📜
२७. गोतमबुद्धवंसो
अहमेतरहि ¶ ¶ सम्बुद्धो [बुद्धो (सी.)], गोतमो सक्यवड्ढनो;
पधानं पदहित्वान, पत्तो सम्बोधिमुत्तमं.
ब्रह्मुना ¶ याचितो सन्तो, धम्मचक्कं पवत्तयिं;
अट्ठारसन्नं कोटीनं, पठमाभिसमयो अहु.
ततो परञ्च देसेन्ते, नरदेवसमागमे;
गणनाय न वत्तब्बो, दुतियाभिसमयो अहु.
इधेवाहं एतरहि, ओवदिं मम अत्रजं;
गणनाय न वत्तब्बो, ततियाभिसमयो अहु.
एकोसि सन्निपातो मे, सावकानं महेसिनं;
अड्ढतेळससतानं, भिक्खूनासि समागमो.
विरोचमानो विमलो, भिक्खुसङ्घस्स मज्झगो;
ददामि पत्थितं सब्बं, मणीव सब्बकामदो.
फलमाकङ्खमानानं ¶ , भवच्छन्दजहेसिनं;
चतुसच्चं पकासेमि, अनुकम्पाय पाणिनं.
दसवीससहस्सानं, धम्माभिसमयो अहु;
एकद्विन्नं अभिसमयो, गणनातो असङ्खियो.
वित्थारिकं बाहुजञ्ञं, इद्धं फीतं सुफुल्लितं;
इध मय्हं सक्यमुनिनो, सासनं सुविसोधितं.
अनासवा वीतरागा, सन्तचित्ता समाहिता;
भिक्खूनेकसता सब्बे, परिवारेन्ति मं सदा.
इदानि ये एतरहि, जहन्ति मानुसं भवं;
अप्पत्तमानसा सेखा, ते भिक्खू विञ्ञुगरहिता.
अरियञ्च संथोमयन्ता, सदा धम्मरता जना;
बुज्झिस्सन्ति सतिमन्तो, संसारसरितं गता.
नगरं कपिलवत्थु मे, राजा सुद्धोदनो पिता;
मय्हं जनेत्तिका माता, मायादेवीति वुच्चति.
एकूनतिंसवस्सानि ¶ , अगारं अज्झहं वसिं;
रम्मो सुरम्मो सुभको, तयो पासादमुत्तमा.
चत्तारीससहस्सानि, नारियो समलङ्कता;
भद्दकञ्चना नाम नारी, राहुलो नाम अत्रजो.
निमित्ते ¶ चतुरो दिस्वा, अस्सयानेन निक्खमिं;
छब्बस्सं ¶ पधानचारं, अचरिं दुक्करं अहं.
बाराणसियं ¶ इसिपतने, चक्कं पवत्तितं मया;
अहं गोतमसम्बुद्धो, सरणं सब्बपाणिनं.
कोलितो उपतिस्सो च, द्वे भिक्खू अग्गसावका;
आनन्दो नामुपट्ठाको, सन्तिकावचरो मम;
खेमा उप्पलवण्णा च, भिक्खुनी अग्गसाविका.
चित्तो हत्थाळवको च, अग्गुपट्ठाकुपासका;
नन्दमाता च उत्तरा, अग्गुपट्ठिकुपासिका.
अहं अस्सत्थमूलम्हि, पत्तो सम्बोधिमुत्तमं;
ब्यामप्पभा सदा मय्हं, सोळसहत्थमुग्गता.
अप्पं वस्ससतं आयु, इदानेतरहि विज्जति;
तावता तिट्ठमानोहं, तारेमि जनतं बहुं.
ठपयित्वान धम्मुक्कं, पच्छिमं जनबोधनं;
अहम्पि नचिरस्सेव, सद्धिं सावकसङ्घतो;
इधेव परिनिब्बिस्सं, अग्गी वाहारसङ्खया.
तानि च अतुलतेजानि, इमानि च दसबलानि [यसबलानि (अट्ठ.)];
अयञ्च गुणधारणो देहो, द्वत्तिंसवरलक्खणविचित्तो.
दस दिसा पभासेत्वा, सतरंसीव छप्पभा;
सब्बं तमन्तरहिस्सन्ति, ननु रित्ता सब्बसङ्खाराति.
गोतमस्स भगवतो वंसो पञ्चवीसतिमो.