📜

२२. सिखीबुद्धवंसो

.

विपस्सिस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

सिखिव्हयो आसि जिनो, असमो अप्पटिपुग्गलो.

.

मारसेनं पमद्दित्वा, पत्तो सम्बोधिमुत्तमं;

धम्मचक्कं पवत्तेसि, अनुकम्पाय पाणिनं.

.

धम्मचक्कं पवत्तेन्ते, सिखिम्हि जिनपुङ्गवे [मुनिपुङ्गवे (सी.)];

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

अपरम्पि धम्मं देसेन्ते, गणसेट्ठे नरुत्तमे;

नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

यमकपाटिहारियञ्च [यमकं पाटिहीरञ्च (सी.)], दस्सयन्ते सदेवके;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, सिखिस्सापि महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

भिक्खुसतसहस्सानं, पठमो आसि समागमो;

असीतिभिक्खुसहस्सानं, दुतियो आसि समागमो.

.

सत्ततिभिक्खुसहस्सानं, ततियो आसि समागमो;

अनुपलित्तो पदुमंव, तोयम्हि सम्पवड्ढितं.

.

अहं तेन समयेन, अरिन्दमो नाम खत्तियो;

सम्बुद्धप्पमुखं सङ्घं, अन्नपानेन तप्पयिं.

१०.

बहुं दुस्सवरं दत्वा, दुस्सकोटिं अनप्पकं;

अलङ्कतं हत्थियानं, सम्बुद्धस्स अदासहं.

११.

हत्थियानं निम्मिनित्वा, कप्पियं उपनामयिं;

पूरयिं मानसं मय्हं, निच्चं दळ्हमुपट्ठितं.

१२.

सोपि मं बुद्धो ब्याकासि, सिखी लोकग्गनायको;

‘‘एकतिंसे इतो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं’’.

१४.

तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१५.

नगरं अरुणवती नाम, अरुणो नाम खत्तियो;

पभावती नाम जनिका, सिखिस्सापि महेसिनो.

१६.

सत्तवस्ससहस्सानि , अगारं अज्झ सो वसि;

सुचन्दको गिरि वसभो [सुचन्दो गिरिवहनो (सी.)], तयो पासादमुत्तमा.

१७.

चतुवीससहस्सानि, नारियो समलङ्कता;

सब्बकामा नाम नारी, अतुलो नाम अत्रजो.

१८.

निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;

अट्ठमासं पधानचारं, अचरी पुरिसुत्तमो.

१९.

ब्रह्मुना याचितो सन्तो, सिखी लोकग्गनायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

२०.

अभिभू सम्भवो चेव, अहेसुं अग्गसावका;

खेमङ्करो नामुपट्ठाको, सिखिस्सापि महेसिनो.

२१.

सखिला च पदुमा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पुण्डरीकोति वुच्चति.

२२.

सिरिवड्ढो च नन्दो च, अहेसुं अग्गुपट्ठका;

चित्ता चेव सुगुत्ता च, अहेसुं अग्गुपट्ठिका.

२३.

उच्चत्तनेन सो बुद्धो, सत्ततिहत्थमुग्गतो;

कञ्चनग्घियसङ्कासो, द्वत्तिंसवरलक्खणो.

२४.

तस्सापि ब्यामप्पभा काया, दिवारत्तिं निरन्तरं;

दिसोदिसं निच्छरन्ति, तीणियोजनसो पभा.

२५.

सत्ततिवस्ससहस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२६.

धम्ममेघं पवस्सेत्वा, तेमयित्वा सदेवके;

खेमन्तं पापयित्वान, निब्बुतो सो ससावको.

२७.

अनुब्यञ्जनसम्पन्नं, द्वत्तिंसवरलक्खणं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

२८.

सिखी मुनिवरो बुद्धो, अस्सारामम्हि निब्बुतो;

तत्थेवस्स थूपवरो, तीणियोजनमुग्गतोति.

सिखिस्स भगवतो वंसो वीसतिमो.