📜

६. सुमनबुद्धवंसो

.

मङ्गलस्स अपरेन, सुमनो नाम नायको;

सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो.

.

तदा अमतभेरिं सो, आहनी मेखले पुरे;

धम्मसङ्खसमायुत्तं, नवङ्गं जिनसासनं.

.

निज्जिनित्वा किलेसे सो, पत्वा सम्बोधिमुत्तमं;

मापेसि नगरं सत्था, सद्धम्मपुरवरुत्तमं.

.

निरन्तरं अकुटिलं, उजुं विपुलवित्थतं;

मापेसि सो महावीथिं, सतिपट्ठानवरुत्तमं.

.

फले चत्तारि सामञ्ञे, चतस्सो पटिसम्भिदा;

छळभिञ्ञाट्ठसमापत्ती, पसारेसि तत्थ वीथियं.

.

ये अप्पमत्ता अखिला, हिरिवीरियेहुपागता;

ते ते इमे गुणवरे, आदियन्ति यथा सुखं.

.

एवमेतेन योगेन, उद्धरन्तो महाजनं;

बोधेसि पठमं सत्था, कोटिसतसहस्सियो.

.

यम्हि काले महावीरो, ओवदी तित्थिये गणे;

कोटिसहस्साभिसमिंसु [कोटिसतसहस्सानि (स्या. कं.), कोटिसतसहस्सानं (क.)], दुतिये धम्मदेसने.

.

यदा देवा मनुस्सा च, समग्गा एकमानसा;

निरोधपञ्हं पुच्छिंसु, संसयञ्चापि मानसं.

१०.

तदापि धम्मदेसने, निरोधपरिदीपने;

नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.

११.

सन्निपाता तयो आसुं, सुमनस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

१२.

वस्संवुत्थस्स भगवतो, अभिघुट्ठे पवारणे;

कोटिसतसहस्सेहि, पवारेसि तथागतो.

१३.

ततोपरं सन्निपाते, विमले कञ्चनपब्बते;

नवुतिकोटिसहस्सानं, दुतियो आसि समागमो.

१४.

यदा सक्को देवराजा, बुद्धदस्सनुपागमि;

असीतिकोटिसहस्सानं, ततियो आसि समागमो.

१५.

अहं तेन समयेन, नागराजा महिद्धिको;

अतुलो नाम नामेन, उस्सन्नकुसलसञ्चयो.

१६.

तदाहं नागभावना, निक्खमित्वा सञातिभि;

नागानं दिब्बतुरियेहि, ससङ्घं जिनमुपट्ठहिं.

१७.

कोटिसतसहस्सानं, अन्नपानेन तप्पयिं;

पच्चेकदुस्सयुगं दत्वा, सरणं तमुपागमिं.

१८.

सोपि मं बुद्धो ब्याकासि, सुमनो लोकनायको;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१९.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

२०.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

२१.

नगरं मेखलं नाम [मेखलं नाम नगरं (सी. स्या.)], सुदत्तो नाम खत्तियो;

सिरिमा नाम जनिका, सुमनस्स महेसिनो.

२२.

नववस्ससहस्सानि , अगारं अज्झ सो वसि;

चन्दो सुचन्दो वटंसो च, तयो पासादमुत्तमा.

२३.

तेसट्ठिसतसहस्सानि, नारियो समलङ्कता;

वटंसिका नाम नारी, अनूपमो नाम अत्रजो.

२४.

निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;

अनूनदसमासानि, पधानं पदही जिनो.

२५.

ब्रह्मुना याचितो सन्तो, सुमनो लोकनायको;

वत्ति चक्कं महावीरो, मेखले पुरमुत्तमे.

२६.

सरणो भावितत्तो च, अहेसुं अग्गसावका;

उदेनो नामुपट्ठाको, सुमनस्स महेसिनो.

२७.

सोणा च उपसोणा च, अहेसुं अग्गसाविका;

सोपि बुद्धो अमितयसो, नागमूले अबुज्झथ.

२८.

वरुणो चेव सरणो च, अहेसुं अग्गुपट्ठका;

चाला च उपचाला च, अहेसुं अग्गुपट्ठिका.

२९.

उच्चत्तनेन [उच्चतरेन (क.)] सो बुद्धो, नवुतिहत्थमुग्गतो;

कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.

३०.

नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३१.

तारणीये तारयित्वा, बोधनीये च बोधयि;

परिनिब्बायि सम्बुद्धो, उळुराजाव अत्थमि.

३२.

ते च खीणासवा भिक्खू, सो च बुद्धो असादिसो;

अतुलप्पभं दस्सयित्वा, निब्बुता ये महायसा.

३३.

तञ्च ञाणं अतुलियं, तानि च अतुलानि रतनानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३४.

सुमनो यसधरो बुद्धो, अङ्गारामम्हि निब्बुतो;

तत्थेव तस्स जिनथूपो, चतुयोजनमुग्गतोति.

सुमनस्स भगवतो वंसो चतुत्थो.