📜
१. अकित्तिवग्गो
१. अकित्तिचरियावण्णना
३. एवं ¶ ¶ भगवा आयस्मतो सारिपुत्तत्थेरस्स सदेवमनुस्साय च परिसाय अत्तनो पुब्बचरियाय सवने उस्साहं जनेत्वा इदानि तं पुब्बचरितं भवन्तरपटिच्छन्नं हत्थतले आमलकं विय पच्चक्खं करोन्तो ‘‘यदा अहं ब्रहारञ्ञे’’तिआदिमाह.
तत्थ यदाति यस्मिं काले. ब्रहारञ्ञेति महाअरञ्ञे, अरञ्ञानियं, महन्ते वनेति अत्थो. सुञ्ञेति जनविवित्ते. विपिनकाननेति विपिनभूते कानने, पदद्वयेनापि तस्स अरञ्ञस्स गहनभावमेव दीपेति, सब्बमेतं कारदीपं ¶ सन्धाय वुत्तं. अज्झोगाहेत्वाति अनुपविसित्वा. विहरामीति दिब्बब्रह्मअरियआनेञ्जविहारेहि समुप्पादितसुखविसेसेन इरियापथविहारेन सरीरदुक्खं विच्छिन्दित्वा हरामि अत्तभावं पवत्तेमि. अकित्ति नाम तापसोति एवंनामको तापसो हुत्वा यदा अहं तस्मिं अरञ्ञे विहरामीति अत्थो. सत्था तदा अत्तनो अकित्तितापसभावं धम्मसेनापतिस्स वदति. तत्रायं अनुपुब्बिकथा –
अतीते किर इमस्मिंयेव भद्दकप्पे बाराणसियं ब्रह्मदत्ते नाम राजिनि रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवस्स ब्राह्मणमहासालस्स कुले निब्बत्ति, ‘‘अकित्ती’’तिस्स नामं करिंसु. तस्स पदसा गमनकाले भगिनीपि जायि. ‘‘यसवती’’तिस्सा नामं करिंसु. सो सोळसवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गहेत्वा पच्चागमासि. अथस्स मातापितरो कालमकंसु. सो तेसं पेतकिच्चानि कारेत्वा कतिपयदिवसातिक्कमेन रतनावलोकनं आयुत्तकपुरिसेहि कारयमानो ‘‘एत्तकं मत्तिकं, एत्तकं पेत्तिकं, एत्तकं पितामह’’न्ति सुत्वा संविग्गमानसो हुत्वा ‘‘इदं धनमेव पञ्ञायति, न धनस्स संहारका, सब्बे इमं धनं पहायेव गता, अहं पन नं आदाय गमिस्सामी’’ति राजानं आपुच्छित्वा भेरिं चरापेसि – ‘‘धनेन अत्थिका अकित्तिपण्डितस्स गेहं आगच्छन्तू’’ति.
सो ¶ ¶ सत्ताहं महादानं पवत्तेत्वा धने अखीयमाने ‘‘किं मे इमाय धनकीळाय, अत्थिका गण्हिस्सन्ती’’ति निवेसनद्वारं विवरित्वा हिरञ्ञसुवण्णादिभरिते सारगब्भे विवरापेत्वा ‘‘दिन्नंयेव हरन्तू’’ति गेहं पहाय ञातिपरिवट्टस्स परिदेवन्तस्स भगिनिं गहेत्वा बाराणसितो निक्खमित्वा ¶ नदिं उत्तरित्वा द्वे तीणि योजनानि गन्त्वा पब्बजित्वा रमणीये भूमिभागे पण्णसालं करित्वा वसति. येन पन द्वारेन तदा निक्खमि, तं अकित्तिद्वारं नाम जातं. येन तित्थेन नदिं ओतिण्णो, तं अकित्तितित्थं नाम जातं. तस्स पब्बजितभावं सुत्वा बहू मनुस्सा गामनिगमराजधानिवासिनो तस्स गुणेहि आकड्ढियमानहदया अनुपब्बजिंसु. महापरिवारो अहोसि, महालाभसक्कारो निब्बत्ति, बुद्धुप्पादो विय अहोसि. अथ महासत्तो ‘‘अयं लाभसक्कारो महा, परिवारोपि महन्तो, कायविवेकमत्तम्पि इध न लभति, मया एकाकिना विहरितुं वट्टती’’ति चिन्तेत्वा परमप्पिच्छभावतो विवेकनिन्नताय च कस्सचि अजानापेत्वा एककोव निक्खमित्वा अनुपुब्बेन दमिळरट्ठं पत्वा कावीरपट्टनसमीपे उय्याने विहरन्तो झानाभिञ्ञायो निब्बत्तेसि. तत्रापिस्स महालाभसक्कारो उप्पज्जि. सो तं जिगुच्छन्तो छड्डेत्वा आकासेन गन्त्वा कारदीपे ओतरि. तदा कारदीपो अहिदीपो नाम. सो तत्थ महन्तं काररुक्खं उपनिस्साय पण्णसालं मापेत्वा वासं कप्पेसि. अप्पिच्छताय पन कत्थचि अगन्त्वा तस्स रुक्खस्स फलकाले फलानि खादन्तो फले असति पत्तानि उदकसित्तानि खादन्तो झानसमापत्तीहि वीतिनामेसि.
तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं इमम्हा ठाना चावेतुकामो’’ति आवज्जेन्तो पण्डितं दिस्वा ‘‘किमत्थं नु खो अयं तापसो एवं दुक्करं तपं चरति, सक्कत्तं नु खो पत्थेति, उदाहु अञ्ञं, वीमंसिस्सामि नं. अयञ्हि सुविसुद्धकायवचीमनोसमाचारो जीविते निरपेक्खो उदकसित्तानि कारपत्तानि खादति, सचे सक्कत्तं पत्थेति अत्तनो सित्तानि कारपत्तानि मय्हं दस्सति, नो चे, न दस्सती’’ति ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि ¶ . बोधिसत्तोपि कारपत्तानि सेदेत्वा ‘‘सीतलीभूतानि खादिस्सामी’’ति पण्णसालद्वारे निसीदि. अथस्स पुरतो सक्को ब्राह्मणरूपेन ¶ भिक्खाय अत्थिको हुत्वा अट्ठासि. महासत्तो तं दिस्वा ‘‘लाभा वत मे, सुलद्धं वत मे, चिरस्सं वत मे याचको दिट्ठो’’ति सोमनस्सप्पत्तो हुत्वा ‘‘अज्ज मम मनोरथं मत्थकं पापेत्वा दानं दस्सामी’’ति पक्कभाजनेनेव आदाय गन्त्वा दानपारमिं आवज्जेत्वा अत्तनो असेसेत्वाव तस्स भिक्खाभाजने पक्खिपि. सक्को तं गहेत्वा थोकं गन्त्वा अन्तरधायि. महासत्तोपि तस्स दत्वा पुन परियेट्ठिं अनापज्जित्वा तेनेव पीतिसुखेन वीतिनामेसि.
दुतियदिवसे ¶ पन कारपत्तानि पचित्वा ‘‘हिय्यो दक्खिणेय्यं अलभिं, अज्ज नु खो कथ’’न्ति पण्णसालद्वारे निसीदि. सक्कोपि तथेव आगमि. महासत्तो पुनपि तथेव दत्वा वीतिनामेसि. ततियदिवसे च तथेव दत्वा ‘‘अहो वत मे लाभा, बहुं वत पुञ्ञं पसवामि, सचाहं दक्खिणेय्यं लभेय्यं, एवमेव मासम्पि द्वेमासम्पि दानं ददेय्य’’न्ति चिन्तेसि. तीसुपि दिवसेसु ‘‘तेन दानेन न लाभसक्कारसिलोकं न चक्कवत्तिसम्पत्तिं न सक्कसम्पत्तिं न ब्रह्मसम्पत्तिं न सावकबोधिं न पच्चेकबोधिं पत्थेमि, अपि च इदं मे दानं सब्बञ्ञुतञ्ञाणस्स पच्चयो होतू’’ति यथाधिकारं चित्तं ठपेसि. तेन वुत्तं –
‘‘तदा मं तपतेजेन, सन्तत्तो तिदिवाभिभू;
धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि.
‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकं;
मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं.
‘‘तस्स दत्वानहं पण्णं, निकुज्जित्वान भाजनं;
पुनेसनं जहित्वान, पाविसिं पण्णसालकं.
‘‘दुतियम्पि ततियम्पि, उपगञ्छि ममन्तिकं;
अकम्पितो अनोलग्गो, एवमेवमदासहं.
‘‘न मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियं;
पीतिसुखेन रतिया, वीतिनामेमि तं दिवं.
‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे;
अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं.
‘‘न ¶ ¶ तस्स दानं ददमानो, यसं लाभञ्च पत्थयिं;
सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति.
