📜

९. अनोमदस्सीबुद्धवंसवण्णना

सोभितबुद्धे पन परिनिब्बुते तस्स अपरभागे एकमसङ्ख्येय्यं बुद्धुप्पादरहितं अहोसि. अतीते पन तस्मिं असङ्ख्येय्ये एकस्मिं कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी, पदुमो, नारदोति. तत्थ अनोमदस्सी भगवा सोळस असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा देवेहि अभियाचितो ततो चवित्वा चन्दवतियं नाम राजधानियं यसवा नामस्स रञ्ञो कुले समुस्सितचारुपयोधराय यसोधराय नाम अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. अनोमदस्सिकुमारे किर यसोधराय देविया कुच्छिगते तस्स पुञ्ञप्पभावेन पभा असीतिहत्थप्पमाणं ठानं फरित्वा अट्ठासि. चन्दसूरियप्पभाहि अनभिभवनीयाव अहोसि. सा दसन्नं मासानं अच्चयेन बोधिसत्तं सुचन्दनुय्याने विजायि. पाटिहारियानि हेट्ठा वुत्तनयानेव.

नामग्गहणदिवसे पनस्स नामं गण्हन्ता, यस्मा जातियं आकासतो सत्त रतनानि पतिंसु, तस्मा अनोमानं रतनानं उप्पत्तिहेतुभूतत्ता ‘‘अनोमदस्सी’’ति नाममकंसु. सो अनुक्कमेन वुद्धिप्पत्तो दिब्बेहि कामगुणेहि परिचारियमानो दसवस्ससहस्सानि अगारं अज्झावसि. तस्स किर सिरि उपसिरि सिरिवड्ढोति तयो पासादा अहेसुं. सिरिमादेविप्पमुखानि तेवीसति इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं. सो सिरिमाय देविया उपवाणे नाम पुत्ते जाते चत्तारि निमित्तानि दिस्वा सिविकायानेन महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं तिस्सो जनकोटियो अनुपब्बजिंसु.

तेहि परिवुतो महापुरिसो दस मासे पधानचरियं चरि. ततो विसाखपुण्णमाय अनुपमब्राह्मणगामे पिण्डाय चरित्वा अनुपमसेट्ठिधीताय दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा अनोमनामाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा अज्जुनरुक्खबोधिं पदक्खिणं कत्वा अट्ठत्तिंसहत्थवित्थतं तिणसन्थरं सन्थरित्वा चतुरङ्गवीरियं अधिट्ठाय पल्लङ्कं आभुजित्वा समारं मारबलं विद्धंसेत्वा तीसु यामेसु तिस्सो विज्जा उप्पादेत्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेसि. तेन वुत्तं –

.

‘‘सोभितस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो.

.

‘‘सो छेत्वा बन्धनं सब्बं, विद्धंसेत्वा तयो भवे;

अनिवत्तिगमनं मग्गं, देसेसि देवमानुसे.

.

‘‘सागरोव असङ्खोभो, पब्बतोव दुरासदो;

आकासोव अनन्तो सो, सालराजाव फुल्लितो.

.

‘‘दस्सनेनपि तं बुद्धं, तोसिता होन्ति पाणिनो;

ब्याहरन्तं गिरं सुत्वा, अमतं पापुणन्ति ते’’ति.

तत्थ अनोमदस्सीति अनुपमदस्सनो, अमितदस्सनो वा. अमितयसोति अमितपरिवारो, अमितकित्ति वा. तेजस्सीति सीलसमाधिपञ्ञातेजेन समन्नागतो. दुरतिक्कमोति दुप्पधंसियो, अञ्ञेन देवेन वा मारेन वा केनचि वा अतिक्कमितुं असक्कुणेय्योति अत्थो. सोछेत्वा बन्धनं सब्बन्ति सब्बं दसविधं संयोजनं छिन्दित्वा. विद्धंसेत्वा तयो भवेति तिभवूपगं कम्मं कम्मक्खयकरञाणेन विद्धंसेत्वा, अभावं कत्वाति अत्थो. अनिवत्तिगमनं मग्गन्ति निवत्तिया पवत्तिया पटिपक्खभूतं निब्बानं अनिवत्तीति वुच्चति, तं अनिवत्तिं गच्छति अनेनाति अनिवत्तिगमनो. तं अनिवत्तिगमनं अट्ठङ्गिकं मग्गं देसेसीति अत्थो. ‘‘दस्सेती’’तिपि पाठो, सोयेवत्थो. देवमानुसेति देवमनुस्सानं, सामिअत्थे उपयोगवचनं दट्ठब्बं.

