📜
९. अनोमदस्सीबुद्धवंसो
सोभितस्स ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो.
सो छेत्वा बन्धनं सब्बं, विद्धंसेत्वा तयो भवे;
अनिवत्तिगमनं मग्गं, देसेसि देवमानुसे.
सागरोव असङ्खोभो, पब्बतोव दुरासदो;
आकासोव अनन्तो सो, सालराजाव फुल्लितो.
दस्सनेनपि तं बुद्धं, तोसिता होन्ति पाणिनो;
ब्याहरन्तं गिरं सुत्वा, अमतं पापुणन्ति ते.
धम्माभिसमयो ¶ तस्स, इद्धो फीतो तदा अहु;
कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने.
ततो परं अभिसमये, वस्सन्ते धम्मवुट्ठियो;
असीतिकोटियोभिसमिंसु, दुतिये धम्मदेसने.
ततोपरञ्हि ¶ वस्सन्ते, तप्पयन्ते च पाणिनं;
अट्ठसत्ततिकोटीनं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, तस्सापि च महेसिनो;
अभिञ्ञाबलप्पत्तानं, पुप्फितानं विमुत्तिया.
अट्ठसतसहस्सानं, सन्निपातो तदा अहु;
पहीनमदमोहानं, सन्तचित्तान तादिनं.
सत्तसतसहस्सानं ¶ , दुतियो आसि समागमो;
अनङ्गणानं विरजानं, उपसन्तान तादिनं.
छन्नं सतसहस्सानं, ततियो आसि समागमो;
अभिञ्ञाबलप्पत्तानं, निब्बुतानं तपस्सिनं.
अहं तेन समयेन, यक्खो आसिं महिद्धिको;
नेकानं यक्खकोटीनं, वसवत्तिम्हि इस्सरो.
तदापि तं बुद्धवरं, उपगन्त्वा महेसिनं;
अन्नपानेन तप्पेसिं, ससङ्घं लोकनायकं.
सोपि मं तदा ब्याकासि, विसुद्धनयनो मुनि;
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
नगरं ¶ चन्दवती नाम, यसवा नाम खत्तियो;
माता यसोधरा नाम, अनोमदस्सिस्स सत्थुनो.
दसवस्ससहस्सानि, अगारं अज्झ सो वसि;
सिरी उपसिरी वड्ढो, तयो पासादमुत्तमा.
तेवीसतिसहस्सानि, नारियो समलङ्कता;
सिरिमा नाम सा नारी, उपवाणो नाम अत्रजो.
निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि;
अनूनदसमासानि, पधानं पदही जिनो.
ब्रह्मुना ¶ ¶ याचितो सन्तो, अनोमदस्सी महामुनि;
वत्ति चक्कं महावीरो, उय्याने सो सुदस्सने [सुदस्सनुय्यानमुत्तमे (स्या. कं.)].
निसभो च अनोमो च [असोको च (सी.)], अहेसुं अग्गसावका;
वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो.
सुन्दरी च सुमना च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, अज्जुनोति पवुच्चति.
नन्दिवड्ढो सिरिवड्ढो, अहेसुं अग्गुपट्ठका;
उप्पला चेव पदुमा च, अहेसुं अग्गुपट्ठिका.
अट्ठपण्णासरतनं ¶ , अच्चुग्गतो महामुनि;
पभा निद्धावती तस्स, सतरंसीव उग्गतो.
वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;
वीतरागेहि विमलेहि, सोभित्थ जिनसासनं.
सो च सत्था अमितयसो, युगानि तानि अतुलियानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
अनोमदस्सी जिनो सत्था, धम्मारामम्हि निब्बुतो;
तत्थेवस्स जिनथूपो, उब्बेधो पञ्चवीसतीति.
अनोमदस्सिस्स भगवतो वंसो सत्तमो.