📜

१८. सिद्धत्थबुद्धवंसो

.

धम्मदस्सिस्स अपरेन, सिद्धत्थो नाम नायको;

निहनित्वा तमं सब्बं, सूरियो अब्भुग्गतो यथा.

.

सोपि पत्वान सम्बोधिं, सन्तारेन्तो सदेवकं;

अभिवस्सि धम्ममेघेन, निब्बापेन्तो सदेवकं.

.

तस्सापि अतुलतेजस्स, अहेसुं अभिसमया तयो;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

पुनापरं भीमरथे [हिमरट्ठे (क.)], यदा आहनि दुन्दुभिं;

तदा नवुतिकोटीनं, दुतियाभिसमयो अहु.

.

यदा बुद्धो धम्मं देसेसि, वेभारे सो पुरुत्तमे;

तदा नवुतिकोटीनं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, तस्मिम्पि द्विपदुत्तमे;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

कोटिसतानं नवुतीनं [नवुतिया (स्या. कं.)], असीतियापि च कोटिनं;

एते आसुं तयो ठाना, विमलानं समागमे.

.

अहं तेन समयेन, मङ्गलो नाम तापसो;

उग्गतेजो दुप्पसहो, अभिञ्ञाबलसमाहितो.

.

जम्बुतो फलमानेत्वा [फलमाहत्वा (सी. स्या.)] सिद्धत्थस्स अदासहं;

पटिग्गहेत्वा सम्बुद्धो, इदं वचनमब्रवि.

१०.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

चतुन्नवुतितो कप्पे, अयं बुद्धो भविस्सति.

११.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१२.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१३.

वेभारं नाम नगरं, उदेनो नाम खत्तियो;

सुफस्सा नाम जनिका, सिद्धत्थस्स महेसिनो.

१४.

दसवस्ससहस्सानि , अगारं अज्झ सो वसि;

कोकासुप्पलकोकनदा, तयो पासादमुत्तमा.

१५.

तिसोळससहस्सानि, नारियो समलङ्कता;

सोमनस्सा नाम सा नारी, अनुपमो नाम अत्रजो.

१६.

निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि;

अनूनदसमासानि, पधानं पदही जिनो.

१७.

ब्रह्मुना याचितो सन्तो, सिद्धत्थो लोकनायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

१८.

सम्बलो च सुमित्तो च, अहेसुं अग्गसावका;

रेवतो नामुपट्ठाको, सिद्धत्थस्स महेसिनो.

१९.

सीवला च सुरामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, कणिकारोति वुच्चति.

२०.

सुप्पियो च समुद्दो च, अहेसुं अग्गुपट्ठका;

रम्मा चेव सुरम्मा च, अहेसुं अग्गुपट्ठिका.

२१.

सो बुद्धो सट्ठिरतनं, अहोसि नभमुग्गतो;

कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.

२२.

सोपि बुद्धो असमसमो, अतुलो अप्पटिपुग्गलो;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२३.

विपुलं पभं दस्सयित्वा, पुप्फापेत्वान सावके;

विलासेत्वा समापत्या, निब्बुतो सो ससावको.

२४.

सिद्धत्थो मुनिवरो बुद्धो, अनोमारामम्हि निब्बुतो;

तत्थेवस्स थूपवरो, चतुयोजनमुग्गतोति.

सिद्धत्थस्स भगवतो वंसो सोळसमो.