📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
बुद्धवंसपाळि
१. रतनचङ्कमनकण्डं
ब्रह्मा ¶ ¶ ¶ ¶ च लोकाधिपती सहम्पती [सहम्पति (स्या. कं.)], कतञ्जली अनधिवरं अयाचथ;
‘‘सन्तीध सत्ताप्परजक्खजातिका, देसेहि धम्मं अनुकम्पिमं पजं’’.
सम्पन्नविज्जाचरणस्स तादिनो, जुतिन्धरस्सन्तिमदेहधारिनो;
तथागतस्सप्पटिपुग्गलस्स, उप्पज्जि कारुञ्ञता सब्बसत्ते.
‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो;
इद्धिबलं पञ्ञाबलञ्च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं.
‘‘न ¶ हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो;
इद्धिबलं पञ्ञाबलञ्च एदिसं, बुद्धबलं लोकहितस्स एदिसं.
‘‘हन्दाहं ¶ ¶ दस्सयिस्सामि, बुद्धबलमनुत्तरं;
चङ्कमं मापयिस्सामि, नभे रतनमण्डितं’’.
भुम्मा महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता;
परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोसं.
ओभासिता ¶ च पथवी सदेवका, पुथू च लोकन्तरिका असंवुता;
तमो च तिब्बो विहतो तदा अहु, दिस्वान अच्छेरकं पाटिहीरं.
सदेवगन्धब्बमनुस्सरक्खसे, आभा उळारा विपुला अजायथ;
इमस्मिं ¶ लोके परस्मिञ्चोभयस्मिं [परस्मिं चूभये (स्या. कं.)], अधो च उद्धं तिरियञ्च वित्थतं.
सत्तुत्तमो अनधिवरो विनायको, सत्था अहू देवमनुस्सपूजितो;
महानुभावो सतपुञ्ञलक्खणो, दस्सेसि अच्छेरकं पाटिहीरं.
सो याचितो देववरेन चक्खुमा, अत्थं समेक्खित्वा तदा नरुत्तमो;
चङ्कमं [चङ्कमं तत्थ (सी.)] मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितं.
इद्धी च आदेसनानुसासनी, तिपाटिहीरे भगवा वसी अहु;
चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितं.
दससहस्सीलोकधातुया, सिनेरुपब्बतुत्तमे;
थम्भेव दस्सेसि पटिपाटिया, चङ्कमे रतनामये.
दससहस्सी ¶ अतिक्कम्म, चङ्कमं मापयी जिनो;
सब्बसोण्णमया पस्से, चङ्कमे रतनामये.
तुलासङ्घाटानुवग्गा ¶ , सोवण्णफलकत्थता;
वेदिका सब्बसोवण्णा, दुभतो पस्सेसु निम्मिता.
मणिमुत्तावालुकाकिण्णा, निम्मितो रतनामयो;
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.
तस्मिं चङ्कमने धीरो, द्वत्तिंसवरलक्खणो;
विरोचमानो सम्बुद्धो, चङ्कमे चङ्कमी जिनो.
दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
चङ्कमने ओकिरन्ति, सब्बे देवा समागता.
पस्सन्ति तं देवसङ्घा, दससहस्सी पमोदिता;
नमस्समाना निपतन्ति, तुट्ठहट्ठा पमोदिता.
तावतिंसा ¶ च यामा च, तुसिता चापि देवता;
निम्मानरतिनो देवा, ये देवा वसवत्तिनो;
उदग्गचित्ता सुमना, पस्सन्ति लोकनायकं.
सदेवगन्धब्बमनुस्सरक्खसा, नागा सुपण्णा अथ वापि किन्नरा;
पस्सन्ति ¶ तं लोकहितानुकम्पकं, नभेव अच्चुग्गतचन्दमण्डलं.
आभस्सरा ¶ सुभकिण्हा, वेहप्फला अकनिट्ठा च देवता;
सुसुद्धसुक्कवत्थवसना, तिट्ठन्ति पञ्जलीकता.
मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं;
भमेन्ति चेलानि च अम्बरे तदा, ‘‘अहो जिनो लोकहितानुकम्पको.
‘‘तुवं सत्था च केतू च, धजो यूपो च पाणिनं;
परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो [दिपदुत्तमो (सी. स्या.)].
‘‘दससहस्सीलोकधातुया, देवतायो महिद्धिका;
परिवारेत्वा नमस्सन्ति, तुट्ठहट्ठा पमोदिता.
‘‘देवता देवकञ्ञा च, पसन्ना तुट्ठमानसा;
पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.
‘‘पस्सन्ति ¶ तं देवसङ्घा, पसन्ना तुट्ठमानसा;
पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.
‘‘अहो अच्छरियं लोके, अब्भुतं लोमहंसनं;
न मेदिसं भूतपुब्बं, अच्छेरं लोमहंसनं’’.