तत्थ तदाति यदा अहं अकित्तिनामको तापसो हुत्वा तस्मिं दीपे कारारञ्ञे विहरामि, तदा ¶ . मन्ति मम. तपतेजेनाति सीलपारमितानुभावेन. सीलञ्हि दुच्चरितसंकिलेसस्स तपनतो ‘‘तपो’’ति वुच्चति, नेक्खम्मवीरियपारमितानुभावेन वा. तापि हि तण्हासंकिलेसस्स कोसज्जस्स च तपनतो ‘‘तपो’’ति वुच्चति, उक्कंसगता च ता बोधिसत्तस्स इमस्मिं अत्तभावेति. खन्तिसंवरस्स चापि परमुक्कंसगमनतो ‘‘खन्तिपारमितानुभावेना’’तिपि वत्तुं वट्टतेव. ‘‘खन्ती परमं तपो’’ति (दी. नि. २.९०; ध. प. १८४) हि वुत्तं. सन्तत्तोति यथावुत्तगुणानुभावजनितेन धम्मतासिद्धेन पण्डुकम्बलसिलासनस्स उण्हाकारेन सन्तापितो. तिदिवाभिभूति देवलोकाधिपति, सक्कोति अत्थो. पण्णसालाय समीपे गहितम्पि कारपण्णं पण्णसालाय अरञ्ञमज्झगतत्ता ‘‘पवना आभत’’न्ति वुत्तं.
अतेलञ्च अलोणिकन्ति देय्यधम्मस्स अनुळारभावेपि अज्झासयसम्पत्तिया दानधम्मस्स महाजुतिकभावं दस्सेतुं वुत्तं. मम द्वारेति मय्हं पण्णसालाय द्वारे. सकटाहेन आकिरिन्ति इमिना अत्तनो किञ्चिपि असेसेत्वा दिन्नभावं दस्सेति.
पुनेसनं जहित्वानाति ‘‘एकदिवसं द्विक्खत्तुं घासेसनं न सल्लेख’’न्ति चिन्तेत्वा दानपीतिया तित्तो विय हुत्वा तस्मिं दिवसे पुन आहारपरियेट्ठिं अकत्वा.
अकम्पितोति सुदूरविक्खम्भितत्ता मच्छरियेन अचलितो दानज्झासयतो चलनमत्तम्पि अकारितो. अनोलग्गोति लोभवसेन ईसकम्पि अलग्गो. ततियम्पीति पि-सद्देन दुतियम्पीति इमं सम्पिण्डेति. एवमेवमदासहन्ति यथा पठमं, एवमेवं दुतियम्पि, ततियम्पि अदासिं अहं.
न मे तप्पच्चयाति गाथाय वुत्तमेवत्थं पाकटं करोति. तत्थ तप्पच्चयाति दानपच्चया तीसु दिवसेसु छिन्नाहारताय सरीरस्मिं येन वेवण्णियेन भवितब्बं, तम्पि मे सरीरस्मिं विवण्णियं दानपच्चयायेव नत्थि ¶ . कस्मा? दानविसयेन पीतिसुखेन दानविसयाय एव च रतिया. वीतिनामेमि तं दिवन्ति तं सकलं तिमत्तदिवसं वीतिनामेमि, न केवलञ्च तीणि एव दिवसानि, अथ खो मासद्विमासमत्तम्पि कालं, एवमेव दातुं पहोमीति दस्सेतुं ¶ ‘‘यदि मासम्पी’’तिआदि वुत्तं. अनोलीनोति अलीनचित्तो, दाने असङ्कुचितचित्तोति अत्थो.
तस्साति ब्राह्मणरूपेन आगतस्स सक्कस्स. यसन्ति कित्तिं, परिवारसम्पत्तिं वा. लाभञ्चाति देवमनुस्सेसु चक्कवत्तिआदिभावेन लद्धब्बं लाभं वा न पत्थयिं. अथ खो सब्बञ्ञुतं सम्मासम्बोधिं पत्थयानो आकङ्खमानो तानि तीसु दिवसेसु अनेकवारं उप्पन्नानि दानमयानि ¶ पुञ्ञकम्मानि दानस्स वा परिवारभूतानि कायसुचरितादीनि पुञ्ञकम्मानि आचरिं अकासिन्ति.
इति भगवा तस्मिं अत्तभावे अत्तनो सुदुक्करं पुञ्ञचरितमत्तमेव इध महाथेरस्स पकासेसि. जातकदेसनायं पन चतुत्थदिवसे सक्कस्स उपसङ्कमित्वा बोधिसत्तस्स अज्झासयजाननं वरेन उपनिमन्तना बोधिसत्तस्स वरसम्पटिच्छनसीसेन धम्मदेसना देय्यधम्मदक्खिणेय्यानं पुन सक्कस्स अनागमनस्स च आकङ्खमानता च पकासिता. वुत्तञ्हेतं –
‘‘अकित्तिं दिस्वान सम्मन्तं, सक्को भूतपती ब्रवि;
किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनि.
