📜

७. रेवतबुद्धवंसो

.

सुमनस्स अपरेन, रेवतो नाम नायको;

अनूपमो असदिसो, अतुलो उत्तमो जिनो.

.

सोपि धम्मं पकासेसि, ब्रह्मुना अभियाचितो;

खन्धधातुववत्थानं, अप्पवत्तं भवाभवे.

.

तस्साभिसमया तीणि, अहेसुं धम्मदेसने;

गणनाय न वत्तब्बो, पठमाभिसमयो अहु.

.

यदा अरिन्दमं राजं [राजानं (क.)], विनेसि रेवतो मुनि;

तदा कोटिसहस्सानं, दुतियाभिसमयो अहु.

.

सत्ताहं पटिसल्लाना, वुट्ठहित्वा नरासभो;

कोटिसतं नरमरूनं, विनेसि उत्तमे फले.

.

सन्निपाता तयो आसुं, रेवतस्स महेसिनो;

खीणासवानं विमलानं, सुविमुत्तान तादिनं.

.

अतिक्कन्ता गणनपथं, पठमं ये समागता;

कोटिसतसहस्सानं, दुतियो आसि समागमो.

.

योपि [यो सो (स्या. कं. क.)] पञ्ञाय असमो, तस्स चक्कानुवत्तको;

सो तदा ब्याधितो आसि, पत्तो जीवितसंसयं.

.

तस्स गिलानपुच्छाय, ये तदा उपगता मुनी;

कोटिसहस्सा अरहन्तो, ततियो आसि समागमो.

१०.

अहं तेन समयेन, अतिदेवो नाम ब्राह्मणो;

उपगन्त्वा रेवतं बुद्धं, सरणं तस्स गञ्छहं.

११.

तस्स सीलं समाधिञ्च, पञ्ञागुणमनुत्तमं;

थोमयित्वा यथाथामं, उत्तरीयमदासहं.

१२.

सोपि मं बुद्धो ब्याकासि, रेवतो लोकनायको;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१४.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१५.

तदापि तं बुद्धधम्मं, सरित्वा अनुब्रूहयिं;

आहरिस्सामि तं धम्मं, यं मय्हं अभिपत्थितं.

१६.

नगरं सुधञ्ञवती नाम [सुधम्मकं नाम (सी.), सुधञ्ञकं नाम (स्या.)], विपुलो नाम खत्तियो;

विपुला नाम जनिका, रेवतस्स महेसिनो.

१७.

च वस्ससहस्सानि [छब्बस्ससहस्सानि (सी. स्या.)], अगारं अज्झ सो वसि;

सुदस्सनो रतनग्घि, आवेळो च विभूसितो;

पुञ्ञकम्माभिनिब्बत्ता, तयो पासादमुत्तमा.

१८.

तेत्तिंस च सहस्सानि, नारियो समलङ्कता;

सुदस्सना नाम नारी, वरुणो नाम अत्रजो.

१९.

निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;

अनूनसत्तमासानि, पधानं पदही जिनो.

२०.

ब्रह्मुना याचितो सन्तो, रेवतो लोकनायको;

वत्ति चक्कं महावीरो, वरुणारामे सिरीघरे.

२१.

वरुणो ब्रह्मदेवो च, अहेसुं अग्गसावका;

सम्भवो नामुपट्ठाको, रेवतस्स महेसिनो.

२२.

भद्दा चेव सुभद्दा च, अहेसुं अग्गसाविका;

सोपि बुद्धो असमसमो, नागमूले अबुज्झथ.

२३.

पदुमो कुञ्जरो चेव, अहेसुं अग्गुपट्ठिका;

सिरीमा चेव यसवती, अहेसुं अग्गुपट्ठिका.

२४.

उच्चत्तनेन सो बुद्धो, असीतिहत्थमुग्गतो;

ओभासेति दिसा सब्बा, इन्दकेतुव उग्गतो.

२५.

तस्स सरीरे निब्बत्ता, पभामाला अनुत्तरा;

दिवा वा यदि वा रत्तिं, समन्ता फरति योजनं.

२६.

सट्ठिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२७.

दस्सयित्वा बुद्धबलं, अमतं लोके पकासयं;

निब्बायि अनुपादानो, यथग्गुपादानसङ्खया.

२८.

सो च कायो रतननिभो, सो च धम्मो असादिसो;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

२९.

रेवतो यसधरो बुद्धो, निब्बुतो सो महापुरे;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

रेवतस्स भगवतो वंसो पञ्चमो.