📜
२०. फुस्सबुद्धवंसो
तत्थेव मण्डकप्पम्हि, अहु सत्था अनुत्तरो;
अनुपमो असमसमो, फुस्सो लोकग्गनायको.
सोपि सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;
सदेवकं तप्पयन्तो, अभिवस्सि अमतम्बुना.
धम्मचक्कं पवत्तेन्ते, फुस्से नक्खत्तमङ्गले;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
नवुतिसतसहस्सानं ¶ , दुतियाभिसमयो अहु;
असीतिसतसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, फुस्सस्सापि महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
सट्ठिसतसहस्सानं ¶ , पठमो आसि समागमो;
पञ्ञाससतसहस्सानं, दुतियो आसि समागमो.
चत्तारीससतसहस्सानं, ततियो आसि समागमो;
अनुपादा विमुत्तानं, वोच्छिन्नपटिसन्धिनं.
अहं तेन समयेन, विजितावी नाम खत्तियो;
छड्डयित्वा महारज्जं, पब्बजिं तस्स सन्तिके.
सोपि ¶ मं बुद्धो ब्याकासि, फुस्सो लोकग्गनायको;
‘‘द्वेनवुते इतो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
सुत्तन्तं ¶ विनयञ्चापि, नवङ्गं सत्थुसासनं;
सब्बं परियापुणित्वा, सोभयिं जिनसासनं.
तत्थप्पमत्तो ¶ विहरन्तो, ब्रह्मं भावेत्व भावनं;
अभिञ्ञासु पारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.
कासिकं नाम नगरं, जयसेनो नाम खत्तियो;
सिरिमा नाम जनिका, फुस्सस्सापि महेसिनो.
नववस्ससहस्सानि, अगारं अज्झ सो वसि;
गरुळपक्ख हंस सुवण्णभारा, तयो पासादमुत्तमा.
तिंसइत्थिसहस्सानि, नारियो समलङ्कता;
किसागोतमी नाम नारी, अनूपमो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
छमासं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना याचितो सन्तो, फुस्सो लोकग्गनायको;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
सुरक्खितो धम्मसेनो, अहेसुं अग्गसावका;
सभियो नामुपट्ठाको, फुस्सस्सापि महेसिनो.
चाला ¶ च उपचाला च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, आमण्डोति पवुच्चति.
धनञ्चयो विसाखो च, अहेसुं अग्गुपट्ठका;
पदुमा चेव नागा च, अहेसुं अग्गुपट्ठिका.
अट्ठपण्णासरतनं ¶ , सोपि अच्चुग्गतो मुनि;
सोभते सतरंसीव, उळुराजाव पूरितो.
नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
ओवदित्वा ¶ बहू सत्ते, सन्तारेत्वा बहू जने;
सोपि सत्था अतुलयसो, निब्बुतो सो ससावको.
फुस्सो जिनवरो सत्था, सेनारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
फुस्सस्स भगवतो वंसो अट्ठारसमो.