📜
२. सुमेधपत्थनाकथा
कप्पे ¶ च सतसहस्से, चतुरो च असङ्खिये;
अमरं नाम नगरं, दस्सनेय्यं मनोरमं.
दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;
हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;
खादथ पिवथ चेव, अन्नपानेन घोसितं.
नगरं ¶ सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;
सत्तरतनसम्पन्नं, नानाजनसमाकुलं;
समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.
नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;
अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.
अज्झायको ¶ ¶ मन्तधरो, तिण्णं वेदान पारगू;
लक्खणे इतिहासे च, सधम्मे पारमिं गतो.
रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;
‘‘दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.
‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं [चहं (सी. स्या.)] तदा;
अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.
‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;
परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.
‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;
एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.
‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;
एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.
‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;
एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.
‘‘यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;
न गवेसति तं तळाकं, न दोसो तळाकस्स सो.
‘‘एवं किलेसमलधोव, विज्जन्ते अमतन्तळे;
न गवेसति तं तळाकं, न दोसो अमतन्तळे.
‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;
न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.
‘‘एवं ¶ किलेसपरिरुद्धो, विज्जमाने सिवे पथे;
न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.
‘‘यथापि ¶ ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;
न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.
‘‘एवं ¶ किलेसब्याधीहि, दुक्खितो परिपीळितो;
न गवेसति तं आचरियं, न दोसो सो विनायके.
‘‘यथापि कुणपं पुरिसो, कण्ठे बन्धं जिगुच्छिय;
मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.
‘‘तथेविमं पूतिकायं, नानाकुणपसञ्चयं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;
छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.
‘‘एवमेवाहं इमं कायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.
‘‘यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं [उदकगाहिणिं (सी.), उदकगाहिनिं (स्या.)];
सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.
‘‘एवमेवाहं ¶ इमं कायं, नवच्छिद्दं धुवस्सवं;
छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.
‘‘यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;
भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.
‘‘एवमेव अयं कायो, महाचोरसमो विय;
पहायिमं गमिस्सामि, कुसलच्छेदना भया’’.
एवाहं ¶ चिन्तयित्वान, नेककोटिसतं धनं;
नाथानाथानं दत्वान, हिमवन्तमुपागमिं.
हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;
अट्ठगुणसमूपेतं, अभिञ्ञाबलमाहरिं.
साटकं पजहिं तत्थ, नवदोसमुपागतं;
वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.
अट्ठदोससमाकिण्णं ¶ ¶ , पजहिं पण्णसालकं;
उपागमिं रुक्खमूलं, गुणे दसहुपागतं.
वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणिं.
एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.
उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;
चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.
पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;
तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.
अहं ¶ तेन समयेन, निक्खमित्वा सकस्समा;
धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.
वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;
ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.
‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;
कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.
ते मे पुट्ठा वियाकंसु, ‘‘बुद्धो लोके अनुत्तरो;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;
तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.
बुद्धोतिवचनं [बुद्धोति मम (सी. स्या. क.)] सुत्वान, पीति उप्पज्जि तावदे;
बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयिं.
तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;
‘‘इध ¶ बीजानि रोपिस्सं, खणो वे मा उपच्चगा.
‘‘यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;
अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं’’.
अदंसु ¶ ते ममोकासं, सोधेतुं अञ्जसं तदा;
बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा.
अनिट्ठिते ¶ ममोकासे, दीपङ्करो महामुनि;
चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;
खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.
पच्चुग्गमना ¶ वत्तन्ति, वज्जन्ति भेरियो बहू;
आमोदिता नरमरू, साधुकारं पवत्तयुं.
देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;
उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.
देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च [मानुस्सकेहि च मानुसकेहि च (स्या. क.)];
उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.
दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
दिसोदिसं ओकिरन्ति, आकासनभगता मरू.
दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;
दिसोदिसं ओकिरन्ति, आकासनभगता [आकासे नभगा (स्या.)] मरू.
चम्पकं सरलं नीपं, नागपुन्नागकेतकं;
दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.
केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;
कलले पत्थरित्वान, अवकुज्जो निपज्जहं.
‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;
मा नं कलले अक्कमित्थ, हिताय मे भविस्सति’’.
पथवियं निपन्नस्स, एवं मे आसि चेतसो;
‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.
‘‘किं ¶ मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.
‘‘इमिना ¶ मे अधिकारेन, कतेन पुरिसुत्तमे;
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.
‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.
मनुस्सत्तं ¶ लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति.
दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;
उस्सीसके मं ठत्वान, इदं वचनमब्रवि.
‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;
अपरिमेय्यितो ¶ कप्पे, बुद्धो लोके भविस्सति.
‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;
पधानं पदहित्वान, कत्वा दुक्करकारिकं.
