📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

चरियापिटक-अट्ठकथा

गन्थारम्भकथा

चरिया सब्बलोकस्स, हिता यस्स महेसिनो;

अचिन्तेय्यानुभावं तं, वन्दे लोकग्गनायकं.

विज्जाचरणसम्पन्ना, येन नीयन्ति लोकतो;

वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.

सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;

वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.

वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;

हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.

इमस्मिं भद्दकप्पस्मिं, सम्भता या सुदुक्करा;

उक्कंसपारमिप्पत्ता, दानपारमितादयो.

तासं सम्बोधिचरियानं, आनुभावविभावनं;

सक्केसु निग्रोधारामे, वसन्तेन महेसिना.

यं धम्मसेनापतिनो, सब्बसावककेतुनो;

लोकनाथेन चरिया-पिटकं नाम देसितं.

यं खुद्दकनिकायस्मिं, सङ्गायिंसु महेसयो;

धम्मसङ्गाहका सत्थु, हेतुसम्पत्तिदीपनं.

तस्स सम्बोधिसम्भार-विभागनययोगतो;

किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.

सह संवण्णनं यस्मा, धरते सत्थु सासनं;

पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.

तस्मा तं अवलम्बित्वा, ओगाहित्वा च सब्बसो;

जातकानुपनिस्साय, पोराणट्ठकथानयं.

निस्सितं वाचनामग्गं, सुविसुद्धमनाकुलं;

महाविहारवासीनं, निपुणत्थविनिच्छयं.

नीतनेय्यत्थभेदा च, पारमी परिदीपयं;

करिस्सामि तं चरिया-पिटकस्सत्थवण्णनं.

इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;

विभजन्तस्स तस्सत्थं, निसामयथ साधवोति.

तत्थ चरियापिटकन्ति केनट्ठेन चरियापिटकं? अतीतासु जातीसु सत्थु चरियानुभावप्पकासिनी परियत्तीति कत्वा, परियत्तिअत्थो हि अयं पिटकसद्दो, ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) विय. अथ वा यस्मा सा परियत्ति तस्सेव सत्थु पुरिमजातीसु चरियानं आनुभावप्पकासनेन भाजनभूता, तस्मापि ‘‘चरियापिटक’’न्ति वुच्चति, भाजनत्थोपि हि पिटकसद्दो निद्दिट्ठो ‘‘अथ पुरिसो आगच्छेय्य, कुदालपिटकं आदाया’’तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) विय. तं पनेतं चरियापिटकं विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं. दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं. सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु गाथासङ्गहं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –

एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं. वग्गतो अकित्तिवग्गो, हत्थिनागवग्गो, युधञ्जयवग्गोति वग्गत्तयसङ्गहं. चरियतो अकित्तिवग्गे दस, हत्थिनागवग्गे दस, युधञ्जयवग्गे पञ्चदसाति पञ्चतिंसचरियासङ्गहं. तीसु वग्गेसु अकित्तिवग्गो आदि, चरियासु अकित्तिचरिया. तस्सापि –

‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचन’’न्ति. –

अयं गाथा आदि. तस्स इतो पभुति अनुक्कमेन अत्थसंवण्णना होति.

गन्थारम्भकथा निट्ठिता.

निदानकथा

सा पनायं अत्थसंवण्णना यस्मा दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति इमानि तीणि निदानानि दस्सेत्वा वुच्चमाना सुणन्तेहि समुदागमतो पट्ठाय सुट्ठु विञ्ञाता नाम होति. तस्मा तेसं निदानानं अयं विभागो वेदितब्बो.

दीपङ्करदसबलस्स पादमूलस्मिञ्हि कताभिनीहारस्स महाबोधिसत्तस्स याव तुसितभवने निब्बत्ति, ताव पवत्तो कथामग्गो दूरेनिदानं नाम. तुसितभवनतो पट्ठाय याव बोधिमण्डे सब्बञ्ञुतञ्ञाणप्पत्ति, ताव पवत्तो कथामग्गो अविदूरेनिदानं नाम. महाबोधिमण्डतो पन पट्ठाय याव पच्चुप्पन्नवत्थु, ताव पवत्तो कथामग्गो सन्तिकेनिदानं नाम. इमेसु तीसु निदानेसु यस्मा दूरेनिदानअविदूरेनिदानानि सब्बसाधारणानि, तस्मा तानि जातकट्ठकथायं (जा. अट्ठ. १.दूरेनिदानकथा) वित्थारितनयेनेव वित्थारतो वेदितब्बानि. सन्तिकेनिदाने पन अत्थि विसेसोति तिण्णम्पि निदानानं अयमादितो पट्ठाय सङ्खेपकथा.

दीपङ्करस्स भगवतो पादमूले कताभिनीहारो बोधिसत्तभूतो लोकनाथो अत्तनो अभिनीहारानुरूपं समत्तिंसपारमियो पूरेत्वा, सब्बञ्ञुतञ्ञाणसम्भारं मत्थकं पापेत्वा, तुसितभवने निब्बत्तो बुद्धभावाय उप्पत्तिकालं आगमयमानो, तत्थ यावतायुकं ठत्वा ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा अनन्तेन परिहारेन महन्तेन सिरिसोभग्गेन वड्ढमानो अनुक्कमेन योब्बनं पत्वा एकूनतिंसे वयस्मिं कतमहाभिनिक्खमनो, छब्बस्सानि महापधानं पदहित्वा, वेसाखपुण्णमायं बोधिरुक्खमूले निसिन्नो सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा पुरिमयामे पुब्बेनिवासं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा, पच्छिमयामे दियड्ढकिलेससहस्सं खेपेत्वा, अनुत्तरं सम्मासम्बोधिमभिसम्बुज्झि.

ततो तत्थेव सत्तसत्ताहे वीतिनामेत्वा, आसाळ्हिपुण्णमायं बाराणसिं गन्त्वा इसिपतने मिगदाये अञ्ञासिकोण्डञ्ञप्पमुखा अट्ठारस ब्रह्मकोटियो धम्मामतं पायेन्तो, धम्मचक्कं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) पवत्तेत्वा, यसादिके वेनेय्ये अरहत्ते पतिट्ठापेत्वा, ते सब्बेव सट्ठि अरहन्ते लोकानुग्गहाय विस्सज्जेत्वा, उरुवेलं गच्छन्तो कप्पासिकवनसण्डे तिंस भद्दवग्गिये सोतापत्तिफलादीसु पतिट्ठापेत्वा, उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा, तेहि परिवुतो राजगहनगरूपचारे लट्ठिवनुय्याने निसिन्नो बिम्बिसारप्पमुखे द्वादसनहुते ब्राह्मणगहपतिके सासने ओतारेत्वा, मगधराजेन कारिते वेळुवनविहारे विहरति.

