📜
२९. धातुभाजनीयकथा
महागोतमो ¶ जिनवरो, कुसिनारम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतो.
एको अजातसत्तुस्स, एको वेसालिया पुरे;
एको कपिलवत्थुस्मिं, एको च अल्लकप्पके.
एको च रामगामम्हि, एको च वेठदीपके;
एको पावेय्यके मल्ले, एको च कोसिनारके.
कुम्भस्स ¶ थूपं कारेसि, ब्राह्मणो दोणसव्हयो;
अङ्गारथूपं कारेसुं, मोरिया तुट्ठमानसा.
अट्ठ सारीरिका थूपा, नवमो कुम्भचेतियो;
अङ्गारथूपो दसमो, तदायेव पतिट्ठितो.
उण्हीसं चतस्सो दाठा, अक्खका द्वे च धातुयो;
असम्भिन्ना इमा सत्त, सेसा भिन्नाव धातुयो.
महन्ता ¶ मुग्गमत्ता च [मुग्गमासाव (क.)], मज्झिमा भिन्नतण्डुला;
खुद्दका सासपमत्ता च, नानावण्णा च धातुयो.
महन्ता सुवण्णवण्णा च, मुत्तवण्णा च मज्झिमा;
खुद्दका मकुलवण्णा च, सोळसदोणमत्तिका.
महन्ता पञ्च नाळियो, नाळियो पञ्च मज्झिमा;
खुद्दका छ नाळी चेव, एता सब्बापि धातुयो.
उण्हीसं सीहळे दीपे, ब्रह्मलोके च वामकं;
सीहळे दक्खिणक्खञ्च, सब्बापेता पतिट्ठिता.
एका दाठा तिदसपुरे, एका नागपुरे अहु;
एका गन्धारविसये, एका कलिङ्गराजिनो.
चत्तालीससमा ¶ दन्ता, केसा लोमा च सब्बसो;
देवा हरिंसु एकेकं, चक्कवाळपरम्परा.
वजिरायं भगवतो, पत्तो दण्डञ्च चीवरं;
निवासनं कुलघरे, पच्चत्थरणं कपिलव्हये [सिलव्हये (स्या.)].
पाटलिपुत्तपुरम्हि, करणं कायबन्धनं;
चम्पायुदकसाटियं, उण्णलोमञ्च कोसले.
कासावं ब्रह्मलोके च, वेठनं तिदसे पुरे;
निसीदनं अवन्तीसु, रट्ठे [देवरट्ठे (स्या.)] अत्थरणं तदा.
अरणी च मिथिलायं, विदेहे परिसावनं;
वासि ¶ सूचिघरञ्चापि, इन्दपत्थपुरे तदा.
परिक्खारा अवसेसा, जनपदे अपरन्तके;
परिभुत्तानि मुनिना, अकंसु मनुजा तदा.
धातुवित्थारिकं ¶ आसि, गोतमस्स महेसिनो;
पाणीनं अनुकम्पाय, अहु पोराणिकं तदाति.
धातुभाजनीयकथा निट्ठिता.
बुद्धवंसोनिट्ठितो.