‘‘अजपालरुक्खमूलस्मिं, निसीदित्वा तथागतो;
तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.
‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;
पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.
‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो [अनुत्तरं (स्या. कं.)];
अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.
‘‘इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;
कोलितो ¶ उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं [उपट्ठिस्सति तं (सी.)] जिनं.
‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
अनासवा वीतरागा, सन्तचित्ता समाहिता;
बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.
‘‘चित्तो ¶ च हत्थाळवको [हत्थालवको (सी.)], अग्गा हेस्सन्तुपट्ठका;
उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’.
इदं सुत्वान वचनं, असमस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर [बुद्धबीजङ्कुरो (सी. स्या.)] अयं.
उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति [अप्फोठेन्ति (सी.)] हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.
‘‘यदिमस्स ¶ लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;
हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.
‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’’.
दीपङ्करो ¶ लोकविदू, आहुतीनं पटिग्गहो;
मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.
ये तत्थासुं जिनपुत्ता, पदक्खिणमकंसु [सब्बे पदक्खिणमकंसु (स्या. क.)] मं;
देवा मनुस्सा असुरा च, अभिवादेत्वान पक्कमुं.
दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;
सयना वुट्ठहित्वान, पल्लङ्कं आभुजिं तदा.
सुखेन सुखितो होमि, पामोज्जेन पमोदितो;
पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.
पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;
‘‘वसीभूतो ¶ अहं झाने, अभिञ्ञासु पारमिंगतो [अभिञ्ञापारमिं गतो (सी.)].
‘‘सहस्सियम्हि लोकम्हि, इसयो नत्थि मे समा;
असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं.
‘‘पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;
महानादं पवत्तेसुं, ‘धुवं बुद्धो भविस्ससि.
‘‘‘या ¶ पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;
निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.
‘‘‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘महावाता ¶ न वायन्ति, न सन्दन्ति सवन्तियो;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘थलजा ¶ दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;
तेपज्ज पुप्फिता [पुप्फितानि (अट्ठ.)] सब्बे, धुवं बुद्धो भविस्ससि.
‘‘‘लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;
तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.
‘‘‘आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;
तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘मानुस्सका च दिब्बा च, तुरिया वज्जन्ति तावदे;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘विचित्रपुप्फा गगना, अभिवस्सन्ति तावदे;
तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘महासमुद्दो आभुजति, दससहस्सी पकम्पति;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;
तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.
‘‘‘विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;
तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘अनोवट्ठेन [अनोवुट्ठेन (स्या. क.)] उदकं, महिया उब्भिज्जि तावदे;
तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.
‘‘‘तारागणा ¶ ¶ विरोचन्ति, नक्खत्ता गगनमण्डले;
विसाखा चन्दिमा युत्ता, धुवं बुद्धो भविस्ससि.
‘‘‘बिलासया दरीसया, निक्खमन्ति सकासया;
तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.
‘‘‘न होन्ति अरती सत्तानं, सन्तुट्ठा होन्ति तावदे;
तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.
‘‘‘रोगा तदुपसम्मन्ति, जिघच्छा च विनस्सति;
तानि ¶ अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘रागो तदा तनु होति, दोसो मोहो विनस्सति;
तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.
‘‘‘भयं ¶ तदा न भवति, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘‘‘रजोनुद्धंसति उद्धं, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘‘‘अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;
सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.
‘‘‘सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘यावता निरया नाम, सब्बे दिस्सन्ति तावदे;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘कुट्टा ¶ [कुड्डा (सी.)] कवाटा सेला च, न होन्तावरणा तदा;
आकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.
‘‘‘चुती च उपपत्ति च, खणे तस्मिं न विज्जति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘‘दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;
मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससि’’’.
बुद्धस्स ¶ वचनं सुत्वा, दससहस्सीनचूभयं;
तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.
‘‘अद्वेज्झवचना बुद्धा, अमोघवचना जिना;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथापि सब्बसत्तानं, मरणं धुवसस्सतं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथा ¶ निक्खन्तसयनस्स, सीहस्स नदनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथा ¶ आपन्नसत्तानं, भारमोरोपनं धुवं;
तथेव ¶ बुद्धसेट्ठानं, वचनं धुवसस्सतं;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;
उद्धं अधो दस दिसा, यावता धम्मधातुया’’.
विचिनन्तो तदा दक्खिं, पठमं दानपारमिं;
पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.
‘‘इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;
दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधो कतो;
वमते वुदकं निस्सेसं, न तत्थ परिरक्खति.
‘‘तथेव ¶ याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;
ददाहि दानं निस्सेसं, कुम्भो विय अधो कतो.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, दुतियं सीलपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;
सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;
उपेति मरणं तत्थ, न विकोपेति वालधिं.
