📜

१६. अत्थदस्सीबुद्धवंसो

.

तत्थेव मण्डकप्पम्हि, अत्थदस्सी महायसो;

महातमं निहन्त्वान, पत्तो सम्बोधिमुत्तमं.

.

ब्रह्मुना याचितो सन्तो, धम्मचक्कं पवत्तयि;

अमतेन तप्पयी लोकं, दससहस्सिसदेवकं.

.

तस्सापि लोकनाथस्स, अहेसुं अभिसमया तयो;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

यदा बुद्धो अत्थदस्सी, चरते देवचारिकं;

कोटिसतसहस्सानं, दुतियाभिसमयो अहु.

.

पुनापरं यदा बुद्धो, देसेसि पितुसन्तिके;

कोटिसतसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, तस्सापि च महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

अट्ठनवुतिसहस्सानं , पठमो आसि समागमो;

अट्ठासीतिसहस्सानं, दुतियो आसि समागमो.

.

अट्ठसत्ततिसतसहस्सानं , ततियो आसि समागमो;

अनुपादा विमुत्तानं, विमलानं महेसिनं.

.

अहं तेन समयेन, जटिलो उग्गतापनो;

सुसीमो नाम नामेन, महिया सेट्ठसम्मतो.

१०.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

देवलोकाहरित्वान, सम्बुद्धमभिपूजयिं.

११.

सोपि मं बुद्धो ब्याकासि, अत्थदस्सी महामुनि;

‘‘अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.

१२.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१३.

तस्सापि वचनं सुत्वा, हट्ठो [तुट्ठो (स्या. कं.)] संविग्गमानसो;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१४.

सोभणं नाम नगरं, सागरो नाम खत्तियो;

सुदस्सना नाम जनिका, अत्थदस्सिस्स सत्थुनो.

१५.

दसवस्ससहस्सानि, अगारं अज्झ सो वसि;

अमरगिरि सुगिरि वाहना, तयो पासादमुत्तमा.

१६.

तेत्तिंसञ्च सहस्सानि, नारियो समलङ्कता;

विसाखा नाम नारी च, सेलो नामासि अत्रजो.

१७.

निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;

अनूनअट्ठमासानि, पधानं पदही जिनो.

१८.

ब्रह्मुना याचितो सन्तो, अत्थदस्सी महायसो;

वत्ति चक्कं महावीरो, अनोमुय्याने नरासभो.

१९.

सन्तो च उपसन्तो च, अहेसुं अग्गसावका;

अभयो नामुपट्ठाको, अत्थदस्सिस्स सत्थुनो.

२०.

धम्मा चेव सुधम्मा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, चम्पकोति पवुच्चति.

२१.

नकुलो च निसभो च, अहेसुं अग्गुपट्ठका;

मकिला च सुनन्दा च, अहेसुं अग्गुपट्ठिका.

२२.

सोपि बुद्धो असमसमो, असीतिहत्थमुग्गतो;

सोभते सालराजाव, उळुराजाव पूरितो.

२३.

तस्स पाकतिका रंसी, अनेकसतकोटियो;

उद्धं अधो दस दिसा, फरन्ति योजनं सदा.

२४.

सोपि बुद्धो नरासभो, सब्बसत्तुत्तमो मुनि;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२५.

अतुलं दस्सेत्वा ओभासं, विरोचेत्वा सदेवके [अतुलं दस्सयित्वान, ओभासेत्वा सदेवके (सी. क.)];

सोपि अनिच्चतं पत्तो, यथग्गुपादानसङ्खया.

२६.

अत्थदस्सी जिनवरो, अनोमारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

अत्थदस्सिस्स भगवतो वंसो चुद्दसमो.