📜

२. सुमेधपत्थनाकथा

.

कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरमं.

.

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;

हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसितं.

.

नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;

सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.

.

नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

.

अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

.

रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

‘‘दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

.

‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं [चहं (सी. स्या.)] तदा;

अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.

.

‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

.

‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.

१०.

‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.

११.

‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

१२.

‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.

१३.

‘‘यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

१४.

‘‘एवं किलेसमलधोव, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

१५.

‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

१६.

‘‘एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

१७.

‘‘यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

१८.

‘‘एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके.

१९.

‘‘यथापि कुणपं पुरिसो, कण्ठे बन्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

२०.

‘‘तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

२१.

‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

२२.

‘‘एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

२३.

‘‘यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं [उदकगाहिणिं (सी.), उदकगाहिनिं (स्या.)];

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

२४.

‘‘एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

२५.

‘‘यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

२६.

‘‘एवमेव अयं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदना भया’’.

२७.

एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

२८.

हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

२९.

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;

अट्ठगुणसमूपेतं, अभिञ्ञाबलमाहरिं.

३०.

साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

३१.

अट्ठदोससमाकिण्णं , पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

३२.

वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

३३.

तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणिं.

३४.

एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

३५.

उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.

३६.

पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

३७.

अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

३८.

वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

३९.

‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

४०.

ते मे पुट्ठा वियाकंसु, ‘‘बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

४१.

बुद्धोतिवचनं [बुद्धोति मम (सी. स्या. क.)] सुत्वान, पीति उप्पज्जि तावदे;

बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयिं.

४२.

तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

‘‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा.

४३.

‘‘यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं’’.

४४.

अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा.

४५.

अनिट्ठिते ममोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

४६.

पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

४७.

देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

४८.

देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च [मानुस्सकेहि च मानुसकेहि च (स्या. क.)];

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

४९.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

५०.

दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता [आकासे नभगा (स्या.)] मरू.

५१.

चम्पकं सरलं नीपं, नागपुन्नागकेतकं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

५२.

केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

५३.

‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सति’’.

५४.

पथवियं निपन्नस्स, एवं मे आसि चेतसो;

‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.

५५.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

५६.

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

५७.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

५८.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.

५९.

मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति.

६०.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

६१.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्यितो कप्पे, बुद्धो लोके भविस्सति.

६२.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

६३.

‘‘अजपालरुक्खमूलस्मिं, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

६४.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

६५.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो [अनुत्तरं (स्या. कं.)];

अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.

६६.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

६७.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं [उपट्ठिस्सति तं (सी.)] जिनं.

६८.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता;

बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.

६९.

‘‘चित्तो च हत्थाळवको [हत्थालवको (सी.)], अग्गा हेस्सन्तुपट्ठका;

उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’.

७०.

इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर [बुद्धबीजङ्कुरो (सी. स्या.)] अयं.

७१.

उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति [अप्फोठेन्ति (सी.)] हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.

७२.

‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

७३.

‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.

७४.

‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’’.

७५.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.

७६.

ये तत्थासुं जिनपुत्ता, पदक्खिणमकंसु [सब्बे पदक्खिणमकंसु (स्या. क.)] मं;

देवा मनुस्सा असुरा च, अभिवादेत्वान पक्कमुं.

७७.

दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;

सयना वुट्ठहित्वान, पल्लङ्कं आभुजिं तदा.

७८.

सुखेन सुखितो होमि, पामोज्जेन पमोदितो;

पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.

७९.

पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;

‘‘वसीभूतो अहं झाने, अभिञ्ञासु पारमिंगतो [अभिञ्ञापारमिं गतो (सी.)].

८०.

‘‘सहस्सियम्हि लोकम्हि, इसयो नत्थि मे समा;

असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं.

८१.

‘‘पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;

महानादं पवत्तेसुं, ‘धुवं बुद्धो भविस्ससि.

८२.

‘‘‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;

निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.

८३.

‘‘‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

८४.

‘‘‘दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

८५.

‘‘‘महावाता न वायन्ति, न सन्दन्ति सवन्तियो;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

८६.

‘‘‘थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;

तेपज्ज पुप्फिता [पुप्फितानि (अट्ठ.)] सब्बे, धुवं बुद्धो भविस्ससि.

