📜
१६. अत्थदस्सीबुद्धवंसो
तत्थेव ¶ ¶ मण्डकप्पम्हि, अत्थदस्सी महायसो;
महातमं निहन्त्वान, पत्तो सम्बोधिमुत्तमं.
ब्रह्मुना याचितो सन्तो, धम्मचक्कं पवत्तयि;
अमतेन तप्पयी लोकं, दससहस्सिसदेवकं.
तस्सापि लोकनाथस्स, अहेसुं अभिसमया तयो;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
यदा बुद्धो अत्थदस्सी, चरते देवचारिकं;
कोटिसतसहस्सानं, दुतियाभिसमयो अहु.
पुनापरं यदा बुद्धो, देसेसि पितुसन्तिके;
कोटिसतसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, तस्सापि च महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
अट्ठनवुतिसहस्सानं ¶ , पठमो आसि समागमो;
अट्ठासीतिसहस्सानं, दुतियो आसि समागमो.
अट्ठसत्ततिसतसहस्सानं ¶ , ततियो आसि समागमो;
अनुपादा विमुत्तानं, विमलानं महेसिनं.
अहं तेन समयेन, जटिलो उग्गतापनो;
सुसीमो नाम नामेन, महिया सेट्ठसम्मतो.
दिब्बं ¶ मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
देवलोकाहरित्वान, सम्बुद्धमभिपूजयिं.
सोपि मं बुद्धो ब्याकासि, अत्थदस्सी महामुनि;
‘‘अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, हट्ठो [तुट्ठो (स्या. कं.)] संविग्गमानसो;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
सोभणं नाम नगरं, सागरो नाम खत्तियो;
सुदस्सना नाम जनिका, अत्थदस्सिस्स सत्थुनो.
दसवस्ससहस्सानि, अगारं अज्झ सो वसि;
अमरगिरि सुगिरि वाहना, तयो पासादमुत्तमा.
तेत्तिंसञ्च ¶ सहस्सानि, नारियो समलङ्कता;
विसाखा नाम नारी च, सेलो नामासि अत्रजो.
निमित्ते ¶ चतुरो दिस्वा, अस्सयानेन निक्खमि;
अनूनअट्ठमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, अत्थदस्सी महायसो;
वत्ति चक्कं महावीरो, अनोमुय्याने नरासभो.
सन्तो च उपसन्तो च, अहेसुं अग्गसावका;
अभयो नामुपट्ठाको, अत्थदस्सिस्स सत्थुनो.
धम्मा चेव सुधम्मा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, चम्पकोति पवुच्चति.
नकुलो च निसभो च, अहेसुं अग्गुपट्ठका;
मकिला च सुनन्दा च, अहेसुं अग्गुपट्ठिका.
सोपि ¶ ¶ बुद्धो असमसमो, असीतिहत्थमुग्गतो;
सोभते सालराजाव, उळुराजाव पूरितो.
तस्स पाकतिका रंसी, अनेकसतकोटियो;
उद्धं अधो दस दिसा, फरन्ति योजनं सदा.
सोपि बुद्धो नरासभो, सब्बसत्तुत्तमो मुनि;
वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.
अतुलं दस्सेत्वा ओभासं, विरोचेत्वा सदेवके [अतुलं दस्सयित्वान, ओभासेत्वा सदेवके (सी. क.)];
सोपि अनिच्चतं पत्तो, यथग्गुपादानसङ्खया.
अत्थदस्सी ¶ जिनवरो, अनोमारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
अत्थदस्सिस्स भगवतो वंसो चुद्दसमो.