📜
१८. सिद्धत्थबुद्धवंसो
धम्मदस्सिस्स ¶ अपरेन, सिद्धत्थो नाम नायको;
निहनित्वा तमं सब्बं, सूरियो अब्भुग्गतो यथा.
सोपि पत्वान सम्बोधिं, सन्तारेन्तो सदेवकं;
अभिवस्सि धम्ममेघेन, निब्बापेन्तो सदेवकं.
तस्सापि अतुलतेजस्स, अहेसुं अभिसमया तयो;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
पुनापरं भीमरथे [हिमरट्ठे (क.)], यदा आहनि दुन्दुभिं;
तदा नवुतिकोटीनं, दुतियाभिसमयो अहु.
यदा बुद्धो धम्मं देसेसि, वेभारे सो पुरुत्तमे;
तदा नवुतिकोटीनं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, तस्मिम्पि द्विपदुत्तमे;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
कोटिसतानं ¶ ¶ नवुतीनं [नवुतिया (स्या. कं.)], असीतियापि च कोटिनं;
एते आसुं तयो ठाना, विमलानं समागमे.
अहं ¶ तेन समयेन, मङ्गलो नाम तापसो;
उग्गतेजो दुप्पसहो, अभिञ्ञाबलसमाहितो.
जम्बुतो फलमानेत्वा [फलमाहत्वा (सी. स्या.)] सिद्धत्थस्स अदासहं;
पटिग्गहेत्वा सम्बुद्धो, इदं वचनमब्रवि.
‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;
चतुन्नवुतितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
वेभारं नाम नगरं, उदेनो नाम खत्तियो;
सुफस्सा नाम जनिका, सिद्धत्थस्स महेसिनो.
दसवस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
कोकासुप्पलकोकनदा, तयो पासादमुत्तमा.
तिसोळससहस्सानि, नारियो समलङ्कता;
सोमनस्सा नाम सा नारी, अनुपमो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि;
अनूनदसमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, सिद्धत्थो लोकनायको;
वत्ति ¶ चक्कं महावीरो, मिगदाये नरुत्तमो.
सम्बलो च सुमित्तो च, अहेसुं अग्गसावका;
रेवतो नामुपट्ठाको, सिद्धत्थस्स महेसिनो.
सीवला च सुरामा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, कणिकारोति वुच्चति.
सुप्पियो च समुद्दो च, अहेसुं अग्गुपट्ठका;
रम्मा चेव सुरम्मा च, अहेसुं अग्गुपट्ठिका.
सो ¶ बुद्धो सट्ठिरतनं, अहोसि नभमुग्गतो;
कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.
सोपि बुद्धो असमसमो, अतुलो अप्पटिपुग्गलो;
वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.
विपुलं ¶ पभं दस्सयित्वा, पुप्फापेत्वान सावके;
विलासेत्वा समापत्या, निब्बुतो सो ससावको.
सिद्धत्थो ¶ मुनिवरो बुद्धो, अनोमारामम्हि निब्बुतो;
तत्थेवस्स थूपवरो, चतुयोजनमुग्गतोति.
सिद्धत्थस्स भगवतो वंसो सोळसमो.