सकसकम्हि भवने, निसीदित्वान देवता;
हसन्ति ता महाहसितं, दिस्वानच्छेरकं नभे.
आकासट्ठा च भूमट्ठा, तिणपन्थनिवासिनो;
कतञ्जली नमस्सन्ति, तुट्ठहट्ठा पमोदिता.
येपि ¶ दीघायुका नागा, पुञ्ञवन्तो महिद्धिका;
पमोदिता नमस्सन्ति, पूजयन्ति नरुत्तमं.
सङ्गीतियो पवत्तेन्ति, अम्बरे अनिलञ्जसे;
चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे.
सङ्खा च पणवा चेव, अथोपि डिण्डिमा [डेण्डिमा (सी.)] बहू;
अन्तलिक्खस्मिं वज्जन्ति, दिस्वानच्छेरकं नभे.
अब्भुतो ¶ वत नो अज्ज, उप्पज्जि लोमहंसनो;
धुवमत्थसिद्धिं लभाम, खणो नो पटिपादितो.
बुद्धोति तेसं सुत्वान, पीति उप्पज्जि तावदे;
बुद्धो बुद्धोति कथयन्ता, तिट्ठन्ति पञ्जलीकता.
हिङ्कारा साधुकारा च [हिङ्कारं साधुकारञ्च (सी. स्या.)], उक्कुट्ठि सम्पहंसनं [सम्पसादनं (सी.), सम्पनादनं (स्या.)];
पजा च विविधा गगने, वत्तेन्ति पञ्जलीकता.
गायन्ति सेळेन्ति च वादयन्ति च, भुजानि पोथेन्ति च नच्चयन्ति च;
मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं.
‘‘यथा ¶ तुय्हं महावीर, पादेसु चक्कलक्खणं;
धजवजिरपटाका, वड्ढमानङ्कुसाचितं.
‘‘रूपे ¶ सीले समाधिम्हि, पञ्ञाय च असादिसो;
विमुत्तिया असमसमो, धम्मचक्कप्पवत्तने.
‘‘दसनागबलं ¶ काये, तुय्हं पाकतिकं बलं;
इद्धिबलेन असमो, धम्मचक्कप्पवत्तने.
‘‘एवं सब्बगुणूपेतं, सब्बङ्गसमुपागतं;
महामुनिं कारुणिकं, लोकनाथं नमस्सथ.
‘‘अभिवादनं थोमनञ्च, वन्दनञ्च पसंसनं;
नमस्सनञ्च पूजञ्च, सब्बं अरहसी तुवं.
‘‘ये केचि लोके वन्दनेय्या, वन्दनं अरहन्ति ये;
सब्बसेट्ठो महावीर, सदिसो ते न विज्जति.
‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;
गिज्झकूटे ठितोयेव, पस्सति लोकनायकं.
‘‘सुफुल्लं सालराजंव, चन्दंव गगने यथा;
मज्झन्हिकेव [मज्झन्तिकेव (सब्बत्थ)] सूरियं, ओलोकेसि नरासभं.
‘‘जलन्तं दीपरुक्खंव, तरुणसूरियंव उग्गतं;
ब्यामप्पभानुरञ्जितं, धीरं पस्सति लोकनायकं.
‘‘पञ्चन्नं भिक्खुसतानं, कतकिच्चान तादिनं;
खीणासवानं विमलानं, खणेन सन्निपातयि.
‘‘लोकप्पसादनं ¶ नाम, पाटिहीरं निदस्सयि;
अम्हेपि तत्थ गन्त्वान, वन्दिस्साम मयं जिनं.
‘‘एथ सब्बे गमिस्साम, पुच्छिस्साम मयं जिनं;
कङ्खं विनोदयिस्साम, पस्सित्वा लोकनायकं’’.
साधूति ¶ ते पटिस्सुत्वा, निपका संवुतिन्द्रिया;
पत्तचीवरमादाय, तरमाना उपागमुं.
खीणासवेहि विमलेहि, दन्तेहि उत्तमे दमे;
सारिपुत्तो महापञ्ञो, इद्धिया उपसङ्कमि.
तेहि ¶ भिक्खूहि परिवुतो, सारिपुत्तो महागणी;
लळन्तो देवोव गगने, इद्धिया उपसङ्कमि.
उक्कासितञ्च खिपितं [उक्कासितञ्च खिपितञ्च (स्या. अट्ठ.)], अज्झुपेक्खिय सुब्बता;
सगारवा सप्पतिस्सा, सम्बुद्धं उपसङ्कमुं.
उपसङ्कमित्वा पस्सन्ति, सयम्भुं लोकनायकं;
नभे अच्चुग्गतं धीरं, चन्दंव गगने यथा.