अथेवं भगवति वेळुवने विहरन्ते सारिपुत्तमोग्गल्लानेसु अग्गसावकट्ठाने ठपितेसु सावकसन्निपाते जाते, सुद्धोदनमहाराजा ‘‘पुत्तो किर मे छब्बस्सानि दुक्करकारिकं चरित्वा परमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं निस्साय वेळुवने विहरती’’ति सुत्वा दसपुरिससहस्सपरिवारे, अनुक्कमेन दस अमच्चे पेसेसि ‘‘पुत्तं मे इधानेत्वा दस्सेथा’’ति. तेसु राजगहं गन्त्वा सत्थु धम्मदेसनाय अरहत्ते पतिट्ठितेसु काळुदायित्थेरेन रञ्ञो अधिप्पाये आरोचिते भगवा वीसतिसहस्सखीणासवपरिवुतो राजगहतो निक्खमित्वा सट्ठियोजनं कपिलवत्थुं द्वीहि मासेहि सम्पापुणि. सक्यराजानो ‘‘अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति सन्निपतित्वा निग्रोधारामं भगवतो च भिक्खुसङ्घस्स च वसनयोग्गं कारेत्वा, गन्धपुप्फादिहत्था पच्चुग्गमनं कत्वा, सत्थारं निग्रोधारामं पवेसेसुं. तत्र भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया मानत्थद्धा सत्थु पणिपातं नाकंसु. भगवा तेसं अज्झासयं ओलोकेत्वा मानं भञ्जित्वा ते धम्मदेसनाय भाजने कातुं अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय, कण्डम्बरुक्खमूले कतपाटिहारियसदिसं यमकपाटिहारियं अकासि. राजा तं अच्छरियं दिस्वा ‘‘अयं लोके अग्गपुग्गलो’’ति वन्दि. रञ्ञा पन वन्दिते ते ठातुं नाम न सक्कोन्ति, सब्बेपि साकिया वन्दिंसु.

तदा किर भगवा यमकपाटिहारियं करोन्तो लोकविवरणपाटिहारियम्पि अकासि – यस्मिं वत्तमाने मनुस्सा मनुस्सलोके यथाठिता यथानिसिन्नाव चातुमहाराजिकतो पट्ठाय याव अकनिट्ठभवना सब्बे देवे तत्थ तत्थ अत्तनो भवने कीळन्ते दिब्बानुभावेन जोतन्ते महतिं दिब्बसम्पत्तिं अनुभवन्ते सन्तानि समापत्तिसुखानि अनुभवन्ते अञ्ञमञ्ञं धम्मं साकच्छन्ते च बुद्धानुभावेन अत्तनो मंसचक्खुनाव पस्सन्ति. तथा हेट्ठापथवियं अट्ठसु महानिरयेसु, सोळससु च उस्सदनिरयेसु, लोकन्तरनिरये चाति तत्थ तत्थ महादुक्खं अनुभवमाने सत्ते पस्सन्ति. दससहस्सिलोकधातुयं देवा महच्चदेवानुभावेन तथागतं उपसङ्कमित्वा अच्छरियब्भुतचित्तजाता पञ्जलिका नमस्समाना पयिरुपासन्ति, बुद्धगुणपटिसंयुत्ता गाथायो उदाहरन्ता थोमेन्ति अप्फोटेन्ति हसन्ति पीतिसोमनस्सं पवेदेन्ति. यं सन्धाय वुत्तं –

‘‘भुम्मा महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता;

परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोस’’न्ति. (बु. वं. १.६)

तदा हि दसबलो ‘‘अतुलं अत्तनो बुद्धबलं दस्सेस्सामी’’ति महाकरुणाय समुस्साहितो आकासे दससहस्सचक्कवाळसमागमे चङ्कमं मापेत्वा, द्वादसयोजनवित्थते सब्बरतनमये चङ्कमे ठितो यथावुत्तं देवमनुस्सनयनविहङ्गानं एकनिपातभूतमच्छरियं अनञ्ञसाधारणं बुद्धानं समाधिञाणानुभावदीपनं पाटिहारियं दस्सेत्वा, पुन तस्मिं चङ्कमे चङ्कमन्तो वेनेय्यानं अज्झासयानुरूपं अचिन्तेय्यानुभावाय अनोपमाय बुद्धलीळाय धम्मं देसेसि. तेन वुत्तं –

‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो;

इद्धिबलं पञ्ञाबलञ्च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं.

‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो;

इद्धिबलं पञ्ञाबलञ्च एदिसं, बुद्धबलं लोकहितस्स एदिसं.

‘‘हन्दाहं दस्सयिस्सामि, बुद्धबलमनुत्तरं;

चङ्कमं मापयिस्सामि, नभे रतनमण्डित’’न्ति. (बु. वं. १.३-५);

एवं तथागते अत्तनो बुद्धानुभावदीपनं पाटिहारियं दस्सेत्वा धम्मं देसेन्ते आयस्मा धम्मसेनापति सारिपुत्तो राजगहे गिज्झकूटपब्बते ठितो दिब्बचक्खुना पस्सित्वा, तेन बुद्धानुभावसन्दस्सनेन अच्छरियब्भुतचित्तजातो ‘‘हन्दाहं भिय्योसोमत्ताय बुद्धानुभावं लोकस्स पाकटं करिस्सामी’’ति सञ्जातपरिवितक्को अत्तनो परिवारभूतानं पञ्चन्नं भिक्खुसतानं तमत्थं आरोचेत्वा इद्धिया आकासेन तावदेव आगन्त्वा सपरिवारो भगवन्तं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलमञ्जलिं सिरसि पग्गय्ह तथागतस्स महाभिनीहारं पारमिपरिपूरणञ्च पुच्छि. भगवा तं कायसक्खिं कत्वा तत्थ सन्निपतितमनुस्सानञ्चेव दससहस्सचक्कवाळदेवब्रह्मानञ्च अत्तनो बुद्धानुभावं परिदीपयन्तो बुद्धवंसं देसेसि. तेन वुत्तं –

‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं.

‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम;

कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा.

‘‘दानं सीलञ्च नेक्खम्मं, पञ्ञा वीरियञ्च कीदिसं;

खन्ति सच्चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा.

