📜

१५. पियदस्सीबुद्धवंसो

.

सुजातस्स अपरेन, सयम्भू लोकनायको;

दुरासदो असमसमो, पियदस्सी महायसो.

.

सोपि बुद्धो अमितयसो, आदिच्चोव विरोचति;

सब्बं तमं निहन्त्वान, धम्मचक्कं पवत्तयि.

.

तस्सापि अतुलतेजस्स, अहेसुं अभिसमया तयो;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

सुदस्सनो देवराजा, मिच्छादिट्ठिमरोचयि;

तस्स दिट्ठिं विनोदेन्तो, सत्था धम्ममदेसयि.

.

जनसन्निपातो अतुलो, महासन्निपती तदा;

नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

यदा दोणमुखं हत्थिं, विनेसि नरसारथि;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, तस्सापि पियदस्सिनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

.

ततो परं नवुतिकोटी, समिंसु एकतो मुनी;

ततिये सन्निपातम्हि, असीतिकोटियो अहू.

.

अहं तेन समयेन, कस्सपो नाम ब्राह्मणो [मानवो (स्या. कं.)];

अज्झायको मन्तधरो, तिण्णं वेदान पारगू.

१०.

तस्स धम्मं सुणित्वान, पसादं जनयिं अहं;

कोटिसतसहस्सेहि, सङ्घारामं अमापयिं.

११.

तस्स दत्वान आरामं, हट्ठो संविग्गमानसो;

सरणे पञ्च सीले च [सरणं पञ्चसीलञ्च (सी.)], दळ्हं कत्वा समादियिं.

१२.

सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;

‘‘अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.

१३.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१४.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१५.

सुधञ्ञं नाम नगरं, सुदत्तो नाम खत्तियो;

चन्दा नामासि जनिका, पियदस्सिस्स सत्थुनो.

१६.

नववस्ससहस्सानि, अगारं अज्झ सो वसि;

सुनिम्मलविमलगिरिगुहा, तयो पासादमुत्तमा.

१७.

तेत्तिंससहस्सानि च, नारियो समलङ्कता;

विमला नाम नारी च, कञ्चनावेळो नाम अत्रजो.

१८.

निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;

छमासं पधानचारं, अचरी पुरिसुत्तमो.

१९.

ब्रह्मुना याचितो सन्तो, पियदस्सी महामुनि;

वत्ति चक्कं महावीरो, उसभुय्याने मनोरमे.

२०.

पालितो सब्बदस्सी च, अहेसुं अग्गसावका;

सोभितो नामुपट्ठाको, पियदस्सिस्स सत्थुनो.

२१.

सुजाता धम्मदिन्ना च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, ककुधोति पवुच्चति.

२२.

सन्धको धम्मको चेव, अहेसुं अग्गुपट्ठका;

विसाखा धम्मदिन्ना च, अहेसुं अग्गुपट्ठिका.

२३.

सोपि बुद्धो अमितयसो, द्वत्तिंसवरलक्खणो;

असीतिहत्थमुब्बेधो, सालराजाव दिस्सति.

२४.

अग्गिचन्दसूरियानं, नत्थि तादिसिका पभा;

यथा अहु पभा तस्स, असमस्स महेसिनो.

२५.

तस्सापि देवदेवस्स, आयु तावतकं अहु;

नवुतिवस्ससहस्सानि, लोके अट्ठासि चक्खुमा.

२६.

सोपि बुद्धो असमसमो, युगानिपि तानि अतुलियानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

२७.

पियदस्सी मुनिवरो, अस्सत्थारामम्हि निब्बुतो;

तत्थेवस्स जिनथूपो, तीणियोजनमुग्गतोति.

पियदस्सिस्स भगवतो वंसो तेरसमो.