📜

२६. कस्सपबुद्धवंसो

.

कोणागमनस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

कस्सपो नाम गोत्तेन, धम्मराजा पभङ्करो.

.

सञ्छड्डितं कुलमूलं, बह्वन्नपानभोजनं;

दत्वान याचके दानं, पूरयित्वान मानसं;

उसभोव आळकं भेत्वा, पत्तो सम्बोधिमुत्तमं.

.

धम्मचक्कं पवत्तेन्ते, कस्सपे लोकनायके;

वीसकोटिसहस्सानं, पठमाभिसमयो अहु.

.

चतुमासं यदा बुद्धो, लोके चरति चारिकं;

दसकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

यमकं विकुब्बनं कत्वा, ञाणधातुं पकित्तयि;

पञ्चकोटिसहस्सानं, ततियाभिसमयो अहु.

.

सुधम्मा देवपुरे रम्मे, तत्थ धम्मं पकित्तयि;

तीणिकोटिसहस्सानं, देवानं बोधयी जिनो.

.

नरदेवस्स यक्खस्स, अपरे धम्मदेसने;

एतेसानं अभिसमया, गणनातो असङ्खिया.

.

तस्सापि देवदेवस्स, एको आसि समागमो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

वीसभिक्खुसहस्सानं, तदा आसि समागमो;

अतिक्कन्तभवन्तानं, हिरिसीलेन तादिनं.

१०.

अहं तदा माणवको, जोतिपालोति विस्सुतो;

अज्झायको मन्तधरो, तिण्णं वेदान पारगू.

११.

लक्खणे इतिहासे च, सधम्मे पारमिं गतो;

भूमन्तलिक्खकुसलो, कतविज्जो अनावयो.

१२.

कस्सपस्स भगवतो, घटिकारो नामुपट्ठाको;

सगारवो सप्पतिस्सो, निब्बुतो ततिये फले.

१३.

आदाय मं घटीकारो, उपगञ्छि कस्सपं जिनं;

तस्स धम्मं सुणित्वान, पब्बजिं तस्स सन्तिके.

१४.

आरद्धवीरियो हुत्वा, वत्तावत्तेसु कोविदो;

न क्वचि परिहायामि, पूरेसिं जिनसासनं.

१५.

यावता बुद्धभणितं, नवङ्गं जिनसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

१६.

मम अच्छरियं दिस्वा, सोपि बुद्धो वियाकरि;

‘‘इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.

१७.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

१८.

‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

१९.

‘‘नेरञ्जराय तीरम्हि, पायासं परिभुञ्जिय;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

२०.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अपराजितट्ठानम्हि [अपराजितनिसभट्ठाने (क.)], बोधिपल्लङ्कमुत्तमे;

पल्लङ्केन निसीदित्वा, बुज्झिस्सति महायसो.

२१.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

२२.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

२३.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा सन्तचित्ता, वीतरागा समाहिता;

बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.

२४.

‘‘चित्तो हत्थाळवको च, अग्गा हेस्सन्तुपट्ठका;

नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका’’.

२५.

इदं सुत्वान वचनं, अस्समस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर अयं.

२६.

उक्कुट्ठिसद्दा पवत्तन्ति, अप्फोटेन्ति हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.

२७.

‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

२८.

‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठा तित्थे गहेत्वान, उत्तरन्ति महानदिं.

२९.

‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’’.

३०.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

३१.

एवमहं संसरित्वा, परिवज्जेन्तो अनाचरं;

दुक्करञ्च कतं मय्हं, बोधियायेव कारणा.

३२.

नगरं बाराणसी नाम, किकी नामासि खत्तियो;

वसते तत्थ नगरे, सम्बुद्धस्स महाकुलं.

३३.

ब्राह्मणो ब्रह्मदत्तोव, आसि बुद्धस्स सो पिता;

धनवती नाम जनिका, कस्सपस्स महेसिनो.

३४.

दुवे वस्ससहस्सानि, अगारं अज्झ सो वसि;

हंसो यसो सिरिनन्दो, तयो पासादमुत्तमा.

३५.

तिसोळससहस्सानि, नारियो समलङ्कता;

सुनन्दा नाम सा नारी, विजितसेनो नाम अत्रजो.

३६.

निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;

सत्ताहं पधानचारं, अचरी पुरिसुत्तमो.

३७.

ब्रह्मुना याचितो सन्तो, कस्सपो लोकनायको;

वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.

३८.

तिस्सो च भारद्वाजो च, अहेसुं अग्गसावका;

सब्बमित्तो नामुपट्ठाको, कस्सपस्स महेसिनो.

३९.

अनुळा उरुवेळा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, निग्रोधोति पवुच्चति.

४०.

सुमङ्गलो घटिकारो च, अहेसुं अग्गुपट्ठका;

विचितसेना भद्दा [भद्रा (क.)] च, अहेसुं अग्गुपट्ठिका.

४१.

उच्चत्तनेन सो बुद्धो, वीसतिरतनुग्गतो;

विज्जुलट्ठीव आकासे, चन्दोव गहपूरितो.

४२.

वीसतिवस्ससहस्सानि , आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

४३.

धम्मतळाकं मापयित्वा, सीलं दत्वा विलेपनं;

धम्मदुस्सं निवासेत्वा, धम्ममालं विभज्जिय.

४४.

धम्मविमलमादासं, ठपयित्वा महाजने;

केचि निब्बानं पत्थेन्ता, पस्सन्तु मे अलङ्करं.

४५.

सीलकञ्चुकं दत्वान, झानकवचवम्मितं;

धम्मचम्मं पारुपित्वा, दत्वा सन्नाहमुत्तमं.

४६.

सतिफलकं दत्वान, तिखिणञाणकुन्तिमं;

धम्मखग्गवरं दत्वा, सीलसंसग्गमद्दनं.

४७.

तेविज्जाभूसनं दत्वान, आवेळं चतुरो फले;

छळभिञ्ञाभरणं दत्वा, धम्मपुप्फपिळन्धनं.

४८.

सद्धम्मपण्डरच्छत्तं, दत्वा पापनिवारणं;

मापयित्वाभयं पुप्फं, निब्बुतो सो ससावको.

४९.

एसो हि सम्मासम्बुद्धो, अप्पमेय्यो दुरासदो;

एसो हि धम्मरतनो, स्वाक्खातो एहिपस्सिको.

५०.

एसो हि सङ्घरतनो, सुप्पटिपन्नो अनुत्तरो;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

५१.

महाकस्सपो जिनो सत्था, सेतब्यारामम्हि निब्बुतो;

तत्थेवस्स जिनथूपो, योजनुब्बेधमुग्गतोति.

कस्सपस्स भगवतो वंसो चतुवीसतिमो.