📜
१४. सुजातबुद्धवंसो
तत्थेव ¶ मण्डकप्पम्हि, सुजातो नाम नायको;
सीहहनुसभक्खन्धो, अप्पमेय्यो दुरासदो.
चन्दोव विमलो सुद्धो, सतरंसीव पतापवा;
एवं सोभति सम्बुद्धो, जलन्तो सिरिया सदा.
पापुणित्वान ¶ सम्बुद्धो, केवलं बोधिमुत्तमं;
सुमङ्गलम्हि नगरे, धम्मचक्कं पवत्तयि.
देसेन्ते ¶ [देसेन्तो (स्या. कं.)] पवरं धम्मं, सुजाते लोकनायके [सुजातो लोकनायको (स्या. कं.)];
असीतिकोटी अभिसमिंसु, पठमे धम्मदेसने.
यदा सुजातो अमितयसो, देवे वस्सं उपागमि;
सत्ततिंससतसहस्सानं, दुतियाभिसमयो अहु.
यदा सुजातो असमसमो, उपगच्छि पितुसन्तिकं;
सट्ठिसतसहस्सानं [सत्ततिंससहस्सानं (सी.)], ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, सुजातस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
अभिञ्ञाबलप्पत्तानं ¶ , अप्पत्तानं भवाभवे;
सट्ठिसतसहस्सानि, पठमं सन्निपतिंसु ते.
पुनापरं सन्निपाते, तिदिवोरोहणे जिने;
पञ्ञाससतसहस्सानं, दुतियो आसि समागमो.
उपसङ्कमन्तो नरासभं, तस्स यो अग्गसावको;
चतूहि सतसहस्सेहि, सम्बुद्धं उपसङ्कमि.
अहं तेन समयेन, चतुदीपम्हि इस्सरो;
अन्तलिक्खचरो आसिं, चक्कवत्ती महब्बलो.
लोके अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
उपगन्त्वान वन्दिं सो, सुजातं लोकनायकं.
चतुदीपे महारज्जं, रतने सत्त उत्तमे;
बुद्धे निय्यादयित्वान, पब्बजिं तस्स सन्तिके.
आरामिका जनपदे, उट्ठानं पटिपिण्डिय;
उपनेन्ति ¶ भिक्खुसङ्घस्स, पच्चयं सयनासनं.
सोपि मं बुद्धो [तदा (स्या. कं.)] ब्याकासि, दससहस्सिम्हि इस्सरो;
‘‘तिंसकप्पसहस्सम्हि, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो हासं जनेसहं;
अधिट्ठहिं वतं उग्गं, दसपारमिपूरिया.
सुत्तन्तं ¶ विनयञ्चापि, नवङ्गं सत्थुसासनं;
सब्बं परियापुणित्वान, सोभयिं जिनसासनं.
तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;
अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.
सुमङ्गलं नाम नगरं, उग्गतो नाम खत्तियो;
माता पभावती नाम, सुजातस्स महेसिनो.
नववस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
सिरी उपसिरी नन्दो, तयो पासादमुत्तमा.
तेवीसतिसहस्सानि ¶ , नारियो समलङ्कता;
सिरिनन्दा नाम नारी, उपसेनो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;
अनूननवमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, सुजातो लोकनायको;
वत्ति चक्कं महावीरो, सुमङ्गलुय्यानमुत्तमे.
सुदस्सनो सुदेवो च, अहेसुं अग्गसावका;
नारदो नामुपट्ठाको, सुजातस्स महेसिनो.
नागा च नागसमाला च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, महावेळूति वुच्चति.
सो च रुक्खो घनक्खन्धो [घनरुचिरो (सी. क.)], अच्छिद्दो होति पत्तिको;
उजु वंसो ब्रहा होति, दस्सनीयो मनोरमो.
एकक्खन्धो पवड्ढित्वा, ततो साखा पभिज्जति;
यथा सुबद्धो मोरहत्थो, एवं सोभति सो दुमो.
न तस्स कण्टका होन्ति, नापि छिद्दं महा अहु;
वित्थिण्णसाखो अविरलो, सन्दच्छायो मनोरमो.
सुदत्तो चेव चित्तो च, अहेसुं अग्गुपट्ठका;
सुभद्दा च पदुमा च, अहेसुं अग्गुपट्ठिका.
पञ्ञासरतनो ¶ आसि, उच्चत्तनेन सो जिनो;
सब्बाकारवरूपेतो, सब्बगुणमुपागतो.
तस्स पभा असमसमा, निद्धावति समन्ततो;
अप्पमाणो अतुलियो, ओपम्मेहि अनूपमो.
नवुतिवस्ससहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
यथापि सागरे ऊमी, गगने तारका यथा;
एवं तदा पावचनं, अरहन्तेहि चित्तितं [चित्तकं (स्या. कं.)].
सो ¶ ¶ च बुद्धो असमसमो, गुणानि च तानि अतुलियानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
सुजातो जिनवरो बुद्धो, सिलारामम्हि निब्बुतो;
तत्थेव तस्स चेतियो [तत्थेव चेतियो सत्थु (स्या. कं.)], तीणिगावुतमुग्गतोति.
सुजातस्स भगवतो वंसो द्वादसमो.