📜
१२. पदुमुत्तरबुद्धवंसो
नारदस्स ¶ ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमुत्तरो नाम जिनो, अक्खोभो सागरूपमो.
मण्डकप्पोव सो आसि, यम्हि बुद्धो अजायथ;
उस्सन्नकुसला जनता, तम्हि कप्पे अजायथ.
पदुमुत्तरस्स भगवतो, पठमे धम्मदेसने;
कोटिसतसहस्सानं, धम्माभिसमयो अहु.
ततो परम्पि वस्सन्ते, तप्पयन्ते च पाणिने;
सत्ततिंससतसहस्सानं, दुतियाभिसमयो अहु.
यम्हि ¶ काले महावीरो, आनन्दं उपसङ्कमि;
पितुसन्तिकं उपगन्त्वा, आहनी अमतदुन्दुभिं.
आहते अमतभेरिम्हि, वस्सन्ते धम्मवुट्ठिया;
पञ्ञाससतसहस्सानं, ततियाभिसमयो अहु.
ओवादको ¶ विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
सन्निपाता तयो आसुं, पदुमुत्तरस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
यदा बुद्धो असमसमो, वसि वेभारपब्बते;
नवुतिकोटिसहस्सानं, दुतियो आसि समागमो.
पुन चारिकं पक्कन्ते, गामनिगमरट्ठतो;
असीतिकोटिसहस्सानं, ततियो आसि समागमो.
अहं तेन समयेन, जटिलो नाम रट्ठिको;
सम्बुद्धप्पमुखं सङ्घं, सभत्तं दुस्समदासहं.
सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;
‘‘सतसहस्सितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, उत्तरिं वतमधिट्ठहिं;
अकासिं उग्गदळ्हं धितिं, दसपारमिपूरिया.
ब्याहता तित्थिया सब्बे, विमना दुम्मना तदा;
न तेसं केचि परिचरन्ति, रट्ठतो निच्छुभन्ति ते.
सब्बे ¶ तत्थ समागन्त्वा, उपगच्छुं बुद्धसन्तिके;
तुवं नाथो महावीर, सरणं होहि चक्खुम.
अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि तं;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिहि.
नगरं ¶ हंसवती नाम, आनन्दो नाम खत्तियो;
सुजाता नाम जनिका, पदुमुत्तरस्स सत्थुनो.
दसवस्ससहस्सानि, अगारं अज्झ सो वसि;
नरवाहनो यसो वसवत्ती [नारिवाहनो यसवती (स्या. कं.)], तयो पासादमुत्तमा.
तिचत्तारीससहस्सानि, नारियो समलङ्कता;
वसुदत्ता नाम नारी, उत्तमो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;
सत्ताहं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना ¶ याचितो सन्तो, पदुमुत्तरो विनायको;
वत्ति चक्कं महावीरो, मिथिलुय्यानमुत्तमे.
देवलो च सुजातो च, अहेसुं अग्गसावका;
सुमनो नामुपट्ठाको, पदुमुत्तरस्स महेसिनो.
अमिता च असमा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, सललोति पवुच्चति.
वितिण्णो चेव [अमितो चेव (स्या.)] तिस्सो च, अहेसुं अग्गुपट्ठका;
हट्ठा चेव विचित्ता च, अहेसुं अग्गुपट्ठिका.
अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;
कञ्चनग्घियसङ्कासो, द्वत्तिंसवरलक्खणो.
कुट्टा ¶ कवाटा भित्ती च, रुक्खा नगसिलुच्चया;
न तस्सावरणं अत्थि, समन्ता द्वादसयोजने.
वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
सन्तारेत्वा बहुजनं, छिन्दित्वा सब्बसंसयं;
जलित्वा अग्गिक्खन्धोव निब्बुतो सो ससावको.
पदुमुत्तरो जिनो बुद्धो, नन्दारामम्हि निब्बुतो;
तत्थेवस्स थूपवरो, द्वादसुब्बेधयोजनोति.
पदुमुत्तरस्स भगवतो वंसो दसमो.