‘‘दुक्खो पुनब्भवो सक्क, सरीरस्स च भेदनं;
सम्मोहमरणं दुक्खं, तस्मा सम्मामि, वासव.
‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
येन पुत्ते च दारे च, धनधञ्ञं पियानि च;
लद्धा नरा न तप्पन्ति, सो लोभो न मयी वसे.
एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
खेत्तं वत्थुं हिरञ्ञञ्च, गवास्सं दासपोरिसं;
येन जातेन जीयन्ति, सो दोसो न मयी वसे.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
बालं न पस्से न सुणे, न च बालेन संवसे;
बालेनल्लापसल्लापं, न करे न च रोचये.
‘‘किं ¶ नु ते अकरं बालो, वद कस्सप कारणं;
केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.
‘‘अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;
दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;
विनयं सो न जानाति, साधु तस्स अदस्सनं.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
धीरं पस्से सुणे धीरं, धीरेन सह संवसे;
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.
‘‘किं नु ते अकरं धीरो, वद कस्सप कारणं;
केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.
‘‘नयं नयति मेधावी, अधुरायं न युञ्जति;
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति, साधु तेन समागमो.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
ततो रत्या विवसाने, सूरियुग्गमनं पति;
दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.
‘‘ददतो ¶ मे न खीयेथ, दत्वा नानुतपेय्यहं;
ददं चित्तं पसादेय्यं, एतं सक्क वरं वरे.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
न मं पुन उपेय्यासि, एतं सक्क वरं वरे.
‘‘बहूहि वतचरियाहि, नरा च अथ नारियो;
दस्सनं अभिकङ्खन्ति, किं नु मे दस्सने भयं.
‘‘तं तादिसं देववण्णं, सब्बकामसमिद्धिनं;
दिस्वा तपो पमज्जेय्यं, एतं ते दस्सने भय’’न्ति. (जा. १.१३.८३-१०३);
अथ सक्को ‘‘साधु, भन्ते, न ते इतो पट्ठाय सन्तिकं आगमिस्सामी’’ति तं अभिवादेत्वा पक्कामि. महासत्तो यावजीवं तत्थेव वसन्तो आयुपरियोसाने ब्रह्मलोके निब्बत्ति.
अनुरुद्धत्थेरो तदा सक्को अहोसि, लोकनाथो अकित्तिपण्डितो.
तस्स महाभिनिक्खमनसदिसं निक्खन्तत्ता नेक्खम्मपारमी. सुविसुद्धसीलाचारताय सीलपारमी. कामवितक्कादीनं ¶ सुट्ठु विक्खम्भितत्ता वीरियपारमी. खन्तिसंवरस्स परमुक्कंसगमनतो खन्तिपारमी. पटिञ्ञानुरूपं पटिपत्तिया सच्चपारमी. सब्बत्थ अचलसमादानाधिट्ठानेन अधिट्ठानपारमी. सब्बसत्तेसु हितज्झासयेन मेत्तापारमी. सत्तसङ्खारकतविप्पकारेसु मज्झत्तभावप्पत्तिया उपेक्खापारमी. तासं उपकारानुपकारे धम्मे जानित्वा अनुपकारे धम्मे पहाय उपकारधम्मेसु पवत्तापनपुरेचरा सहजाता च उपायकोसल्लभूता अतिसल्लेखवुत्तिसाधनी च पञ्ञा पञ्ञापारमीति इमापि दस पारमियो लब्भन्ति.
दानज्झासयस्स ¶ पन अतिउळारभावेन दानमुखेन देसना पवत्ता. तस्मा सब्बत्थ समका महाकरुणा, द्वेपि पुञ्ञञाणसम्भारा, कायसुचरितादीनि तीणि बोधिसत्तसुचरितानि, सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि, उस्साहादयो चतस्सो बुद्धभूमियो, सद्धादयो पञ्च महाबोधिपरिपाचनीया धम्मा, अलोभज्झासयादयो छ बोधिसत्तानं अज्झासया, तिण्णो तारेस्सामीतिआदयो सत्त पटिञ्ञा धम्मा, अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सातिआदयो (दी. नि. ३.३५८; अ. नि. ८.३०) अट्ठ महापुरिसवितक्का (दी. नि. ३.३५८), नव योनिसोमनसिकारमूलका धम्मा, दानज्झासयादयो दस महापुरिसज्झासया, दानसीलादयो दस पुञ्ञकिरियवत्थूनीति एवमादयो ये अनेकसतअनेकसहस्सप्पभेदा बोधिसम्भारभूता ¶ महाबोधिसत्तगुणा. ते सब्बेपि यथारहं इध निद्धारेत्वा वत्तब्बा.
