📜
२८. बुद्धपकिण्णककण्डं
अपरिमेय्यितो ¶ ¶ कप्पे, चतुरो आसुं विनायका;
तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, एककप्पम्हि ते जिना.
दीपङ्करस्स ¶ अपरेन, कोण्डञ्ञो नाम नायको;
एकोव एककप्पम्हि, तारेसि जनतं बहुं.
दीपङ्करस्स भगवतो, कोण्डञ्ञस्स च सत्थुनो;
एतेसं अन्तरा कप्पा, गणनातो असङ्खिया.
कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;
तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.
मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;
तेपि बुद्धा एककप्पे, चक्खुमन्तो पभङ्करा.
सोभितस्स ¶ अपरेन, अनोमदस्सी महायसो;
तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.
अनोमदस्सी पदुमो, नारदो चापि नायको;
तेपि बुद्धा एककप्पे, तमन्तकारका मुनी.
नारदस्स अपरेन, पदुमुत्तरो नाम नायको;
एककप्पम्हि उप्पन्नो, तारेसि जनतं बहुं.
नारदस्स भगवतो, पदुमुत्तरस्स सत्थुनो;
तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.
कप्पसतसहस्सम्हि ¶ , एको आसि महामुनि;
पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो.
तिंसकप्पसहस्सम्हि, दुवे आसुं विनायका [आसिंसु नायका (स्या. क.)];
सुमेधो च सुजातो च, ओरतो पदुमुत्तरा.
अट्ठारसे कप्पसते, तयो आसुं विनायका [आसिंसु नायका (स्या. क.)];
पियदस्सी अत्थदस्सी, धम्मदस्सी च नायका.
ओरतो ¶ च सुजातस्स, सम्बुद्धा द्विपदुत्तमा;
एककप्पम्हि ते बुद्धा, लोके अप्पटिपुग्गला.
चतुन्नवुतितो कप्पे, एको आसि महामुनि;
सिद्धत्थो सो लोकविदू, सल्लकत्तो अनुत्तरो.
द्वेनवुते ¶ इतो कप्पे, दुवे आसुं विनायका;
तिस्सो फुस्सो च सम्बुद्धा, असमा अप्पटिपुग्गला.
एकनवुतितो कप्पे, विपस्सी नाम नायको;
सोपि बुद्धो कारुणिको, सत्ते मोचेसि बन्धना.
एकतिंसे इतो कप्पे, दुवे आसुं विनायका;
सिखी च वेस्सभू चेव, असमा अप्पटिपुग्गला.
इमम्हि भद्दके कप्पे, तयो आसुं विनायका;
ककुसन्धो कोणागमनो, कस्सपो चापि नायको.
अहमेतरहि सम्बुद्धो, मेत्तेय्यो चापि हेस्सति;
एतेपिमे ¶ पञ्च बुद्धा, धीरा लोकानुकम्पका.
एतेसं धम्मराजूनं, अञ्ञेसंनेककोटिनं;
आचिक्खित्वान तं मग्गं, निब्बुता ते ससावकाति.
बुद्धपकिण्णककण्डं निट्ठितं.