८७.

‘‘‘लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;

तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.

८८.

‘‘‘आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;

तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.

८९.

‘‘‘मानुस्सका च दिब्बा च, तुरिया वज्जन्ति तावदे;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

९०.

‘‘‘विचित्रपुप्फा गगना, अभिवस्सन्ति तावदे;

तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.

९१.

‘‘‘महासमुद्दो आभुजति, दससहस्सी पकम्पति;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

९२.

‘‘‘निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;

तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.

९३.

‘‘‘विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;

तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

९४.

‘‘‘अनोवट्ठेन [अनोवुट्ठेन (स्या. क.)] उदकं, महिया उब्भिज्जि तावदे;

तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.

९५.

‘‘‘तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;

विसाखा चन्दिमा युत्ता, धुवं बुद्धो भविस्ससि.

९६.

‘‘‘बिलासया दरीसया, निक्खमन्ति सकासया;

तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.

९७.

‘‘‘न होन्ति अरती सत्तानं, सन्तुट्ठा होन्ति तावदे;

तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.

९८.

‘‘‘रोगा तदुपसम्मन्ति, जिघच्छा च विनस्सति;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

९९.

‘‘‘रागो तदा तनु होति, दोसो मोहो विनस्सति;

तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.

१००.

‘‘‘भयं तदा न भवति, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

१०१.

‘‘‘रजोनुद्धंसति उद्धं, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

१०२.

‘‘‘अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;

सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.

१०३.

‘‘‘सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

१०४.

‘‘‘यावता निरया नाम, सब्बे दिस्सन्ति तावदे;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

१०५.

‘‘‘कुट्टा [कुड्डा (सी.)] कवाटा सेला च, न होन्तावरणा तदा;

आकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.

१०६.

‘‘‘चुती च उपपत्ति च, खणे तस्मिं न विज्जति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

१०७.

‘‘‘दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;

मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससि’’’.

१०८.

बुद्धस्स वचनं सुत्वा, दससहस्सीनचूभयं;

तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.

१०९.

‘‘अद्वेज्झवचना बुद्धा, अमोघवचना जिना;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११०.

‘‘यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

१११.

‘‘यथापि सब्बसत्तानं, मरणं धुवसस्सतं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११२.

‘‘यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११३.

‘‘यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११४.

‘‘यथा आपन्नसत्तानं, भारमोरोपनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

११५.

‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;

उद्धं अधो दस दिसा, यावता धम्मधातुया’’.

११६.

विचिनन्तो तदा दक्खिं, पठमं दानपारमिं;

पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.

११७.

‘‘इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;

दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

११८.

‘‘यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधो कतो;

वमते वुदकं निस्सेसं, न तत्थ परिरक्खति.

११९.

‘‘तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;

ददाहि दानं निस्सेसं, कुम्भो विय अधो कतो.

१२०.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१२१.

विचिनन्तो तदा दक्खिं, दुतियं सीलपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१२२.

‘‘इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;

सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१२३.

‘‘यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;

उपेति मरणं तत्थ, न विकोपेति वालधिं.

१२४.

‘‘तथेव त्वं चतूसु भूमीसु, सीलानि परिपूरय;

परिरक्ख सब्बदा सीलं, चमरी विय वालधिं.

१२५.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१२६.

विचिनन्तो तदा दक्खिं, ततियं नेक्खम्मपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१२७.

‘‘इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;

नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१२८.

‘‘यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;

न तत्थ रागं जनेसि, मुत्तिंयेव गवेसति.

१२९.

‘‘तथेव त्वं सब्बभवे, पस्स अन्दुघरे विय;

नेक्खम्माभिमुखो होहि, भवतो परिमुत्तिया.

१३०.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१३१.

विचिनन्तो तदा दक्खिं, चतुत्थं पञ्ञापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१३२.

‘‘इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;

पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१३३.

‘‘यथापि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;

कुलानि न विवज्जेन्तो, एवं लभति यापनं.

१३४.

‘‘तथेव त्वं सब्बकालं, परिपुच्छं बुधं जनं;

पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१३५.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१३६.

विचिनन्तो तदा दक्खिं, पञ्चमं वीरियपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१३७.

‘‘इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;

वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

१३८.

‘‘यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;

अलीनवीरियो होति, पग्गहितमनो सदा.