‘‘दस पारमी तया धीर, कीदिसी लोकनायक;

कथं उपपारमी पुण्णा, परमत्थपारमी कथं.

‘‘तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो;

निब्बापयन्तो हदयं, हासयन्तो सदेवक’’न्ति. (बु. वं. १.७४-७८);

एवं भगवता बुद्धवंसे देसिते आयस्मा धम्मसेनापति ‘‘अहो बुद्धानं हेतुसम्पदा, अहो समुदागमसम्पत्ति, अहो महाभिनीहारसमिज्झना, दुक्करं वत भगवता कतं एत्तकं कालं एवं पारमियो पूरेन्तेन, एवंविधस्स बोधिसम्भारसम्भरणस्स अनुच्छविकमेव चेतं फलं, यदिदं सब्बञ्ञुता बलेसु च वसीभावो एवंमहिद्धिकता एवंमहानुभावता’’ति बुद्धगुणारम्मणं ञाणं पेसेसि. सो अनञ्ञसाधारणं भगवतो सीलं समाधि पञ्ञा विमुत्ति विमुत्तिञाणदस्सनं हिरिओत्तप्पं सद्धावीरियं सतिसम्पजञ्ञं सीलविसुद्धि दिट्ठिविसुद्धि समथविपस्सना तीणि कुसलमूलानि तीणि सुचरितानि तयो सम्मावितक्का तिस्सो अनवज्जसञ्ञायो तिस्सो धातुयो चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा चत्तारो अरियमग्गा चत्तारि अरियफलानि चतस्सो पटिसम्भिदा चतुयोनिपरिच्छेदकञाणानि चत्तारो अरियवंसा चत्तारि वेसारज्जञाणानि पञ्च पधानियङ्गानि पञ्चङ्गिको सम्मासमाधि पञ्चिन्द्रियानि पञ्च बलानि पञ्च निस्सरणिया धातुयो पञ्च विमुत्तायतनञाणानि पञ्च विमुत्तिपरिपाचनीया धम्मा छ सारणीया धम्मा छ अनुस्सतिट्ठानानि छ गारवा छ निस्सरणिया धातुयो छ सततविहारा छ अनुत्तरियानि छ निब्बेधभागिया सञ्ञा छ अभिञ्ञा छ असाधारणञाणानि सत्त अपरिहानिया धम्मा सत्त अरियधनानि सत्त बोज्झङ्गा सत्त सप्पुरिसधम्मा सत्त निद्दसवत्थूनि सत्त सञ्ञा सत्त दक्खिणेय्यपुग्गलदेसना सत्त खीणासवबलदेसना अट्ठ पञ्ञापटिलाभहेतुदेसना अट्ठ सम्मत्तानि अट्ठ लोकधम्मातिक्कमा अट्ठ आरम्भवत्थूनि अट्ठ अक्खणदेसना अट्ठ महापुरिसवितक्का अट्ठ अभिभायतनदेसना अट्ठ विमोक्खा नव योनिसोमनसिकारमूलका धम्मा नव पारिसुद्धिपधानियङ्गानि नव सत्तावासदेसना नव आघातप्पटिविनया नव पञ्ञा नव नानत्तदेसना नव अनुपुब्बविहारा दस नाथकरणा धम्मा दस कसिणायतनानि दस कुसलकम्मपथा दस सम्मत्तानि दस अरियवासा दस असेक्खा धम्मा दस रतनानि दस तथागतबलानि एकादस मेत्तानिसंसा द्वादस धम्मचक्काकारा तेरस धुतङ्गगुणा चुद्दस बुद्धञाणानि पञ्चदस विमुत्तिपरिपाचनीया धम्मा सोळसविधा आनापानस्सती सोळस अपरम्परिया धम्मा अट्ठारस बुद्धधम्मा एकूनवीसति पच्चवेक्खणञाणानि चतुचत्तालीस ञाणवत्थूनि पञ्ञास उदयब्बयञाणानि परोपण्णास कुसलधम्मा सत्तसत्तति ञाणवत्थूनि चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारितमहावजिरञाणं अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादिके अचिन्तेय्यानुभावे बुद्धगुणे धम्मन्वयतो अनुगच्छन्तो अनुस्सरन्तो नेव अन्तं, न पमाणं पस्सि. थेरो हि अत्तनोपि नाम गुणानं अन्तं वा पमाणं वा आवज्जेन्तो न पस्सति, सो भगवतो गुणानं पमाणं किं पस्सिस्सति? यस्स यस्स हि पञ्ञा महती ञाणं विसदं, सो सो बुद्धगुणे महन्ततो सद्दहति, इति थेरो भगवतो गुणानं पमाणं वा परिच्छेदं वा अपस्सन्तो ‘‘मादिसस्स नाम सावकपारमिञाणे ठितस्स बुद्धगुणा ञाणेन परिच्छिन्दितुं न सक्का, पगेव इतरेसं. अहो अचिन्तेय्या अपरिमेय्यभेदा महानुभावा सब्बञ्ञुगुणा, केवलं पनेते एकस्स बुद्धञाणस्सेव सब्बसो गोचरा, नाञ्ञेसं. कथेतुं पन सम्मासम्बुद्धेहिपि वित्थारतो न सक्कायेवा’’ति निट्ठमगमासि. वुत्तञ्हेतं –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; ३.१४१; उदा. अट्ठ. ५३);

एवं बुद्धानं गुणमहन्ततं निस्साय उप्पन्नबलवपीतिसोमनस्सो पुन चिन्तेसि – ‘‘एवरूपानं नाम बुद्धगुणानं हेतुभूता बुद्धकारका धम्मा पारमियो अहो महानुभावा. कतमासु नु खो जातीसु पारमिता परिपाचिता, कथं वा परिपाकं गता, हन्दाहं इममत्थं पुच्छन्तो एवम्पि समुदागमतो पट्ठाय बुद्धानुभावं इमस्स सदेवकस्स लोकस्स पाकटतरं करिस्सामी’’ति. सो एवं चिन्तेत्वा भगवन्तं इमं पञ्हं अपुच्छि – ‘‘कतमासु नु खो, भन्ते , जातीसु इमे बुद्धकारका धम्मा परिपाचिता, कथं वा परिपाकं गता’’ति? अथस्स भगवा तस्मिं रतनचङ्कमे तिसन्धिपल्लङ्कं आभुजित्वा युगन्धरपब्बते बालसूरियो विय विरोचमानो निसिन्नो ‘‘सारिपुत्त, मय्हं बुद्धकारका धम्मा समादानतो पट्ठाय निरन्तरं सक्कच्चकारिताय वीरियूपत्थम्भेन च सब्बेसु कप्पेसु भवतो भवं जातितो जातिं परिपच्चन्तायेव अहेसुं, इमस्मिं पन भद्दकप्पे इमासु जातीसु ते परिपक्का जाता’’ति दस्सेन्तो ‘‘कप्पे च सतसहस्से’’तिआदिना चरियापिटकं बुद्धापदानियन्ति दुतियाभिधानं धम्मपरियायं अभासि. अपरे पन ‘‘रतनचङ्कमे चङ्कमन्तो देवातिदेवो देवब्रह्मादीहि पूजियमानो निग्रोधारामे ओतरित्वा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसिन्नो भगवा वुत्तनयेनेव आयस्मता सारिपुत्तेन पुच्छितो चरियापिटकं देसेसी’’ति वदन्ति. एत्तावता दूरेनिदानअविदूरेनिदानानि सङ्खेपतो दस्सेत्वा चरियापिटकस्स सन्तिकेनिदानं वित्थारतो निद्दिट्ठन्ति वेदितब्बं. दूरेनिदानं पन असङ्ख्येय्यविभावनायं आवि भविस्सतीति.

