📜

२४. ककुसन्धबुद्धवंसो

.

वेस्सभुस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

ककुसन्धो नाम नामेन, अप्पमेय्यो दुरासदो.

.

उग्घाटेत्वा सब्बभवं, चरियाय पारमिं गतो;

सीहोव पञ्जरं भेत्वा, पत्तो सम्बोधिमुत्तमं.

.

धम्मचक्कं पवत्तेन्ते, ककुसन्धे लोकनायके;

चत्तारीसकोटिसहस्सानं, धम्माभिसमयो अहु.

.

अन्तलिक्खम्हि आकासे, यमकं कत्वा विकुब्बनं;

तिंसकोटिसहस्सानं, बोधेसि देवमानुसे.

.

नरदेवस्स यक्खस्स, चतुसच्चप्पकासने;

धम्माभिसमयो तस्स, गणनातो असङ्खियो.

.

ककुसन्धस्स भगवतो, एको आसि समागमो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

चत्तालीससहस्सानं, तदा आसि समागमो;

दन्तभूमिमनुप्पत्तानं, आसवारिगणक्खया.

.

अहं तेन समयेन, खेमो नामासि खत्तियो;

तथागते जिनपुत्ते, दानं दत्वा अनप्पकं.

.

पत्तञ्च चीवरं दत्वा, अञ्जनं मधुलट्ठिकं;

इमेतं पत्थितं सब्बं, पटियादेमि वरं वरं.

१०.

सोपि मं बुद्धो ब्याकासि, ककुसन्धो विनायको;

‘‘इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.

११.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं’’.

१२.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१३.

नगरं खेमावती नाम, खेमो नामासहं तदा;

सब्बञ्ञुतं गवेसन्तो, पब्बजिं तस्स सन्तिके.

१४.

ब्राह्मणो अग्गिदत्तो च, आसि बुद्धस्स सो पिता;

विसाखा नाम जनिका, ककुसन्धस्स सत्थुनो.

१५.

वसते तत्थ खेमे पुरे, सम्बुद्धस्स महाकुलं;

नरानं पवरं सेट्ठं, जातिमन्तं महायसं.

१६.

चतुवस्ससहस्सानि, अगारं अज्झ सो वसि;

काम -कामवण्ण-कामसुद्धिनामा [सुचि सुरुचि रतिवद्धननामका (सी.)], तयो पासादमुत्तमा.

१७.

समतिंससहस्सानि , नारियो समलङ्कता;

रोचिनी नाम सा नारी, उत्तरो नाम अत्रजो.

१८.

निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;

अनूनअट्ठमासानि, पधानं पदही जिनो.

१९.

ब्रह्मुना याचितो सन्तो, ककुसन्धो विनायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

२०.

विधुरो च सञ्जीवो च, अहेसुं अग्गसावका;

बुद्धिजो नामुपट्ठाको, ककुसन्धस्स सत्थुनो.

२१.

सामा च चम्पानामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, सिरीसोति पवुच्चति.

२२.

अच्चुतो च सुमनो च, अहेसुं अग्गुपट्ठका;

नन्दा चेव सुनन्दा च, अहेसुं अग्गुपट्ठिका.

२३.

चत्तालीसरतनानि , अच्चुग्गतो महामुनि;

कनकप्पभा निच्छरति, समन्ता दसयोजनं.

२४.

चत्तालीसवस्ससहस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२५.

धम्मापणं पसारेत्वा, नरनारीनं सदेवके;

नदित्वा सीहनादंव, निब्बुतो सो ससावको.

२६.

अट्ठङ्गवचनसम्पन्नो, अच्छिद्दानि निरन्तरं;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

२७.

ककुसन्धो जिनवरो, खेमारामम्हि निब्बुतो;

तत्थेवस्स थूपवरो, गावुतं नभमुग्गतोति.

ककुसन्धस्स भगवतो वंसो द्वावीसतिमो.