📜
१९. तिस्सबुद्धवंसो
सिद्धत्थस्स अपरेन, असमो अप्पटिपुग्गलो;
अनन्ततेजो अमितयसो, तिस्सो लोकग्गनायको.
तमन्धकारं विधमित्वा, ओभासेत्वा सदेवकं;
अनुकम्पको महावीरो, लोके उप्पज्जि चक्खुमा.
तस्सापि अतुला इद्धि, अतुलं सीलं समाधि च;
सब्बत्थ पारमिं गन्त्वा, धम्मचक्कं पवत्तयि.
सो बुद्धो दससहस्सिम्हि, विञ्ञापेसि गिरं सुचिं;
कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने.
दुतियो नवुतिकोटीनं, ततियो सट्ठिकोटियो;
बन्धनातो पमोचेसि, सत्ते [सम्पत्ते (क.)] नरमरू तदा.
सन्निपाता तयो आसुं, तिस्से लोकग्गनायके;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
खीणासवसतसहस्सानं, पठमो आसि समागमो;
नवुतिसतसहस्सानं, दुतियो आसि समागमो.
असीतिसतसहस्सानं ¶ ¶ ¶ , ततियो आसि समागमो;
खीणासवानं विमलानं, पुप्फितानं विमुत्तिया.
अहं तेन समयेन, सुजातो नाम खत्तियो;
महाभोगं छड्डयित्वा, पब्बजिं इसिपब्बजं.
मयि ¶ पब्बजिते सन्ते, उप्पज्जि लोकनायको;
बुद्धोति सद्दं सुत्वान, पीति मे उपपज्जथ.
दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
उभो हत्थेहि पग्गय्ह, धुनमानो उपागमिं.
चतुवण्णपरिवुतं, तिस्सं लोकग्गनायकं;
तमहं पुप्फं गहेत्वा, मत्थके धारयिं जिनं.
सोपि मं बुद्धो ब्याकासि, जनमज्झे निसीदिय;
‘‘द्वेनवुते इतो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
खेमकं नाम नगरं, जनसन्धो नाम खत्तियो;
पदुमा नाम जनिका, तिस्सस्स च महेसिनो.
सत्तवस्ससहस्सानि, अगारं अज्झ सो वसि;
गुहासेल नारिसय निसभा [कुमुदो नाळियो पदुमो (क.)], तयो पासादमुत्तमा.
समतिंससहस्सानि, नारियो समलङ्कता;
सुभद्दानामिका नारी, आनन्दो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;
अनूनअट्ठमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, तिस्सो लोकग्गनायको;
वत्ति चक्कं महावीरो, यसवतियमुत्तमे.
ब्रह्मदेवो उदयो च, अहेसुं अग्गसावका;
समङ्गो नामुपट्ठाको, तिस्सस्स च महेसिनो.
फुस्सा ¶ चेव सुदत्ता च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, असनोति पवुच्चति.
सम्बलो च सिरिमा चेव, अहेसुं अग्गुपट्ठका;
किसागोतमी उपसेना, अहेसुं अग्गुपट्ठिका.
सो ¶ बुद्धो सट्ठिरतनो, अहु उच्चत्तने जिनो;
अनूपमो असदिसो, हिमवा विय दिस्सति.
तस्सापि अतुलतेजस्स, आयु आसि अनुत्तरो;
वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.
उत्तमं ¶ पवरं सेट्ठं, अनुभोत्वा महायसं;
जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.
वलाहकोव ¶ अनिलेन, सूरियेन विय उस्सवो;
अन्धकारोव पदीपेन, निब्बुतो सो ससावको.
तिस्सो जिनवरो बुद्धो, नन्दारामम्हि निब्बुतो;
तत्थेवस्स जिनथूपो, तीणियोजनमुग्गतोति.
तिस्सस्स भगवतो वंसो सत्तरसमो.