📜

२७. गोतमबुद्धवंसो

.

अहमेतरहि सम्बुद्धो [बुद्धो (सी.)], गोतमो सक्यवड्ढनो;

पधानं पदहित्वान, पत्तो सम्बोधिमुत्तमं.

.

ब्रह्मुना याचितो सन्तो, धम्मचक्कं पवत्तयिं;

अट्ठारसन्नं कोटीनं, पठमाभिसमयो अहु.

.

ततो परञ्च देसेन्ते, नरदेवसमागमे;

गणनाय न वत्तब्बो, दुतियाभिसमयो अहु.

.

इधेवाहं एतरहि, ओवदिं मम अत्रजं;

गणनाय न वत्तब्बो, ततियाभिसमयो अहु.

.

एकोसि सन्निपातो मे, सावकानं महेसिनं;

अड्ढतेळससतानं, भिक्खूनासि समागमो.

.

विरोचमानो विमलो, भिक्खुसङ्घस्स मज्झगो;

ददामि पत्थितं सब्बं, मणीव सब्बकामदो.

.

फलमाकङ्खमानानं , भवच्छन्दजहेसिनं;

चतुसच्चं पकासेमि, अनुकम्पाय पाणिनं.

.

दसवीससहस्सानं, धम्माभिसमयो अहु;

एकद्विन्नं अभिसमयो, गणनातो असङ्खियो.

.

वित्थारिकं बाहुजञ्ञं, इद्धं फीतं सुफुल्लितं;

इध मय्हं सक्यमुनिनो, सासनं सुविसोधितं.

१०.

अनासवा वीतरागा, सन्तचित्ता समाहिता;

भिक्खूनेकसता सब्बे, परिवारेन्ति मं सदा.

११.

इदानि ये एतरहि, जहन्ति मानुसं भवं;

अप्पत्तमानसा सेखा, ते भिक्खू विञ्ञुगरहिता.

१२.

अरियञ्च संथोमयन्ता, सदा धम्मरता जना;

बुज्झिस्सन्ति सतिमन्तो, संसारसरितं गता.

१३.

नगरं कपिलवत्थु मे, राजा सुद्धोदनो पिता;

मय्हं जनेत्तिका माता, मायादेवीति वुच्चति.

१४.

एकूनतिंसवस्सानि , अगारं अज्झहं वसिं;

रम्मो सुरम्मो सुभको, तयो पासादमुत्तमा.

१५.

चत्तारीससहस्सानि, नारियो समलङ्कता;

भद्दकञ्चना नाम नारी, राहुलो नाम अत्रजो.

१६.

निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमिं;

छब्बस्सं पधानचारं, अचरिं दुक्करं अहं.

१७.

बाराणसियं इसिपतने, चक्कं पवत्तितं मया;

अहं गोतमसम्बुद्धो, सरणं सब्बपाणिनं.

१८.

कोलितो उपतिस्सो च, द्वे भिक्खू अग्गसावका;

आनन्दो नामुपट्ठाको, सन्तिकावचरो मम;

खेमा उप्पलवण्णा च, भिक्खुनी अग्गसाविका.

१९.

चित्तो हत्थाळवको च, अग्गुपट्ठाकुपासका;

नन्दमाता च उत्तरा, अग्गुपट्ठिकुपासिका.

२०.

अहं अस्सत्थमूलम्हि, पत्तो सम्बोधिमुत्तमं;

ब्यामप्पभा सदा मय्हं, सोळसहत्थमुग्गता.

२१.

अप्पं वस्ससतं आयु, इदानेतरहि विज्जति;

तावता तिट्ठमानोहं, तारेमि जनतं बहुं.

२२.

ठपयित्वान धम्मुक्कं, पच्छिमं जनबोधनं;

अहम्पि नचिरस्सेव, सद्धिं सावकसङ्घतो;

इधेव परिनिब्बिस्सं, अग्गी वाहारसङ्खया.

२३.

तानि च अतुलतेजानि, इमानि च दसबलानि [यसबलानि (अट्ठ.)];

अयञ्च गुणधारणो देहो, द्वत्तिंसवरलक्खणविचित्तो.

२४.

दस दिसा पभासेत्वा, सतरंसीव छप्पभा;

सब्बं तमन्तरहिस्सन्ति, ननु रित्ता सब्बसङ्खाराति.

गोतमस्स भगवतो वंसो पञ्चवीसतिमो.