अपि चेत्थ महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं पहाय महाभिनिक्खमनसदिसं गेहतो निक्खमनं, निक्खमित्वा पब्बजितस्स बहुजनसम्मतस्स सतो परमप्पिच्छभावेन कुलेसु गणेसु च अलग्गता, अच्चन्तमेव लाभसक्कारसिलोकजिगुच्छा, पविवेकाभिरति, कायजीवितनिरपेक्खो परिच्चागो, अनाहारस्सेव सतो दिवसत्तयम्पि दानपीतिया परितुट्ठस्स निब्बिकारसरीरयापनं, मासद्विमासमत्तम्पि कालं याचके सति आहारं तथेव दत्वा ‘‘दानगतेनेव पीतिसुखेन सरीरं यापेस्सामी’’ति परिच्चागे अनोलीनवुत्तिसाधको उळारो दानज्झासयो, दानं दत्वा पुन ¶ आहारपरियेट्ठिया अकरणहेतुभूता परमसल्लेखवुत्तीति एवमादयो महासत्तस्स गुणानुभावा वेदितब्बा. तेनेतं वुच्चति –
‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो;
महाकारुणिका धीरा, सब्बलोकेकबन्धवा.
‘‘अचिन्तेय्यानुभावा च, सदा सद्धम्मगोचरा;
बोधिसत्ता महासत्ता, सुचिसल्लेखवुत्तिनो.
‘‘महावातसमुद्धत-वीचिमालो महोदधि;
अपि लङ्घेय्य वेलन्तं, बोधिसत्ता न धम्मतं.
‘‘लोके ¶ सञ्जातवद्धापि, न ते भावितभाविनो;
लिम्पन्ति लोकधम्मेहि, तोयेन पदुमं यथा.
‘‘येसं वे अत्तनि स्नेहो, निहीयति यथा यथा;
सत्तेसु करुणास्नेहो, वड्ढतेव तथा तथा.
‘‘यथा चित्तं वसे होति, न च चित्तवसानुगा;
तथा कम्मं वसे होति, न च कम्मवसानुगा.
‘‘दोसेहि नाभिभूयन्ति, समुग्घातेन्ति वा न ते;
चरन्ता बोधिपरियेट्ठिं, पुरिसाजानिया बुधा.
‘‘तेसु ¶ चित्तप्पसादोपि, दुक्खतो परिमोचये;
पगेवानुकिरिया तेसं, धम्मस्स अनुधम्मतो’’ति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
अकित्तिचरियावण्णना निट्ठिता.
२. सङ्खब्राह्मणचरियावण्णना
११-१२. दुतियस्मिं पुनापरन्ति पुन अपरं, न केवलमिदं अकित्तिचरियमेव, अथ खो पुन अपरं अञ्ञं सङ्खचरियम्पि पवक्खिस्सं, सुणोहीति अधिप्पायो. इतो परेसुपि एसेव नयो. सङ्खसव्हयोति सङ्खनामो. महासमुद्दं तरितुकामोति सुवण्णभूमिं गन्तुं नावाय महासमुद्दं तरितुकामो. उपगच्छामि पट्टनन्ति तामलित्तिपट्टनं उद्दिस्स गच्छामि. सयम्भुञाणेन पच्चेकबोधिया अधिगतत्ता सयमेव भूतन्ति सयम्भुं. किलेसमारादीसु केनचिपि न पराजितन्ति अपराजितं, तिण्णं मारानं मत्थकं मद्दित्वा ठितन्ति अत्थो. तत्ताय कठिनभूमियाति घम्मसन्तापेन सन्तत्ताय सक्खरवालुकानिचितत्ता खराय कक्खळाय भूमिया ¶ .
१३. तन्ति तं पच्चेकबुद्धं. इममत्थन्ति इमं इदानि वक्खमानं ‘‘इदं खेत्त’’न्तिआदिकं ¶ अत्थं. विचिन्तयिन्ति तदा सङ्खब्राह्मणभूतो चिन्तेसिन्ति सत्था वदति. तत्रायं अनुपुब्बिकथा –
अतीते अयं बाराणसी मोळिनी नाम अहोसि. मोळिनीनगरे ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सङ्खो नाम ब्राह्मणो हुत्वा अड्ढो महद्धनो चतूसु नगरद्वारेसु नगरमज्झे अत्तनो निवेसनद्वारेति छसु ठानेसु छ दानसालायो कारेत्वा देवसिकं छसतसहस्सानि विस्सज्जेन्तो कपणद्धिकादीनं महादानं पवत्तेसि. सो एकदिवसं चिन्तेसि – ‘‘अहं गेहे धने खीणे दानं दातुं न सक्खिस्सामि, अपरिक्खीणेयेव धने नावाय सुवण्णभूमिं गन्त्वा धनं आहरिस्सामी’’ति. सो नावं भण्डस्स पूरापेत्वा पुत्तदारं आमन्तेत्वा ‘‘यावाहं आगच्छिस्सामि, ताव मे दानं अनुपच्छिन्दन्ता पवत्तेय्याथा’’ति वत्वा दासकम्मकरपरिवुतो उपाहनं आरुय्ह छत्तेन धारियमानेन पट्टनगामाभिमुखो पायासि.
