📜

५. मङ्गलबुद्धवंसो

.

कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;

तमं लोके निहन्त्वान, धम्मोक्कमभिधारयि.

.

अतुलासि पभा तस्स, जिनेहञ्ञेहि उत्तरिं;

चन्दसूरियपभं हन्त्वा, दससहस्सी विरोचति.

.

सोपि बुद्धो पकासेसि, चतुरो सच्चवरुत्तमे;

ते ते सच्चरसं पीत्वा, विनोदेन्ति महातमं.

.

पत्वान बोधिमतुलं, पठमे धम्मदेसने;

कोटिसतसहस्सानं, धम्माभिसमयो अहु.

.

सुरिन्ददेवभवने , बुद्धो धम्ममदेसयि;

तदा कोटिसहस्सानं [नवकोटिसहस्सानं (सी.)], दुतियो समयो अहु.

.

यदा सुनन्दो चक्कवत्ती, सम्बुद्धं उपसङ्कमि;

तदा आहनि सम्बुद्धो, धम्मभेरिं वरुत्तमं.

.

सुनन्दस्सानुचरा जनता, तदासुं नवुतिकोटियो;

सब्बेपि ते निरवसेसा, अहेसुं एहि भिक्खुका.

.

सन्निपाता तयो आसुं, मङ्गलस्स महेसिनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

.

दुतियो कोटिसतसहस्सानं, ततियो नवुतिकोटिनं;

खीणासवानं विमलानं, तदा आसि समागमो.

१०.

अहं तेन समयेन, सुरुची नाम ब्राह्मणो;

अज्झायको मन्तधरो, तिण्णं वेदान पारगू.

११.

तमहं उपसङ्कम्म, सरणं गन्त्वान सत्थुनो;

सम्बुद्धप्पमुखं सङ्घं, गन्धमालेन पूजयिं;

पूजेत्वा गन्धमालेन, गवपानेन तप्पयिं.

१२.

सोपि मं बुद्धो ब्याकासि, मङ्गलो द्विपदुत्तमो;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१४.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दस पारमिपूरिया.

१५.

तदा पीतिमनुब्रूहन्तो, सम्बोधिवरपत्तिया;

बुद्धे दत्वान मं गेहं, पब्बजिं तस्स सन्तिके.

१६.

सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वा, सोभयिं जिनसासनं.

१७.

तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगच्छहं.

१८.

उत्तरं नाम नगरं, उत्तरो नाम खत्तियो;

उत्तरा नाम जनिका, मङ्गलस्स महेसिनो.

१९.

नववस्ससहस्सानि , अगारं अज्झ सो वसि;

यसवा सुचिमा सिरीमा, तयो पासादमुत्तमा.

२०.

समतिंससहस्सानि, नारियो समलङ्कता;

यसवती नाम नारी, सीवलो नाम अत्रजो.

२१.

निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमि;

अनूनअट्ठमासानि, पधानं पदही जिनो.

२२.

ब्रह्मुना याचितो सन्तो, मङ्गलो नाम नायको;

वत्ति चक्कं महावीरो, वने सिरीवरुत्तमे.

२३.

सुदेवो धम्मसेनो च, अहेसुं अग्गसावका;

पालितो नामुपट्ठाको, मङ्गलस्स महेसिनो.

२४.

सीवला च असोका च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, नागरुक्खोति वुच्चति.

२५.

नन्दो चेव विसाखो च, अहेसुं अग्गुपट्ठका;

अनुला चेव सुतना च, अहेसुं अग्गुपट्ठिका.

२६.

अट्ठासीति रतनानि, अच्चुग्गतो महामुनि;

ततो निद्धावती रंसी, अनेकसतसहस्सियो.

२७.

नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२८.

यथापि सागरे ऊमी, न सक्का ता गणेतुये;

तथेव सावका तस्स, न सक्का ते गणेतुये.

२९.

याव अट्ठासि सम्बुद्धो, मङ्गलो लोकनायको;

तस्स सासने अत्थि, सकिलेसमरणं [संकिलेसमरणं (सी.)] तदा.

३०.

धम्मोक्कं धारयित्वान, सन्तारेत्वा महाजनं;

जलित्वा धूमकेतूव, निब्बुतो सो महायसो.

३१.

सङ्खारानं सभावत्थं, दस्सयित्वा सदेवके;

जलित्वा अग्गिक्खन्धोव, सूरियो अत्थङ्गतो यथा.

३२.

उय्याने वस्सरे नाम, बुद्धो निब्बायि मङ्गलो;

तत्थेवस्स जिनथूपो, तिंसयोजनमुग्गतोति.

मङ्गलस्स भगवतो वंसो ततियो.