📜
११. नारदबुद्धवंसो
पदुमस्स ¶ ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
नारदो नाम नामेन, असमो अप्पटिपुग्गलो.
सो बुद्धो चक्कवत्तिस्स, जेट्ठो दयितओरसो;
आमुक्कमालाभरणो, उय्यानं उपसङ्कमि.
तत्थासि रुक्खो यसविपुलो, अभिरूपो ब्रहा सुचि;
तमज्झपत्वा उपनिसीदि, महासोणस्स हेट्ठतो.
तत्थ ¶ ञाणवरुप्पज्जि, अनन्तं वजिरूपमं;
तेन विचिनि सङ्खारे, उक्कुज्जमवकुज्जकं [कुज्जतं (स्या. कं.)].
तत्थ सब्बकिलेसानि, असेसमभिवाहयि;
पापुणी केवलं बोधिं, बुद्धञाणे च चुद्दस.
पापुणित्वान ¶ सम्बोधिं, धम्मचक्कं पवत्तयि;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
महादोणं नागराजं, विनयन्तो महामुनि;
पाटिहेरं तदाकासि, दस्सयन्तो सदेवके.
तदा देवमनुस्सानं, तम्हि धम्मप्पकासने;
नवुतिकोटिसहस्सानि, तरिंसु सब्बसंसयं.
यम्हि काले महावीरो, ओवदी सकमत्रजं;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, नारदस्स महेसिनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
यदा बुद्धो बुद्धगुणं, सनिदानं पकासयि;
नवुतिकोटिसहस्सानि, समिंसु विमला तदा.
यदा वेरोचनो नागो, दानं ददाति सत्थुनो;
तदा समिंसु जिनपुत्ता, असीतिसतसहस्सियो.
अहं ¶ तेन समयेन, जटिलो उग्गतापनो;
अन्तलिक्खचरो आसिं, पञ्चाभिञ्ञासु पारगू.
तदापाहं असमसमं, ससङ्घं सपरिज्जनं;
अन्नपानेन तप्पेत्वा, चन्दनेनाभिपूजयिं.
सोपि मं तदा ब्याकासि, नारदो लोकनायको;
‘‘अपरिमेय्यितो ¶ कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि ¶ वचनं सुत्वा, भिय्यो हासेत्व मानसं;
अधिट्ठहिं वतं उग्गं, दसपारमिपूरिया.
नगरं धञ्ञवती नाम, सुदेवो नाम खत्तियो;
अनोमा नाम जनिका, नारदस्स महेसिनो.
नववस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
जितो विजिताभिरामो, तयो पासादमुत्तमा.
तिचत्तारीससहस्सानि, नारियो समलङ्कता;
विजितसेना नाम नारी, नन्दुत्तरो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, पदसा गमनेन निक्खमि;
सत्ताहं पधानचारं, अचरी पुरिसुत्तमो [लोकनायको (सी. क.)].
ब्रह्मुना ¶ याचितो सन्तो, नारदो लोकनायको;
वत्ति चक्कं महावीरो, धनञ्चुय्यानमुत्तमे.
भद्दसालो जितमित्तो, अहेसुं अग्गसावका;
वासेट्ठो नामुपट्ठाको, नारदस्स महेसिनो.
उत्तरा फग्गुनी चेव, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, महासोणोति वुच्चति.
उग्गरिन्दो वसभो च, अहेसुं अग्गुपट्ठका;
इन्दावरी च वण्डी [उन्दी (सी.), गण्डी (स्या. कं.)] च, अहेसुं अग्गुपट्ठिका.
अट्ठासीतिरतनानि ¶ , अच्चुग्गतो महामुनि;
कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.
तस्स ब्यामप्पभा काया, निद्धावति दिसोदिसं;
निरन्तरं दिवारत्तिं, योजनं फरते सदा.
न केचि तेन समयेन, समन्ता योजने जना;
उक्कापदीपे उज्जालेन्ति, बुद्धरंसीहि ओत्थटा.
नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
यथा उळूहि गगनं, विचित्तं उपसोभति;
तथेव सासनं तस्स, अरहन्तेहि सोभति.
संसारसोतं तरणाय, सेसके पटिपन्नके;
धम्मसेतुं ¶ दळ्हं कत्वा, निब्बुतो सो नरासभो.
सोपि बुद्धो असमसमो, तेपि खीणासवा अतुलतेजा;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
नारदो जिनवसभो, निब्बुतो सुदस्सने पुरे;
तत्थेवस्स थूपवरो, चतुयोजनमुग्गतोति.
नारदस्स भगवतो वंसो नवमो.