📜

२५. कोणागमनबुद्धवंसो

.

ककुसन्धस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो.

.

दसधम्मे पूरयित्वान, कन्तारं समतिक्कमि;

पवाहिय मलं सब्बं, पत्तो सम्बोधिमुत्तमं.

.

धम्मचक्कं पवत्तेन्ते, कोणागमननायके;

तिंसकोटिसहस्सानं, पठमाभिसमयो अहु.

.

पाटिहीरं करोन्ते च, परवादप्पमद्दने;

वीसतिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

ततो विकुब्बनं कत्वा, जिनो देवपुरं गतो;

वसते तत्थ सम्बुद्धो, सिलाय पण्डुकम्बले.

.

पकरणे सत्त देसेन्तो, वस्सं वसति सो मुनि;

दसकोटिसहस्सानं, ततियाभिसमयो अहु.

.

तस्सापि देवदेवस्स, एको आसि समागमो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

तिंसभिक्खुसहस्सानं , तदा आसि समागमो;

ओघानमतिक्कन्तानं, भिज्जितानञ्च मच्चुया.

.

अहं तेन समयेन, पब्बतो नाम खत्तियो;

मित्तामच्चेहि सम्पन्नो, अनन्तबलवाहनो.

१०.

सम्बुद्धदस्सनं गन्त्वा, सुत्वा धम्ममनुत्तरं;

निमन्तेत्वा सजिनसङ्घं, दानं दत्वा यदिच्छकं.

११.

पट्टुण्णं चीनपट्टञ्च, कोसेय्यं कम्बलम्पि च;

सोवण्णपादुकञ्चेव, अदासिं सत्थुसावके.

१२.

सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;

‘‘इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं’’.

१४.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१५.

सब्बञ्ञुतं गवेसन्तो, दानं दत्वा नरुत्तमे;

ओहायाहं महारज्जं, पब्बजिं जिनसन्तिके [तस्स सन्तिके (सी.)].

१६.

नगरं सोभवती नाम, सोभो नामासि खत्तियो;

वसते तत्थ नगरे, सम्बुद्धस्स महाकुलं.

१७.

ब्राह्मणो यञ्ञदत्तो च, आसि बुद्धस्स सो पिता;

उत्तरा नाम जनिका, कोणागमनस्स सत्थुनो.

१८.

तीणि वस्ससहस्सानि, अगारं अज्झ सो वसि;

तुसितसन्तुसितसन्तुट्ठा, तयो पासादमुत्तमा.

१९.

अनूनसोळससहस्सानि, नारियो समलङ्कता;

रुचिगत्ता नाम नारी, सत्थवाहो नाम अत्रजो.

२०.

निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;

छमासं पधानचारं, अचरी पुरिसुत्तमो.

२१.

ब्रह्मुना याचितो सन्तो, कोणागमननायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

२२.

भिय्यसो उत्तरो नाम, अहेसुं अग्गसावका;

सोत्थिजो नामुपट्ठाको, कोणागमनस्स सत्थुनो.

२३.

समुद्दा उत्तरा चेव, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, उदुम्बरोति पवुच्चति.

२४.

उग्गो च सोमदेवो च, अहेसुं अग्गुपट्ठका;

सीवला चेव सामा च, अहेसुं अग्गुपट्ठिका.

२५.

उच्चत्तनेन सो बुद्धो, तिंसहत्थसमुग्गतो;

उक्कामुखे यथा कम्बु, एवं रंसीहि मण्डितो.

२६.

तिंसवस्ससहस्सानि, आयु बुद्धस्स तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२७.

धम्मचेतिं समुस्सेत्वा, धम्मदुस्सविभूसितं;

धम्मपुप्फगुळं कत्वा, निब्बुतो सो ससावको.

२८.

महाविलासो तस्स जनो, सिरिधम्मप्पकासनो;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

२९.

कोणागमनो सम्बुद्धो, पब्बतारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

कोणागमनस्स भगवतो वंसो तेवीसतिमो.