📜
६. सुमनबुद्धवंसो
मङ्गलस्स अपरेन, सुमनो नाम नायको;
सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो.
तदा अमतभेरिं सो, आहनी मेखले पुरे;
धम्मसङ्खसमायुत्तं, नवङ्गं जिनसासनं.
निज्जिनित्वा किलेसे सो, पत्वा सम्बोधिमुत्तमं;
मापेसि नगरं सत्था, सद्धम्मपुरवरुत्तमं.
निरन्तरं अकुटिलं, उजुं विपुलवित्थतं;
मापेसि सो महावीथिं, सतिपट्ठानवरुत्तमं.
फले ¶ चत्तारि सामञ्ञे, चतस्सो पटिसम्भिदा;
छळभिञ्ञाट्ठसमापत्ती, पसारेसि तत्थ वीथियं.
ये अप्पमत्ता अखिला, हिरिवीरियेहुपागता;
ते ते इमे गुणवरे, आदियन्ति यथा सुखं.
एवमेतेन योगेन, उद्धरन्तो महाजनं;
बोधेसि पठमं सत्था, कोटिसतसहस्सियो.
यम्हि काले महावीरो, ओवदी तित्थिये गणे;
कोटिसहस्साभिसमिंसु [कोटिसतसहस्सानि (स्या. कं.), कोटिसतसहस्सानं (क.)], दुतिये धम्मदेसने.
यदा देवा मनुस्सा च, समग्गा एकमानसा;
निरोधपञ्हं पुच्छिंसु, संसयञ्चापि मानसं.
तदापि ¶ ¶ धम्मदेसने, निरोधपरिदीपने;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, सुमनस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
वस्संवुत्थस्स ¶ भगवतो, अभिघुट्ठे पवारणे;
कोटिसतसहस्सेहि, पवारेसि तथागतो.
ततोपरं सन्निपाते, विमले कञ्चनपब्बते;
नवुतिकोटिसहस्सानं, दुतियो आसि समागमो.
यदा सक्को देवराजा, बुद्धदस्सनुपागमि;
असीतिकोटिसहस्सानं, ततियो आसि समागमो.
अहं ¶ तेन समयेन, नागराजा महिद्धिको;
अतुलो नाम नामेन, उस्सन्नकुसलसञ्चयो.
तदाहं नागभावना, निक्खमित्वा सञातिभि;
नागानं दिब्बतुरियेहि, ससङ्घं जिनमुपट्ठहिं.
कोटिसतसहस्सानं, अन्नपानेन तप्पयिं;
पच्चेकदुस्सयुगं दत्वा, सरणं तमुपागमिं.
सोपि मं बुद्धो ब्याकासि, सुमनो लोकनायको;
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
नगरं मेखलं नाम [मेखलं नाम नगरं (सी. स्या.)], सुदत्तो नाम खत्तियो;
सिरिमा नाम जनिका, सुमनस्स महेसिनो.
नववस्ससहस्सानि ¶ , अगारं अज्झ सो वसि;
चन्दो सुचन्दो वटंसो च, तयो पासादमुत्तमा.
तेसट्ठिसतसहस्सानि, नारियो समलङ्कता;
वटंसिका नाम नारी, अनूपमो नाम अत्रजो.
निमित्ते ¶ चतुरो दिस्वा, हत्थियानेन निक्खमि;
अनूनदसमासानि, पधानं पदही जिनो.
ब्रह्मुना ¶ याचितो सन्तो, सुमनो लोकनायको;
वत्ति चक्कं महावीरो, मेखले पुरमुत्तमे.
सरणो भावितत्तो च, अहेसुं अग्गसावका;
उदेनो नामुपट्ठाको, सुमनस्स महेसिनो.
सोणा च उपसोणा च, अहेसुं अग्गसाविका;
सोपि बुद्धो अमितयसो, नागमूले अबुज्झथ.
वरुणो चेव सरणो च, अहेसुं अग्गुपट्ठका;
चाला च उपचाला च, अहेसुं अग्गुपट्ठिका.
उच्चत्तनेन [उच्चतरेन (क.)] सो बुद्धो, नवुतिहत्थमुग्गतो;
कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.
नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
तारणीये ¶ तारयित्वा, बोधनीये च बोधयि;
परिनिब्बायि सम्बुद्धो, उळुराजाव अत्थमि.
ते ¶ च खीणासवा भिक्खू, सो च बुद्धो असादिसो;
अतुलप्पभं दस्सयित्वा, निब्बुता ये महायसा.
तञ्च ञाणं अतुलियं, तानि च अतुलानि रतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
सुमनो यसधरो बुद्धो, अङ्गारामम्हि निब्बुतो;
तत्थेव तस्स जिनथूपो, चतुयोजनमुग्गतोति.
सुमनस्स भगवतो वंसो चतुत्थो.