📜

२३. वेस्सभूबुद्धवंसो

.

तत्थेव मण्डकप्पम्हि, असमो अप्पटिपुग्गलो;

वेस्सभू नाम नामेन, लोके उप्पज्जि नायको [सो जिनो (स्या. कं. क.)].

.

आदित्तं वत रागग्गि, तण्हानं विजितं तदा;

नागोव बन्धनं छेत्वा, पत्तो सम्बोधिमुत्तमं.

.

धम्मचक्कं पवत्तेन्ते, वेस्सभूलोकनायके;

असीतिकोटिसहस्सानं, पठमाभिसमयो अहु.

.

पक्कन्ते चारिकं रट्ठे, लोकजेट्ठे नरासभे;

सत्ततिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

महादिट्ठिं विनोदेन्तो, पाटिहेरं करोति सो;

समागता नरमरू, दससहस्सी सदेवके.

.

महाअच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

देवा चेव मनुस्सा च, बुज्झरे सट्ठिकोटियो.

.

सन्निपाता तयो आसुं, वेस्सभुस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

असीतिभिक्खुसहस्सानं, पठमो आसि समागमो;

सत्ततिभिक्खुसहस्सानं, दुतियो आसि समागमो.

.

सट्ठिभिक्खुसहस्सानं , ततियो आसि समागमो;

जरादिभयभीतानं, ओरसानं महेसिनो.

१०.

अहं तेन समयेन, सुदस्सनो नाम खत्तियो;

निमन्तेत्वा महावीरं, दानं दत्वा महारहं;

अन्नपानेन वत्थेन, ससङ्घं जिन पूजयिं.

११.

तस्स बुद्धस्स असमस्स, चक्कं वत्तितमुत्तमं;

सुत्वान पणितं धम्मं, पब्बज्जमभिरोचयिं.

१२.

महादानं पवत्तेत्वा, रत्तिन्दिवमतन्दितो;

पब्बज्जं गुणसम्पन्नं, पब्बजिं जिनसन्तिके.

१३.

आचारगुणसम्पन्नो, वत्तसीलसमाहितो;

सब्बञ्ञुतं गवेसन्तो, रमामि जिनसासने.

१४.

सद्धापीतिं उपगन्त्वा, बुद्धं वन्दामि सत्थरं;

पीति उप्पज्जति मय्हं, बोधियायेव कारणा.

१५.

अनिवत्तमानसं ञत्वा, सम्बुद्धो एतदब्रवि;

‘‘एकतिंसे इतो कप्पे, अयं बुद्धो भविस्सति.

१६.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं’’.

१७.

तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१८.

अनोमं नाम नगरं, सुप्पतीतो नाम खत्तियो;

माता यसवती नाम, वेस्सभुस्स महेसिनो.

१९.

छ च वस्ससहस्सानि, अगारं अज्झ सो वसि;

रुचि सुरुचि रतिवड्ढनो, तयो पासादमुत्तमा.

२०.

अनूनतिंससहस्सानि, नारियो समलङ्कता;

सुचित्ता नाम सा नारी, सुप्पबुद्धो नाम अत्रजो.

२१.

निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि;

छमासं पधानचारं, अचरी पुरिसुत्तमो.

२२.

ब्रह्मुना याचितो सन्तो, वेस्सभूलोकनायको;

वत्ति चक्कं महावीरो, अरुणारामे नरुत्तमो.

२३.

सोणो च उत्तरो चेव, अहेसुं अग्गसावका;

उपसन्तो नामुपट्ठाको, वेस्सभुस्स महेसिनो.

२४.

रामा [दामा (सी.)] चेव समाला च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महासालोति वुच्चति.

२५.

सोत्थिको चेव रम्भो च, अहेसुं अग्गुपट्ठका;

गोतमी सिरिमा चेव, अहेसुं अग्गुपट्ठिका.

२६.

सट्ठिरतनमुब्बेधो, हेमयूपसमूपमो;

काया निच्छरति रस्मि, रत्तिंव पब्बते सिखी.

२७.

सट्ठिवस्ससहस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२८.

धम्मं वित्थारिकं कत्वा, विभजित्वा महाजनं;

धम्मनावं ठपेत्वान, निब्बुतो सो ससावको.

२९.

दस्सनेय्यं सब्बजनं, विहारं इरियापथं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३०.

वेस्सभू जिनवरो सत्था, खेमारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

वेस्सभुस्स भगवतो वंसो एकवीसतिमो.