📜

८. सोभितबुद्धवंसो

.

रेवतस्स अपरेन, सोभितो नाम नायको;

समाहितो सन्तचित्तो, असमो अप्पटिपुग्गलो.

.

सो जिनो सकगेहम्हि, मानसं विनिवत्तयि;

पत्वान केवलं बोधिं, धम्मचक्कं पवत्तयि.

.

याव हेट्ठा अवीचितो, भवग्गा चापि उद्धतो;

एत्थन्तरे एकपरिसा, अहोसि धम्मदेसने.

.

ताय परिसाय सम्बुद्धो, धम्मचक्कं पवत्तयि;

गणनाय न वत्तब्बो, पठमाभिसमयो अहु.

.

ततो परम्पि देसेन्ते, मरूनञ्च समागमे;

नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.

.

पुनापरं राजपुत्तो, जयसेनो नाम खत्तियो;

आरामं रोपयित्वान, बुद्धे निय्यादयी तदा.

.

तस्स यागं पकित्तेन्तो, धम्मं देसेसि चक्खुमा;

तदा कोटिसहस्सानं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, सोभितस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

उग्गतो नाम सो राजा, दानं देति नरुत्तमे;

तम्हि दाने समागञ्छुं, अरहन्ता [अरहतं (क.)] सतकोटियो.

१०.

पुनापरं पुरगणो [पुगगणो (क.)], देति दानं नरुत्तमे;

तदा नवुतिकोटीनं, दुतियो आसि समागमो.

११.

देवलोके वसित्वान, यदा ओरोहती जिनो;

तदा असीतिकोटीनं, ततियो आसि समागमो.

१२.

अहं तेन समयेन, सुजातो नाम ब्राह्मणो;

तदा ससावकं बुद्धं, अन्नपानेन तप्पयिं.

१३.

सोपि मं बुद्धो ब्याकासि, सोभितो लोकनायको;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१४.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१५.

तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो;

तमेवत्थमनुप्पत्तिया, उग्गं धितिमकासहं.

१६.

सुधम्मं नाम नगरं, सुधम्मो नाम खत्तियो;

सुधम्मा नाम जनिका, सोभितस्स महेसिनो.

१७.

नववस्ससहस्सानि , अगारं अज्झ सो वसि;

कुमुदो नाळिनो पदुमो, तयो पासादमुत्तमा.

१८.

सत्ततिंससहस्सानि, नारियो समलङ्कता;

मणिला [मखिला (अट्ठ.), समङ्गी (सी.), मकिला (स्या. कं.)] नाम सा नारी, सीहो नामासि अत्रजो.

१९.

निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;

सत्ताहं पधानचारं, चरित्वा पुरिसुत्तमो.

२०.

ब्रह्मुना याचितो सन्तो, सोभितो लोकनायको;

वत्ति चक्कं महावीरो, सुधम्मुय्यानमुत्तमे.

२१.

असमो च सुनेत्तो च, अहेसुं अग्गसावका;

अनोमो नामुपट्ठाको, सोभितस्स महेसिनो.

२२.

नकुला च सुजाता च, अहेसुं अग्गसाविका;

बुज्झमानो च सो बुद्धो, नागमूले अबुज्झथ.

२३.

रम्मो चेव सुदत्तो च, अहेसुं अग्गुपट्ठका;

नकुला चेव चित्ता च, अहेसुं अग्गुपट्ठिका.

२४.

अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;

ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.

२५.

यथा सुफुल्लं पवनं, नानागन्धेहि धूपितं;

तथेव तस्स पावचनं, सीलगन्धेहि धूपितं.

२६.

यथापि सागरो नाम, दस्सनेन अतप्पियो;

तथेव तस्स पावचनं, सवणेन अतप्पियं.

२७.

नवुतिवस्ससहस्सानि , आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२८.

ओवादं अनुसिट्ठिञ्च, दत्वान सेसके जने;

हुतासनोव तापेत्वा, निब्बुतो सो ससावको.

२९.

सो च बुद्धो असमसमो, तेपि सावका बलप्पत्ता;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

३०.

सोभितो वरसम्बुद्धो, सीहारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

सोभितस्स भगवतो वंसो छट्ठो.