📜

१३. सुमेधबुद्धवंसो

.

पदुमुत्तरस्स अपरेन, सुमेधो नाम नायको;

दुरासदो उग्गतेजो, सब्बलोकुत्तमो मुनि.

.

पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;

हितेसी सब्बसत्तानं, बहू मोचेसि बन्धना.

.

यदा बुद्धो पापुणित्वा, केवलं बोधिमुत्तमं;

सुदस्सनम्हि नगरे, धम्मचक्कं पवत्तयि.

.

तस्सापि अभिसमया तीणि, अहेसुं धम्मदेसने;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

पुनापरं कुम्भकण्णं, यक्खं सो दमयी जिनो;

नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

पुनापरं अमितयसो, चतुसच्चं पकासयि;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, सुमेधस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

सुदस्सनं नाम नगरं, उपगञ्छि जिनो यदा;

तदा खीणासवा भिक्खू, समिंसु सतकोटियो.

.

पुनापरं देवकूटे, भिक्खूनं कथिनत्थते;

तदा नवुतिकोटीनं, दुतियो आसि समागमो.

१०.

पुनापरं दसबलो, यदा चरति चारिकं;

तदा असीतिकोटीनं, ततियो आसि समागमो.

११.

अहं तेन समयेन, उत्तरो नाम माणवो;

असीतिकोटियो मय्हं, घरे सन्निचितं धनं.

१२.

केवलं सब्बं दत्वान, ससङ्घे लोकनायके;

सरणं तस्सुपगञ्छिं, पब्बज्जञ्चाभिरोचयिं.

१३.

सोपि मं बुद्धो ब्याकासि, करोन्तो अनुमोदनं;

‘‘तिंसकप्पसहस्सम्हि, अयं बुद्धो भविस्सति.

१४.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१५.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१६.

सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

१७.

तत्थप्पमत्तो विहरन्तो, निसज्जट्ठानचङ्कमे;

अभिञ्ञासु पारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.

१८.

सुदस्सनं नाम नगरं, सुदत्तो नाम खत्तियो;

सुदत्ता नाम जनिका, सुमेधस्स महेसिनो.

१९.

नववस्ससहस्सानि, अगारं अज्झ सो वसि;

सुचन्दकञ्चनसिरिवड्ढा, तयो पासादमुत्तमा.

२०.

तिसोळससहस्सानि, नारियो समलङ्कता;

सुमना नाम सा नारी, पुनब्बसु नाम अत्रजो.

२१.

निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;

अनूनकं अड्ढमासं, पधानं पदही जिनो.

२२.

ब्रह्मुना याचितो सन्तो, सुमेधो लोकनायको;

वत्ति चक्कं महावीरो, सुदस्सनुय्यानमुत्तमे.

२३.

सरणो सब्बकामो च, अहेसुं अग्गसावका;

सागरो नामुपट्ठाको, सुमेधस्स महेसिनो.

२४.

रामा चेव सुरामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महानीपोति वुच्चति.

२५.

उरुवेला यसवा च, अहेसुं अग्गुपट्ठका;

यसोधरा सिरिमा च [यसा नाम सिरिमा च (स्या. कं.)], अहेसुं अग्गुपट्ठिका.

२६.

अट्ठासीतिरतनानि, अच्चुग्गतो महामुनि;

ओभासेति दिसा सब्बा, चन्दो तारगणे यथा.

२७.

चक्कवत्तिमणी नाम, यथा तपति योजनं;

तथेव तस्स रतनं, समन्ता फरति योजनं.

२८.

नवुतिवस्ससहस्सानि , आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२९.

तेविज्जछळभिञ्ञेहि, बलप्पत्तेहि तादिहि;

समाकुलमिदं आसि, अरहन्तेहि साधुहि.

३०.

तेपि सब्बे अमितयसा, विप्पमुत्ता निरूपधी;

ञाणालोकं दस्सयित्वा, निब्बुता ते महायसा.

३१.

सुमेधो जिनवरो बुद्धो, मेधारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

सुमेधस्स भगवतो वंसो एकादसमो.