📜

७. रेवतबुद्धवंसवण्णना

सुमनस्स पन भगवतो अपरभागे सासने चस्स अन्तरहिते नवुतिवस्ससहस्सायुका मनुस्सा अनुक्कमेन परिहायित्वा दसवस्सायुका हुत्वा पुन अनुक्कमेन वड्ढित्वा असङ्ख्येय्यायुका हुत्वा पुन परिहायमाना सट्ठिवस्ससहस्सायुका अहेसुं. तदा रेवतो नाम सत्था उदपादि. सोपि पारमियो पूरेत्वा अनेकरतनसमुज्जलितभवने तुसितभवने निब्बत्तित्वा ततो चवित्वा सब्बधनधञ्ञवतिसुधञ्ञवतीनगरे सब्बालङ्कारसमलङ्कतअमितरुचिरपरिवारपरिवुतस्स सिरिविभवसमुदयेनाकुलस्स सब्बसमिद्धिविपुलस्स विपुलस्स नाम रञ्ञो कुले सब्बजननयनालिपालिसमाकुलाय सम्फुल्लनयनकुवलयसस्सिरिकसिनिद्धवदनकमलाकरसोभासमुज्जलाय सुरुचिरमनोहरगुणगणविपुलाय विपुलाय नाम अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन चित्तकूटपब्बततो सुवण्णहंसराजा विय मातुकुच्छितो निक्खमि.

तस्स पटिसन्धियं जातियञ्च पाटिहारियानि पुब्बे वुत्तनयानेव अहेसुं. सुदस्सनरतनग्घिआवेळनामका तयो चस्स पासादा अहेसुं. सुदस्सनादेविप्पमुखानि तेत्तिंस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं. ताहि परिवुतो सो सुरयुवतीहि परिवुतो देवकुमारो विय छब्बस्ससहस्सानि विसयसुखमनुभवमानो अगारं अज्झावसि. सो सुदस्सनाय नाम देविया वरुणे नाम तनये जाते चत्तारि निमित्तानि दिस्वा नानाविरागतनुवरवसननिवसनो आमुक्कमुत्ताहारमणिकुण्डलो वरकेयूरमकुटकटकधरो परमसुरभिगन्धकुसुमसमलङ्कतो परमरुचिरकरनिकरो सरदसमयरजनिकरो विय तारागणपरिवुतो विय चन्दो तिदसगणपरिवुतो विय दससतनयनो ब्रह्मगणपरिवुतो विय च हारितमहाब्रह्मा चतुरङ्गिनिया महतिया सेनाय परिवुतो आजञ्ञरथेन महाभिनिक्खमनं निक्खमित्वा सब्बाभरणानि ओमुञ्चित्वा भण्डागारिकस्स हत्थे दत्वा जलजामलाविकलनीलकुवलयदलसदिसेनातिनिसितेनातितिखिणेनासिना सकेसमकुटं छिन्दित्वा आकासे खिपि. तं सक्को देवराजा सुवण्णचङ्कोटकेन पटिग्गहेत्वा तावतिंसभवनं नेत्वा सिनेरुमुद्धनि सत्तरतनमयं चेतियं अकासि.

महापुरिसो पन देवदत्तानि कासायानि परिदहित्वा पब्बजि, एका च नं पुरिसकोटि अनुपब्बजि. सो तेहि परिवुतो सत्तमासे पधानचरियं चरित्वा विसाखपुण्णमाय अञ्ञतराय साधुदेविया नाम सेट्ठिधीताय दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये अञ्ञतरेनाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा मत्तवरनागगामी नागबोधिं पदक्खिणं कत्वा तेपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा चतुरङ्गवीरियं अधिट्ठाय निसीदित्वा मारबलं विधमित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति (ध. प. १५३-१५४) उदानं उदानेसि. तेन वुत्तं –

.

‘‘सुमनस्स अपरेन, रेवतो नाम नायको;

अनुपमो असदिसो, अतुलो उत्तमो जिनो’’ति.

