📜

९. अनोमदस्सीबुद्धवंसो

.

सोभितस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो.

.

सो छेत्वा बन्धनं सब्बं, विद्धंसेत्वा तयो भवे;

अनिवत्तिगमनं मग्गं, देसेसि देवमानुसे.

.

सागरोव असङ्खोभो, पब्बतोव दुरासदो;

आकासोव अनन्तो सो, सालराजाव फुल्लितो.

.

दस्सनेनपि तं बुद्धं, तोसिता होन्ति पाणिनो;

ब्याहरन्तं गिरं सुत्वा, अमतं पापुणन्ति ते.

.

धम्माभिसमयो तस्स, इद्धो फीतो तदा अहु;

कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने.

.

ततो परं अभिसमये, वस्सन्ते धम्मवुट्ठियो;

असीतिकोटियोभिसमिंसु, दुतिये धम्मदेसने.

.

ततोपरञ्हि वस्सन्ते, तप्पयन्ते च पाणिनं;

अट्ठसत्ततिकोटीनं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, तस्सापि च महेसिनो;

अभिञ्ञाबलप्पत्तानं, पुप्फितानं विमुत्तिया.

.

अट्ठसतसहस्सानं, सन्निपातो तदा अहु;

पहीनमदमोहानं, सन्तचित्तान तादिनं.

१०.

सत्तसतसहस्सानं , दुतियो आसि समागमो;

अनङ्गणानं विरजानं, उपसन्तान तादिनं.

११.

छन्नं सतसहस्सानं, ततियो आसि समागमो;

अभिञ्ञाबलप्पत्तानं, निब्बुतानं तपस्सिनं.

१२.

अहं तेन समयेन, यक्खो आसिं महिद्धिको;

नेकानं यक्खकोटीनं, वसवत्तिम्हि इस्सरो.

१३.

तदापि तं बुद्धवरं, उपगन्त्वा महेसिनं;

अन्नपानेन तप्पेसिं, ससङ्घं लोकनायकं.

१४.

सोपि मं तदा ब्याकासि, विसुद्धनयनो मुनि;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१५.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१६.

तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१७.

नगरं चन्दवती नाम, यसवा नाम खत्तियो;

माता यसोधरा नाम, अनोमदस्सिस्स सत्थुनो.

१८.

दसवस्ससहस्सानि, अगारं अज्झ सो वसि;

सिरी उपसिरी वड्ढो, तयो पासादमुत्तमा.

१९.

तेवीसतिसहस्सानि, नारियो समलङ्कता;

सिरिमा नाम सा नारी, उपवाणो नाम अत्रजो.

२०.

निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि;

अनूनदसमासानि, पधानं पदही जिनो.

२१.

ब्रह्मुना याचितो सन्तो, अनोमदस्सी महामुनि;

वत्ति चक्कं महावीरो, उय्याने सो सुदस्सने [सुदस्सनुय्यानमुत्तमे (स्या. कं.)].

२२.

निसभो च अनोमो च [असोको च (सी.)], अहेसुं अग्गसावका;

वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो.

२३.

सुन्दरी च सुमना च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, अज्जुनोति पवुच्चति.

२४.

नन्दिवड्ढो सिरिवड्ढो, अहेसुं अग्गुपट्ठका;

उप्पला चेव पदुमा च, अहेसुं अग्गुपट्ठिका.

२५.

अट्ठपण्णासरतनं , अच्चुग्गतो महामुनि;

पभा निद्धावती तस्स, सतरंसीव उग्गतो.

२६.

वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२७.

सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;

वीतरागेहि विमलेहि, सोभित्थ जिनसासनं.

२८.

सो च सत्था अमितयसो, युगानि तानि अतुलियानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.

२९.

अनोमदस्सी जिनो सत्था, धम्मारामम्हि निब्बुतो;

तत्थेवस्स जिनथूपो, उब्बेधो पञ्चवीसतीति.

अनोमदस्सिस्स भगवतो वंसो सत्तमो.