📜

२०. फुस्सबुद्धवंसो

.

तत्थेव मण्डकप्पम्हि, अहु सत्था अनुत्तरो;

अनुपमो असमसमो, फुस्सो लोकग्गनायको.

.

सोपि सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;

सदेवकं तप्पयन्तो, अभिवस्सि अमतम्बुना.

.

धम्मचक्कं पवत्तेन्ते, फुस्से नक्खत्तमङ्गले;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

नवुतिसतसहस्सानं , दुतियाभिसमयो अहु;

असीतिसतसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, फुस्सस्सापि महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

सट्ठिसतसहस्सानं , पठमो आसि समागमो;

पञ्ञाससतसहस्सानं, दुतियो आसि समागमो.

.

चत्तारीससतसहस्सानं, ततियो आसि समागमो;

अनुपादा विमुत्तानं, वोच्छिन्नपटिसन्धिनं.

.

अहं तेन समयेन, विजितावी नाम खत्तियो;

छड्डयित्वा महारज्जं, पब्बजिं तस्स सन्तिके.

.

सोपि मं बुद्धो ब्याकासि, फुस्सो लोकग्गनायको;

‘‘द्वेनवुते इतो कप्पे, अयं बुद्धो भविस्सति.

१०.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

११.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१२.

सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वा, सोभयिं जिनसासनं.

१३.

तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;

अभिञ्ञासु पारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.

१४.

कासिकं नाम नगरं, जयसेनो नाम खत्तियो;

सिरिमा नाम जनिका, फुस्सस्सापि महेसिनो.

१५.

नववस्ससहस्सानि, अगारं अज्झ सो वसि;

गरुळपक्ख हंस सुवण्णभारा, तयो पासादमुत्तमा.

१६.

तिंसइत्थिसहस्सानि, नारियो समलङ्कता;

किसागोतमी नाम नारी, अनूपमो नाम अत्रजो.

१७.

निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;

छमासं पधानचारं, अचरी पुरिसुत्तमो.

१८.

ब्रह्मुना याचितो सन्तो, फुस्सो लोकग्गनायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

१९.

सुरक्खितो धम्मसेनो, अहेसुं अग्गसावका;

सभियो नामुपट्ठाको, फुस्सस्सापि महेसिनो.

२०.

चाला च उपचाला च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, आमण्डोति पवुच्चति.

२१.

धनञ्चयो विसाखो च, अहेसुं अग्गुपट्ठका;

पदुमा चेव नागा च, अहेसुं अग्गुपट्ठिका.

२२.

अट्ठपण्णासरतनं , सोपि अच्चुग्गतो मुनि;

सोभते सतरंसीव, उळुराजाव पूरितो.

२३.

नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२४.

ओवदित्वा बहू सत्ते, सन्तारेत्वा बहू जने;

सोपि सत्था अतुलयसो, निब्बुतो सो ससावको.

२५.

फुस्सो जिनवरो सत्था, सेनारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

फुस्सस्स भगवतो वंसो अट्ठारसमो.