रेवतो किर सत्था बोधिसमीपेयेव सत्तसत्ताहानि वीतिनामेत्वा धम्मदेसनत्थं ब्रह्मायाचनं सम्पटिच्छित्वा – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति (दी. नि. २.७२; म. नि. १.२८४; २.३४१; महाव. १०) उपधारेन्तो अत्तना सह पब्बजितभिक्खुकोटियो अञ्ञे च बहू देवमनुस्से उपनिस्सयसम्पन्ने दिस्वा आकासेन गन्त्वा वरुणारामे ओतरित्वा तेहि परिवुतो गम्भीरं निपुणं तिपरिवट्टं अप्पटिवत्तियं अञ्ञेन अनुत्तरं धम्मचक्कं पवत्तेत्वा भिक्खूनं कोटि अरहत्ते पतिट्ठापेसि. तीसु मग्गफलेसु पतिट्ठितानं गणनपरिच्छेदो नत्थि. तेन वुत्तं –

.

‘‘सोपि धम्मं पकासेसि, ब्रह्मुना अभियाचितो;

खन्धधातुववत्थानं, अप्पवत्तं भवाभवे’’ति.

तत्थ खन्धधातुववत्थानन्ति पञ्चन्नं खन्धानं अट्ठारसन्नं धातूनं नामरूपववत्थानादिवसेन विभागकरणं. सभावलक्खणसामञ्ञलक्खणादिवसेन रूपारूपधम्मपरिग्गहो खन्धधातुववत्थानं नाम. अथ वा फेणपिण्डूपमं रूपं परिमद्दनासहनतो छिद्दावछिद्दादिभावतो च उदकपुब्बुळकं विय वेदना मुहुत्तरमणीयभावतो, मरीचिका विय सञ्ञा विप्पलम्भनतो, कदलिक्खन्धो विय सङ्खारा असारकतो, माया विय विञ्ञाणं वञ्चनकतो’’ति एवमादिनापि नयेन अनिच्चानुपस्सनादिवसेनपि खन्धधातुववत्थानं वेदितब्बं (विभ. अट्ठ. २६ कमादिविनिच्छयकथा). अप्पवत्तं भवाभवेति एत्थ भवोति वड्ढि, अभवोति हानि. भवोति सस्सतदिट्ठि , अभवोति उच्छेददिट्ठि. भवोति खुद्दकभवो, अभवोति महाभवो. भवोति कामभवो, अभवोति रूपारूपभवोति एवमादिना नयेन भवाभवानं अत्थो वेदितब्बो (म. नि. अट्ठ. २.२२३; सं. नि. अट्ठ. ३.५.१०८०; उदा. अट्ठ. २०). तेसं भवाभवानं अप्पवत्तिहेतुभूतं धम्मं पकासेसीति अत्थो. अथ वा भवति अनेनाति भवो, तीसु भवेसु उप्पत्तिनिमित्तं कम्मादिकं. उपपत्तिभवो अभवो नाम. उभयत्थ निकन्तिया पहानकरं अप्पवत्तं धम्मं देसेसीति अत्थो. तस्स पन रेवतबुद्धस्स तयोव अभिसमया अहेसुं. पठमो पनस्स गणनपथं वीतिवत्तो. तेन वुत्तं –

.

‘‘तस्साभिसमया तीणि, अहेसुं धम्मदेसने;

गणनाय न वत्तब्बो, पठमाभिसमयो अहू’’ति.

तत्थ तीणीति तयो, लिङ्गविपल्लासो कतो, अयं पठमो अभिसमयो अहोसि.

अथापरेन समयेन नगरुत्तरे उत्तरे नगरे सब्बारिन्दमो अरिन्दमो नाम राजा अहोसि. सो किर भगवन्तं अत्तनो नगरमनुप्पत्तं सुत्वा तीहि जनकोटीहि परिवुतो भगवतो पच्चुग्गमनं कत्वा स्वातनाय निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं पवत्तेत्वा तिगावुतवित्थतं दीपपूजं कत्वा भगवन्तं उपसङ्कमित्वा निसीदि. अथ भगवा तस्स मनोनुकूलं विचित्तनयं धम्मं देसेसि. तत्थ देवमनुस्सानं कोटिसहस्सस्स दुतियाभिसमयो अहोसि. तेन वुत्तं –

.

‘‘यदा अरिन्दमं राजं, विनेसि रेवतो मुनि;

तदा कोटिसहस्सानं, दुतियाभिसमयो अहू’’ति.

अयं दुतियो अभिसमयो.

