📜

१९. तिस्सबुद्धवंसो

.

सिद्धत्थस्स अपरेन, असमो अप्पटिपुग्गलो;

अनन्ततेजो अमितयसो, तिस्सो लोकग्गनायको.

.

तमन्धकारं विधमित्वा, ओभासेत्वा सदेवकं;

अनुकम्पको महावीरो, लोके उप्पज्जि चक्खुमा.

.

तस्सापि अतुला इद्धि, अतुलं सीलं समाधि च;

सब्बत्थ पारमिं गन्त्वा, धम्मचक्कं पवत्तयि.

.

सो बुद्धो दससहस्सिम्हि, विञ्ञापेसि गिरं सुचिं;

कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने.

.

दुतियो नवुतिकोटीनं, ततियो सट्ठिकोटियो;

बन्धनातो पमोचेसि, सत्ते [सम्पत्ते (क.)] नरमरू तदा.

.

सन्निपाता तयो आसुं, तिस्से लोकग्गनायके;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

खीणासवसतसहस्सानं, पठमो आसि समागमो;

नवुतिसतसहस्सानं, दुतियो आसि समागमो.

.

असीतिसतसहस्सानं , ततियो आसि समागमो;

खीणासवानं विमलानं, पुप्फितानं विमुत्तिया.

.

अहं तेन समयेन, सुजातो नाम खत्तियो;

महाभोगं छड्डयित्वा, पब्बजिं इसिपब्बजं.

१०.

मयि पब्बजिते सन्ते, उप्पज्जि लोकनायको;

बुद्धोति सद्दं सुत्वान, पीति मे उपपज्जथ.

११.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

उभो हत्थेहि पग्गय्ह, धुनमानो उपागमिं.

१२.

चतुवण्णपरिवुतं, तिस्सं लोकग्गनायकं;

तमहं पुप्फं गहेत्वा, मत्थके धारयिं जिनं.

१३.

सोपि मं बुद्धो ब्याकासि, जनमज्झे निसीदिय;

‘‘द्वेनवुते इतो कप्पे, अयं बुद्धो भविस्सति.

१४.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१५.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१६.

खेमकं नाम नगरं, जनसन्धो नाम खत्तियो;

पदुमा नाम जनिका, तिस्सस्स च महेसिनो.

१७.

सत्तवस्ससहस्सानि, अगारं अज्झ सो वसि;

गुहासेल नारिसय निसभा [कुमुदो नाळियो पदुमो (क.)], तयो पासादमुत्तमा.

१८.

समतिंससहस्सानि, नारियो समलङ्कता;

सुभद्दानामिका नारी, आनन्दो नाम अत्रजो.

१९.

निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;

अनूनअट्ठमासानि, पधानं पदही जिनो.

२०.

ब्रह्मुना याचितो सन्तो, तिस्सो लोकग्गनायको;

वत्ति चक्कं महावीरो, यसवतियमुत्तमे.

२१.

ब्रह्मदेवो उदयो च, अहेसुं अग्गसावका;

समङ्गो नामुपट्ठाको, तिस्सस्स च महेसिनो.

२२.

फुस्सा चेव सुदत्ता च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, असनोति पवुच्चति.

२३.

सम्बलो च सिरिमा चेव, अहेसुं अग्गुपट्ठका;

किसागोतमी उपसेना, अहेसुं अग्गुपट्ठिका.

२४.

सो बुद्धो सट्ठिरतनो, अहु उच्चत्तने जिनो;

अनूपमो असदिसो, हिमवा विय दिस्सति.

२५.

तस्सापि अतुलतेजस्स, आयु आसि अनुत्तरो;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२६.

उत्तमं पवरं सेट्ठं, अनुभोत्वा महायसं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

२७.

वलाहकोव अनिलेन, सूरियेन विय उस्सवो;

अन्धकारोव पदीपेन, निब्बुतो सो ससावको.

२८.

तिस्सो जिनवरो बुद्धो, नन्दारामम्हि निब्बुतो;

तत्थेवस्स जिनथूपो, तीणियोजनमुग्गतोति.

तिस्सस्स भगवतो वंसो सत्तरसमो.