📜

१४. सुजातबुद्धवंसो

.

तत्थेव मण्डकप्पम्हि, सुजातो नाम नायको;

सीहहनुसभक्खन्धो, अप्पमेय्यो दुरासदो.

.

चन्दोव विमलो सुद्धो, सतरंसीव पतापवा;

एवं सोभति सम्बुद्धो, जलन्तो सिरिया सदा.

.

पापुणित्वान सम्बुद्धो, केवलं बोधिमुत्तमं;

सुमङ्गलम्हि नगरे, धम्मचक्कं पवत्तयि.

.

देसेन्ते [देसेन्तो (स्या. कं.)] पवरं धम्मं, सुजाते लोकनायके [सुजातो लोकनायको (स्या. कं.)];

असीतिकोटी अभिसमिंसु, पठमे धम्मदेसने.

.

यदा सुजातो अमितयसो, देवे वस्सं उपागमि;

सत्ततिंससतसहस्सानं, दुतियाभिसमयो अहु.

.

यदा सुजातो असमसमो, उपगच्छि पितुसन्तिकं;

सट्ठिसतसहस्सानं [सत्ततिंससहस्सानं (सी.)], ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, सुजातस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

अभिञ्ञाबलप्पत्तानं , अप्पत्तानं भवाभवे;

सट्ठिसतसहस्सानि, पठमं सन्निपतिंसु ते.

.

पुनापरं सन्निपाते, तिदिवोरोहणे जिने;

पञ्ञाससतसहस्सानं, दुतियो आसि समागमो.

१०.

उपसङ्कमन्तो नरासभं, तस्स यो अग्गसावको;

चतूहि सतसहस्सेहि, सम्बुद्धं उपसङ्कमि.

११.

अहं तेन समयेन, चतुदीपम्हि इस्सरो;

अन्तलिक्खचरो आसिं, चक्कवत्ती महब्बलो.

१२.

लोके अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

उपगन्त्वान वन्दिं सो, सुजातं लोकनायकं.

१३.

चतुदीपे महारज्जं, रतने सत्त उत्तमे;

बुद्धे निय्यादयित्वान, पब्बजिं तस्स सन्तिके.

१४.

आरामिका जनपदे, उट्ठानं पटिपिण्डिय;

उपनेन्ति भिक्खुसङ्घस्स, पच्चयं सयनासनं.

१५.

सोपि मं बुद्धो [तदा (स्या. कं.)] ब्याकासि, दससहस्सिम्हि इस्सरो;

‘‘तिंसकप्पसहस्सम्हि, अयं बुद्धो भविस्सति.

१६.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१७.

तस्सापि वचनं सुत्वा, भिय्यो हासं जनेसहं;

अधिट्ठहिं वतं उग्गं, दसपारमिपूरिया.

१८.

सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

१९.

तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.

२०.

सुमङ्गलं नाम नगरं, उग्गतो नाम खत्तियो;

माता पभावती नाम, सुजातस्स महेसिनो.

२१.

नववस्ससहस्सानि , अगारं अज्झ सो वसि;

सिरी उपसिरी नन्दो, तयो पासादमुत्तमा.

२२.

तेवीसतिसहस्सानि , नारियो समलङ्कता;

सिरिनन्दा नाम नारी, उपसेनो नाम अत्रजो.

२३.

निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;

अनूननवमासानि, पधानं पदही जिनो.

२४.

ब्रह्मुना याचितो सन्तो, सुजातो लोकनायको;

वत्ति चक्कं महावीरो, सुमङ्गलुय्यानमुत्तमे.

२५.

सुदस्सनो सुदेवो च, अहेसुं अग्गसावका;

नारदो नामुपट्ठाको, सुजातस्स महेसिनो.

२६.

नागा च नागसमाला च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महावेळूति वुच्चति.

२७.

सो च रुक्खो घनक्खन्धो [घनरुचिरो (सी. क.)], अच्छिद्दो होति पत्तिको;

उजु वंसो ब्रहा होति, दस्सनीयो मनोरमो.

२८.

एकक्खन्धो पवड्ढित्वा, ततो साखा पभिज्जति;

यथा सुबद्धो मोरहत्थो, एवं सोभति सो दुमो.

२९.

न तस्स कण्टका होन्ति, नापि छिद्दं महा अहु;

वित्थिण्णसाखो अविरलो, सन्दच्छायो मनोरमो.

३०.

सुदत्तो चेव चित्तो च, अहेसुं अग्गुपट्ठका;

सुभद्दा च पदुमा च, अहेसुं अग्गुपट्ठिका.

३१.

पञ्ञासरतनो आसि, उच्चत्तनेन सो जिनो;

सब्बाकारवरूपेतो, सब्बगुणमुपागतो.

३२.

तस्स पभा असमसमा, निद्धावति समन्ततो;

अप्पमाणो अतुलियो, ओपम्मेहि अनूपमो.

३३.

नवुतिवस्ससहस्सानि , आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३४.

यथापि सागरे ऊमी, गगने तारका यथा;

एवं तदा पावचनं, अरहन्तेहि चित्तितं [चित्तकं (स्या. कं.)].

३५.

सो च बुद्धो असमसमो, गुणानि च तानि अतुलियानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३६.

सुजातो जिनवरो बुद्धो, सिलारामम्हि निब्बुतो;

तत्थेव तस्स चेतियो [तत्थेव चेतियो सत्थु (स्या. कं.)], तीणिगावुतमुग्गतोति.

सुजातस्स भगवतो वंसो द्वादसमो.