📜

१०. पदुमबुद्धवंसो

.

अनोमदस्सिस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

पदुमो नाम नामेन, असमो अप्पटिपुग्गलो.

.

तस्सापि असमं सीलं, समाधिपि अनन्तको;

असङ्खेय्यं ञाणवरं, विमुत्तिपि अनूपमा.

.

तस्सापि अतुलतेजस्स, धम्मचक्कप्पवत्तने;

अभिसमया तयो आसुं, महातमपवाहना.

.

पठमाभिसमये बुद्धो, कोटिसतमबोधयि;

दुतियाभिसमये धीरो, नवुतिकोटिमबोधयि.

.

यदा च पदुमो बुद्धो, ओवदी सकमत्रजं;

तदा असीतिकोटीनं, ततियाभिसमयो अहु.

.

सन्निपाता तयो आसुं, पदुमस्स महेसिनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

.

कथिनत्थारसमये , उप्पन्ने कथिनचीवरे;

धम्मसेनापतित्थाय, भिक्खू सिब्बिंसु [याचिंसु (क.)] चीवरं.

.

तदा ते विमला भिक्खू, छळभिञ्ञा महिद्धिका;

तीणि सतसहस्सानि, समिंसु अपराजिता.

.

पुनापरं सो नरासभो [नरवुसभो (स्या. कं.)], पवने वासं उपागमि;

तदा समागमो आसि, द्विन्नं सतसहस्सिनं.

१०.

अहं तेन समयेन, सीहो आसिं मिगाधिभू;

विवेकमनुब्रूहन्तं , पवने अद्दसं जिनं.

११.

वन्दित्वा सिरसा पादे, कत्वान तं पदक्खिणं;

तिक्खत्तुं अभिनादित्वा, सत्ताहं जिनमुपट्ठहं.

१२.

सत्ताहं वरसमापत्तिया, वुट्ठहित्वा तथागतो;

मनसा चिन्तयित्वान, कोटिभिक्खू समानयि.

१३.

तदापि सो महावीरो, तेसं मज्झे वियाकरि;

‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.

१४.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

१५.

तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१६.

चम्पकं नाम नगरं, असमो नाम खत्तियो;

असमा नाम जनिका, पदुमस्स महेसिनो.

१७.

दसवस्ससहस्सानि , अगारं अज्झ सो वसि;

नन्दावसुयसुत्तरा , तयो पासादमुत्तमा.

१८.

तेत्तिंस च सहस्सानि, नारियो समलङ्कता;

उत्तरा नाम सा नारी, रम्मो नामासि अत्रजो.

१९.

निमित्ते चतुरो दिस्वा, रथयानेन निक्खमि;

अनूनअट्ठमासानि, पधानं पदही जिनो.

२०.

ब्रह्मुना याचितो सन्तो, पदुमो लोकनायको;

वत्ति चक्कं महावीरो, धनञ्चुय्यानमुत्तमे.

२१.

सालो च उपसालो च, अहेसुं अग्गसावका;

वरुणो नामुपट्ठाको, पदुमस्स महेसिनो.

२२.

राधा चेव सुराधा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महासोणोति वुच्चति.

२३.

भिय्यो चेव असमो च, अहेसुं अग्गुपट्ठका;

रुची च नन्दरामा च, अहेसुं अग्गुपट्ठिका.

२४.

अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;

पभा निद्धावती तस्स, असमा सब्बसो दिसा.

२५.

चन्दप्पभा सूरियप्पभा, रतनग्गिमणिप्पभा;

सब्बापि ता हता होन्ति, पत्वा जिनपभुत्तमं.

२६.

वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२७.

परिपक्कमानसे सत्ते, बोधयित्वा असेसतो;

सेसके अनुसासित्वा, निब्बुतो सो ससावको.

२८.

उरगोव तचं जिण्णं, वद्धपत्तंव पादपो;

जहित्वा सब्बसङ्खारे, निब्बुतो सो यथा सिखी.

२९.

पदुमो जिनवरो सत्था, धम्मारामम्हि निब्बुतो;

धातुवित्थारिकं आसि, तेसु तेसु पदेसतोति.

पदुमस्स भगवतो वंसो अट्ठमो.