असङ्खोभोति खोभेतुं चालेतुं असक्कुणेय्योति अक्खोभियो. यथा हि समुद्दो चतुरासीतियोजनसहस्सगम्भीरो अनेकयोजनसहस्सभूतावासो अक्खोभियो, एवं अक्खोभियोति अत्थो. आकासोव अनन्तोति यथा पन आकासस्स अन्तो नत्थि, अथ खो अनन्तो अप्पमेय्यो अपारो, एवं भगवापि बुद्धगुणेहि अनन्तो अप्पमेय्यो अपारो. सोति सो भगवा. सालराजाव फुल्लितोति सब्बलक्खणानुब्यञ्जनसमलङ्कतसरीरत्ता सुफुल्लितसालराजा विय सोभतीति अत्थो. दस्सनेनपि तं बुद्धन्ति तस्स बुद्धस्स दस्सनेनापीति अत्थो. ईदिसेसुपि सामिवचनं पयुज्जन्ति सद्दसत्थविदू. तोसिताति परितोसिता पीणिता. ब्याहरन्तन्ति ब्याहरन्तस्स, सामिअत्थे उपयोगवचनं. अमतन्ति निब्बानं. पापुणन्तीति अधिगच्छन्ति. तेति ये तस्स गिरं धम्मदेसनं सुणन्ति, ते अमतं पापुणन्तीति अत्थो.

भगवा पन बोधिमूले सत्तसत्ताहं वीतिनामेत्वा ब्रह्मुना आयाचितो धम्मदेसनाय बुद्धचक्खुना लोकं ओलोकेन्तो अत्तना सह पब्बजिते तिकोटिसङ्खे जने उपनिस्सयसम्पन्ने दिस्वा – ‘‘कत्थ नु खो ते एतरहि विहरन्ती’’ति उपधारेन्तो सुभवतीनगरे सुदस्सनुय्याने विहरन्ते दिस्वा आकासेन गन्त्वा सुदस्सनुय्याने ओतरि. सो तेहि परिवुतो सदेवमनुस्साय परिसाय मज्झे धम्मचक्कं पवत्तेसि. तत्थ कोटिसतानं पठमाभिसमयो अहोसि. तेन वुत्तं –

.

‘‘धम्माभिसमयो तस्स, इद्धो फीतो तदा अहु;

कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने’’ति.

तत्थ फीतोति फातिप्पत्तो बाहुजञ्ञवसेन. कोटिसतानीति कोटीनं सतानि कोटिसतानि. ‘‘कोटिसतयो’’तिपि पाठो, तस्स सतकोटियोति अत्थो.

अथापरेन समयेन ओसधीनगरद्वारे असनरुक्खमूले यमकपाटिहारियं कत्वा असुरेहि दुरभिभवने तावतिंसभवने पण्डुकम्बलसिलायं निसिन्नो तेमासं अभिधम्मवस्सं वस्सापयि. तदा असीतिदेवताकोटियो अभिसमिंसु. तेन वुत्तं –

.

‘‘ततो परं अभिसमये, वस्सन्ते धम्मवुट्ठियो;

असीतिकोटियोभिसमिंसु, दुतिये धम्मदेसने’’ति.

तत्थ वस्सन्तेति बुद्धमहामेघे वस्सन्ते. धम्मवुट्ठियोति धम्मकथावस्सवुट्ठियो.

