📜

११. नारदबुद्धवंसो

.

पदुमस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

नारदो नाम नामेन, असमो अप्पटिपुग्गलो.

.

सो बुद्धो चक्कवत्तिस्स, जेट्ठो दयितओरसो;

आमुक्कमालाभरणो, उय्यानं उपसङ्कमि.

.

तत्थासि रुक्खो यसविपुलो, अभिरूपो ब्रहा सुचि;

तमज्झपत्वा उपनिसीदि, महासोणस्स हेट्ठतो.

.

तत्थ ञाणवरुप्पज्जि, अनन्तं वजिरूपमं;

तेन विचिनि सङ्खारे, उक्कुज्जमवकुज्जकं [कुज्जतं (स्या. कं.)].

.

तत्थ सब्बकिलेसानि, असेसमभिवाहयि;

पापुणी केवलं बोधिं, बुद्धञाणे च चुद्दस.

.

पापुणित्वान सम्बोधिं, धम्मचक्कं पवत्तयि;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

महादोणं नागराजं, विनयन्तो महामुनि;

पाटिहेरं तदाकासि, दस्सयन्तो सदेवके.

.

तदा देवमनुस्सानं, तम्हि धम्मप्पकासने;

नवुतिकोटिसहस्सानि, तरिंसु सब्बसंसयं.

.

यम्हि काले महावीरो, ओवदी सकमत्रजं;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.

१०.

सन्निपाता तयो आसुं, नारदस्स महेसिनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

११.

यदा बुद्धो बुद्धगुणं, सनिदानं पकासयि;

नवुतिकोटिसहस्सानि, समिंसु विमला तदा.

१२.

यदा वेरोचनो नागो, दानं ददाति सत्थुनो;

तदा समिंसु जिनपुत्ता, असीतिसतसहस्सियो.

१३.

अहं तेन समयेन, जटिलो उग्गतापनो;

अन्तलिक्खचरो आसिं, पञ्चाभिञ्ञासु पारगू.

१४.

तदापाहं असमसमं, ससङ्घं सपरिज्जनं;

अन्नपानेन तप्पेत्वा, चन्दनेनाभिपूजयिं.

१५.

सोपि मं तदा ब्याकासि, नारदो लोकनायको;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१६.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१७.

तस्सापि वचनं सुत्वा, भिय्यो हासेत्व मानसं;

अधिट्ठहिं वतं उग्गं, दसपारमिपूरिया.

१८.

नगरं धञ्ञवती नाम, सुदेवो नाम खत्तियो;

अनोमा नाम जनिका, नारदस्स महेसिनो.

१९.

नववस्ससहस्सानि , अगारं अज्झ सो वसि;

जितो विजिताभिरामो, तयो पासादमुत्तमा.

२०.

तिचत्तारीससहस्सानि, नारियो समलङ्कता;

विजितसेना नाम नारी, नन्दुत्तरो नाम अत्रजो.

२१.

निमित्ते चतुरो दिस्वा, पदसा गमनेन निक्खमि;

सत्ताहं पधानचारं, अचरी पुरिसुत्तमो [लोकनायको (सी. क.)].

२२.

ब्रह्मुना याचितो सन्तो, नारदो लोकनायको;

वत्ति चक्कं महावीरो, धनञ्चुय्यानमुत्तमे.

२३.

भद्दसालो जितमित्तो, अहेसुं अग्गसावका;

वासेट्ठो नामुपट्ठाको, नारदस्स महेसिनो.

२४.

उत्तरा फग्गुनी चेव, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महासोणोति वुच्चति.

२५.

उग्गरिन्दो वसभो च, अहेसुं अग्गुपट्ठका;

इन्दावरी च वण्डी [उन्दी (सी.), गण्डी (स्या. कं.)] च, अहेसुं अग्गुपट्ठिका.

२६.

अट्ठासीतिरतनानि , अच्चुग्गतो महामुनि;

कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.

२७.

तस्स ब्यामप्पभा काया, निद्धावति दिसोदिसं;

निरन्तरं दिवारत्तिं, योजनं फरते सदा.

२८.

न केचि तेन समयेन, समन्ता योजने जना;

उक्कापदीपे उज्जालेन्ति, बुद्धरंसीहि ओत्थटा.

२९.

नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३०.

यथा उळूहि गगनं, विचित्तं उपसोभति;

तथेव सासनं तस्स, अरहन्तेहि सोभति.

३१.

संसारसोतं तरणाय, सेसके पटिपन्नके;

धम्मसेतुं दळ्हं कत्वा, निब्बुतो सो नरासभो.

३२.

सोपि बुद्धो असमसमो, तेपि खीणासवा अतुलतेजा;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३३.

नारदो जिनवसभो, निब्बुतो सुदस्सने पुरे;

तत्थेवस्स थूपवरो, चतुयोजनमुग्गतोति.

नारदस्स भगवतो वंसो नवमो.