📜

२१. विपस्सीबुद्धवंसो

.

फुस्सस्स च अपरेन, सम्बुद्धो द्विपदुत्तमो;

विपस्सी नाम नामेन, लोके उप्पज्जि चक्खुमा.

.

अविज्जं सब्बं पदालेत्वा, पत्तो सम्बोधिमुत्तमं;

धम्मचक्कं पवत्तेतुं, पक्कामि बन्धुमतीपुरं.

.

धम्मचक्कं पवत्तेत्वा, उभो बोधेसि नायको;

गणनाय न वत्तब्बो, पठमाभिसमयो अहु.

.

पुनापरं अमितयसो, तत्थ सच्चं पकासयि;

चतुरासीतिसहस्सानं, दुतियाभिसमयो अहु.

.

चतुरासीतिसहस्सानि , सम्बुद्धं अनुपब्बजुं;

तेसमारामपत्तानं, धम्मं देसेसि चक्खुमा.

.

सब्बाकारेन भासतो, सुत्वा उपनिसादिनो [उपनिस्सा जिनो (स्या. कं.)];

तेपि धम्मवरं गन्त्वा, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, विपस्सिस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

अट्ठसट्ठिसतसहस्सानं, पठमो आसि समागमो;

भिक्खुसतसहस्सानं, दुतियो आसि समागमो.

.

असीतिभिक्खुसहस्सानं, ततियो आसि समागमो;

तत्थ भिक्खुगणमज्झे, सम्बुद्धो अतिरोचति.

१०.

अहं तेन समयेन, नागराजा महिद्धिको;

अतुलो नाम नामेन, पुञ्ञवन्तो जुतिन्धरो.

११.

नेकानं नागकोटीनं, परिवारेत्वानहं तदा;

वज्जन्तो दिब्बतुरियेहि, लोकजेट्ठं उपागमिं.

१२.

उपसङ्कमित्वा सम्बुद्धं, विपस्सिं लोकनायकं;

मणिमुत्तरतनखचितं, सब्बाभरणविभूसितं;

निमन्तेत्वा धम्मराजस्स, सुवण्णपीठमदासहं.

१३.

सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;

‘‘एकनवुतितो कप्पे, अयं बुद्धो भविस्सति.

१४.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

१५.

‘‘अजपालरुक्खमूलस्मिं , निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

१६.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

१७.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अस्सत्थमूले सम्बोधिं, बुज्झिस्सति महायसो.

१८.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

१९.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

२०.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता;

बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.

२१.

‘‘चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;

नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका;

आयु वस्ससतं तस्स, गोतमस्स यसस्सिनो.

२२.

‘‘इदं सुत्वान वचनं…पे… हेस्साम सम्मुखा इमं’’.

२३.

तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

२४.

नगरं बन्धुमती नाम, बन्धुमा नाम खत्तियो;

माता बन्धुमती नाम, विपस्सिस्स महेसिनो.

२५.

अट्ठवस्ससहस्सानि, अगारं अज्झ सो वसि;

नन्दो सुनन्दो सिरिमा, तयो पासादमुत्तमा.

२६.

तिचत्तारीससहस्सानि, नारियो समलङ्कता;

सुदस्सना नाम सा नारी, समवत्तक्खन्धो नाम अत्रजो.

२७.

निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;

अनूनअट्ठमासानि, पधानं पदही जिनो.

२८.

ब्रह्मुना याचितो सन्तो, विपस्सी लोकनायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

२९.

खण्डो च तिस्सनामो च, अहेसुं अग्गसावका;

असोको नामुपट्ठाको, विपस्सिस्स महेसिनो.

३०.

चन्दा च चन्दमित्ता च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पाटलीति पवुच्चति.

३१.

पुनब्बसुमित्तो नागो च, अहेसुं अग्गुपट्ठका;

सिरिमा उत्तरा चेव, अहेसुं अग्गुपट्ठिका.

३२.

असीतिहत्थमुब्बेधो , विपस्सी लोकनायको;

पभा निद्धावति तस्स, समन्ता सत्तयोजने.

३३.

असीतिवस्ससहस्सानि, आयु बुद्धस्स तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३४.

बहुदेवमनुस्सानं, बन्धना परिमोचयि;

मग्गामग्गञ्च आचिक्खि, अवसेसपुथुज्जने.

३५.

आलोकं दस्सयित्वान, देसेत्वा अमतं पदं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

३६.

इद्धिवरं पुञ्ञवरं, लक्खणञ्च कुसुमितं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३७.

विपस्सी जिनवरो बुद्धो, सुमित्तारामम्हि निब्बुतो;

तत्थेवस्स थूपवरो, सत्तयोजनमुस्सितोति.

विपस्सिस्स भगवतो वंसो एकूनवीसतिमो.