. इदानि ‘‘कप्पे च सतसहस्से’’तिआदिनयप्पवत्ताय चरियापिटकपाळिया अत्थसंवण्णना होति. तत्रायं कप्प-सद्दो सउपसग्गो अनुपसग्गो च वितक्कविधानपटिभागपञ्ञत्तिकालपरमायुसमणवोहारसमन्तभावाभिसद्दहन- छेदनविनियोगविनयकिरियालेसन्तरकप्पतण्हादिट्ठिअसङ्ख्येय्यकप्पमहाकप्पादीसु दिस्सति. तथा हेस ‘‘नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो’’तिआदीसु (म. नि. ३.१३७) वितक्के आगतो. ‘‘चीवरे विकप्पं आपज्जेय्या’’तिआदीसु (पारा. ६४२) विधाने, अधिकविधानं आपज्जेय्याति अत्थो. ‘‘सत्थुकप्पेन वत किर, भो, सावकेन सद्धिं मन्तयमाना न जानिम्हा’’तिआदीसु (म. नि. १.२६०) पटिभागे. सत्थुसदिसेनाति अयञ्हि तत्थ अत्थो. ‘‘इधायस्मा, कप्पो’’तिआदीसु (सु. नि. १०९८) पञ्ञत्तियं. ‘‘येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) काले. ‘‘आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’तिआदीसु (दी. नि. २.१७८; उदा. ५१) परमायुम्हि. आयुकप्पो हि इध कप्पोति अधिप्पेतो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्तिआदीसु (चूळव. २५०) समणवोहारे. ‘‘केवलकप्पं जेतवनं ओभासेत्वा’’तिआदीसु (खु. पा. ५.१; सु. नि. मङ्गलसुत्त) समन्तभावे. ‘‘सद्धा सद्दहना ओकप्पना अभिप्पसादो’’तिआदीसु (ध. स. १२) अभिसद्दहने, सद्धायन्ति अत्थो. ‘‘अलङ्कतो कप्पितकेसमस्सू’’तिआदीसु (वि. व. १०९४; जा. २.२२.१३६८) छेदने. ‘‘एवमेव इतो दिन्नं, पेतानं उपकप्पती’’तिआदीसु (खु. पा. ७.७; पे. व. २०) विनियोगे. ‘‘कप्पकतेन अकप्पकतं संसिब्बितं होती’’तिआदीसु (पाचि. ३७१) विनयकिरियायं. ‘‘अत्थि कप्पो निपज्जितुं, हन्दाहं निपज्जामी’’तिआदीसु लेसे. ‘‘आपायिको नेरयिको कप्पट्ठो सङ्घभेदको…पे… कप्पं निरयम्हि पच्चती’’ति (इतिवु. १८; चूळव. ३५४; कथा. ६५७, ८६२) च आदीसु अन्तरकप्पे.

‘‘न कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे;

ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादी’’ति. –

आदीसु (सु. नि. ८०९) तण्हादिट्ठीसु. तथा हि वुत्तं निद्देसे ‘‘कप्पाति उद्दानतो द्वे कप्पा तण्हाकप्पो दिट्ठिकप्पो’’ति (महानि. २८). ‘‘अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे’’तिआदीसु (दी. नि. १.२४४; म. नि. १.६८) असङ्ख्येय्यकप्पे. ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानी’’तिआदीसु (अ. नि. ४.१५६) महाकप्पे. इधापि महाकप्पेयेव दट्ठब्बो (दी. नि. अट्ठ. १.२९; ३.२७५; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. २.३.१२८; खु. पा. अट्ठ. ५.एवमिच्चादिपाठवण्णना).

तत्रायं पदसिद्धि – कप्पीयतीति कप्पो, एत्तकानि वस्सानीति वा एत्तकानि वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससतसहस्सानीति वा संवच्छरवसेन गणेतुं असक्कुणेय्यत्ता केवलं सासपरासिउपमादीहि कप्पेतब्बो परिकप्पेतब्बपरिमाणोति अत्थो. वुत्तञ्हेतं –

‘‘कीव दीघो नु खो, भन्ते, कप्पोति? दीघो खो, भिक्खु, कप्पो, सो न सुकरो सङ्खातुं ‘एत्तकानि वस्सानी’ति वा ‘एत्तकानि वस्ससतानी’ति वा ‘एत्तकानि वस्ससहस्सानी’ति वा ‘एत्तकानि वस्ससतसहस्सानी’ति वा. सक्का पन, भन्ते, उपमं कातुन्ति? ‘सक्का, भिक्खू’ति भगवा अवोच. सेय्यथापि, भिक्खु, योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन महासासपरासि. ततो वस्ससतस्स वस्ससहस्सस्स अच्चयेन एकमेकं सासपं उद्धरेय्य, खिप्पतरं खो सो, भिक्खु, महासासपरासि इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव कप्पो, एवं दीघो खो, भिक्खु, कप्पो’’ति (सं. नि. २.१२८).

स्वायं महाकप्पो संवट्टादिवसेन चतुअसङ्ख्येय्यकप्पसङ्गहो. वुत्तम्पि चेतं –

‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? संवट्टो, संवट्टट्ठायी, विवट्टो, विवट्टट्ठायी’’ति (अ. नि. ४.१५६).

