📜
१५. पियदस्सीबुद्धवंसो
सुजातस्स अपरेन, सयम्भू लोकनायको;
दुरासदो असमसमो, पियदस्सी महायसो.
सोपि ¶ बुद्धो अमितयसो, आदिच्चोव विरोचति;
सब्बं तमं निहन्त्वान, धम्मचक्कं पवत्तयि.
तस्सापि अतुलतेजस्स, अहेसुं अभिसमया तयो;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
सुदस्सनो देवराजा, मिच्छादिट्ठिमरोचयि;
तस्स दिट्ठिं विनोदेन्तो, सत्था धम्ममदेसयि.
जनसन्निपातो अतुलो, महासन्निपती तदा;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
यदा दोणमुखं हत्थिं, विनेसि नरसारथि;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, तस्सापि पियदस्सिनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
ततो ¶ परं नवुतिकोटी, समिंसु एकतो मुनी;
ततिये सन्निपातम्हि, असीतिकोटियो अहू.
अहं तेन समयेन, कस्सपो नाम ब्राह्मणो [मानवो (स्या. कं.)];
अज्झायको मन्तधरो, तिण्णं वेदान पारगू.
तस्स ¶ धम्मं सुणित्वान, पसादं जनयिं अहं;
कोटिसतसहस्सेहि, सङ्घारामं अमापयिं.
तस्स दत्वान आरामं, हट्ठो संविग्गमानसो;
सरणे पञ्च सीले च [सरणं पञ्चसीलञ्च (सी.)], दळ्हं कत्वा समादियिं.
सोपि ¶ मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;
‘‘अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
सुधञ्ञं नाम नगरं, सुदत्तो नाम खत्तियो;
चन्दा नामासि जनिका, पियदस्सिस्स सत्थुनो.
नववस्ससहस्सानि, अगारं अज्झ सो वसि;
सुनिम्मलविमलगिरिगुहा, तयो पासादमुत्तमा.
तेत्तिंससहस्सानि च, नारियो समलङ्कता;
विमला नाम नारी च, कञ्चनावेळो नाम अत्रजो.
निमित्ते ¶ चतुरो दिस्वा, रथयानेन निक्खमि;
छमासं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना याचितो सन्तो, पियदस्सी महामुनि;
वत्ति चक्कं महावीरो, उसभुय्याने मनोरमे.
पालितो सब्बदस्सी च, अहेसुं अग्गसावका;
सोभितो नामुपट्ठाको, पियदस्सिस्स सत्थुनो.
सुजाता धम्मदिन्ना च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, ककुधोति पवुच्चति.
सन्धको धम्मको चेव, अहेसुं अग्गुपट्ठका;
विसाखा धम्मदिन्ना च, अहेसुं अग्गुपट्ठिका.
सोपि ¶ ¶ बुद्धो अमितयसो, द्वत्तिंसवरलक्खणो;
असीतिहत्थमुब्बेधो, सालराजाव दिस्सति.
अग्गिचन्दसूरियानं, नत्थि तादिसिका पभा;
यथा अहु पभा तस्स, असमस्स महेसिनो.
तस्सापि देवदेवस्स, आयु तावतकं अहु;
नवुतिवस्ससहस्सानि, लोके अट्ठासि चक्खुमा.
सोपि बुद्धो असमसमो, युगानिपि तानि अतुलियानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
पियदस्सी मुनिवरो, अस्सत्थारामम्हि निब्बुतो;
तत्थेवस्स जिनथूपो, तीणियोजनमुग्गतोति.
पियदस्सिस्स भगवतो वंसो तेरसमो.