📜

१७. धम्मदस्सीबुद्धवंसो

.

तत्थेव मण्डकप्पम्हि, धम्मदस्सी महायसो;

तमन्धकारं विधमित्वा, अतिरोचति सदेवके.

.

तस्सापि अतुलतेजस्स, धम्मचक्कप्पवत्तने;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

यदा बुद्धो धम्मदस्सी, विनेसि सञ्जयं इसिं;

तदा नवुतिकोटीनं, दुतियाभिसमयो अहु.

.

यदा सक्को उपागञ्छि, सपरिसो विनायकं;

तदा असीतिकोटीनं, ततियाभिसमयो अहु.

.

तस्सापि देवदेवस्स, सन्निपाता तयो अहुं [आसुं (सी. स्या.)];

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

यदा बुद्धो धम्मदस्सी, सरणे वस्सं उपागमि;

तदा कोटिसतसहस्सानं [कोटिसहस्सानं (सी. स्या. कं.)], पठमो आसि समागमो.

.

पुनापरं यदा बुद्धो, देवतो एति मानुसं;

तदापि सतकोटीनं, दुतियो आसि समागमो.

.

पुनापरं यदा बुद्धो, पकासेसि धुते गुणे;

तदा असीतिकोटीनं, ततियो आसि समागमो.

.

अहं तेन समयेन, सक्को आसिं पुरिन्ददो;

दिब्बेन गन्धमालेन, तुरियेनाभिपूजयिं.

१०.

सोपि मं बुद्धो ब्याकासि, देवमज्झे निसीदिय;

‘‘अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.

११.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१२.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१३.

सरणं नाम नगरं, सरणो नाम खत्तियो;

सुनन्दा नाम जनिका, धम्मदस्सिस्स सत्थुनो.

१४.

अट्ठवस्ससहस्सानि , अगारं अज्झ सो वसि;

अरजो विरजो सुदस्सनो, तयो पासादमुत्तमा.

१५.

तिचत्तारीससहस्सानि [चत्तालीससहस्सानि (स्या. कं.)], नारियो समलङ्कता;

विचिकोळि नाम नारी, अत्रजो पुञ्ञवड्ढनो.

१६.

निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;

सत्ताहं पधानचारं, अचरी पुरिसुत्तमो.

१७.

ब्रह्मुना याचितो सन्तो, धम्मदस्सी नरासभो;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

१८.

पदुमो फुस्सदेवो च, अहेसुं अग्गसावका;

सुनेत्तो [सुदत्तो (स्या. कं.)] नामुपट्ठाको, धम्मदस्सिस्स सत्थुनो.

१९.

खेमा च सच्चनामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, बिम्बिजालोति वुच्चति.

२०.

सुभद्दो कटिस्सहो चेव, अहेसुं अग्गुपट्ठका;

साळिया [सालिसा (स्या. कं.)] च कळिया च, अहेसुं अग्गुपट्ठिका.

२१.

सोपि बुद्धो असमसमो, असीतिहत्थमुग्गतो;

अतिरोचति तेजेन, दससहस्सिम्हि धातुया.

२२.

सुफुल्लो सालराजाव, विज्जूव गगने यथा;

मज्झन्हिकेव सूरियो, एवं सो उपसोभथ.

२३.

तस्सापि अतुलतेजस्स, समकं आसि जीवितं;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२४.

ओभासं दस्सयित्वान, विमलं कत्वान सासनं;

चवि चन्दोव गगने, निब्बुतो सो ससावको.

२५.

धम्मदस्सी महावीरो, सालारामम्हि निब्बुतो;

तत्थेवस्स थूपवरो, तीणियोजनमुग्गतोति.

धम्मदस्सिस्स भगवतो वंसो पन्नरसमो.