तत्थ तयो संवट्टा – तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा – आभस्सरा, सुभकिण्हा, वेहप्फलाति. यदा हि कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा आपेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसति. वित्थारतो पन कोटिसतसहस्सचक्कवाळं विनस्सति, यं बुद्धानं आणाक्खेत्तन्ति वुच्चति. तेसु तीसु संवट्टेसु यथाक्कमं कप्पविनासकमहामेघतो याव जालाय वा उदकस्स वा वातस्स वा उपच्छेदो इदं एकं असङ्ख्येय्यं संवट्टो नाम. कप्पविनासकजालादिपच्छेदतो याव कोटिसतसहस्सचक्कवाळपरिपूरको सम्पत्तिमहामेघो उट्ठहति, इदं दुतियं असङ्ख्येय्यं संवट्टट्ठायी नाम.

सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियं असङ्ख्येय्यं विवट्टो नाम. चन्दिमसूरियपातुभावतो याव पुन कप्पविनासकमहामेघो, इदं चतुत्थं असङ्ख्येय्यं विवट्टट्ठायी नाम. इमेसु चतुसट्ठिअन्तरकप्पसङ्गहं विवट्टट्ठायी. तेन समानकालपरिच्छेदा विवट्टादयो वेदितब्बा. ‘‘वीसतिअन्तरकप्पसङ्गह’’न्ति एके. इति इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. तेन वुत्तं ‘‘स्वायं महाकप्पो संवट्टादिवसेन चतुअसङ्ख्येय्यकप्पसङ्गहो’’ति.

कप्पेति च अच्चन्तसंयोगवसेन उपयोगबहुवचनं. सतसहस्सेति कप्पसद्दसम्बन्धेन चायं पुल्लिङ्गनिद्देसो, इधापि अच्चन्तसंयोगवसेनेव बहुवचनं. समानाधिकरणञ्हेतं पदद्वयं. चतुरो च असङ्खियेति एत्थापि एसेव नयो. कस्स पन असङ्खियेति अञ्ञस्स अवुत्तत्ता कप्पस्स च वुत्तत्ता पकरणतो कप्पानन्ति अयमत्थो विञ्ञायतेव. न हि वुत्तं वज्जेत्वा अवुत्तस्स कस्सचि गहणं युत्तन्ति. -सद्दो सम्पिण्डनत्थो, महाकप्पानं चतुरो असङ्ख्येय्ये सतसहस्से च महाकप्पेति अयञ्हेत्थ अत्थो. असङ्खियेति एत्थ सङ्खातुं न सक्काति असङ्खिया, गणनं अतिक्कन्ताति अत्थो. ‘‘असङ्ख्येय्यन्ति एको गणनविसेसो’’ति एके. ते हि एकतो पट्ठाय महाबलक्खपरियोसानानि एकूनसट्ठिट्ठानानि वज्जेत्वा दसमहाबलक्खानि असङ्ख्येय्यं नाम, सट्ठिमट्ठानन्तरन्ति वदन्ति. तं न युज्जति, सङ्ख्याठानन्तरं नाम गणनविसेसो, तस्स असङ्ख्येय्यभावाभावतो एकं ठानन्तरं असङ्ख्येय्यञ्चाति विरुद्धमेतं. ननु च असङ्ख्यभावेन असङ्ख्येय्यत्तेपि तस्स चतुब्बिधभावो न युज्जतीति? नो न युज्जति. चतूसु ठानेसु असङ्ख्येय्यभावस्स इच्छितत्ता. तत्रायमादितो पट्ठाय विभावना –

अतीते किर एकस्मिं कप्पे तण्हङ्करो मेधङ्करो सरणङ्करो दीपङ्करोति चत्तारो सम्मासम्बुद्धा अनुक्कमेन लोके उप्पज्जिंसु. तेसु दीपङ्करस्स भगवतो काले अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपक्कुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिभरिते सारगब्भे विवरित्वा ‘‘एत्तकं ते, कुमार, मातुसन्तकं, एत्तकं ते पितुसन्तकं, एत्तकं ते अय्यकपय्यकान’’न्ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा ‘‘एतं धनं पटिपज्जाही’’ति आह. सुमेधपण्डितो चिन्तेसि – ‘‘इमं एवं बहुं धनं संहरित्वा मय्हं मातापितादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’’ति. सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा हिमवन्तप्पदेसं गन्त्वा तापसपब्बज्जं पब्बजित्वा सत्ताहेनेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा समापत्तिविहारेहि विहरति.

तस्मिञ्च काले दीपङ्करदसबलो परमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को चतूहि खीणासवसतसहस्सेहि परिवुतो अनुपुब्बेन चारिकं चरमानो रम्मवतीनगरं नाम पत्वा तस्स अविदूरे सुदस्सनमहाविहारे पटिवसति. रम्मवतीनगरवासिनो ‘‘सत्था किर अम्हाकं नगरं पत्वा सुदस्सनमहाविहारे पटिवसती’’ति सुत्वा गन्धमालादिहत्था सत्थारं उपसङ्कमित्वा वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं निसिन्ना धम्मदेसनं सुत्वा स्वातनाय निमन्तेत्वा उट्ठायासना पक्कमिंसु. ते पुनदिवसे महादानं सज्जेत्वा नगरं अलङ्करित्वा दसबलस्स आगमनमग्गं हट्ठतुट्ठा सोधेन्ति.