तस्मिं ¶ खणे गन्धमादने एको पच्चेकबुद्धो सत्ताहं निरोधसमापत्तिं समापज्जित्वा निरोधसमापत्तितो वुट्ठाय लोकं वोलोकेन्तो तं धनाहरणत्थं गच्छन्तं दिस्वा ‘‘महापुरिसो धनं आहरितुं गच्छति, भविस्सति नु खो अस्स महासमुद्दे अन्तरायो, नो’’ति आवज्जेत्वा ‘‘भविस्सती’’ति ञत्वा ‘‘एस मं दिस्वा छत्तञ्च उपाहनञ्च मय्हं दत्वा उपाहनदाननिस्सन्देन समुद्दे भिन्नाय नावाय पतिट्ठं लभिस्सति, करिस्सामिस्स अनुग्गह’’न्ति आकासेन गन्त्वा तस्स अविदूरे ओतरित्वा मज्झन्हिकसमये चण्डवातातपेन अङ्गारसन्थतसदिसं उण्हवालुकं मद्दन्तो तस्स अभिमुखं आगञ्छि. सो तं दिस्वाव हट्ठतुट्ठो ‘‘पुञ्ञक्खेत्तं मे आगतं, अज्ज मया एत्थ बीजं रोपेतुं वट्टती’’ति चिन्तेसि. तेन वुत्तं ‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयि’’न्तिआदि.
तत्थ इदं खेत्तन्तिआदि चिन्तिताकारदस्सनं. खेत्तन्ति ¶ खित्तं बीजं महप्फलभावकरणेन तायतीति खेत्तं, पुब्बण्णापरण्णविरुहनभूमि. इध पन खेत्तं वियाति खेत्तं, अग्गदक्खिणेय्यो पच्चेकबुद्धो. तेनेवाह ‘‘पुञ्ञकामस्स जन्तुनो’’ति.
१४. महागमन्ति विपुलफलागमं, सस्ससम्पत्तिदायकन्ति अत्थो. बीजं न रोपेतीति बीजं न वपति.
खेत्तवरुत्तमन्ति खेत्तवरेसुपि उत्तमं. सीलादिगुणसम्पन्ना हि विसेसतो अरियसावका ¶ खेत्तवरा, ततोपि अग्गभूतो पच्चेकबुद्धो खेत्तवरुत्तमो. कारन्ति सक्कारं. यदि न करोमीति सम्बन्धो. इदं वुत्तं होति – इदमीदिसं अनुत्तरं पुञ्ञक्खेत्तं लभित्वा तत्थ पूजासक्कारं यदि न करोमि, पुञ्ञेन अत्थिको नामाहं न भवेय्यन्ति.
१६-१७. यथा अमच्चोतिआदीनं द्विन्नं गाथानं अयं सङ्खेपत्थो – यथा नाम यो कोचि रञ्ञा मुद्दाधिकारे ठपितो लञ्छनधरो अमच्चपुरिसो सेनापति वा सो अन्तेपुरे जने बहिद्धा च बलकायादीसु रञ्ञो यथानुसिट्ठं न पटिपज्जति न तेसं धनधञ्ञं देति, तं तं कत्तब्बं वत्तं परिहापेति. सो मुद्दितो परिहायति मुद्दाधिकारलद्धविभवतो ¶ परिधंसति, एवमेव अहम्पि पुञ्ञकम्मस्स रतो लद्धब्बपुञ्ञफलसङ्खातं पुञ्ञकामो दक्खिणाय विपुलफलभावकरणेन विपुलं दिस्वान तं दक्खिणं उळारं दक्खिणेय्यं लभित्वा तस्स दानं यदि न ददामि पुञ्ञतो आयतिं पुञ्ञफलतो च परिधंसामि. तस्मा इध मया पुञ्ञं कातब्बमेवाति.
