📜
४. कोण्डञ्ञबुद्धवंसो
दीपङ्करस्स ¶ ¶ अपरेन, कोण्डञ्ञो नाम नायको;
अनन्ततेजो अमितयसो, अप्पमेय्यो दुरासदो.
धरणूपमो ¶ खमनेन, सीलेन सागरूपमो;
समाधिना मेरूपमो, ञाणेन गगनूपमो.
इन्द्रियबलबोज्झङ्ग-मग्गसच्चप्पकासनं;
पकासेसि सदा बुद्धो, हिताय सब्बपाणिनं.
धम्मचक्कं ¶ पवत्तेन्ते, कोण्डञ्ञे लोकनायके;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
ततो परम्पि देसेन्ते, नरमरूनं समागमे;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
तित्थिये अभिमद्दन्तो, यदा धम्ममदेसयि;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, कोण्डञ्ञस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
कोटिसतसहस्सानं, पठमो आसि समागमो;
दुतियो कोटिसहस्सानं, ततियो नवुतिकोटिनं.
अहं तेन समयेन, विजितावी नाम खत्तियो;
समुद्दं अन्तमन्तेन, इस्सरियं वत्तयामहं.
कोटिसतसहस्सानं ¶ , विमलानं महेसिनं;
सह लोकग्गनाथेन, परमन्नेन तप्पयिं.
सोपि मं बुद्धो ब्याकासि, कोण्डञ्ञो लोकनायको;
‘‘अपरिमेय्यितो कप्पे, बुद्धो लोके भविस्सति.
‘‘पधानं पदहित्वान, कत्वा दुक्करकारिकं;
अस्सत्थमूले सम्बुद्धो, बुज्झिस्सति महायसो.
‘‘इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
‘‘कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.
‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
बोधि ¶ तस्स भगवतो, अस्सत्थोति पवुच्चति.
‘‘चित्तो ¶ च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;
नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका;
आयु ¶ वस्ससतं तस्स, गोतमस्स यसस्सिनो’’.
इदं सुत्वान वचनं, असमस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर अयं.
उक्कुट्ठिसद्दा ¶ वत्तन्ति, अप्फोटेन्ति हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सिदेवता.
‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;
हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.
‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’’.
तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
तमेव अत्थं साधेन्तो, महारज्जं जिने अदं;
महारज्जं ददित्वान [चजित्वा (सी.)], पब्बजिं तस्स सन्तिके.
सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;
सब्बं परियापुणित्वान, सोभयिं जिनसासनं.
तत्थप्पमत्तो ¶ विहरन्तो, निसज्जट्ठानचङ्कमे;
अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.
नगरं रम्मवती नाम, सुनन्दो नाम खत्तियो;
सुजाता नाम जनिका, कोण्डञ्ञस्स महेसिनो.
दसवस्ससहस्सानि, अगारं अज्झ सो वसि [अगारमज्झे च सो वसि (स्या.)];
सुचि सुरुचि सुभो च, तयो पासादमुत्तमा.
तीणिसतसहस्सानि, नारियो समलङ्कता;
रुचिदेवी नाम नारी, विजितसेनो अत्रजो.
निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;
अनूनदसमासानि, पधानं पदही जिनो.
ब्रह्मुना ¶ याचितो सन्तो, कोण्डञ्ञो द्विपदुत्तमो;
वत्ति चक्कं महावीरो, देवानं नगरुत्तमे.
भद्दो चेव सुभद्दो च, अहेसुं अग्गसावका;
अनुरुद्धो नामुपट्ठाको, कोण्डञ्ञस्स महेसिनो.
तिस्सा ¶ च उपतिस्सा च, अहेसुं अग्गसाविका;
सालकल्याणिको बोधि, कोण्डञ्ञस्स महेसिनो.
सोणो च उपसोणो च, अहेसुं अग्गुपट्ठका;
नन्दा चेव सिरीमा च, अहेसुं अग्गुपट्ठिका.
सो अट्ठासीति हत्थानि, अच्चुग्गतो महामुनि;
सोभते उळुराजाव सूरियो मज्झन्हिके यथा.
वस्ससतसहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
खीणासवेहि ¶ विमलेहि, विचित्ता आसि मेदनी;
यथा गगनमुळूहि, एवं सो उपसोभथ.
तेपि नागा अप्पमेय्या, असङ्खोभा दुरासदा;
विज्जुपातंव दस्सेत्वा, निब्बुता ते महायसा.
सा च अतुलिया जिनस्स इद्धि, ञाणपरिभावितो च समाधि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
कोण्डञ्ञो पवरो बुद्धो, चन्दारामम्हि निब्बुतो;
तत्थेव चेतियो चित्तो, सत्त योजनमुस्सितोति.
कोण्डञ्ञस्स भगवतो वंसो दुतियो.