📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

बुद्धवंसपाळि

१. रतनचङ्कमनकण्डं

.

ब्रह्मा च लोकाधिपती सहम्पती [सहम्पति (स्या. कं.)], कतञ्जली अनधिवरं अयाचथ;

‘‘सन्तीध सत्ताप्परजक्खजातिका, देसेहि धम्मं अनुकम्पिमं पजं’’.

.

सम्पन्नविज्जाचरणस्स तादिनो, जुतिन्धरस्सन्तिमदेहधारिनो;

तथागतस्सप्पटिपुग्गलस्स, उप्पज्जि कारुञ्ञता सब्बसत्ते.

.

‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो;

इद्धिबलं पञ्ञाबलञ्च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं.

.

‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो;

इद्धिबलं पञ्ञाबलञ्च एदिसं, बुद्धबलं लोकहितस्स एदिसं.

.

‘‘हन्दाहं दस्सयिस्सामि, बुद्धबलमनुत्तरं;

चङ्कमं मापयिस्सामि, नभे रतनमण्डितं’’.

.

भुम्मा महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता;

परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोसं.

.

ओभासिता च पथवी सदेवका, पुथू च लोकन्तरिका असंवुता;

तमो च तिब्बो विहतो तदा अहु, दिस्वान अच्छेरकं पाटिहीरं.

.

सदेवगन्धब्बमनुस्सरक्खसे, आभा उळारा विपुला अजायथ;

इमस्मिं लोके परस्मिञ्चोभयस्मिं [परस्मिं चूभये (स्या. कं.)], अधो च उद्धं तिरियञ्च वित्थतं.

.

सत्तुत्तमो अनधिवरो विनायको, सत्था अहू देवमनुस्सपूजितो;

महानुभावो सतपुञ्ञलक्खणो, दस्सेसि अच्छेरकं पाटिहीरं.

१०.

सो याचितो देववरेन चक्खुमा, अत्थं समेक्खित्वा तदा नरुत्तमो;

चङ्कमं [चङ्कमं तत्थ (सी.)] मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितं.

११.

इद्धी च आदेसनानुसासनी, तिपाटिहीरे भगवा वसी अहु;

चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितं.

१२.

दससहस्सीलोकधातुया, सिनेरुपब्बतुत्तमे;

थम्भेव दस्सेसि पटिपाटिया, चङ्कमे रतनामये.

१३.

दससहस्सी अतिक्कम्म, चङ्कमं मापयी जिनो;

सब्बसोण्णमया पस्से, चङ्कमे रतनामये.

१४.

तुलासङ्घाटानुवग्गा , सोवण्णफलकत्थता;

वेदिका सब्बसोवण्णा, दुभतो पस्सेसु निम्मिता.

१५.

मणिमुत्तावालुकाकिण्णा, निम्मितो रतनामयो;

ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.

१६.

तस्मिं चङ्कमने धीरो, द्वत्तिंसवरलक्खणो;

विरोचमानो सम्बुद्धो, चङ्कमे चङ्कमी जिनो.

१७.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

चङ्कमने ओकिरन्ति, सब्बे देवा समागता.

१८.

पस्सन्ति तं देवसङ्घा, दससहस्सी पमोदिता;

नमस्समाना निपतन्ति, तुट्ठहट्ठा पमोदिता.

१९.

तावतिंसा च यामा च, तुसिता चापि देवता;

निम्मानरतिनो देवा, ये देवा वसवत्तिनो;

उदग्गचित्ता सुमना, पस्सन्ति लोकनायकं.

२०.

सदेवगन्धब्बमनुस्सरक्खसा, नागा सुपण्णा अथ वापि किन्नरा;

पस्सन्ति तं लोकहितानुकम्पकं, नभेव अच्चुग्गतचन्दमण्डलं.

२१.

आभस्सरा सुभकिण्हा, वेहप्फला अकनिट्ठा च देवता;

सुसुद्धसुक्कवत्थवसना, तिट्ठन्ति पञ्जलीकता.

२२.

मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं;

भमेन्ति चेलानि च अम्बरे तदा, ‘‘अहो जिनो लोकहितानुकम्पको.

२३.

‘‘तुवं सत्था च केतू च, धजो यूपो च पाणिनं;

परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो [दिपदुत्तमो (सी. स्या.)].

२४.

‘‘दससहस्सीलोकधातुया, देवतायो महिद्धिका;

परिवारेत्वा नमस्सन्ति, तुट्ठहट्ठा पमोदिता.

२५.

‘‘देवता देवकञ्ञा च, पसन्ना तुट्ठमानसा;

पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.

२६.

‘‘पस्सन्ति तं देवसङ्घा, पसन्ना तुट्ठमानसा;

पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.

२७.

‘‘अहो अच्छरियं लोके, अब्भुतं लोमहंसनं;

न मेदिसं भूतपुब्बं, अच्छेरं लोमहंसनं’’.

