📜

३. दीपङ्करबुद्धवंसो

.

तदा ते भोजयित्वान, ससङ्घं लोकनायकं;

उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.

.

सरणागमने कञ्चि, निवेसेसि तथागतो;

कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.

.

कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;

कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.

.

कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;

तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.

.

तेन योगेन जनकायं, ओवदति महामुनि;

तेन वित्थारिकं आसि, लोकनाथस्स सासनं.

.

महाहनुसभक्खन्धो , दीपङ्करस्स नामको;

बहू जने तारयति, परिमोचेति दुग्गतिं.

.

बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;

खणेन उपगन्त्वान, बोधेति तं महामुनि.

.

पठमाभिसमये बुद्धो, कोटिसतमबोधयि;

दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.

.

यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;

नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.

१०.

सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

११.

पुन नारदकूटम्हि, पविवेकगते जिने;

खीणासवा वीतमला, समिंसु सतकोटियो.

१२.

यम्हि काले महावीरो, सुदस्सनसिलुच्चये;

नवकोटिसहस्सेहि, पवारेसि महामुनि.

१३.

दसवीससहस्सानं, धम्माभिसमयो अहु;

एकद्विन्नं अभिसमया, गणनातो असङ्खिया.

१४.

वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहू तदा;

दीपङ्करस्स भगवतो, सासनं सुविसोधितं.

१५.

चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;

दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.

१६.

ये केचि तेन समयेन, जहन्ति मानुसं भवं;

अपत्तमानसा सेखा, गरहिता भवन्ति ते.

१७.

सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;

खीणासवेहि विमलेहि, उपसोभति सब्बदा.

१८.

नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;

सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.

१९.

दसवस्ससहस्सानि , अगारं अज्झ सो वसि [अज्झावसी जिनो (स्या. क.)];

हंसा कोञ्चा मयूरा च, तयो पासादमुत्तमा.

२०.

तीणिसतसहस्सानि, नारियो समलङ्कता;

पदुमा नाम सा नारी, उसभक्खन्धो अत्रजो.

२१.

निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;

अनूनदसमासानि, पधाने पदही जिनो.

२२.

पधानचारं चरित्वान, अबुज्झि मानसं मुनि;

ब्रह्मुना याचितो सन्तो, दीपङ्करो महामुनि.

२३.

वत्ति चक्कं महावीरो, नन्दारामे सिरीघरे [सिरीधरे (सी.)];

निसिन्नो सिरीसमूलम्हि, अका तित्थियमद्दनं.

२४.

सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;

सागतो [सोभितो (क.)] नामुपट्ठाको, दीपङ्करस्स सत्थुनो.

२५.

नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.

२६.

तपुस्सभल्लिका [तपस्सुभल्लिका (सी.)] नाम, अहेसुं अग्गुपट्ठका;

सिरिमा कोणा उपट्ठिका, दीपङ्करस्स सत्थुनो.

२७.

असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;

सोभति दीपरुक्खोव, सालराजाव फुल्लितो.

२८.

सतसहस्सवस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२९.

जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

३०.

सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;

सब्बं तमन्तरहितं [समन्तरहितं (सी. स्या. क.)], ननु रित्ता सब्बसङ्खारा [सब्बसङ्खाराति (सब्बत्थ)].

३१.

दीपङ्करो जिनो सत्था, नन्दारामम्हि निब्बुतो;

तत्थेवस्स जिनथूपो, छत्तिंसुब्बेधयोजनोति.

दीपङ्करस्स भगवतो वंसो पठमो.