एवं पन चिन्तेत्वा महापुरिसो दूरतोव उपाहना ओरोहित्वा वेगेन उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं रुक्खमूलं उपगच्छथा’’ति वत्वा तस्मिं रुक्खमूलं उपसङ्कमन्ते तत्थ वालुकं उस्सापेत्वा उत्तरासङ्गं पञ्ञापेत्वा पच्चेकबुद्धे तत्थ निसिन्ने वन्दित्वा वासितपरिस्सावितेन उदकेन तस्स पादे धोवित्वा, गन्धतेलेन मक्खेत्वा, अत्तनो उपाहनं पुञ्छित्वा, गन्धतेलेन मक्खेत्वा, तस्स पादे पटिमुञ्चित्वा ‘‘भन्ते, इमं उपाहनं आरुय्ह, इमं छत्तं मत्थके कत्वा गच्छथा’’ति छत्तुपाहनं अदासि. सोपिस्स अनुग्गहत्थाय तं गहेत्वा पसादसंवड्ढनत्थं पस्सन्तस्सेव वेहासं उप्पतित्वा गन्धमादनं अगमासि. तेन वुत्तं –
‘‘एवाहं ¶ चिन्तयित्वान, ओरोहित्वा उपाहना;
तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहन’’न्ति.
बोधिसत्तो तं दिस्वा अतिविय पसन्नचित्तो पट्टनं गन्त्वा नावं अभिरुहि. अथस्स महासमुद्दं तरन्तस्स सत्तमे दिवसे नावा विवरमदासि. उदकं उस्सिञ्चितुं नासक्खिंसु. महाजनो मरणभयभीतो अत्तनो अत्तनो देवता नमस्सित्वा महाविरवं विरवि. बोधिसत्तो एकं उपट्ठाकं गहेत्वा सकलसरीरं तेलेन मक्खेत्वा सप्पिना सद्धिं सक्खरचुण्णानि यावदत्थं खादित्वा तम्पि खादापेत्वा तेन सद्धिं कूपकयट्ठिमत्थकं आरुय्ह ‘‘इमाय दिसाय अम्हाकं नगर’’न्ति दिसं ववत्थपेत्वा मच्छकच्छपपरिपन्थतो अत्तानं सच्चाधिट्ठानेन पमोचेन्तो तेन सद्धिं उसभमत्तट्ठानं अतिक्कमित्वा पतित्वा समुद्दं तरितुं आरभि. महाजनो पन तत्थेव विनासं ¶ पापुणि. तस्स तरन्तस्सेव सत्त दिवसा गता. सो तस्मिम्पि काले लोणोदकेन मुखं विक्खालेत्वा उपोसथिको अहोसियेव.
तदा ¶ पन ईदिसानं पुरिसविसेसानं रक्खणत्थाय चतूहि लोकपालेहि ठपिता मणिमेखला नाम देवधीता अत्तनो इस्सरियेन सत्ताहं पमज्जित्वा सत्तमे दिवसे तं दिस्वा ‘‘सचायं इध मरिस्स, अतिविय गारय्हा अभविस्स’’न्ति संविग्गहदया सुवण्णपातिया दिब्बभोजनस्स पूरेत्वा वेगेनागन्त्वा ‘‘ब्राह्मण, इदं दिब्बभोजनं भुञ्जा’’ति आह. सो तं उल्लोकेत्वा ‘‘नाहं भुञ्जामि, उपोसथिकोम्ही’’ति पटिक्खिपित्वा तं पुच्छन्तो –
‘‘यं त्वं सुखेनाभिसमेक्खसे मं, भुञ्जस्सु भत्तं इति मं वदेसि;
पुच्छामि तं नारि महानुभावे, देवी नुसि त्वं उद मानुसी नू’’ति. (जा. १.१०.४२) –
आह. सा तस्स पटिवचनं देन्ती –
‘‘देवी अहं सङ्ख महानुभावा, इधागता सागरवारिमज्झे;
अनुकम्पिका नो च पदुट्ठचित्ता, तवेव अत्थाय इधागतास्मि.