तस्मिञ्च काले सुमेधतापसो आकासेन गच्छन्तो ते हट्ठतुट्ठे मनुस्से दिस्वा ‘‘अम्भो, कस्स तुम्हे इमं मग्गं सोधेथा’’ति पुच्छि? तेहि ‘‘सम्मासम्बुद्धस्स आगमनमग्गं सोधेमा’’ति वुत्ते अतीतेसु बुद्धेसु कताधिकारत्ता ‘‘बुद्धो’’ति वचनं सुत्वा उप्पन्नपीतिसोमनस्सो तावदेव आकासतो ओरुय्ह ‘‘मय्हम्पि ओकासं देथ, अहम्पि सोधेस्सामी’’ति तेहि दस्सितं ओकासं ‘‘किञ्चापि अहं इमं इद्धिया सत्तरतनविचित्तं कत्वा अलङ्करितुं पहोमि, अज्ज पन मया कायवेय्यावच्चं कातुं वट्टति, कायारहं पुञ्ञं गण्हिस्सामी’’ति चिन्तेत्वा तिणकचवरादयो नीहरित्वा पंसुं आहरित्वा समं करोन्तो सोधेति. अनिट्ठितेयेव पन तस्स पदेसस्स सोधने दीपङ्करो भगवा महानुभावानं छळभिञ्ञानं खीणासवानं चतूहि सतसहस्सेहि परिवुतो तं मग्गं पटिपज्जि. सुमेधपण्डितो ‘‘सम्मासम्बुद्धो बुद्धसावका च मा चिक्खल्लं अक्कमन्तू’’ति अत्तनो वाकचीरञ्च चम्मखण्डञ्च जटाकलापञ्च पसारेत्वा सयञ्च येन भगवा तेन सीसं कत्वा अवकुज्जो निपज्जि. एवञ्च चिन्तेसि – ‘‘सचाहं इच्छिस्सामि, इमस्स भगवतो सावको हुत्वा अज्जेव किलेसे घातेस्सामि. किं मय्हं एककेनेव संसारमहोघतो नित्थरणेन? यंनूनाहम्पि एवरूपो सम्मासम्बुद्धो हुत्वा सदेवकं लोकं संसारमहण्णवतो तारेय्य’’न्ति. इति सो अट्ठङ्गसमन्नागतमहाभिनीहारवसेन चित्तं पणिधेसि. अथ भगवा आगन्त्वा तस्स उस्सीसके ठत्वा चित्ताचारं समिज्झनभावञ्चस्स ञत्वा ‘‘अयं इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम सम्मासम्बुद्धो भविस्सती’’ति सब्बं इमं भगवतो पवत्तिं ब्याकरित्वा पक्कामि.

ततो अपरेपि कोण्डञ्ञभगवन्तं आदिं कत्वा अनुक्कमेन उप्पन्ना याव कस्सपदसबलपरियोसाना सम्मासम्बुद्धा महासत्तं ‘‘बुद्धो भविस्सती’’ति ब्याकरिंसु. इति अम्हाकं बोधिसत्तस्स पारमियो पूरेन्तस्सेव चतुवीसति सम्मासम्बुद्धा उप्पन्ना. यस्मिं पन कप्पे दीपङ्करदसबलो उदपादि, तस्मिं अञ्ञेपि तयो बुद्धा अहेसुं. तेसं सन्तिके बोधिसत्तस्स ब्याकरणं नाहोसि, तस्मा ते इध न गहिता. पोराणट्ठकथायं पन तम्हा कप्पा पट्ठाय सब्बबुद्धे दस्सेतुं इदं वुत्तं –

‘‘तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;

दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.

‘‘मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;

अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.

‘‘सुमेधो च सुजातो च, पियदस्सी महायसो;

अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.

‘‘तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखि वेस्सभू;

ककुसन्धो कोणागमनो, कस्सपो चापि नायको.

‘‘एते अहेसुं सम्बुद्धा, वीतरागा समाहिता;

सतरंसीव उप्पन्ना, महातमविनोदना;

जलित्वा अग्गिक्खन्धाव, निब्बुता ते ससावका’’ति. (जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा);

तत्थ दीपङ्करदसबलस्स च कोण्डञ्ञदसबलस्स च अन्तरे महाकप्पानं एकं असङ्ख्येय्यं बुद्धसुञ्ञो लोको अहोसि, तथा भगवतो कोण्डञ्ञस्स च भगवतो मङ्गलस्स च अन्तरे, तथा भगवतो सोभितस्स च भगवतो अनोमदस्सिस्स च अन्तरे, तथा भगवतो नारदस्स च भगवतो पदुमुत्तरस्स च अन्तरे. वुत्तञ्हेतं बुद्धवंसे (बु. वं. २८.३, ४, ६, ९) –

‘‘दीपङ्करस्स भगवतो, कोण्डञ्ञस्स च सत्थुनो;

एतेसं अन्तरा कप्पा, गणनातो असङ्खिया.

‘‘कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;

तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.

‘‘सोभितस्स अपरेन, अनोमदस्सी महायसो;

तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.

‘‘नारदस्स भगवतो, पदुमुत्तरस्स सत्थुनो;

तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया’’ति.

एवं गणनातीतताय असङ्ख्येय्यत्तेपि चतूसु ठानेसु महाकप्पानं गणनातिक्कमेन ‘‘चतुरो च असङ्खिये’’ति वुत्तं, न सङ्ख्याविसेसेनाति वेदितब्बं. यस्मा पन पदुमुत्तरदसबलस्स च सुमेधदसबलस्स च अन्तरे तिंसकप्पसहस्सानि, सुजातदसबलस्स च पियदस्सीदसबलस्स च अन्तरे नवसहस्साधिकानं कप्पानं सट्ठिसहस्सानि द्वासीतुत्तरानि अट्ठ च सतानि, धम्मदस्सीदसबलस्स च सिद्धत्थदसबलस्स च अन्तरे वीसति कप्पा, सिद्धत्थदसबलस्स च तिस्सदसबलस्स च अन्तरे एको कप्पो , भगवतो विपस्सिस्स च भगवतो सिखिस्स च अन्तरे सट्ठि कप्पा, भगवतो च वेस्सभुस्स भगवतो च ककुसन्धस्स अन्तरे तिंस कप्पा, इति पदुमुत्तरदसबलस्स उप्पन्नकप्पतो पट्ठाय हेट्ठा तेसं तेसं बुद्धानं उप्पन्नकप्पेहि इमिना च भद्दकप्पेन सद्धिं सतसहस्समहाकप्पा. ते सन्धाय वुत्तं ‘‘कप्पे च सतसहस्से’’ति. इमस्मिं पनत्थे वित्थारियमाने सब्बं बुद्धवंसपाळिं आहरित्वा संवण्णेतब्बं होतीति अतिवित्थारभीरुकस्स महाजनस्स चित्तं अनुरक्खन्ता न वित्थारयिम्ह. अत्थिकेहि बुद्धवंसतो (बु. वं. १.१ आदयो) गहेतब्बो. योपि चेत्थ वत्तब्बो कथामग्गो, सोपि अट्ठसालिनिया (ध. स. अट्ठ. सुमेधकथा) धम्मसङ्गहवण्णनाय जातकट्ठकथाय (जा. अट्ठ. १.दूरेनिदानकथा) च वुत्तनयेनेव वेदितब्बो.