ततो अपरेन समयेन मङ्गलपञ्हानिद्देसे अट्ठसत्तति कोटियो अभिसमिंसु. सो ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘ततो परम्पि वस्सन्ते, तप्पयन्ते च पाणिनं;

अट्ठसत्ततिकोटीनं, ततियाभिसमयो अहू’’ति.

तत्थ वस्सन्तेति धम्मकथासलिलधारं वस्सन्ते. तप्पयन्तेति धम्मामतवस्सेन तप्पयन्ते, तप्पनं करोन्ते भगवतीति अत्थो.

अनोमदस्सिस्सपि भगवतो तयो सावकसन्निपाता अहेसुं. तत्थ सोरेय्यनगरे इसिदत्तस्स रञ्ञो धम्मे देसियमाने पसीदित्वा एहिभिक्खुपब्बज्जाय पब्बजितानं अट्ठन्नं अरहन्तसतसहस्सानं मज्झे पातिमोक्खं उद्दिसि. अयं पठमो सन्निपातो अहोसि. राधवतीनगरे सुन्दरिन्धरस्स नाम रञ्ञो धम्मे देसियमाने एहिभिक्खुपब्बज्जाय पब्बजितानं सत्तन्नं अरहन्तसतसहस्सानं मज्झे पातिमोक्खं उद्दिसि. अयं दुतियो सन्निपातो अहोसि. पुन सोरेय्यनगरेयेव सोरेय्यरञ्ञा सह एहिभिक्खुपब्बज्जाय पब्बजितानं छन्नं अरहन्तसतसहस्सानं मज्झे पातिमोक्खं उद्दिसि. अयं ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, तस्सापि च महेसिनो;

अभिञ्ञाबलप्पत्तानं, पुप्फितानं विमुत्तिया.

.

‘‘अट्ठसतसहस्सानं, सन्निपातो तदा अहु;

पहीनमदमोहानं, सन्तचित्तान तादिनं.

१०.

‘‘सत्तसतसहस्सानं, दुतियो आसि समागमो;

अनङ्गणानं विरजानं, उपसन्तान तादिनं.

११.

‘‘छन्नं सतसहस्सानं, ततियो आसि समागमो;

अभिञ्ञाबलप्पत्तानं, निब्बुतानं तपस्सिन’’न्ति.

तत्थ तस्सापि च महेसिनोति तस्स महेसिनो अनोमदस्सिस्सापि. ‘‘तस्सापि द्विपदुत्तमो’’तिपि पाठो, तस्सपि द्विपदुत्तमस्साति अत्थो. लक्खणं सद्दसत्थतो गहेतब्बं. अभिञ्ञाबलप्पत्तानन्ति अभिञ्ञानं बलप्पत्तानं, चिण्णवसिताय खिप्पनिसन्तिभावेन अभिञ्ञासु थिरभावप्पत्तानन्ति अत्थो. पुप्फितानन्ति सब्बफालिफुल्लभावेन अतिविय सोभग्गप्पत्तानं. विमुत्तियाति अरहत्तफलविमुत्तिया.

अनङ्गणानन्ति एत्थ अयं अङ्गण-सद्दो कत्थचि किलेसेसु दिस्सति. यथाह – ‘‘तत्थ कतमानि तीणि अङ्गणानि? रागो अङ्गणं दोसो अङ्गणं मोहो अङ्गण’’न्ति (विभ. ९२४). ‘‘पापकानं खो एतं, आवुसो, अकुसलानं इच्छावचरानं अधिवचनं यदिदं अङ्गण’’न्ति (म. नि. १.६०). कत्थचि किस्मिञ्चि मले? यथाह – ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’ति (म. नि. १.१८४). कत्थचि तथारूपे भूमिभागे ‘‘चेतियङ्गणं बोधियङ्गणं राजङ्गण’’न्ति. इध पन किलेसेसु दट्ठब्बो. तस्मा निक्किलेसानन्ति अत्थो (म. नि. अट्ठ. १.५७). विरजानन्ति तस्सेव वेवचनं. तपस्सिनन्ति किलेसक्खयकरो अरियमग्गसङ्खातो तपो येसं अत्थि ते तपस्सिनो, तेसं तपस्सीनं, खीणासवानन्ति अत्थो.

