📜
३. दीपङ्करबुद्धवंसो
तदा ¶ ते भोजयित्वान, ससङ्घं लोकनायकं;
उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.
सरणागमने कञ्चि, निवेसेसि तथागतो;
कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.
कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;
कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.
कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;
तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.
तेन योगेन जनकायं, ओवदति महामुनि;
तेन वित्थारिकं आसि, लोकनाथस्स सासनं.
महाहनुसभक्खन्धो ¶ , दीपङ्करस्स नामको;
बहू जने तारयति, परिमोचेति दुग्गतिं.
बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;
खणेन उपगन्त्वान, बोधेति तं महामुनि.
पठमाभिसमये ¶ बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.
यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
पुन ¶ नारदकूटम्हि, पविवेकगते जिने;
खीणासवा वीतमला, समिंसु सतकोटियो.
यम्हि काले महावीरो, सुदस्सनसिलुच्चये;
नवकोटिसहस्सेहि, पवारेसि महामुनि.
दसवीससहस्सानं, धम्माभिसमयो अहु;
एकद्विन्नं अभिसमया, गणनातो असङ्खिया.
वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहू तदा;
दीपङ्करस्स भगवतो, सासनं सुविसोधितं.
चत्तारि ¶ सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.
ये केचि तेन समयेन, जहन्ति मानुसं भवं;
अपत्तमानसा सेखा, गरहिता भवन्ति ते.
सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;
खीणासवेहि विमलेहि, उपसोभति सब्बदा.
नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;
सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.
दसवस्ससहस्सानि ¶ , अगारं अज्झ सो वसि [अज्झावसी जिनो (स्या. क.)];
हंसा कोञ्चा मयूरा च, तयो पासादमुत्तमा.
तीणिसतसहस्सानि, नारियो समलङ्कता;
पदुमा नाम सा नारी, उसभक्खन्धो अत्रजो.
निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
अनूनदसमासानि, पधाने पदही जिनो.
पधानचारं ¶ चरित्वान, अबुज्झि मानसं मुनि;
ब्रह्मुना याचितो सन्तो, दीपङ्करो महामुनि.
वत्ति चक्कं महावीरो, नन्दारामे सिरीघरे [सिरीधरे (सी.)];
निसिन्नो सिरीसमूलम्हि, अका तित्थियमद्दनं.
सुमङ्गलो ¶ च तिस्सो च, अहेसुं अग्गसावका;
सागतो [सोभितो (क.)] नामुपट्ठाको, दीपङ्करस्स सत्थुनो.
नन्दा ¶ चेव सुनन्दा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.
तपुस्सभल्लिका [तपस्सुभल्लिका (सी.)] नाम, अहेसुं अग्गुपट्ठका;
सिरिमा कोणा उपट्ठिका, दीपङ्करस्स सत्थुनो.
असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
सतसहस्सवस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;
जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.
सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;
सब्बं तमन्तरहितं [समन्तरहितं (सी. स्या. क.)], ननु रित्ता सब्बसङ्खारा [सब्बसङ्खाराति (सब्बत्थ)].
दीपङ्करो जिनो सत्था, नन्दारामम्हि निब्बुतो;
तत्थेवस्स जिनथूपो, छत्तिंसुब्बेधयोजनोति.
दीपङ्करस्स भगवतो वंसो पठमो.