📜
१०. पदुमबुद्धवंसो
अनोमदस्सिस्स ¶ ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमो नाम नामेन, असमो अप्पटिपुग्गलो.
तस्सापि असमं सीलं, समाधिपि अनन्तको;
असङ्खेय्यं ञाणवरं, विमुत्तिपि अनूपमा.
तस्सापि ¶ अतुलतेजस्स, धम्मचक्कप्पवत्तने;
अभिसमया तयो आसुं, महातमपवाहना.
पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये धीरो, नवुतिकोटिमबोधयि.
यदा च पदुमो बुद्धो, ओवदी सकमत्रजं;
तदा असीतिकोटीनं, ततियाभिसमयो अहु.
सन्निपाता तयो आसुं, पदुमस्स महेसिनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
कथिनत्थारसमये ¶ , उप्पन्ने कथिनचीवरे;
धम्मसेनापतित्थाय, भिक्खू सिब्बिंसु [याचिंसु (क.)] चीवरं.
तदा ते विमला भिक्खू, छळभिञ्ञा महिद्धिका;
तीणि सतसहस्सानि, समिंसु अपराजिता.
पुनापरं सो नरासभो [नरवुसभो (स्या. कं.)], पवने वासं उपागमि;
तदा समागमो आसि, द्विन्नं सतसहस्सिनं.
अहं तेन समयेन, सीहो आसिं मिगाधिभू;
विवेकमनुब्रूहन्तं ¶ , पवने अद्दसं जिनं.
वन्दित्वा सिरसा पादे, कत्वान तं पदक्खिणं;
तिक्खत्तुं अभिनादित्वा, सत्ताहं जिनमुपट्ठहं.
सत्ताहं वरसमापत्तिया, वुट्ठहित्वा तथागतो;
मनसा चिन्तयित्वान, कोटिभिक्खू समानयि.
तदापि सो महावीरो, तेसं मज्झे वियाकरि;
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… ¶ हेस्साम सम्मुखा इमं’’.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.
चम्पकं नाम नगरं, असमो नाम खत्तियो;
असमा नाम जनिका, पदुमस्स महेसिनो.
दसवस्ससहस्सानि ¶ ¶ , अगारं अज्झ सो वसि;
नन्दावसुयसुत्तरा ¶ , तयो पासादमुत्तमा.
तेत्तिंस च सहस्सानि, नारियो समलङ्कता;
उत्तरा नाम सा नारी, रम्मो नामासि अत्रजो.
निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;
अनूनअट्ठमासानि, पधानं पदही जिनो.
ब्रह्मुना याचितो सन्तो, पदुमो लोकनायको;
वत्ति चक्कं महावीरो, धनञ्चुय्यानमुत्तमे.
सालो च उपसालो च, अहेसुं अग्गसावका;
वरुणो नामुपट्ठाको, पदुमस्स महेसिनो.
राधा ¶ चेव सुराधा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, महासोणोति वुच्चति.
भिय्यो चेव असमो च, अहेसुं अग्गुपट्ठका;
रुची च नन्दरामा च, अहेसुं अग्गुपट्ठिका.
अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;
पभा निद्धावती तस्स, असमा सब्बसो दिसा.
चन्दप्पभा सूरियप्पभा, रतनग्गिमणिप्पभा;
सब्बापि ता हता होन्ति, पत्वा जिनपभुत्तमं.
वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
परिपक्कमानसे ¶ सत्ते, बोधयित्वा असेसतो;
सेसके अनुसासित्वा, निब्बुतो सो ससावको.
उरगोव तचं जिण्णं, वद्धपत्तंव पादपो;
जहित्वा सब्बसङ्खारे, निब्बुतो सो यथा सिखी.
पदुमो जिनवरो सत्था, धम्मारामम्हि निब्बुतो;
धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.
पदुमस्स भगवतो वंसो अट्ठमो.