📜
७. रेवतबुद्धवंसो
सुमनस्स अपरेन, रेवतो नाम नायको;
अनूपमो असदिसो, अतुलो उत्तमो जिनो.
सोपि धम्मं ¶ ¶ पकासेसि, ब्रह्मुना अभियाचितो;
खन्धधातुववत्थानं, अप्पवत्तं भवाभवे.
तस्साभिसमया तीणि, अहेसुं धम्मदेसने;
गणनाय न वत्तब्बो, पठमाभिसमयो अहु.
यदा अरिन्दमं राजं [राजानं (क.)], विनेसि रेवतो मुनि;
तदा कोटिसहस्सानं, दुतियाभिसमयो अहु.
सत्ताहं पटिसल्लाना, वुट्ठहित्वा नरासभो;
कोटिसतं नरमरूनं, विनेसि उत्तमे फले.
सन्निपाता ¶ तयो आसुं, रेवतस्स महेसिनो;
खीणासवानं विमलानं, सुविमुत्तान तादिनं.
अतिक्कन्ता गणनपथं, पठमं ये समागता;
कोटिसतसहस्सानं, दुतियो आसि समागमो.
योपि [यो सो (स्या. कं. क.)] पञ्ञाय असमो, तस्स चक्कानुवत्तको;
सो तदा ब्याधितो आसि, पत्तो जीवितसंसयं.
तस्स गिलानपुच्छाय, ये तदा उपगता मुनी;
कोटिसहस्सा अरहन्तो, ततियो आसि समागमो.
अहं तेन समयेन, अतिदेवो नाम ब्राह्मणो;
उपगन्त्वा रेवतं बुद्धं, सरणं तस्स गञ्छहं.
तस्स सीलं समाधिञ्च, पञ्ञागुणमनुत्तमं;
थोमयित्वा यथाथामं, उत्तरीयमदासहं.
सोपि ¶ मं बुद्धो ब्याकासि, रेवतो लोकनायको;
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
तदापि तं बुद्धधम्मं, सरित्वा अनुब्रूहयिं;
आहरिस्सामि तं धम्मं, यं मय्हं अभिपत्थितं.
नगरं ¶ सुधञ्ञवती नाम [सुधम्मकं नाम (सी.), सुधञ्ञकं नाम (स्या.)], विपुलो नाम खत्तियो;
विपुला नाम जनिका, रेवतस्स महेसिनो.
छ ¶ च वस्ससहस्सानि [छब्बस्ससहस्सानि (सी. स्या.)], अगारं अज्झ सो वसि;
सुदस्सनो रतनग्घि, आवेळो च विभूसितो;
पुञ्ञकम्माभिनिब्बत्ता, तयो पासादमुत्तमा.
तेत्तिंस च सहस्सानि, नारियो समलङ्कता;
सुदस्सना नाम नारी, वरुणो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;
अनूनसत्तमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, रेवतो लोकनायको;
वत्ति चक्कं महावीरो, वरुणारामे सिरीघरे.
वरुणो ¶ ब्रह्मदेवो च, अहेसुं अग्गसावका;
सम्भवो नामुपट्ठाको, रेवतस्स महेसिनो.
भद्दा चेव सुभद्दा च, अहेसुं अग्गसाविका;
सोपि बुद्धो असमसमो, नागमूले अबुज्झथ.
पदुमो कुञ्जरो चेव, अहेसुं अग्गुपट्ठिका;
सिरीमा चेव यसवती, अहेसुं अग्गुपट्ठिका.
उच्चत्तनेन सो बुद्धो, असीतिहत्थमुग्गतो;
ओभासेति दिसा सब्बा, इन्दकेतुव उग्गतो.
तस्स सरीरे निब्बत्ता, पभामाला अनुत्तरा;
दिवा वा यदि वा रत्तिं, समन्ता फरति योजनं.
सट्ठिवस्ससहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
दस्सयित्वा बुद्धबलं, अमतं लोके पकासयं;
निब्बायि अनुपादानो, यथग्गुपादानसङ्खया.
सो च कायो रतननिभो, सो च धम्मो असादिसो;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
रेवतो ¶ यसधरो बुद्धो, निब्बुतो सो महापुरे;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
रेवतस्स भगवतो वंसो पञ्चमो.