📜

२९. धातुभाजनीयकथा

.

महागोतमो जिनवरो, कुसिनारम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतो.

.

एको अजातसत्तुस्स, एको वेसालिया पुरे;

एको कपिलवत्थुस्मिं, एको च अल्लकप्पके.

.

एको च रामगामम्हि, एको च वेठदीपके;

एको पावेय्यके मल्ले, एको च कोसिनारके.

.

कुम्भस्स थूपं कारेसि, ब्राह्मणो दोणसव्हयो;

अङ्गारथूपं कारेसुं, मोरिया तुट्ठमानसा.

.

अट्ठ सारीरिका थूपा, नवमो कुम्भचेतियो;

अङ्गारथूपो दसमो, तदायेव पतिट्ठितो.

.

उण्हीसं चतस्सो दाठा, अक्खका द्वे च धातुयो;

असम्भिन्ना इमा सत्त, सेसा भिन्नाव धातुयो.

.

महन्ता मुग्गमत्ता च [मुग्गमासाव (क.)], मज्झिमा भिन्नतण्डुला;

खुद्दका सासपमत्ता च, नानावण्णा च धातुयो.

.

महन्ता सुवण्णवण्णा च, मुत्तवण्णा च मज्झिमा;

खुद्दका मकुलवण्णा च, सोळसदोणमत्तिका.

.

महन्ता पञ्च नाळियो, नाळियो पञ्च मज्झिमा;

खुद्दका छ नाळी चेव, एता सब्बापि धातुयो.

१०.

उण्हीसं सीहळे दीपे, ब्रह्मलोके च वामकं;

सीहळे दक्खिणक्खञ्च, सब्बापेता पतिट्ठिता.

११.

एका दाठा तिदसपुरे, एका नागपुरे अहु;

एका गन्धारविसये, एका कलिङ्गराजिनो.

१२.

चत्तालीससमा दन्ता, केसा लोमा च सब्बसो;

देवा हरिंसु एकेकं, चक्कवाळपरम्परा.

१३.

वजिरायं भगवतो, पत्तो दण्डञ्च चीवरं;

निवासनं कुलघरे, पच्चत्थरणं कपिलव्हये [सिलव्हये (स्या.)].

१४.

पाटलिपुत्तपुरम्हि, करणं कायबन्धनं;

चम्पायुदकसाटियं, उण्णलोमञ्च कोसले.

१५.

कासावं ब्रह्मलोके च, वेठनं तिदसे पुरे;

निसीदनं अवन्तीसु, रट्ठे [देवरट्ठे (स्या.)] अत्थरणं तदा.

१६.

अरणी च मिथिलायं, विदेहे परिसावनं;

वासि सूचिघरञ्चापि, इन्दपत्थपुरे तदा.

१७.

परिक्खारा अवसेसा, जनपदे अपरन्तके;

परिभुत्तानि मुनिना, अकंसु मनुजा तदा.

१८.

धातुवित्थारिकं आसि, गोतमस्स महेसिनो;

पाणीनं अनुकम्पाय, अहु पोराणिकं तदाति.

धातुभाजनीयकथा निट्ठिता.

बुद्धवंसोनिट्ठितो.