अथापरेन समयेन रेवतो सत्था उत्तरनिगमं नाम उपनिस्साय विहरन्तो सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसीदि. तदा किर उत्तरनिगमवासिनो मनुस्सा यागुभत्तखज्जकभेसज्जपानकादीनि आहरित्वा भिक्खुसङ्घस्स महादानं दत्वा भिक्खू परिपुच्छिंसु – ‘‘कुहिं, भन्ते, भगवा’’ति? ततो तेसं भिक्खू आहंसु – ‘‘भगवा, आवुसो, निरोधसमापत्तिं समापन्नो’’ति. अथातीते तस्मिं सत्ताहे भगवन्तं निरोधसमापत्तितो वुट्ठितं सरदसमये सूरियो विय अत्तनो अनूपमाय बुद्धसिरिया विरोचमानं दिस्वा निरोधसमापत्तिया गुणानिसंसं पुच्छिंसु. भगवा च तेसं निरोधसमापत्तिया गुणानिसंसं कथेसि. तदा देवमनुस्सानं कोटिसतं अरहत्ते पतिट्ठासि. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘सत्ताहं पटिसल्लाना, वुट्ठहित्वा नरासभो;

कोटिसतं नरमरूनं, विनेसि उत्तमे फले’’ति.

सुधञ्ञवतीनगरे पठममहापातिमोक्खुद्देसे एहिभिक्खुपब्बज्जाय पब्बजितानं अरहन्तानं गणनपथं वीतिवत्तानं पठमो सन्निपातो अहोसि. मेखलनगरे कोटिसतसहस्ससङ्खातानं एहिभिक्खुपब्बज्जाय पब्बजितानं अरहन्तानं दुतियो सन्निपातो अहोसि. रेवतस्स पन भगवतो धम्मचक्कानुवत्तको वरुणो नाम अग्गसावको पञ्ञवन्तानं अग्गो आबाधिको अहोसि. तत्थ गिलानपुच्छनत्थाय सम्पत्तमहाजनस्स लक्खणत्तयपरिदीपकं धम्मं देसेत्वा कोटिसतसहस्सं पुरिसानं एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्ते पतिट्ठापेत्वा चतुरङ्गिनिके सन्निपाते पातिमोक्खं उद्दिसि. अयं ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, रेवतस्स महेसिनो;

खीणासवानं विमलानं, सुविमुत्तान तादिनं.

.

‘‘अतिक्कन्ता गणनपथं, पठमं ये समागता;

कोटिसतसहस्सानं, दुतियो आसि समागमो.

.

‘‘योपि पञ्ञाय असमो, तस्स चक्कानुवत्तको;

सो तदा ब्याधितो आसि, पत्तो जीवितसंसयं.

.

‘‘तस्स गिलानपुच्छाय, ये तदा उपगता मुनी;

कोटिसतसहस्सा अरहन्तो, ततियो आसि समागमो’’ति.

तत्थ चक्कानुवत्तकोति धम्मचक्कानुवत्तको. पत्तो जीवितसंसयन्ति एत्थ जीविते संसयं जीवितसंसयं, जीवितक्खयं पापुणाति वा, न वा पापुणातीति एवं जीवितसंसयं पत्तो, ब्याधितस्स बलवभावेन मरति, न मरतीति जीविते संसयं पत्तोति अत्थो. ये तदा उपगता मुनीति इति दीघभावे सति भिक्खूनं उपरि होति, रस्से अनुस्सरेन सद्धिं वरुणस्स उपरि होति.

तदा अम्हाकं बोधिसत्तो रम्मवतीनगरे अतिदेवो नाम ब्राह्मणो हुत्वा ब्राह्मणधम्मे पारं गतो रेवतं सम्मासम्बुद्धं दिस्वा तस्स धम्मकथं सुत्वा सरणेसु पतिट्ठाय सिलोकसहस्सेन दसबलं कित्तेत्वा सहस्सग्घनिकेन उत्तरासङ्गेन भगवन्तं पूजेसि. सोपि नं बुद्धो ब्याकासि – ‘‘इतो कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति. तेन वुत्तं –

१०.

‘‘अहं तेन समयेन, अतिदेवो नाम ब्राह्मणो;

उपगन्त्वा रेवतं बुद्धं, सरणं तस्स गञ्छहं.

११.

‘‘तस्स सीलं समाधिञ्च, पञ्ञागुणमनुत्तमं;

थोमयित्वा यथाथामं, उत्तरीयमदासहं.

१२.

‘‘सोपि मं बुद्धो ब्याकासि, रेवतो लोकनायको;

अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इम’’’न्ति. –

अट्ठ गाथा वित्थारेतब्बा.

