो द्विपदुत्तमो;

अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इम’’न्ति. –

अट्ठ गाथा वित्थारेतब्बा.

१४.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१५.

‘‘तदा पीतिमनुब्रूहन्तो, सम्बोधिवरपत्तिया;

बुद्धे दत्वान मं गेहं, पब्बजिं तस्स सन्तिके.

१६.

‘‘सुत्तन्तं विनयं चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वा, सोभयिं जिनसासनं.

१७.

‘‘तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छह’’न्ति.

तत्थ गन्धमालेनाति गन्धेहि चेव मालेहि च. गवपानेनाति इदं वुत्तमेव. ‘‘घतपानेना’’तिपि केचि पठन्ति. तप्पयिन्ति तप्पेसिं. उत्तरिं वतमधिट्ठासिन्ति भिय्योपि वतमधिट्ठासिं. दसपारमिपूरियाति दसन्नं पारमीनं पूरणत्थाय. पीतिन्ति हदयतुट्ठिं. अनुब्रूहन्तोति वड्ढेन्तो. सम्बोधिवरपत्तियाति बुद्धत्तप्पत्तिया. बुद्धे दत्वानाति बुद्धस्स परिच्चजित्वा . मं गेहन्ति मम गेहं, सब्बं सापतेय्यं चतुपच्चयत्थाय बुद्धस्स भगवतो परिच्चजित्वाति अत्थो. तत्थाति तस्मिं बुद्धसासने. ब्रह्मन्ति ब्रह्मविहारभावनं भावेत्वा.

मङ्गलस्स पन भगवतो नगरं उत्तरं नाम अहोसि, पितापिस्स उत्तरो नाम राजा खत्तियो, मातापि उत्तरा नाम, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नाम उपट्ठाको, सीवला च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि, नवुतिवस्ससहस्सं आयुपरिमाणं, भरिया पनस्स यसवती नाम, सीवलो नाम पुत्तो, अस्सयानेन निक्खमि. उत्तरारामे वसि. उत्तरो नाम उपट्ठाको, तस्मिं पन नवुतिवस्ससहस्सानि ठत्वा परिनिब्बुते भगवति एकप्पहारेनेव दसचक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि. तेन वुत्तं –

१८.

‘‘उत्तरं नाम नगरं, उत्तरो नाम खत्तियो;

उत्तरा नाम जनिका, मङ्गलस्स महेसिनो.

२३.

‘‘सुदेवो धम्मसेनो च, अहेसुं अग्गसावका;

पालितो नामुपट्ठाको, मङ्गलस्स महेसिनो.

२४.

‘‘सीवला च असोका च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, नागरुक्खोति वुच्चति.

२६.

‘‘अट्ठासीति रतनानि, अच्चुग्गतो महामुनि;

ततो निद्धावती रंसी, अनेकसतसहस्सियो.

२७.

‘‘नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२८.

‘‘यथापि सागरे ऊमी, न सक्का ता गणेतुये;

तथेव सावका तस्स, न सक्का ते गणेतुये.

२९.

‘‘याव अट्ठासि सम्बुद्धो, मङ्गलो लोकनायको;

न तस्स सासने अत्थि, सकिलेसमरणं तदा.

३०.

‘‘धम्मोक्कं धारयित्वान, सन्तारेत्वा महाजनं;

जलित्वा धुमकेतूव, निब्बुतो सो महायसो.

३१.

‘‘सङ्खारानं सभावत्तं, दस्सयित्वा सदेवके;

जलित्वा अग्गिक्खन्धोव, सूरियो अत्थङ्गतो यथा’’ति.

तत्थ ततोति तस्स मङ्गलस्स सरीरतो. निद्धावतीति निद्धावन्ति, वचनविपरियायो दट्ठब्बो. रंसीति रस्मियो. अनेकसतसहस्सियोति अनेकसतसहस्सा. ऊमीति वीचियो तरङ्गा. गणेतुयेति गणेतुं सङ्खातुं. एत्तका सागरे ऊमियोति यथा न सक्का गणेतुं, एवं तस्स भगवतो सावकापि न सक्का गणेतुं, अथ खो गणनपथं वीतिवत्ताति अत्थो. यावाति यावतकं कालं. सकिलेसमरणं तदाति सह किलेसेहि सकिलेसो, सकिलेसस्स मरणं सकिलेसमरणं, तं नत्थि. तदा किर तस्स भगवतो सासने सावका सब्बे अरहत्तं पत्वायेव परिनिब्बायिंसु. पुथुज्जना वा सोतापन्नादयो वा हुत्वा न कालमकंसूति अत्थो. केचि ‘‘सम्मोहमारणं तदा’’ति पठन्ति.

धम्मोक्कन्ति धम्मदीपकं. धूमकेतूति अग्गि वुच्चति, इध पन पदीपो दट्ठब्बो तस्मा पदीपो विय जलित्वा निब्बुतोति अत्थो. महायसोति महापरिवारो . केचि ‘‘निब्बुतो सो ससावको’’ति पठन्ति. सङ्खारानन्ति सङ्खातधम्मानं सप्पच्चयधम्मानं. सभावत्तन्ति अनिच्चादिसामञ्ञलक्खणं. सूरियो अत्थङ्गतो यथाति यथा सहस्सकिरणो दिवसकरो सब्बं तमगणं विधमित्वा सब्बञ्च लोकं ओभासेत्वा अत्थमुपगच्छति, एवं मङ्गलदिवसकरोपि वेनेय्यकमलवनविकसनकरो सब्बं अज्झत्तिकबाहिरलोकतमं विधमित्वा अत्तनो सरीरप्पभाय जलित्वा अत्थङ्गतोति अत्थो. सेसगाथा सब्बत्थ उत्ताना एवाति.

मङ्गलबुद्धवंसवण्णना निट्ठिता.

निट्ठितो ततियो बुद्धवंसो.