जलन्तं दीपरुक्खंव, विज्जुंव गगने यथा;
मज्झन्हिकेव सूरियं, पस्सन्ति लोकनायकं.
पञ्चभिक्खुसता सब्बे, पस्सन्ति लोकनायकं;
रहदमिव विप्पसन्नं, सुफुल्लं पदुमं यथा.
अञ्जलिं ¶ पग्गहेत्वान, तुट्ठहट्ठा पमोदिता;
नमस्समाना निपतन्ति, सत्थुनो चक्कलक्खणे.
सारिपुत्तो महापञ्ञो, कोरण्डसमसादिसो;
समाधिज्झानकुसलो, वन्दते लोकनायकं.
गज्जिता कालमेघोव, नीलुप्पलसमसादिसो;
इद्धिबलेन असमो, मोग्गल्लानो महिद्धिको.
महाकस्सपोपि ¶ च थेरो, उत्तत्तकनकसन्निभो;
धुतगुणे अग्गनिक्खित्तो, थोमितो सत्थुवण्णितो.
दिब्बचक्खूनं यो अग्गो, अनुरुद्धो महागणी;
ञातिसेट्ठो भगवतो, अविदूरेव तिट्ठति.
आपत्तिअनापत्तिया ¶ , सतेकिच्छाय कोविदो;
विनये अग्गनिक्खित्तो, उपालि सत्थुवण्णितो.
सुखुमनिपुणत्थपटिविद्धो, कथिकानं पवरो गणी;
इसि मन्तानिया पुत्तो, पुण्णो नामाति विस्सुतो.
एतेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;
कङ्खच्छेदो महावीरो, कथेसि अत्तनो गुणं.
‘‘चत्तारो ¶ ते असङ्खेय्या, कोटि येसं न नायति;
सत्तकायो च आकासो, चक्कवाळा चनन्तका;
बुद्धञाणं अप्पमेय्यं, न सक्का एते विजानितुं.
‘‘किमेतं अच्छरियं लोके, यं मे इद्धिविकुब्बनं;
अञ्ञे बहू अच्छरिया, अब्भुता लोमहंसना.
‘‘यदाहं तुसिते काये, सन्तुसितो नामहं तदा;
दससहस्सी समागम्म, याचन्ति पञ्जली ममं.
‘‘‘कालो खो ते [कालो देव (सी.), कालोयं ते (स्या. क.)] महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पदं’.
‘‘तुसिता ¶ काया चवित्वान, यदा ओक्कमि कुच्छियं;
दससहस्सीलोकधातु, कम्पित्थ धरणी तदा.
‘‘यदाहं मातुकुच्छितो, सम्पजानोव निक्खमिं;
साधुकारं पवत्तेन्ति, दससहस्सी पकम्पथ.
‘‘ओक्कन्तिं मे समो नत्थि, जातितो अभिनिक्खमे;
सम्बोधियं अहं सेट्ठो, धम्मचक्कप्पवत्तने.
‘‘अहो अच्छरियं लोके, बुद्धानं गुणमहन्तता;
दससहस्सीलोकधातु, छप्पकारं पकम्पथ;
ओभासो च महा आसि, अच्छेरं लोमहंसनं’’.
भगवा तम्हि [भगवा च तम्हि (सी. स्या. क.)] समये, लोकजेट्ठो नरासभो;
सदेवकं दस्सयन्तो, इद्धिया चङ्कमी जिनो.
चङ्कमे चङ्कमन्तोव, कथेसि लोकनायको;
अन्तरा न निवत्तेति, चतुहत्थे चङ्कमे यथा.
सारिपुत्तो ¶ ¶ महापञ्ञो, समाधिज्झानकोविदो;
पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं.
‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम;
कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा.
‘‘दानं ¶ सीलञ्च नेक्खम्मं, पञ्ञावीरियञ्च कीदिसं;
खन्तिसच्चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा.
‘‘दस ¶ पारमी तया धीर, कीदिसी लोकनायक;
कथं उपपारमी पुण्णा, परमत्थपारमी कथं’’.
तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो;
निब्बापयन्तो हदयं, हासयन्तो सदेवकं.
अतीतबुद्धानं जिनानं देसितं, निकीलितं [निकीळितं (क.)] बुद्धपरम्परागतं;
पुब्बेनिवासानुगताय बुद्धिया, पकासयी लोकहितं सदेवके.
‘‘पीतिपामोज्जजननं, सोकसल्लविनोदनं;
सब्बसम्पत्तिपटिलाभं, चित्तीकत्वा सुणाथ मे.
‘‘मदनिम्मदनं सोकनुदं, संसारपरिमोचनं;
सब्बदुक्खक्खयं मग्गं, सक्कच्चं पटिपज्जथा’’ति.
रतनचङ्कमनकण्डो निट्ठितो.