२८.

सकसकम्हि भवने, निसीदित्वान देवता;

हसन्ति ता महाहसितं, दिस्वानच्छेरकं नभे.

२९.

आकासट्ठा च भूमट्ठा, तिणपन्थनिवासिनो;

कतञ्जली नमस्सन्ति, तुट्ठहट्ठा पमोदिता.

३०.

येपि दीघायुका नागा, पुञ्ञवन्तो महिद्धिका;

पमोदिता नमस्सन्ति, पूजयन्ति नरुत्तमं.

३१.

सङ्गीतियो पवत्तेन्ति, अम्बरे अनिलञ्जसे;

चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे.

३२.

सङ्खा च पणवा चेव, अथोपि डिण्डिमा [डेण्डिमा (सी.)] बहू;

अन्तलिक्खस्मिं वज्जन्ति, दिस्वानच्छेरकं नभे.

३३.

अब्भुतो वत नो अज्ज, उप्पज्जि लोमहंसनो;

धुवमत्थसिद्धिं लभाम, खणो नो पटिपादितो.

३४.

बुद्धोति तेसं सुत्वान, पीति उप्पज्जि तावदे;

बुद्धो बुद्धोति कथयन्ता, तिट्ठन्ति पञ्जलीकता.

३५.

हिङ्कारा साधुकारा च [हिङ्कारं साधुकारञ्च (सी. स्या.)], उक्कुट्ठि सम्पहंसनं [सम्पसादनं (सी.), सम्पनादनं (स्या.)];

पजा च विविधा गगने, वत्तेन्ति पञ्जलीकता.

३६.

गायन्ति सेळेन्ति च वादयन्ति च, भुजानि पोथेन्ति च नच्चयन्ति च;

मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं.

३७.

‘‘यथा तुय्हं महावीर, पादेसु चक्कलक्खणं;

धजवजिरपटाका, वड्ढमानङ्कुसाचितं.

३८.

‘‘रूपे सीले समाधिम्हि, पञ्ञाय च असादिसो;

विमुत्तिया असमसमो, धम्मचक्कप्पवत्तने.

३९.

‘‘दसनागबलं काये, तुय्हं पाकतिकं बलं;

इद्धिबलेन असमो, धम्मचक्कप्पवत्तने.

४०.

‘‘एवं सब्बगुणूपेतं, सब्बङ्गसमुपागतं;

महामुनिं कारुणिकं, लोकनाथं नमस्सथ.

४१.

‘‘अभिवादनं थोमनञ्च, वन्दनञ्च पसंसनं;

नमस्सनञ्च पूजञ्च, सब्बं अरहसी तुवं.

४२.

‘‘ये केचि लोके वन्दनेय्या, वन्दनं अरहन्ति ये;

सब्बसेट्ठो महावीर, सदिसो ते न विज्जति.

४३.

‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

गिज्झकूटे ठितोयेव, पस्सति लोकनायकं.

४४.

‘‘सुफुल्लं सालराजंव, चन्दंव गगने यथा;

मज्झन्हिकेव [मज्झन्तिकेव (सब्बत्थ)] सूरियं, ओलोकेसि नरासभं.

४५.

‘‘जलन्तं दीपरुक्खंव, तरुणसूरियंव उग्गतं;

ब्यामप्पभानुरञ्जितं, धीरं पस्सति लोकनायकं.

४६.

‘‘पञ्चन्नं भिक्खुसतानं, कतकिच्चान तादिनं;

खीणासवानं विमलानं, खणेन सन्निपातयि.

४७.

‘‘लोकप्पसादनं नाम, पाटिहीरं निदस्सयि;

अम्हेपि तत्थ गन्त्वान, वन्दिस्साम मयं जिनं.

४८.

‘‘एथ सब्बे गमिस्साम, पुच्छिस्साम मयं जिनं;

कङ्खं विनोदयिस्साम, पस्सित्वा लोकनायकं’’.

४९.

साधूति ते पटिस्सुत्वा, निपका संवुतिन्द्रिया;

पत्तचीवरमादाय, तरमाना उपागमुं.

५०.

खीणासवेहि विमलेहि, दन्तेहि उत्तमे दमे;

सारिपुत्तो महापञ्ञो, इद्धिया उपसङ्कमि.

५१.

तेहि भिक्खूहि परिवुतो, सारिपुत्तो महागणी;

लळन्तो देवोव गगने, इद्धिया उपसङ्कमि.

५२.

उक्कासितञ्च खिपितं [उक्कासितञ्च खिपितञ्च (स्या. अट्ठ.)], अज्झुपेक्खिय सुब्बता;

सगारवा सप्पतिस्सा, सम्बुद्धं उपसङ्कमुं.

५३.

उपसङ्कमित्वा पस्सन्ति, सयम्भुं लोकनायकं;

नभे अच्चुग्गतं धीरं, चन्दंव गगने यथा.

५४.

