📜
२५. कोणागमनबुद्धवंसो
ककुसन्धस्स ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो.
दसधम्मे पूरयित्वान, कन्तारं समतिक्कमि;
पवाहिय मलं सब्बं, पत्तो सम्बोधिमुत्तमं.
धम्मचक्कं ¶ पवत्तेन्ते, कोणागमननायके;
तिंसकोटिसहस्सानं, पठमाभिसमयो अहु.
पाटिहीरं करोन्ते च, परवादप्पमद्दने;
वीसतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
ततो विकुब्बनं कत्वा, जिनो देवपुरं गतो;
वसते तत्थ सम्बुद्धो, सिलाय पण्डुकम्बले.
पकरणे सत्त देसेन्तो, वस्सं वसति सो मुनि;
दसकोटिसहस्सानं, ततियाभिसमयो अहु.
तस्सापि ¶ देवदेवस्स, एको आसि समागमो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
तिंसभिक्खुसहस्सानं ¶ , तदा आसि समागमो;
ओघानमतिक्कन्तानं, भिज्जितानञ्च मच्चुया.
अहं तेन समयेन, पब्बतो नाम खत्तियो;
मित्तामच्चेहि सम्पन्नो, अनन्तबलवाहनो.
सम्बुद्धदस्सनं गन्त्वा, सुत्वा धम्ममनुत्तरं;
निमन्तेत्वा सजिनसङ्घं, दानं दत्वा यदिच्छकं.
पट्टुण्णं चीनपट्टञ्च, कोसेय्यं कम्बलम्पि च;
सोवण्णपादुकञ्चेव, अदासिं सत्थुसावके.
सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;
‘‘इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु कपिलव्हया रम्मा…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
सब्बञ्ञुतं गवेसन्तो, दानं दत्वा नरुत्तमे;
ओहायाहं महारज्जं, पब्बजिं जिनसन्तिके [तस्स सन्तिके (सी.)].
नगरं सोभवती नाम, सोभो नामासि खत्तियो;
वसते तत्थ नगरे, सम्बुद्धस्स महाकुलं.
ब्राह्मणो ¶ यञ्ञदत्तो च, आसि बुद्धस्स सो पिता;
उत्तरा नाम जनिका, कोणागमनस्स सत्थुनो.
तीणि ¶ वस्ससहस्सानि, अगारं अज्झ सो वसि;
तुसितसन्तुसितसन्तुट्ठा, तयो पासादमुत्तमा.
अनूनसोळससहस्सानि, नारियो समलङ्कता;
रुचिगत्ता नाम नारी, सत्थवाहो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
छमासं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना ¶ याचितो सन्तो, कोणागमननायको;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
भिय्यसो उत्तरो नाम, अहेसुं अग्गसावका;
सोत्थिजो नामुपट्ठाको, कोणागमनस्स सत्थुनो.
समुद्दा ¶ उत्तरा चेव, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, उदुम्बरोति पवुच्चति.
उग्गो च सोमदेवो च, अहेसुं अग्गुपट्ठका;
सीवला चेव सामा च, अहेसुं अग्गुपट्ठिका.
उच्चत्तनेन सो बुद्धो, तिंसहत्थसमुग्गतो;
उक्कामुखे यथा कम्बु, एवं रंसीहि मण्डितो.
तिंसवस्ससहस्सानि, आयु बुद्धस्स तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
धम्मचेतिं समुस्सेत्वा, धम्मदुस्सविभूसितं;
धम्मपुप्फगुळं कत्वा, निब्बुतो सो ससावको.
महाविलासो तस्स जनो, सिरिधम्मप्पकासनो;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
कोणागमनो सम्बुद्धो, पब्बतारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
कोणागमनस्स भगवतो वंसो तेवीसतिमो.