📜
२२. सिखीबुद्धवंसो
विपस्सिस्स ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
सिखिव्हयो आसि जिनो, असमो अप्पटिपुग्गलो.
मारसेनं पमद्दित्वा, पत्तो सम्बोधिमुत्तमं;
धम्मचक्कं पवत्तेसि, अनुकम्पाय पाणिनं.
धम्मचक्कं पवत्तेन्ते, सिखिम्हि जिनपुङ्गवे [मुनिपुङ्गवे (सी.)];
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
अपरम्पि धम्मं देसेन्ते, गणसेट्ठे नरुत्तमे;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
यमकपाटिहारियञ्च [यमकं पाटिहीरञ्च (सी.)], दस्सयन्ते सदेवके;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता ¶ तयो आसुं, सिखिस्सापि महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
भिक्खुसतसहस्सानं, पठमो आसि समागमो;
असीतिभिक्खुसहस्सानं, दुतियो आसि समागमो.
सत्ततिभिक्खुसहस्सानं, ततियो आसि समागमो;
अनुपलित्तो पदुमंव, तोयम्हि सम्पवड्ढितं.
अहं तेन समयेन, अरिन्दमो नाम खत्तियो;
सम्बुद्धप्पमुखं सङ्घं, अन्नपानेन तप्पयिं.
बहुं ¶ दुस्सवरं दत्वा, दुस्सकोटिं अनप्पकं;
अलङ्कतं हत्थियानं, सम्बुद्धस्स अदासहं.
हत्थियानं ¶ निम्मिनित्वा, कप्पियं उपनामयिं;
पूरयिं मानसं मय्हं, निच्चं दळ्हमुपट्ठितं.
सोपि ¶ मं बुद्धो ब्याकासि, सिखी लोकग्गनायको;
‘‘एकतिंसे इतो कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु कपिलव्हया रम्मा…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
नगरं अरुणवती नाम, अरुणो नाम खत्तियो;
पभावती नाम जनिका, सिखिस्सापि महेसिनो.
सत्तवस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
सुचन्दको गिरि वसभो [सुचन्दो गिरिवहनो (सी.)], तयो पासादमुत्तमा.
चतुवीससहस्सानि, नारियो समलङ्कता;
सब्बकामा नाम नारी, अतुलो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
अट्ठमासं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना ¶ याचितो सन्तो, सिखी लोकग्गनायको;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
अभिभू सम्भवो चेव, अहेसुं अग्गसावका;
खेमङ्करो नामुपट्ठाको, सिखिस्सापि महेसिनो.
सखिला च पदुमा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पुण्डरीकोति वुच्चति.
सिरिवड्ढो च नन्दो च, अहेसुं अग्गुपट्ठका;
चित्ता चेव सुगुत्ता च, अहेसुं अग्गुपट्ठिका.
उच्चत्तनेन सो बुद्धो, सत्ततिहत्थमुग्गतो;
कञ्चनग्घियसङ्कासो, द्वत्तिंसवरलक्खणो.
तस्सापि ब्यामप्पभा काया, दिवारत्तिं निरन्तरं;
दिसोदिसं निच्छरन्ति, तीणियोजनसो पभा.
सत्ततिवस्ससहस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
धम्ममेघं ¶ ¶ पवस्सेत्वा, तेमयित्वा सदेवके;
खेमन्तं पापयित्वान, निब्बुतो सो ससावको.
अनुब्यञ्जनसम्पन्नं, द्वत्तिंसवरलक्खणं;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
सिखी मुनिवरो बुद्धो, अस्सारामम्हि निब्बुतो;
तत्थेवस्स थूपवरो, तीणियोजनमुग्गतोति.
सिखिस्स भगवतो वंसो वीसतिमो.