📜
२४. ककुसन्धबुद्धवंसो
वेस्सभुस्स ¶ ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
ककुसन्धो नाम नामेन, अप्पमेय्यो दुरासदो.
उग्घाटेत्वा सब्बभवं, चरियाय पारमिं गतो;
सीहोव पञ्जरं भेत्वा, पत्तो सम्बोधिमुत्तमं.
धम्मचक्कं पवत्तेन्ते, ककुसन्धे लोकनायके;
चत्तारीसकोटिसहस्सानं, धम्माभिसमयो अहु.
अन्तलिक्खम्हि ¶ आकासे, यमकं कत्वा विकुब्बनं;
तिंसकोटिसहस्सानं, बोधेसि देवमानुसे.
नरदेवस्स यक्खस्स, चतुसच्चप्पकासने;
धम्माभिसमयो तस्स, गणनातो असङ्खियो.
ककुसन्धस्स भगवतो, एको आसि समागमो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
चत्तालीससहस्सानं, तदा आसि समागमो;
दन्तभूमिमनुप्पत्तानं, आसवारिगणक्खया.
अहं तेन समयेन, खेमो नामासि खत्तियो;
तथागते जिनपुत्ते, दानं दत्वा अनप्पकं.
पत्तञ्च चीवरं दत्वा, अञ्जनं मधुलट्ठिकं;
इमेतं पत्थितं सब्बं, पटियादेमि वरं वरं.
सोपि ¶ ¶ मं बुद्धो ब्याकासि, ककुसन्धो विनायको;
‘‘इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु कपिलव्हया रम्मा…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
नगरं खेमावती नाम, खेमो नामासहं तदा;
सब्बञ्ञुतं गवेसन्तो, पब्बजिं तस्स सन्तिके.
ब्राह्मणो अग्गिदत्तो च, आसि बुद्धस्स सो पिता;
विसाखा नाम जनिका, ककुसन्धस्स सत्थुनो.
वसते तत्थ खेमे पुरे, सम्बुद्धस्स महाकुलं;
नरानं पवरं सेट्ठं, जातिमन्तं महायसं.
चतुवस्ससहस्सानि, अगारं अज्झ सो वसि;
काम ¶ -कामवण्ण-कामसुद्धिनामा [सुचि सुरुचि रतिवद्धननामका (सी.)], तयो पासादमुत्तमा.
समतिंससहस्सानि ¶ , नारियो समलङ्कता;
रोचिनी नाम सा नारी, उत्तरो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;
अनूनअट्ठमासानि, पधानं पदही जिनो.
ब्रह्मुना ¶ याचितो सन्तो, ककुसन्धो विनायको;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
विधुरो च सञ्जीवो च, अहेसुं अग्गसावका;
बुद्धिजो नामुपट्ठाको, ककुसन्धस्स सत्थुनो.
सामा च चम्पानामा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, सिरीसोति पवुच्चति.
अच्चुतो च सुमनो च, अहेसुं अग्गुपट्ठका;
नन्दा चेव सुनन्दा च, अहेसुं अग्गुपट्ठिका.
चत्तालीसरतनानि ¶ , अच्चुग्गतो महामुनि;
कनकप्पभा निच्छरति, समन्ता दसयोजनं.
चत्तालीसवस्ससहस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
धम्मापणं पसारेत्वा, नरनारीनं सदेवके;
नदित्वा ¶ सीहनादंव, निब्बुतो सो ससावको.
अट्ठङ्गवचनसम्पन्नो, अच्छिद्दानि निरन्तरं;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
ककुसन्धो जिनवरो, खेमारामम्हि निब्बुतो;
तत्थेवस्स थूपवरो, गावुतं नभमुग्गतोति.
ककुसन्धस्स भगवतो वंसो द्वावीसतिमो.