‘‘तथेव ¶ त्वं चतूसु भूमीसु, सीलानि परिपूरय;
परिरक्ख सब्बदा सीलं, चमरी विय वालधिं.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो ¶ तदा दक्खिं, ततियं नेक्खम्मपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;
नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;
न तत्थ रागं जनेसि, मुत्तिंयेव गवेसति.
‘‘तथेव त्वं सब्बभवे, पस्स अन्दुघरे विय;
नेक्खम्माभिमुखो होहि, भवतो परिमुत्तिया.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, चतुत्थं पञ्ञापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;
पञ्ञापारमितं ¶ गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि ¶ भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;
कुलानि न विवज्जेन्तो, एवं लभति यापनं.
‘‘तथेव ¶ त्वं सब्बकालं, परिपुच्छं बुधं जनं;
पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, पञ्चमं वीरियपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;
वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;
अलीनवीरियो होति, पग्गहितमनो सदा.
‘‘तथेव त्वं [त्वंपि (सी.)] सब्बभवे, पग्गण्ह वीरियं दळ्हं;
वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘नहेते ¶ एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, छट्ठमं खन्तिपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;
सब्बं सहति निक्खेपं, न करोति पटिघं तया.
‘‘तथेव ¶ त्वम्पि सब्बेसं, सम्मानावमानक्खमो;
खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो ¶ तदा दक्खिं, सत्तमं सच्चपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.
‘‘यथापि ओसधी नाम, तुलाभूता सदेवके;
समये उतुवस्से वा, न वोक्कमति वीथितो.
‘‘तथेव त्वम्पि सच्चेसु, मा वोक्कम हि वीथितो;
सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, अट्ठमं अधिट्ठानपारमिं;
पुब्बकेहि ¶ महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.
‘‘तथेव ¶ ¶ त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;
अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, नवमं मेत्तापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;
मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि उदकं नाम, कल्याणे पापके जने;
समं फरति सीतेन, पवाहेति रजोमलं.
‘‘तथेव त्वं हिताहिते, समं मेत्ताय भावय;
मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘नहेते ¶ एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.
विचिनन्तो तदा दक्खिं, दसमं उपेक्खापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;
तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;
उपेक्खति उभोपेते, कोपानुनयवज्जिता.
‘‘तथेव ¶ त्वं सुखदुक्खे, तुलाभूतो सदा भव;
उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.
‘‘एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;
ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह’’.
इमे धम्मे सम्मसतो, सभावसरसलक्खणे;
धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.
चलती रवती पथवी, उच्छुयन्तंव पीळितं;
तेलयन्ते यथा चक्कं, एवं कम्पति मेदनी.
यावता परिसा आसि, बुद्धस्स परिवेसने;
पवेधमाना सा तत्थ, मुच्छिता सेति भूमियं.
घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;
सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.
उब्बिग्गा ¶ तसिता भीता, भन्ता ब्याथितमानसा;
महाजना ¶ समागम्म, दीपङ्करमुपागमुं.
‘‘किं भविस्सति लोकस्स, कल्याणमथ पापकं;
सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम’’.
तेसं तदा सञ्ञपेसि, दीपङ्करो महामुनि;
‘‘विसट्ठा होथ मा भेथ [भाथ (सब्बत्थ)], इमस्मिं पथविकम्पने.
‘‘यमहं ¶ अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;
एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.
‘‘तस्स ¶ सम्मसतो धम्मं, बुद्धभूमिं असेसतो;
तेनायं कम्पिता पथवी, दससहस्सी सदेवके’’.
बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;
सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.
समादियित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;
दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा.
दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;
समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.
वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;
‘‘महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.
‘‘सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;
मा ते भवन्त्वन्तराया [भवत्वन्तरायो (सी. स्या.)], फुस खिप्पं बोधिमुत्तमं.
‘‘यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;
तथेव त्वं महावीर, बुद्धञाणेन पुप्फसि.
‘‘यथा ये केचि सम्बुद्धा, पूरयुं दस पारमी;
तथेव त्वं महावीर, पूरय दस पारमी.
‘‘यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;
तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.
‘‘यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;
तथेव त्वं महावीर, धम्मचक्कं पवत्तय.
‘‘पुण्णमाये ¶ ¶ यथा चन्दो, परिसुद्धो विरोचति;
तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.
‘‘राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;
तथेव लोका मुञ्चित्वा, विरोच सिरिया तुवं.
‘‘यथा ¶ या काचि नदियो, ओसरन्ति महोदधिं;
एवं सदेवका लोका, ओसरन्तु तवन्तिके’’.
तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;
ते धम्मे परिपूरेन्तो, पवनं पाविसी तदाति.
सुमेधपत्थनाकथा निट्ठिता.