📜
२६. कस्सपबुद्धवंसो
कोणागमनस्स ¶ ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
कस्सपो नाम गोत्तेन, धम्मराजा पभङ्करो.
सञ्छड्डितं ¶ कुलमूलं, बह्वन्नपानभोजनं;
दत्वान याचके दानं, पूरयित्वान मानसं;
उसभोव आळकं भेत्वा, पत्तो सम्बोधिमुत्तमं.
धम्मचक्कं ¶ पवत्तेन्ते, कस्सपे लोकनायके;
वीसकोटिसहस्सानं, पठमाभिसमयो अहु.
चतुमासं यदा बुद्धो, लोके चरति चारिकं;
दसकोटिसहस्सानं, दुतियाभिसमयो अहु.
यमकं विकुब्बनं कत्वा, ञाणधातुं पकित्तयि;
पञ्चकोटिसहस्सानं, ततियाभिसमयो अहु.
सुधम्मा देवपुरे रम्मे, तत्थ धम्मं पकित्तयि;
तीणिकोटिसहस्सानं, देवानं बोधयी जिनो.
नरदेवस्स यक्खस्स, अपरे धम्मदेसने;
एतेसानं अभिसमया, गणनातो असङ्खिया.
तस्सापि देवदेवस्स, एको आसि समागमो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
वीसभिक्खुसहस्सानं, तदा आसि समागमो;
अतिक्कन्तभवन्तानं, हिरिसीलेन तादिनं.
अहं तदा माणवको, जोतिपालोति विस्सुतो;
अज्झायको मन्तधरो, तिण्णं वेदान पारगू.
लक्खणे ¶ इतिहासे च, सधम्मे पारमिं गतो;
भूमन्तलिक्खकुसलो, कतविज्जो अनावयो.
कस्सपस्स भगवतो, घटिकारो नामुपट्ठाको;
सगारवो सप्पतिस्सो, निब्बुतो ततिये फले.
आदाय ¶ मं घटीकारो, उपगञ्छि कस्सपं जिनं;
तस्स धम्मं सुणित्वान, पब्बजिं तस्स सन्तिके.
आरद्धवीरियो हुत्वा, वत्तावत्तेसु कोविदो;
न क्वचि परिहायामि, पूरेसिं जिनसासनं.
यावता बुद्धभणितं, नवङ्गं जिनसासनं;
सब्बं परियापुणित्वान, सोभयिं जिनसासनं.
मम अच्छरियं दिस्वा, सोपि बुद्धो वियाकरि;
‘‘इमम्हि भद्दके कप्पे, अयं बुद्धो भविस्सति.
‘‘अहु ¶ ¶ कपिलव्हया रम्मा, निक्खमित्वा तथागतो;
पधानं पदहित्वान, कत्वा दुक्करकारिकं.
‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;
तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.
‘‘नेरञ्जराय तीरम्हि, पायासं परिभुञ्जिय;
पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.
‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;
अपराजितट्ठानम्हि [अपराजितनिसभट्ठाने (क.)], बोधिपल्लङ्कमुत्तमे;
पल्लङ्केन निसीदित्वा, बुज्झिस्सति महायसो.
‘‘इमस्स ¶ जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;
कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.
‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
अनासवा सन्तचित्ता, वीतरागा समाहिता;
बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.
‘‘चित्तो हत्थाळवको च, अग्गा हेस्सन्तुपट्ठका;
नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका’’.
इदं सुत्वान वचनं, अस्समस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर अयं.
उक्कुट्ठिसद्दा ¶ पवत्तन्ति, अप्फोटेन्ति हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.
‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;
हेट्ठा तित्थे गहेत्वान, उत्तरन्ति महानदिं.
‘‘एवमेव ¶ ¶ मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
एवमहं संसरित्वा, परिवज्जेन्तो अनाचरं;
दुक्करञ्च कतं मय्हं, बोधियायेव कारणा.
नगरं बाराणसी नाम, किकी नामासि खत्तियो;
वसते तत्थ नगरे, सम्बुद्धस्स महाकुलं.
ब्राह्मणो ब्रह्मदत्तोव, आसि बुद्धस्स सो पिता;
धनवती नाम जनिका, कस्सपस्स महेसिनो.
दुवे ¶ वस्ससहस्सानि, अगारं अज्झ सो वसि;
हंसो यसो सिरिनन्दो, तयो पासादमुत्तमा.
तिसोळससहस्सानि, नारियो समलङ्कता;
सुनन्दा नाम सा नारी, विजितसेनो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;
सत्ताहं पधानचारं, अचरी पुरिसुत्तमो.
ब्रह्मुना याचितो सन्तो, कस्सपो लोकनायको;
वत्ति चक्कं महावीरो, मिगदाये नरुत्तमो.
तिस्सो च भारद्वाजो च, अहेसुं अग्गसावका;
सब्बमित्तो नामुपट्ठाको, कस्सपस्स महेसिनो.
अनुळा ¶ उरुवेळा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, निग्रोधोति पवुच्चति.
सुमङ्गलो ¶ घटिकारो च, अहेसुं अग्गुपट्ठका;
विचितसेना भद्दा [भद्रा (क.)] च, अहेसुं अग्गुपट्ठिका.
उच्चत्तनेन सो बुद्धो, वीसतिरतनुग्गतो;
विज्जुलट्ठीव आकासे, चन्दोव गहपूरितो.
वीसतिवस्ससहस्सानि ¶ , आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
धम्मतळाकं मापयित्वा, सीलं दत्वा विलेपनं;
धम्मदुस्सं निवासेत्वा, धम्ममालं विभज्जिय.
धम्मविमलमादासं, ठपयित्वा महाजने;
केचि निब्बानं पत्थेन्ता, पस्सन्तु मे अलङ्करं.
सीलकञ्चुकं दत्वान, झानकवचवम्मितं;
धम्मचम्मं पारुपित्वा, दत्वा सन्नाहमुत्तमं.
सतिफलकं दत्वान, तिखिणञाणकुन्तिमं;
धम्मखग्गवरं दत्वा, सीलसंसग्गमद्दनं.
तेविज्जाभूसनं दत्वान, आवेळं चतुरो फले;
छळभिञ्ञाभरणं दत्वा, धम्मपुप्फपिळन्धनं.
सद्धम्मपण्डरच्छत्तं, दत्वा पापनिवारणं;
मापयित्वाभयं पुप्फं, निब्बुतो सो ससावको.
एसो ¶ हि सम्मासम्बुद्धो, अप्पमेय्यो दुरासदो;
एसो हि धम्मरतनो, स्वाक्खातो एहिपस्सिको.
एसो हि सङ्घरतनो, सुप्पटिपन्नो अनुत्तरो;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
महाकस्सपो जिनो सत्था, सेतब्यारामम्हि निब्बुतो;
तत्थेवस्स जिनथूपो, योजनुब्बेधमुग्गतोति.
कस्सपस्स भगवतो वंसो चतुवीसतिमो.