📜

४. कोण्डञ्ञबुद्धवंसो

.

दीपङ्करस्स अपरेन, कोण्डञ्ञो नाम नायको;

अनन्ततेजो अमितयसो, अप्पमेय्यो दुरासदो.

.

धरणूपमो खमनेन, सीलेन सागरूपमो;

समाधिना मेरूपमो, ञाणेन गगनूपमो.

.

इन्द्रियबलबोज्झङ्ग-मग्गसच्चप्पकासनं;

पकासेसि सदा बुद्धो, हिताय सब्बपाणिनं.

.

धम्मचक्कं पवत्तेन्ते, कोण्डञ्ञे लोकनायके;

कोटिसतसहस्सानं, पठमाभिसमयो अहु.

.

ततो परम्पि देसेन्ते, नरमरूनं समागमे;

नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

तित्थिये अभिमद्दन्तो, यदा धम्ममदेसयि;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, कोण्डञ्ञस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

कोटिसतसहस्सानं, पठमो आसि समागमो;

दुतियो कोटिसहस्सानं, ततियो नवुतिकोटिनं.

.

अहं तेन समयेन, विजितावी नाम खत्तियो;

समुद्दं अन्तमन्तेन, इस्सरियं वत्तयामहं.

१०.

कोटिसतसहस्सानं , विमलानं महेसिनं;

सह लोकग्गनाथेन, परमन्नेन तप्पयिं.

११.

सोपि मं बुद्धो ब्याकासि, कोण्डञ्ञो लोकनायको;

‘‘अपरिमेय्यितो कप्पे, बुद्धो लोके भविस्सति.

१२.

‘‘पधानं पदहित्वान, कत्वा दुक्करकारिकं;

अस्सत्थमूले सम्बुद्धो, बुज्झिस्सति महायसो.

१३.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

१४.

‘‘कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

१५.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.

१६.

‘‘चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;

नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका;

आयु वस्ससतं तस्स, गोतमस्स यसस्सिनो’’.

१७.

इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर अयं.

१८.

उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सिदेवता.

१९.

‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

२०.

‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.

२१.

‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’’.

२२.

तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

तमेव अत्थं साधेन्तो, महारज्जं जिने अदं;

महारज्जं ददित्वान [चजित्वा (सी.)], पब्बजिं तस्स सन्तिके.

२३.

सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

२४.

तत्थप्पमत्तो विहरन्तो, निसज्जट्ठानचङ्कमे;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छहं.

२५.

नगरं रम्मवती नाम, सुनन्दो नाम खत्तियो;

सुजाता नाम जनिका, कोण्डञ्ञस्स महेसिनो.

२६.

दसवस्ससहस्सानि, अगारं अज्झ सो वसि [अगारमज्झे च सो वसि (स्या.)];

सुचि सुरुचि सुभो च, तयो पासादमुत्तमा.

२७.

तीणिसतसहस्सानि, नारियो समलङ्कता;

रुचिदेवी नाम नारी, विजितसेनो अत्रजो.

२८.

निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;

अनूनदसमासानि, पधानं पदही जिनो.

२९.

ब्रह्मुना याचितो सन्तो, कोण्डञ्ञो द्विपदुत्तमो;

वत्ति चक्कं महावीरो, देवानं नगरुत्तमे.

३०.

भद्दो चेव सुभद्दो च, अहेसुं अग्गसावका;

अनुरुद्धो नामुपट्ठाको, कोण्डञ्ञस्स महेसिनो.

३१.

तिस्सा च उपतिस्सा च, अहेसुं अग्गसाविका;

सालकल्याणिको बोधि, कोण्डञ्ञस्स महेसिनो.

३२.

सोणो च उपसोणो च, अहेसुं अग्गुपट्ठका;

नन्दा चेव सिरीमा च, अहेसुं अग्गुपट्ठिका.

३३.

सो अट्ठासीति हत्थानि, अच्चुग्गतो महामुनि;

सोभते उळुराजाव सूरियो मज्झन्हिके यथा.

३४.

वस्ससतसहस्सानि , आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३५.

खीणासवेहि विमलेहि, विचित्ता आसि मेदनी;

यथा गगनमुळूहि, एवं सो उपसोभथ.

३६.

तेपि नागा अप्पमेय्या, असङ्खोभा दुरासदा;

विज्जुपातंव दस्सेत्वा, निब्बुता ते महायसा.

३७.

सा च अतुलिया जिनस्स इद्धि, ञाणपरिभावितो च समाधि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३८.

कोण्डञ्ञो पवरो बुद्धो, चन्दारामम्हि निब्बुतो;

तत्थेव चेतियो चित्तो, सत्त योजनमुस्सितोति.

कोण्डञ्ञस्स भगवतो वंसो दुतियो.