१४.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१५.

‘‘तदापि तं बुद्धधम्मं, सरित्वा अनुब्रूहयिं;

आहरिस्सामि तं धम्मं, यं मय्हं अभिपत्थित’’न्ति.

तत्थ सरणं तस्स गञ्छहन्ति तं सरणं अगञ्छिं अहं, उपयोगत्थे सामिवचनं. पञ्ञागुणन्ति पञ्ञासम्पत्तिं. अनुत्तमन्ति सेट्ठं. ‘‘पञ्ञाविमुत्तिगुणमुत्तम’’न्तिपि पाठो, सो उत्तानोव. थोमयित्वाति थोमेत्वा वण्णयित्वा. यथाथामन्ति यथाबलं. उत्तरीयन्ति उत्तरासङ्गं. अदासहन्ति अदासिं अहं. बुद्धधम्मन्ति बुद्धभावकरं धम्मं, पारमीधम्मन्ति अत्थो. सरित्वाति अनुस्सरित्वा. अनुब्रूहयिन्ति अभिवड्ढेसिं. आहरिस्सामीति आनयिस्सामि. तं धम्मन्ति तं बुद्धत्तं. यं मय्हं अभिपत्थितन्ति यं मया अभिपत्थितं बुद्धत्तं, तं आहरिस्सामीति अत्थो.

तस्स पन रेवतस्स भगवतो नगरं सुधञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, माता विपुला नाम, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नाम उपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठिवस्ससहस्सानि, सुदस्सना नाम अग्गमहेसी, वरुणो नाम पुत्तो, आजञ्ञरथेन निक्खमि.

‘‘तस्स देहाभिनिक्खन्तं, पभाजालमनुत्तरं;

दिवा चेव तदा रत्तिं, निच्चं फरति योजनं.

‘‘धातुयो मम सब्बापि, विकिरन्तूति सो जिनो;

अधिट्ठासि महावीरो, सब्बसत्तानुकम्पको.

‘‘महानागवनुय्याने, महतो नगरस्स सो;

पूजितो नरमरूहि, परिनिब्बायि रेवतो’’ति.

तेन वुत्तं –

१६.

‘‘नगरं सुधञ्ञवती नाम, विपुलो नाम खत्तियो;

विपुला नाम जनिका, रेवतस्स महेसिनो.

२१.

‘‘वरुणो ब्रह्मदेवो च, अहेसुं अग्गसावका;

सम्भवो नामुपट्ठाको, रेवतस्स महेसिनो.

२२.

‘‘भद्दा चेव सुभद्दा च, अहेसुं अग्गसाविका;

सोपि बुद्धो असमसमो, नागमूले अबुज्झथ.

२३.

‘‘पदुमो कुञ्जरो चेव, अहेसुं अग्गुपट्ठका;

सिरिमा चेव यसवती, अहेसुं अग्गुपट्ठिका.

२४.

‘‘उच्चत्तनेन सो बुद्धो, असीतिहत्थमुग्गतो;

ओभासेति दिसा सब्बा, इन्दकेतुव उग्गतो.

२५.

‘‘तस्स सरीरे निब्बत्ता, पभामाला अनुत्तरा;

दिवा वा यदि वा रत्तिं, समन्ता फरति योजनं.

२६.

‘‘सट्ठिवस्ससहस्सानि , आयु विज्जति तावदे;

तावता दिट्ठमानो सो, तारेसि जनतं बहुं.

२७.

‘‘दस्सयित्वा बुद्धबलं अमतं लोके पकासयं;

निब्बायि अनुपादानो, यथग्गुपादानसङ्खया.

२८.

‘‘सो च कायो रतननिभो, सो च धम्मो असादिसो;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ ओभासेतीति पकासयति. उग्गतोति उस्सितो. पभामालाति पभावेला. यथग्गीति अग्गि विय. उपादानसङ्खयाति इन्धनक्खया. सो च कायो रतननिभोति सो च तस्स भगवतो कायो सुवण्णवण्णो. ‘‘तञ्च कायं रतननिभ’’न्तिपि पाठो, लिङ्गविपल्लासेन वुत्तं. सोयेव पनस्सत्थो. सेसगाथासु सब्बत्थ उत्तानमेवाति.

रेवतबुद्धवंसवण्णना निट्ठिता.

निट्ठितो पञ्चमो बुद्धवंसो.