📜
२३. वेस्सभूबुद्धवंसो
तत्थेव ¶ मण्डकप्पम्हि, असमो अप्पटिपुग्गलो;
वेस्सभू नाम नामेन, लोके उप्पज्जि नायको [सो जिनो (स्या. कं. क.)].
आदित्तं ¶ वत रागग्गि, तण्हानं विजितं तदा;
नागोव बन्धनं छेत्वा, पत्तो सम्बोधिमुत्तमं.
धम्मचक्कं पवत्तेन्ते, वेस्सभूलोकनायके;
असीतिकोटिसहस्सानं, पठमाभिसमयो अहु.
पक्कन्ते चारिकं रट्ठे, लोकजेट्ठे नरासभे;
सत्ततिकोटिसहस्सानं, दुतियाभिसमयो अहु.
महादिट्ठिं विनोदेन्तो, पाटिहेरं करोति सो;
समागता नरमरू, दससहस्सी सदेवके.
महाअच्छरियं ¶ दिस्वा, अब्भुतं लोमहंसनं;
देवा चेव मनुस्सा च, बुज्झरे सट्ठिकोटियो.
सन्निपाता तयो आसुं, वेस्सभुस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
असीतिभिक्खुसहस्सानं, पठमो आसि समागमो;
सत्ततिभिक्खुसहस्सानं, दुतियो आसि समागमो.
सट्ठिभिक्खुसहस्सानं ¶ , ततियो आसि समागमो;
जरादिभयभीतानं, ओरसानं महेसिनो.
अहं तेन समयेन, सुदस्सनो नाम खत्तियो;
निमन्तेत्वा महावीरं, दानं दत्वा महारहं;
अन्नपानेन वत्थेन, ससङ्घं जिन पूजयिं.
तस्स बुद्धस्स असमस्स, चक्कं वत्तितमुत्तमं;
सुत्वान पणितं धम्मं, पब्बज्जमभिरोचयिं.
महादानं पवत्तेत्वा, रत्तिन्दिवमतन्दितो;
पब्बज्जं गुणसम्पन्नं, पब्बजिं जिनसन्तिके.
आचारगुणसम्पन्नो, वत्तसीलसमाहितो;
सब्बञ्ञुतं गवेसन्तो, रमामि जिनसासने.
सद्धापीतिं उपगन्त्वा, बुद्धं वन्दामि सत्थरं;
पीति उप्पज्जति मय्हं, बोधियायेव कारणा.
अनिवत्तमानसं ¶ ञत्वा, सम्बुद्धो एतदब्रवि;
‘‘एकतिंसे इतो कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु ¶ कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं’’.
तस्साहं ¶ वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
अनोमं नाम नगरं, सुप्पतीतो नाम खत्तियो;
माता यसवती नाम, वेस्सभुस्स महेसिनो.
छ च वस्ससहस्सानि, अगारं अज्झ सो वसि;
रुचि सुरुचि रतिवड्ढनो, तयो पासादमुत्तमा.
अनूनतिंससहस्सानि, नारियो समलङ्कता;
सुचित्ता नाम सा नारी, सुप्पबुद्धो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि;
छमासं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना ¶ याचितो सन्तो, वेस्सभूलोकनायको;
वत्ति चक्कं महावीरो, अरुणारामे नरुत्तमो.
सोणो ¶ च उत्तरो चेव, अहेसुं अग्गसावका;
उपसन्तो नामुपट्ठाको, वेस्सभुस्स महेसिनो.
रामा [दामा (सी.)] चेव समाला च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, महासालोति वुच्चति.
सोत्थिको चेव रम्भो च, अहेसुं अग्गुपट्ठका;
गोतमी सिरिमा चेव, अहेसुं अग्गुपट्ठिका.
सट्ठिरतनमुब्बेधो, हेमयूपसमूपमो;
काया निच्छरति रस्मि, रत्तिंव पब्बते सिखी.
सट्ठिवस्ससहस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
धम्मं ¶ वित्थारिकं कत्वा, विभजित्वा महाजनं;
धम्मनावं ठपेत्वान, निब्बुतो सो ससावको.
दस्सनेय्यं सब्बजनं, विहारं इरियापथं;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
वेस्सभू जिनवरो सत्था, खेमारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
वेस्सभुस्स भगवतो वंसो एकवीसतिमो.