१३९.

‘‘तथेव त्वं [त्वंपि (सी.)] सब्बभवे, पग्गण्ह वीरियं दळ्हं;

वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१४०.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१४१.

विचिनन्तो तदा दक्खिं, छट्ठमं खन्तिपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१४२.

‘‘इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.

१४३.

‘‘यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;

सब्बं सहति निक्खेपं, न करोति पटिघं तया.

१४४.

‘‘तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;

खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१४५.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१४६.

विचिनन्तो तदा दक्खिं, सत्तमं सच्चपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१४७.

‘‘इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.

१४८.

‘‘यथापि ओसधी नाम, तुलाभूता सदेवके;

समये उतुवस्से वा, न वोक्कमति वीथितो.

१४९.

‘‘तथेव त्वम्पि सच्चेसु, मा वोक्कम हि वीथितो;

सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१५०.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१५१.

विचिनन्तो तदा दक्खिं, अट्ठमं अधिट्ठानपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१५२.

‘‘इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.

१५३.

‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.

१५४.

‘‘तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;

अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१५५.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१५६.

विचिनन्तो तदा दक्खिं, नवमं मेत्तापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१५७.

‘‘इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;

मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.

१५८.

‘‘यथापि उदकं नाम, कल्याणे पापके जने;

समं फरति सीतेन, पवाहेति रजोमलं.

१५९.

‘‘तथेव त्वं हिताहिते, समं मेत्ताय भावय;

मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१६०.

‘‘नहेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना’’.

१६१.

विचिनन्तो तदा दक्खिं, दसमं उपेक्खापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

१६२.

‘‘इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;

तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.

१६३.

‘‘यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;

उपेक्खति उभोपेते, कोपानुनयवज्जिता.

१६४.

‘‘तथेव त्वं सुखदुक्खे, तुलाभूतो सदा भव;

उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

१६५.

‘‘एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;

ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह’’.

१६६.

इमे धम्मे सम्मसतो, सभावसरसलक्खणे;

धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.

१६७.

चलती रवती पथवी, उच्छुयन्तंव पीळितं;

तेलयन्ते यथा चक्कं, एवं कम्पति मेदनी.

१६८.

यावता परिसा आसि, बुद्धस्स परिवेसने;

पवेधमाना सा तत्थ, मुच्छिता सेति भूमियं.

१६९.

घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;

सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.

१७०.

उब्बिग्गा तसिता भीता, भन्ता ब्याथितमानसा;

महाजना समागम्म, दीपङ्करमुपागमुं.

१७१.

‘‘किं भविस्सति लोकस्स, कल्याणमथ पापकं;

सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम’’.

१७२.

तेसं तदा सञ्ञपेसि, दीपङ्करो महामुनि;

‘‘विसट्ठा होथ मा भेथ [भाथ (सब्बत्थ)], इमस्मिं पथविकम्पने.

१७३.

‘‘यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;

एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.

१७४.

‘‘तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;

तेनायं कम्पिता पथवी, दससहस्सी सदेवके’’.

१७५.

बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;

सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.

१७६.

समादियित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;

दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा.

१७७.

दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;

समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.

१७८.

वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;

‘‘महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.

१७९.

‘‘सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;

मा ते भवन्त्वन्तराया [भवत्वन्तरायो (सी. स्या.)], फुस खिप्पं बोधिमुत्तमं.

१८०.

‘‘यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;

तथेव त्वं महावीर, बुद्धञाणेन पुप्फसि.

१८१.

‘‘यथा ये केचि सम्बुद्धा, पूरयुं दस पारमी;

तथेव त्वं महावीर, पूरय दस पारमी.

१८२.

‘‘यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;

तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.

१८३.

‘‘यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;

तथेव त्वं महावीर, धम्मचक्कं पवत्तय.

१८४.

‘‘पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;

तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.

१८५.

‘‘राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;

तथेव लोका मुञ्चित्वा, विरोच सिरिया तुवं.

१८६.

‘‘यथा या काचि नदियो, ओसरन्ति महोदधिं;

एवं सदेवका लोका, ओसरन्तु तवन्तिके’’.

१८७.

तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;

ते धम्मे परिपूरेन्तो, पवनं पाविसी तदाति.

सुमेधपत्थनाकथा निट्ठिता.