📜
२१. विपस्सीबुद्धवंसो
फुस्सस्स ¶ च अपरेन, सम्बुद्धो द्विपदुत्तमो;
विपस्सी नाम नामेन, लोके उप्पज्जि चक्खुमा.
अविज्जं सब्बं पदालेत्वा, पत्तो सम्बोधिमुत्तमं;
धम्मचक्कं पवत्तेतुं, पक्कामि बन्धुमतीपुरं.
धम्मचक्कं पवत्तेत्वा, उभो बोधेसि नायको;
गणनाय न वत्तब्बो, पठमाभिसमयो अहु.
पुनापरं अमितयसो, तत्थ सच्चं पकासयि;
चतुरासीतिसहस्सानं, दुतियाभिसमयो अहु.
चतुरासीतिसहस्सानि ¶ , सम्बुद्धं अनुपब्बजुं;
तेसमारामपत्तानं, धम्मं देसेसि चक्खुमा.
सब्बाकारेन ¶ भासतो, सुत्वा उपनिसादिनो [उपनिस्सा जिनो (स्या. कं.)];
तेपि धम्मवरं गन्त्वा, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, विपस्सिस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
अट्ठसट्ठिसतसहस्सानं, पठमो आसि समागमो;
भिक्खुसतसहस्सानं, दुतियो आसि समागमो.
असीतिभिक्खुसहस्सानं, ततियो आसि समागमो;
तत्थ भिक्खुगणमज्झे, सम्बुद्धो अतिरोचति.
अहं ¶ तेन समयेन, नागराजा महिद्धिको;
अतुलो नाम नामेन, पुञ्ञवन्तो जुतिन्धरो.
नेकानं नागकोटीनं, परिवारेत्वानहं तदा;
वज्जन्तो दिब्बतुरियेहि, लोकजेट्ठं उपागमिं.
उपसङ्कमित्वा सम्बुद्धं, विपस्सिं लोकनायकं;
मणिमुत्तरतनखचितं, सब्बाभरणविभूसितं;
निमन्तेत्वा धम्मराजस्स, सुवण्णपीठमदासहं.
सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;
‘‘एकनवुतितो कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु ¶ कपिलव्हया रम्मा, निक्खमित्वा तथागतो;
पधानं पदहित्वान, कत्वा दुक्करकारिकं.
‘‘अजपालरुक्खमूलस्मिं ¶ , निसीदित्वा तथागतो;
तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.
‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;
पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.
‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;
अस्सत्थमूले सम्बोधिं, बुज्झिस्सति महायसो.
‘‘इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
‘‘अनासवा ¶ वीतरागा, सन्तचित्ता समाहिता;
कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.
‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
अनासवा वीतरागा, सन्तचित्ता समाहिता;
बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.
‘‘चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;
नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका;
आयु वस्ससतं तस्स, गोतमस्स यसस्सिनो.
‘‘इदं ¶ ¶ सुत्वान वचनं…पे… हेस्साम सम्मुखा इमं’’.
तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
नगरं बन्धुमती नाम, बन्धुमा नाम खत्तियो;
माता बन्धुमती नाम, विपस्सिस्स महेसिनो.
अट्ठवस्ससहस्सानि, अगारं अज्झ सो वसि;
नन्दो सुनन्दो सिरिमा, तयो पासादमुत्तमा.
तिचत्तारीससहस्सानि, नारियो समलङ्कता;
सुदस्सना नाम सा नारी, समवत्तक्खन्धो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;
अनूनअट्ठमासानि, पधानं पदही जिनो.
ब्रह्मुना ¶ याचितो सन्तो, विपस्सी लोकनायको;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
खण्डो च तिस्सनामो च, अहेसुं अग्गसावका;
असोको नामुपट्ठाको, विपस्सिस्स महेसिनो.
चन्दा च चन्दमित्ता च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पाटलीति पवुच्चति.
पुनब्बसुमित्तो नागो च, अहेसुं अग्गुपट्ठका;
सिरिमा उत्तरा चेव, अहेसुं अग्गुपट्ठिका.
असीतिहत्थमुब्बेधो ¶ , विपस्सी लोकनायको;
पभा निद्धावति तस्स, समन्ता सत्तयोजने.
असीतिवस्ससहस्सानि, आयु बुद्धस्स तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
बहुदेवमनुस्सानं, बन्धना परिमोचयि;
मग्गामग्गञ्च आचिक्खि, अवसेसपुथुज्जने.
आलोकं ¶ दस्सयित्वान, देसेत्वा अमतं पदं;
जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.
इद्धिवरं पुञ्ञवरं, लक्खणञ्च कुसुमितं;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
विपस्सी ¶ जिनवरो बुद्धो, सुमित्तारामम्हि निब्बुतो;
तत्थेवस्स थूपवरो, सत्तयोजनमुस्सितोति.
विपस्सिस्स भगवतो वंसो एकूनवीसतिमो.