📜
५. मङ्गलबुद्धवंसो
कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;
तमं लोके निहन्त्वान, धम्मोक्कमभिधारयि.
अतुलासि ¶ पभा तस्स, जिनेहञ्ञेहि उत्तरिं;
चन्दसूरियपभं हन्त्वा, दससहस्सी विरोचति.
सोपि बुद्धो पकासेसि, चतुरो सच्चवरुत्तमे;
ते ते सच्चरसं पीत्वा, विनोदेन्ति महातमं.
पत्वान ¶ बोधिमतुलं, पठमे धम्मदेसने;
कोटिसतसहस्सानं, धम्माभिसमयो अहु.
सुरिन्ददेवभवने ¶ , बुद्धो धम्ममदेसयि;
तदा कोटिसहस्सानं [नवकोटिसहस्सानं (सी.)], दुतियो समयो अहु.
यदा सुनन्दो चक्कवत्ती, सम्बुद्धं उपसङ्कमि;
तदा आहनि सम्बुद्धो, धम्मभेरिं वरुत्तमं.
सुनन्दस्सानुचरा जनता, तदासुं नवुतिकोटियो;
सब्बेपि ते निरवसेसा, अहेसुं एहि भिक्खुका.
सन्निपाता तयो आसुं, मङ्गलस्स महेसिनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
दुतियो कोटिसतसहस्सानं, ततियो नवुतिकोटिनं;
खीणासवानं विमलानं, तदा आसि समागमो.
अहं तेन समयेन, सुरुची नाम ब्राह्मणो;
अज्झायको मन्तधरो, तिण्णं वेदान पारगू.
तमहं ¶ उपसङ्कम्म, सरणं गन्त्वान सत्थुनो;
सम्बुद्धप्पमुखं सङ्घं, गन्धमालेन पूजयिं;
पूजेत्वा गन्धमालेन, गवपानेन तप्पयिं.
सोपि मं बुद्धो ब्याकासि, मङ्गलो द्विपदुत्तमो;
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दस पारमिपूरिया.
तदा पीतिमनुब्रूहन्तो, सम्बोधिवरपत्तिया;
बुद्धे दत्वान मं गेहं, पब्बजिं तस्स सन्तिके.
सुत्तन्तं ¶ विनयञ्चापि, नवङ्गं सत्थुसासनं;
सब्बं परियापुणित्वा, सोभयिं जिनसासनं.
तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;
अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगच्छहं.
उत्तरं ¶ नाम नगरं, उत्तरो नाम खत्तियो;
उत्तरा नाम जनिका, मङ्गलस्स महेसिनो.
नववस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
यसवा सुचिमा सिरीमा, तयो पासादमुत्तमा.
समतिंससहस्सानि, नारियो समलङ्कता;
यसवती नाम नारी, सीवलो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;
अनूनअट्ठमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, मङ्गलो नाम नायको;
वत्ति चक्कं महावीरो, वने सिरीवरुत्तमे.
सुदेवो धम्मसेनो च, अहेसुं अग्गसावका;
पालितो नामुपट्ठाको, मङ्गलस्स महेसिनो.
सीवला च असोका च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, नागरुक्खोति वुच्चति.
नन्दो चेव विसाखो च, अहेसुं अग्गुपट्ठका;
अनुला चेव सुतना च, अहेसुं अग्गुपट्ठिका.
अट्ठासीति रतनानि, अच्चुग्गतो महामुनि;
ततो निद्धावती रंसी, अनेकसतसहस्सियो.
नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
यथापि सागरे ऊमी, न सक्का ता गणेतुये;
तथेव सावका तस्स, न सक्का ते गणेतुये.
याव ¶ अट्ठासि सम्बुद्धो, मङ्गलो लोकनायको;
न ¶ तस्स सासने अत्थि, सकिलेसमरणं [संकिलेसमरणं (सी.)] तदा.
धम्मोक्कं ¶ धारयित्वान, सन्तारेत्वा महाजनं;
जलित्वा धूमकेतूव, निब्बुतो सो महायसो.
सङ्खारानं ¶ सभावत्थं, दस्सयित्वा सदेवके;
जलित्वा अग्गिक्खन्धोव, सूरियो अत्थङ्गतो यथा.
उय्याने वस्सरे नाम, बुद्धो निब्बायि मङ्गलो;
तत्थेवस्स जिनथूपो, तिंसयोजनमुग्गतोति.
मङ्गलस्स भगवतो वंसो ततियो.