📜
१७. धम्मदस्सीबुद्धवंसो
तत्थेव ¶ मण्डकप्पम्हि, धम्मदस्सी महायसो;
तमन्धकारं विधमित्वा, अतिरोचति सदेवके.
तस्सापि अतुलतेजस्स, धम्मचक्कप्पवत्तने;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
यदा बुद्धो धम्मदस्सी, विनेसि सञ्जयं इसिं;
तदा नवुतिकोटीनं, दुतियाभिसमयो अहु.
यदा सक्को उपागञ्छि, सपरिसो विनायकं;
तदा असीतिकोटीनं, ततियाभिसमयो अहु.
तस्सापि देवदेवस्स, सन्निपाता तयो अहुं [आसुं (सी. स्या.)];
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
यदा बुद्धो धम्मदस्सी, सरणे वस्सं उपागमि;
तदा कोटिसतसहस्सानं [कोटिसहस्सानं (सी. स्या. कं.)], पठमो आसि समागमो.
पुनापरं ¶ यदा बुद्धो, देवतो एति मानुसं;
तदापि सतकोटीनं, दुतियो आसि समागमो.
पुनापरं ¶ ¶ यदा बुद्धो, पकासेसि धुते गुणे;
तदा असीतिकोटीनं, ततियो आसि समागमो.
अहं तेन समयेन, सक्को आसिं पुरिन्ददो;
दिब्बेन गन्धमालेन, तुरियेनाभिपूजयिं.
सोपि मं बुद्धो ब्याकासि, देवमज्झे निसीदिय;
‘‘अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
सरणं नाम नगरं, सरणो नाम खत्तियो;
सुनन्दा नाम जनिका, धम्मदस्सिस्स सत्थुनो.
अट्ठवस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
अरजो विरजो सुदस्सनो, तयो पासादमुत्तमा.
तिचत्तारीससहस्सानि [चत्तालीससहस्सानि (स्या. कं.)], नारियो समलङ्कता;
विचिकोळि नाम नारी, अत्रजो पुञ्ञवड्ढनो.
निमित्ते ¶ चतुरो दिस्वा, पासादेनाभिनिक्खमि;
सत्ताहं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना याचितो सन्तो, धम्मदस्सी नरासभो;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
पदुमो फुस्सदेवो च, अहेसुं अग्गसावका;
सुनेत्तो [सुदत्तो (स्या. कं.)] नामुपट्ठाको, धम्मदस्सिस्स सत्थुनो.
खेमा च सच्चनामा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, बिम्बिजालोति वुच्चति.
सुभद्दो कटिस्सहो चेव, अहेसुं अग्गुपट्ठका;
साळिया [सालिसा (स्या. कं.)] च कळिया च, अहेसुं अग्गुपट्ठिका.
सोपि ¶ बुद्धो असमसमो, असीतिहत्थमुग्गतो;
अतिरोचति तेजेन, दससहस्सिम्हि धातुया.
सुफुल्लो ¶ सालराजाव, विज्जूव गगने यथा;
मज्झन्हिकेव सूरियो, एवं सो उपसोभथ.
तस्सापि अतुलतेजस्स, समकं आसि जीवितं;
वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.
ओभासं ¶ दस्सयित्वान, विमलं कत्वान सासनं;
चवि चन्दोव गगने, निब्बुतो सो ससावको.
धम्मदस्सी महावीरो, सालारामम्हि निब्बुतो;
तत्थेवस्स थूपवरो, तीणियोजनमुग्गतोति.
धम्मदस्सिस्स भगवतो वंसो पन्नरसमो.