📜

२८. बुद्धपकिण्णककण्डं

.

अपरिमेय्यितो कप्पे, चतुरो आसुं विनायका;

तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;

दीपङ्करो च सम्बुद्धो, एककप्पम्हि ते जिना.

.

दीपङ्करस्स अपरेन, कोण्डञ्ञो नाम नायको;

एकोव एककप्पम्हि, तारेसि जनतं बहुं.

.

दीपङ्करस्स भगवतो, कोण्डञ्ञस्स च सत्थुनो;

एतेसं अन्तरा कप्पा, गणनातो असङ्खिया.

.

कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;

तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.

.

मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;

तेपि बुद्धा एककप्पे, चक्खुमन्तो पभङ्करा.

.

सोभितस्स अपरेन, अनोमदस्सी महायसो;

तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.

.

अनोमदस्सी पदुमो, नारदो चापि नायको;

तेपि बुद्धा एककप्पे, तमन्तकारका मुनी.

.

नारदस्स अपरेन, पदुमुत्तरो नाम नायको;

एककप्पम्हि उप्पन्नो, तारेसि जनतं बहुं.

.

नारदस्स भगवतो, पदुमुत्तरस्स सत्थुनो;

तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.

१०.

कप्पसतसहस्सम्हि , एको आसि महामुनि;

पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो.

११.

तिंसकप्पसहस्सम्हि, दुवे आसुं विनायका [आसिंसु नायका (स्या. क.)];

सुमेधो च सुजातो च, ओरतो पदुमुत्तरा.

१२.

अट्ठारसे कप्पसते, तयो आसुं विनायका [आसिंसु नायका (स्या. क.)];

पियदस्सी अत्थदस्सी, धम्मदस्सी च नायका.

१३.

ओरतो च सुजातस्स, सम्बुद्धा द्विपदुत्तमा;

एककप्पम्हि ते बुद्धा, लोके अप्पटिपुग्गला.

१४.

चतुन्नवुतितो कप्पे, एको आसि महामुनि;

सिद्धत्थो सो लोकविदू, सल्लकत्तो अनुत्तरो.

१५.

द्वेनवुते इतो कप्पे, दुवे आसुं विनायका;

तिस्सो फुस्सो च सम्बुद्धा, असमा अप्पटिपुग्गला.

१६.

एकनवुतितो कप्पे, विपस्सी नाम नायको;

सोपि बुद्धो कारुणिको, सत्ते मोचेसि बन्धना.

१७.

एकतिंसे इतो कप्पे, दुवे आसुं विनायका;

सिखी च वेस्सभू चेव, असमा अप्पटिपुग्गला.

१८.

इमम्हि भद्दके कप्पे, तयो आसुं विनायका;

ककुसन्धो कोणागमनो, कस्सपो चापि नायको.

१९.

अहमेतरहि सम्बुद्धो, मेत्तेय्यो चापि हेस्सति;

एतेपिमे पञ्च बुद्धा, धीरा लोकानुकम्पका.

२०.

एतेसं धम्मराजूनं, अञ्ञेसंनेककोटिनं;

आचिक्खित्वान तं मग्गं, निब्बुता ते ससावकाति.

बुद्धपकिण्णककण्डं निट्ठितं.