जलन्तं दीपरुक्खंव, विज्जुंव गगने यथा;

मज्झन्हिकेव सूरियं, पस्सन्ति लोकनायकं.

५५.

पञ्चभिक्खुसता सब्बे, पस्सन्ति लोकनायकं;

रहदमिव विप्पसन्नं, सुफुल्लं पदुमं यथा.

५६.

अञ्जलिं पग्गहेत्वान, तुट्ठहट्ठा पमोदिता;

नमस्समाना निपतन्ति, सत्थुनो चक्कलक्खणे.

५७.

सारिपुत्तो महापञ्ञो, कोरण्डसमसादिसो;

समाधिज्झानकुसलो, वन्दते लोकनायकं.

५८.

गज्जिता कालमेघोव, नीलुप्पलसमसादिसो;

इद्धिबलेन असमो, मोग्गल्लानो महिद्धिको.

५९.

महाकस्सपोपि च थेरो, उत्तत्तकनकसन्निभो;

धुतगुणे अग्गनिक्खित्तो, थोमितो सत्थुवण्णितो.

६०.

दिब्बचक्खूनं यो अग्गो, अनुरुद्धो महागणी;

ञातिसेट्ठो भगवतो, अविदूरेव तिट्ठति.

६१.

आपत्तिअनापत्तिया , सतेकिच्छाय कोविदो;

विनये अग्गनिक्खित्तो, उपालि सत्थुवण्णितो.

६२.

सुखुमनिपुणत्थपटिविद्धो, कथिकानं पवरो गणी;

इसि मन्तानिया पुत्तो, पुण्णो नामाति विस्सुतो.

६३.

एतेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;

कङ्खच्छेदो महावीरो, कथेसि अत्तनो गुणं.

६४.

‘‘चत्तारो ते असङ्खेय्या, कोटि येसं न नायति;

सत्तकायो च आकासो, चक्कवाळा चनन्तका;

बुद्धञाणं अप्पमेय्यं, न सक्का एते विजानितुं.

६५.

‘‘किमेतं अच्छरियं लोके, यं मे इद्धिविकुब्बनं;

अञ्ञे बहू अच्छरिया, अब्भुता लोमहंसना.

६६.

‘‘यदाहं तुसिते काये, सन्तुसितो नामहं तदा;

दससहस्सी समागम्म, याचन्ति पञ्जली ममं.

६७.

‘‘‘कालो खो ते [कालो देव (सी.), कालोयं ते (स्या. क.)] महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पदं’.

६८.

‘‘तुसिता काया चवित्वान, यदा ओक्कमि कुच्छियं;

दससहस्सीलोकधातु, कम्पित्थ धरणी तदा.

६९.

‘‘यदाहं मातुकुच्छितो, सम्पजानोव निक्खमिं;

साधुकारं पवत्तेन्ति, दससहस्सी पकम्पथ.

७०.

‘‘ओक्कन्तिं मे समो नत्थि, जातितो अभिनिक्खमे;

सम्बोधियं अहं सेट्ठो, धम्मचक्कप्पवत्तने.

७१.

‘‘अहो अच्छरियं लोके, बुद्धानं गुणमहन्तता;

दससहस्सीलोकधातु, छप्पकारं पकम्पथ;

ओभासो च महा आसि, अच्छेरं लोमहंसनं’’.

७२.

भगवा तम्हि [भगवा च तम्हि (सी. स्या. क.)] समये, लोकजेट्ठो नरासभो;

सदेवकं दस्सयन्तो, इद्धिया चङ्कमी जिनो.

७३.

चङ्कमे चङ्कमन्तोव, कथेसि लोकनायको;

अन्तरा न निवत्तेति, चतुहत्थे चङ्कमे यथा.

७४.

सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं.

७५.

‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम;

कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा.

७६.

‘‘दानं सीलञ्च नेक्खम्मं, पञ्ञावीरियञ्च कीदिसं;

खन्तिसच्चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा.

७७.

‘‘दस पारमी तया धीर, कीदिसी लोकनायक;

कथं उपपारमी पुण्णा, परमत्थपारमी कथं’’.

७८.

तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो;

निब्बापयन्तो हदयं, हासयन्तो सदेवकं.

७९.

अतीतबुद्धानं जिनानं देसितं, निकीलितं [निकीळितं (क.)] बुद्धपरम्परागतं;

पुब्बेनिवासानुगताय बुद्धिया, पकासयी लोकहितं सदेवके.

८०.

‘‘पीतिपामोज्जजननं, सोकसल्लविनोदनं;

सब्बसम्पत्तिपटिलाभं, चित्तीकत्वा सुणाथ मे.

८१.

‘‘मदनिम्मदनं सोकनुदं, संसारपरिमोचनं;

सब्बदुक्खक्खयं मग्गं, सक्कच्चं पटिपज्जथा’’ति.

रतनचङ्कमनकण्डो निट्ठितो.