तदा अम्हाकं बोधिसत्तो एको महेसक्खो यक्खसेनापति अहोसि महिद्धिको महानुभावो अनेककोटिसतसहस्सानं यक्खानं अधिपति. सो ‘‘बुद्धो लोके उप्पन्नो’’ति सुत्वा आगन्त्वा परमरुचिरदस्सनं सत्तरतनमयं अभिरुचिररजनिकरमण्डलसदिसं मण्डपं निम्मिनित्वा तत्थ सत्ताहं महादानं बुद्धप्पमुखस्स सङ्घस्स अदासि. अथ नं भगवा भत्तानुमोदनसमये ‘‘अनागते कप्पसतसहस्साधिके एकस्मिं असङ्ख्येय्ये अतिक्कन्ते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

१२.

‘‘अहं तेन समयेन, यक्खो आसिं महिद्धिको;

नेकानं यक्खकोटीनं, वसवत्तिम्हि इस्सरो.

१३.

‘‘तदापि तं बुद्धवरं, उपगन्त्वा महेसिनं;

अन्नपानेन तप्पेसिं, ससङ्घं लोकनायकं.

१४.

‘‘सोपि मं तदा ब्याकासि, विसुद्धनयनो मुनि;

अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१५.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१६.

‘‘तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.

तत्थ उत्तरिं वतमधिट्ठासिन्ति पारमिपूरणत्थाय भिय्योपि दळ्हतरं परक्कममकासीति अत्थो.

तस्स पन अनोमदस्सिस्स भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयु, सिरिमा नाम अग्गमहेसी, उपवाणो नामस्स पुत्तो, दसवस्ससहस्सानि अगारं अज्झावसि. सो सिविकायानेन निक्खमि. सिविकायानेन गमनं पन सोभितबुद्धवंसवण्णनाय पासादगमने वुत्तनयेनेव वेदितब्बं. धम्मको नाम राजा उपट्ठाको. धम्मारामे किर भगवा विहासीति. तेन वुत्तं –

१७.

‘‘नगरं चन्दवती नाम, यसवा नाम खत्तियो;

माता यसोधरा नाम, अनोमदस्सिस्स सत्थुनो.

२२.

‘‘निसभो च अनोमो च, अहेसुं अग्गसावका;

वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो.

२३.

‘‘सुन्दरी च सुमना च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, अज्जुनोति पवुच्चति.

२५.

‘‘अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;

पभा निद्धावती तस्स, सतरंसीव उग्गतो.

२६.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२७.

‘‘सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;

वीतरागेहि विमलेहि, सोभित्थ जिनसासनं.

२८.

‘‘सो च सत्था अमितयसो, युगानि तानि अतुलियानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ पभा निद्धावतीति तस्स सरीरतो पभा निक्खमति. सरीरप्पभा पनस्स निच्चकालं द्वादसयोजनप्पमाणं पदेसं फरित्वा तिट्ठति. युगानि तानीति अग्गसावकयुगादीनि युगळानि. सब्बंतमन्तरहितन्ति वुत्तप्पकारं सब्बम्पि अनिच्चमुखं पविट्ठं विनट्ठन्ति अत्थो. ‘‘ननु रित्तकमेव सङ्खारा’’तिपि पाठो, तस्स ननु रित्तका तुच्छकायेव सब्बे सङ्खाराति अत्थो. -कारो पदसन्धिकरो. सेसगाथासु सब्बत्थ उत्तानमेवाति.

इमस्स पन अनोमदस्सिस्स भगवतो सन्तिके सारिपुत्तो च महामोग्गल्लानो चाति इमे द्वे अग्गसावका अग्गसावकभावत्थाय पणिधानमकंसु. इमेसं पन थेरानं वत्थु चेत्थ कथेतब्बं. मया गन्थवित्थारभयेन न उद्धटन्ति.

अनोमदस्सीबुद्धवंसवण्णना निट्ठिता.

निट्ठितो सत्तमो बुद्धवंसो.