📜
८. सोभितबुद्धवंसो
रेवतस्स ¶ ¶ ¶ अपरेन, सोभितो नाम नायको;
समाहितो सन्तचित्तो, असमो अप्पटिपुग्गलो.
सो जिनो सकगेहम्हि, मानसं विनिवत्तयि;
पत्वान केवलं बोधिं, धम्मचक्कं पवत्तयि.
याव हेट्ठा अवीचितो, भवग्गा चापि उद्धतो;
एत्थन्तरे एकपरिसा, अहोसि धम्मदेसने.
ताय परिसाय सम्बुद्धो, धम्मचक्कं पवत्तयि;
गणनाय न वत्तब्बो, पठमाभिसमयो अहु.
ततो परम्पि देसेन्ते, मरूनञ्च समागमे;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
पुनापरं राजपुत्तो, जयसेनो नाम खत्तियो;
आरामं रोपयित्वान, बुद्धे निय्यादयी तदा.
तस्स यागं पकित्तेन्तो, धम्मं देसेसि चक्खुमा;
तदा कोटिसहस्सानं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, सोभितस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
उग्गतो नाम सो राजा, दानं देति नरुत्तमे;
तम्हि दाने समागञ्छुं, अरहन्ता [अरहतं (क.)] सतकोटियो.
पुनापरं ¶ पुरगणो [पुगगणो (क.)], देति दानं नरुत्तमे;
तदा नवुतिकोटीनं, दुतियो आसि समागमो.
देवलोके ¶ वसित्वान, यदा ओरोहती जिनो;
तदा असीतिकोटीनं, ततियो आसि समागमो.
अहं तेन समयेन, सुजातो नाम ब्राह्मणो;
तदा ससावकं बुद्धं, अन्नपानेन तप्पयिं.
सोपि मं बुद्धो ब्याकासि, सोभितो लोकनायको;
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो;
तमेवत्थमनुप्पत्तिया, उग्गं धितिमकासहं.
सुधम्मं नाम नगरं, सुधम्मो नाम खत्तियो;
सुधम्मा नाम जनिका, सोभितस्स महेसिनो.
नववस्ससहस्सानि ¶ ¶ , अगारं अज्झ सो वसि;
कुमुदो नाळिनो पदुमो, तयो पासादमुत्तमा.
सत्ततिंससहस्सानि, नारियो समलङ्कता;
मणिला [मखिला (अट्ठ.), समङ्गी (सी.), मकिला (स्या. कं.)] नाम सा नारी, सीहो नामासि अत्रजो.
निमित्ते चतुरो दिस्वा, पासादेनाभिनिक्खमि;
सत्ताहं पधानचारं, चरित्वा पुरिसुत्तमो.
ब्रह्मुना याचितो सन्तो, सोभितो लोकनायको;
वत्ति चक्कं महावीरो, सुधम्मुय्यानमुत्तमे.
असमो च सुनेत्तो च, अहेसुं अग्गसावका;
अनोमो नामुपट्ठाको, सोभितस्स महेसिनो.
नकुला च सुजाता च, अहेसुं अग्गसाविका;
बुज्झमानो च सो बुद्धो, नागमूले अबुज्झथ.
रम्मो चेव सुदत्तो च, अहेसुं अग्गुपट्ठका;
नकुला चेव चित्ता च, अहेसुं अग्गुपट्ठिका.
अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.
यथा ¶ सुफुल्लं पवनं, नानागन्धेहि धूपितं;
तथेव तस्स पावचनं, सीलगन्धेहि धूपितं.
यथापि सागरो नाम, दस्सनेन अतप्पियो;
तथेव तस्स पावचनं, सवणेन अतप्पियं.
नवुतिवस्ससहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
ओवादं अनुसिट्ठिञ्च, दत्वान सेसके जने;
हुतासनोव तापेत्वा, निब्बुतो सो ससावको.
सो ¶ च बुद्धो असमसमो, तेपि सावका बलप्पत्ता;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
सोभितो वरसम्बुद्धो, सीहारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
सोभितस्स भगवतो वंसो छट्ठो.