📜

१२. पदुमुत्तरबुद्धवंसो

.

नारदस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

पदुमुत्तरो नाम जिनो, अक्खोभो सागरूपमो.

.

मण्डकप्पोव सो आसि, यम्हि बुद्धो अजायथ;

उस्सन्नकुसला जनता, तम्हि कप्पे अजायथ.

.

पदुमुत्तरस्स भगवतो, पठमे धम्मदेसने;

कोटिसतसहस्सानं, धम्माभिसमयो अहु.

.

ततो परम्पि वस्सन्ते, तप्पयन्ते च पाणिने;

सत्ततिंससतसहस्सानं, दुतियाभिसमयो अहु.

.

यम्हि काले महावीरो, आनन्दं उपसङ्कमि;

पितुसन्तिकं उपगन्त्वा, आहनी अमतदुन्दुभिं.

.

आहते अमतभेरिम्हि, वस्सन्ते धम्मवुट्ठिया;

पञ्ञाससतसहस्सानं, ततियाभिसमयो अहु.

.

ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

.

सन्निपाता तयो आसुं, पदुमुत्तरस्स सत्थुनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

.

यदा बुद्धो असमसमो, वसि वेभारपब्बते;

नवुतिकोटिसहस्सानं, दुतियो आसि समागमो.

१०.

पुन चारिकं पक्कन्ते, गामनिगमरट्ठतो;

असीतिकोटिसहस्सानं, ततियो आसि समागमो.

११.

अहं तेन समयेन, जटिलो नाम रट्ठिको;

सम्बुद्धप्पमुखं सङ्घं, सभत्तं दुस्समदासहं.

१२.

सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;

‘‘सतसहस्सितो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१४.

तस्सापि वचनं सुत्वा, उत्तरिं वतमधिट्ठहिं;

अकासिं उग्गदळ्हं धितिं, दसपारमिपूरिया.

१५.

ब्याहता तित्थिया सब्बे, विमना दुम्मना तदा;

न तेसं केचि परिचरन्ति, रट्ठतो निच्छुभन्ति ते.

१६.

सब्बे तत्थ समागन्त्वा, उपगच्छुं बुद्धसन्तिके;

तुवं नाथो महावीर, सरणं होहि चक्खुम.

१७.

अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

१८.

एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि तं;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिहि.

१९.

नगरं हंसवती नाम, आनन्दो नाम खत्तियो;

सुजाता नाम जनिका, पदुमुत्तरस्स सत्थुनो.

२०.

दसवस्ससहस्सानि, अगारं अज्झ सो वसि;

नरवाहनो यसो वसवत्ती [नारिवाहनो यसवती (स्या. कं.)], तयो पासादमुत्तमा.

२१.

तिचत्तारीससहस्सानि, नारियो समलङ्कता;

वसुदत्ता नाम नारी, उत्तमो नाम अत्रजो.

२२.

निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;

सत्ताहं पधानचारं, अचरी पुरिसुत्तमो.

२३.

ब्रह्मुना याचितो सन्तो, पदुमुत्तरो विनायको;

वत्ति चक्कं महावीरो, मिथिलुय्यानमुत्तमे.

२४.

देवलो च सुजातो च, अहेसुं अग्गसावका;

सुमनो नामुपट्ठाको, पदुमुत्तरस्स महेसिनो.

२५.

अमिता च असमा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, सललोति पवुच्चति.

२६.

वितिण्णो चेव [अमितो चेव (स्या.)] तिस्सो च, अहेसुं अग्गुपट्ठका;

हट्ठा चेव विचित्ता च, अहेसुं अग्गुपट्ठिका.

२७.

अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;

कञ्चनग्घियसङ्कासो, द्वत्तिंसवरलक्खणो.

२८.

कुट्टा कवाटा भित्ती च, रुक्खा नगसिलुच्चया;

न तस्सावरणं अत्थि, समन्ता द्वादसयोजने.

२९.

वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३०.

सन्तारेत्वा बहुजनं, छिन्दित्वा सब्बसंसयं;

जलित्वा अग्गिक्खन्धोव निब्बुतो सो ससावको.

३१.

पदुमुत्तरो जिनो बुद्धो, नन्दारामम्हि निब्बुतो;

तत्थेवस्स थूपवरो, द्वादसुब्बेधयोजनोति.

पदुमुत्तरस्स भगवतो वंसो दसमो.