📜
१३. सुमेधबुद्धवंसो
पदुमुत्तरस्स ¶ ¶ ¶ अपरेन, सुमेधो नाम नायको;
दुरासदो उग्गतेजो, सब्बलोकुत्तमो मुनि.
पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;
हितेसी सब्बसत्तानं, बहू मोचेसि बन्धना.
यदा बुद्धो पापुणित्वा, केवलं बोधिमुत्तमं;
सुदस्सनम्हि नगरे, धम्मचक्कं पवत्तयि.
तस्सापि अभिसमया तीणि, अहेसुं धम्मदेसने;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
पुनापरं कुम्भकण्णं, यक्खं सो दमयी जिनो;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
पुनापरं अमितयसो, चतुसच्चं पकासयि;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, सुमेधस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
सुदस्सनं ¶ नाम नगरं, उपगञ्छि जिनो यदा;
तदा खीणासवा भिक्खू, समिंसु सतकोटियो.
पुनापरं देवकूटे, भिक्खूनं कथिनत्थते;
तदा नवुतिकोटीनं, दुतियो आसि समागमो.
पुनापरं ¶ दसबलो, यदा चरति चारिकं;
तदा असीतिकोटीनं, ततियो आसि समागमो.
अहं तेन समयेन, उत्तरो नाम माणवो;
असीतिकोटियो मय्हं, घरे सन्निचितं धनं.
केवलं सब्बं दत्वान, ससङ्घे लोकनायके;
सरणं तस्सुपगञ्छिं, पब्बज्जञ्चाभिरोचयिं.
सोपि मं बुद्धो ब्याकासि, करोन्तो अनुमोदनं;
‘‘तिंसकप्पसहस्सम्हि, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;
सब्बं परियापुणित्वान, सोभयिं जिनसासनं.
तत्थप्पमत्तो ¶ ¶ विहरन्तो, निसज्जट्ठानचङ्कमे;
अभिञ्ञासु पारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.
सुदस्सनं नाम नगरं, सुदत्तो नाम खत्तियो;
सुदत्ता नाम जनिका, सुमेधस्स महेसिनो.
नववस्ससहस्सानि, अगारं अज्झ सो वसि;
सुचन्दकञ्चनसिरिवड्ढा, तयो पासादमुत्तमा.
तिसोळससहस्सानि, नारियो समलङ्कता;
सुमना नाम सा नारी, पुनब्बसु नाम अत्रजो.
निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
अनूनकं अड्ढमासं, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, सुमेधो लोकनायको;
वत्ति चक्कं महावीरो, सुदस्सनुय्यानमुत्तमे.
सरणो ¶ सब्बकामो च, अहेसुं अग्गसावका;
सागरो नामुपट्ठाको, सुमेधस्स महेसिनो.
रामा चेव सुरामा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, महानीपोति वुच्चति.
उरुवेला यसवा च, अहेसुं अग्गुपट्ठका;
यसोधरा सिरिमा च [यसा नाम सिरिमा च (स्या. कं.)], अहेसुं अग्गुपट्ठिका.
अट्ठासीतिरतनानि, अच्चुग्गतो महामुनि;
ओभासेति दिसा सब्बा, चन्दो तारगणे यथा.
चक्कवत्तिमणी ¶ नाम, यथा तपति योजनं;
तथेव तस्स रतनं, समन्ता फरति योजनं.
नवुतिवस्ससहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
तेविज्जछळभिञ्ञेहि, बलप्पत्तेहि तादिहि;
समाकुलमिदं आसि, अरहन्तेहि साधुहि.
तेपि सब्बे अमितयसा, विप्पमुत्ता निरूपधी;
ञाणालोकं दस्सयित्वा, निब्बुता ते महायसा.
सुमेधो जिनवरो बुद्धो, मेधारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
सुमेधस्स भगवतो वंसो एकादसमो.