एत्थन्तरेति एत्थ अन्तरसद्दो –

‘‘नदीतीरेसु सण्ठाने, सभासु रथियासु च;

जना सङ्गम्म मन्तेन्ति, मञ्च तञ्च किमन्तर’’न्ति. (सं. नि. १.२२८) –

आदीसु कारणे आगतो. ‘‘अद्दसा खो मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म. नि. २.१४९) खणे, विज्जुनिच्छरणक्खणेति अत्थो. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) चित्ते. ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्तिआदीसु (म. नि. १.२८५; महाव. ११) विवरे. ‘‘न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा’’तिआदीसु (महाव. ६६) वेमज्झे. इधापि वेमज्झेयेव दट्ठब्बो (दी. नि. अट्ठ. १.१; अ. नि. अट्ठ. २.४.३६), तस्मा एतस्मिं अन्तरे वेमज्झेति अत्थो. इदं वुत्तं होति – यस्मिं महाकप्पे अम्हाकं भगवा सुमेधपण्डितो हुत्वा दीपङ्करस्स भगवतो पादमूले –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता’’ति. (बु. वं. २.५९) –

एवं वुत्तेहि अट्ठहि अङ्गेहि समन्नागतं महाभिनीहारं अकासि, समत्तिंस पारमियो पविचिनि समादियि, सब्बेपि बुद्धकारके धम्मे सम्पादेतुं आरभि, यम्हि चेतस्मिं भद्दकप्पे सब्बसो पूरितपारमी हुत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि. इमेसं द्विन्नं महाकप्पानं अन्तरे यथावुत्तपरिच्छेदे कालविसेसेति. कथं पनेतं विञ्ञायतीति? ‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये’’ति इदञ्हि महाकप्पानं परिच्छेदतो अपरिच्छेदतो च सङ्ख्यादस्सनं. सा खो पनायं सङ्ख्या सङ्ख्येय्यस्स आदिपरियोसानग्गहणं विना न सम्भवतीति यत्थ बोधिसम्भारानमारम्भो यत्थ च ते परियोसिता तदुभयम्पि अवधिभावेन ‘‘एत्थन्तरे’’ति एत्थ अत्थतो दस्सितन्ति विञ्ञायति. अवधि च पनायं अभिविधिवसेन वेदितब्बो, न मरियादावसेन, आरम्भोसानकप्पानं एकदेसेन अन्तोगधत्ता. ननु च निप्पदेसेन तेसं अपरियादानतो अभिविधि च इध न सम्भवतीति? न इदमेवं तदेकदेसेपि तब्बोहारतो. यो हि तदेकदेसभूतो कप्पो, सो निप्पदेसतो परियादिन्नोति.

यं चरितं, सब्बं तं बोधिपाचनन्ति एत्थ चरितन्ति चरिया, समत्तिंसपारमिसङ्गहा दानसीलादिपटिपत्ति, ञातत्थचरियालोकत्थचरियाबुद्धत्थचरियानं तदन्तोगधत्ता. तथा या चिमा अट्ठ चरिया, सेय्यथिदं – पणिधिसम्पन्नानं चतूसु इरियापथेसु इरियापथचरिया, इन्द्रियेसु गुत्तद्वारानं अज्झत्तिकायतनेसु आयतनचरिया, अप्पमादविहारीनं चतूसु सतिपट्ठानेसु सतिचरिया, अधिचित्तमनुयुत्तानं चतूसु झानेसु समाधिचरिया, बुद्धिसम्पन्नानं चतूसु अरियसच्चेसु ञाणचरिया, सम्मा पटिपन्नानं चतूसु अरियमग्गेसु मग्गचरिया, अधिगतफलानं चतूसु सामञ्ञफलेसु पत्तिचरिया, तिण्णं बुद्धानं सब्बसत्तेसु लोकत्थचरियाति. तत्थ पदेसतो द्विन्नं बोधिसत्तानं पच्चेकबुद्धबुद्धसावकानञ्च लोकत्थचरिया, महाबोधिसत्तानं पन सम्मासम्बुद्धानञ्च निप्पदेसतो. वुत्तञ्हेतं निद्देसे (चूळनि. खग्गविसाणसुत्तनिद्देस १२१; पटि. म. १.१९७) ‘‘चरियाति अट्ठ चरियायो इरियापथचरिया आयतनचरिया’’ति वित्थारो. ‘‘अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठहन्तो सतिया चरति, अविक्खिपन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणेन चरति, एवम्पि पटिपन्नस्स कुसला धम्मा आयतन्तीति आयतनचरियाय चरति, एवम्पि पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरती’’ति या इमा अपरापि अट्ठ चरिया वुत्ता, तासं सब्बासं पारमितास्वेव समोरोधो वेदितब्बो. तेन वुत्तं ‘‘चरितन्ति चरिया, समत्तिंसपारमिसङ्गहा दानसीलादिपटिपत्ती’’ति. हेतुचरियाय एव पन इधाधिप्पेतत्ता मग्गचरियापत्तिचरियानं इध अनवरोधो वेदितब्बो. तेन वुत्तं ‘‘सब्बं तं बोधिपाचन’’न्ति.

तत्थ सब्ब-सद्दो सब्बसब्बं आयतनसब्बं सक्कायसब्बं पदेससब्बन्ति चतूसु अत्थेसु दिस्सति. तथा हि ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) सब्बसब्बस्मिं. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि तं सुणाथ, किञ्च, भिक्खवे, सब्बं चक्खुञ्चेव रूपा च…पे… मनो चेव धम्मा चा’’ति (सं. नि. ४.२३) एत्थ आयतनसब्बस्मिं. ‘‘सब्बं सब्बतो सञ्जानाती’’तिआदीसु (म. नि. १.६) सक्कायसब्बस्मिं. ‘‘सब्बेसम्पि वो, सारिपुत्त, सुभासितं परियायेना’’तिआदीसु (म. नि. १.३४५) पदेससब्बस्मिं. इधापि पदेससब्बस्मिं एव वेदितब्बो, बोधिसम्भारभूतस्स चरितस्स अधिप्पेतत्ता.

बोधीति रुक्खोपि अरियमग्गोपि निब्बानम्पि सब्बञ्ञुतञ्ञाणम्पि. ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्ति (म. नि. १.२८५; महाव. ११) च आगतट्ठाने बुज्झति एत्थाति रुक्खो बोधि. ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) आगतट्ठाने चत्तारि अरियसच्चानि बुज्झति एतेनाति अरियमग्गो बोधि. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने बुज्झति एतस्मिं निमित्तभूतेति निब्बानं बोधि. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बे धम्मे सब्बाकारेन बुज्झति एतेनाति सब्बञ्ञुतञ्ञाणं बोधि. इधापि सब्बञ्ञुतञ्ञाणं अधिप्पेतं. अरहत्तमग्गसब्बञ्ञुतञ्ञाणानि वा इध बोधीति वेदितब्बानि (पारा. अट्ठ. १.११), महाबोधिया अधिप्पेतत्ता भगवतो. आसवक्खयञाणपदट्ठानञ्हि सब्बञ्ञुतञ्ञाणं सब्बञ्ञुतञ्ञाणपदट्ठानञ्च आसवक्खयञाणं ‘‘महाबोधी’’ति वुच्चति. एत्थायं सङ्खेपत्थो – यथावुत्तकालपरिच्छेदे यं मम दानासीलादिपटिपत्तिसङ्खातं चरितं, तं सब्बं अनवसेसं महाबोधिया पाचनं साधकं निब्बत्तकन्ति. एतेन बोधिसम्भारानं निरन्तरभावनं दस्सेति. अथ वा सब्बन्ति एत्थन्तरे यथावुत्तकालपरिच्छेदे यं चरितं, तं सब्बं सकलमेव अनवसेसं बोधिसम्भारभूतमेव. एतेन सब्बसम्भारभावनं दस्सेति.

तस्सो हि बोधिसम्भारेसुभावना सब्बसम्भारभावना निरन्तरभावना चिरकालभावना सक्कच्चभावना चाति. तासु ‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये’’ति इमिना चिरकालभावना वुत्ता. यो चेत्थ अच्चन्तसंयोगो, तेन पठमे अत्थविकप्पे सब्बग्गहणेन च निरन्तरभावना, दुतिये अत्थविकप्पे सब्बं चरित’’न्ति इमिना सब्बसम्भारभावना, बोधिपाचन’’न्ति इमिना सक्कच्चभावना वुत्ता होति, यथा तं चरितं सम्मासम्बोधिं पाचेति एवंभूतभावदीपनतो. तथा हि तं ‘‘बोधिपाचन’’न्ति वत्तब्बतं अरहति, न अञ्ञथाति. कथं पनेत्थ बोधिचरियाय निरन्तरभावो वेदितब्बो? यदि चित्तनिरन्तरताय तं न युज्जति, न हि महाबोधिसत्तानं महाभिनीहारतो उद्धं बोधिसम्भारसम्भरणचित्ततो अञ्ञं चित्तं नप्पवत्ततीति सक्का वत्तुं. अथ किरियमयचित्तप्पवत्तिं सन्धाय वुच्चेय्य, एवम्पि न युज्जति, न हि सब्बानि तेसं किरियमयचित्तानि बोधिसम्भारसम्भरणवसेनेव पवत्तन्ति. एतेनेव पयोगनिरन्तरतापि पटिक्खित्ताति दट्ठब्बा. जातिनिरन्तरताय पन निरन्तरभावना वेदितब्बा. यस्सञ्हि जातियं महाबोधिसत्तेन महापणिधानं निब्बत्तितं, ततो पट्ठाय याव चरिमत्तभावा न सा नाम जाति उपलब्भति, या सब्बेन सब्बं बोधिसम्भारसम्भता न सिया अन्तमसो दानपारमिमत्तं उपादाय. अयञ्हि नियतिपत्थितानं बोधिसत्तानं धम्मता. याव च ते कम्मादीसु वसीभावं न पापुणन्ति, ताव सप्पदेसम्पि सम्भारेसु पयोगमापज्जन्ति. यदा पन सब्बसो कम्मादीसु वसीभावप्पत्ता होन्ति, अथ ततो पट्ठाय निप्पदेसतो एव बोधिसम्भारेसु समीहनं सातच्चकिरिया च सम्पज्जति. सक्कच्चकारिता पन सब्बकालं होति, एवं येन येन बोधिसत्तानं तत्थ तत्थ यथाधिप्पायं समिज्झनं सम्पज्जतीति. एवमेताय गाथाय बोधिसम्भारेसु सब्बसम्भारभावना चिरकालभावना निरन्तरभावना सक्कच्चभावना चाति चतस्सोपि भावना पकासिताति वेदितब्बा.

तत्र यस्मा बोधिसत्तचरितं बोधिसम्भारा बोधिचरिया अग्गयानं पारमियोति अत्थतो एकं, ब्यञ्जनमेव नानं, यस्मा च परतो विभागेन वक्खमानानं दानपारमिआदीनं चरितन्ति इदं अविसेसवचनं, तस्मा सब्बबोधिसम्भारेसु कोसल्लजननत्थं पारमियो इध संवण्णेतब्बा. ता परतो पकिण्णककथायं सब्बाकारेन संवण्णयिस्साम.

. इति भगवा अत्तनो बोधिसत्तभूमियं चरितं आरम्भतो पट्ठाय याव परियोसाना महाबोधिया परिपाचनमेवाति अविसेसतो दस्सेत्वा इदानि तस्स परमुक्कंसगमनेन अतिसयतो बोधिपरिपाचनभावं दस्सेतुं इमस्मिं भद्दकप्पे कतिपया पुब्बचरिया विभागतो विभावेन्तो ‘‘अतीतकप्पे’’तिआदिमाह.

तत्थ अतीतकप्पेति इतो पुरिमे पुरिमतरे वा सब्बस्मिं अतिक्कन्ते यथावुत्तपरिच्छेदे महाकप्पे, कप्पानं सतसहस्साधिकेसु चतूसु असङ्ख्येय्येसूति अत्थो. चरितन्ति चिण्णं दानादिपटिपत्तिं. ठपयित्वाति मुञ्चित्वा अग्गहेत्वा, अवत्वाति अत्थो. भवाभवेति भवे च अभवे च, ‘‘इतिभवाभवकथ’’न्ति (दी. नि. १.१७) एत्थ हि वुद्धिहानियो भवाभवाति वुत्ता. ‘‘इतिभवाभवतञ्च वीतिवत्तो’’ति (उदा. २०) एत्थ सम्पत्तिविपत्तिवुद्धिहानिसस्सतुच्छेदपुञ्ञपापानिभवाभवाति अधिप्पेतानि. ‘‘इतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति (अ. नि. ४.९; इतिवु. १०५) एत्थ पन पणीतपणीततरानि सप्पिनवनीतादिभेसज्जानि भवाभवाति अधिप्पेतानि. सम्पत्तिभवेसु पणीततरा पणीततमा भवाभवातिपि वदन्ति एव, तस्मा इधापि सो एव अत्थो वेदितब्बो, खुद्दके चेव महन्ते च भवस्मिन्ति वुत्तं होति. इमम्हि कप्पेति इमस्मिं भद्दकप्पे. पवक्खिस्सन्ति कथयिस्सं. सुणोहीति धम्मसेनापतिं सवने नियोजेति. मेति मम सन्तिके, मम भासतोति अत्थो.

निदानकथा निट्ठिता.