‘‘इधन्नपानं सयनासनञ्च, यानानि नानाविविधानि सङ्ख;
सब्बस्स ¶ त्याहं पटिपादयामि, यं किञ्चि तुय्हं मनसाभिपत्थित’’न्ति. (जा. १.१०.४३-४४) –
इमा गाथा अभासि. तं सुत्वा महासत्तो ‘‘अयं देवधीता समुद्दपिट्ठे मय्हं ‘इदञ्चिदञ्च दम्मी’ति वदति, यञ्चेसा मय्हं देति, तम्पि मम पुञ्ञेनेव, तं पन पुञ्ञं अयं देवधीता जानाति नु खो, उदाहु न जानाति, पुच्छिस्सामि ताव न’’न्ति चिन्तेत्वा पुच्छन्तो इमं गाथमाह –
‘‘यं किञ्चि यिट्ठञ्च हुतञ्च मय्हं, सब्बस्स नो इस्सरा त्वं सुगत्ते;
सुस्सोणि सुब्भूरु विलग्गमज्झे, किस्स मे कम्मस्स अयं विपाको’’ति. (जा. १.१०.४५);
तत्थ ¶ ¶ यिट्ठन्ति दानवसेन यजितं. हुतन्ति आहुनपाहुनवसेन दिन्नं. सब्बस्स नो इस्सरा त्वन्ति अम्हाकं पुञ्ञकम्मस्स सब्बस्स त्वं इस्सरा, ‘‘अयं इमस्स विपाको, अयं इमस्सा’’ति ब्याकरितुं समत्था. सुस्सोणीति सुन्दरजघने. सुब्भूरूति सुन्दरेहि भमुकेहि ऊरूहि च समन्नागते. विलग्गमज्झेति विलग्गतनुमज्झे. किस्स मेति मया कतकम्मेसु कतरकम्मस्स अयं विपाको, येनाहं अप्पतिट्ठे महासमुद्दे अज्ज पतिट्ठं लभामीति.
तं सुत्वा देवधीता ‘‘अयं ब्राह्मणो ‘यं अत्तना कुसलकम्मं कतं, तं कम्मं न जानाती’ति सञ्ञाय पुच्छति मञ्ञे, कथेस्सामि न’’न्ति नावाभिरुहनदिवसे पच्चेकबुद्धस्स छत्तुपाहनदानपुञ्ञमेव तस्स कारणन्ति कथेन्ती –
‘‘घम्मे पथे ब्राह्मण एकभिक्खुं, उग्घट्टपादं तसितं किलन्तं;
पटिपादयी सङ्ख उपाहनानि, सा दक्खिणा कामदुहा तवज्जा’’ति. (जा. १.१०.४६) –
गाथमाह.
तत्थ एकभिक्खुन्ति एकं पच्चेकबुद्धं सन्धायाह. उग्घट्टपादन्ति उण्हवालुकाय घट्टपादं, विबाधितपादन्ति ¶ अत्थो. तसितन्ति पिपासितं. पटिपादयीति पटिपादेसि योजेसि. कामदुहाति सब्बकामदायिका.
तं सुत्वा महासत्तो ‘‘एवरूपेपि नाम अप्पतिट्ठे महासमुद्दे मया दिन्नं छत्तुपाहनदानं मम सब्बकामददं जातं अहो सुदिन्न’’न्ति तुट्ठचित्तो –
‘‘सा होतु नावा फलकूपपन्ना, अनवस्सुता एरकवातयुत्ता;
अञ्ञस्स यानस्स न हेत्थ भूमि, अज्जेव मं मोळिनिं पापयस्सू’’ति. (जा. १.१०.४७) –
गाथमाह.
तत्थ ¶ ¶ फलकूपपन्नाति महानावताय बहूहि फलकेहि उपेता. उदकप्पवेसनाभावेन अनवस्सुता. सम्मा गहेत्वा गमनकवातेन एरकवातयुत्ता.
देवधीता तस्स वचनं सुत्वा तुट्ठहट्ठा दीघतो अट्ठउसभं वित्थारतो चतुउसभं गम्भीरतो वीसतियट्ठिकं सत्तरतनमयं नावं मापेत्वा कूपफियारित्तयुत्तानि इन्दनीलरजतसुवण्णमयादीनि निम्मिनित्वा सत्तन्नं रतनानं पूरेत्वा ब्राह्मणं आलिङ्गेत्वा नावं आरोपेसि, उपट्ठाकं पनस्स न ओलोकेसि. ब्राह्मणो अत्तना कतकल्याणतो तस्स पत्तिं अदासि, सो अनुमोदि. अथ देवधीता तम्पि आलिङ्गेत्वा नावाय पतिट्ठापेत्वा तं नावं मोळिनीनगरं नेत्वा ब्राह्मणस्स घरे धनं पतिट्ठापेत्वा अत्तनो वसनट्ठानमेव अगमासि. तेनाह भगवा –
‘‘सा तत्थ वित्ता सुमना पतीता, नावं सुचित्तं अभिनिम्मिनित्वा;
आदाय सङ्खं पुरिसेन सद्धिं, उपानयी नगरं साधुरम्म’’न्ति. (जा. १.१०.४८);
महापुरिसस्स हि चित्तसम्पत्तिया पच्चेकबुद्धस्स च निरोधतो वुट्ठितभावेन सत्तसु चेतनासु आदिचेतना दिट्ठधम्मवेदनीया अतिउळारफला च जाता. इदम्पि तस्स दानस्स ¶ अप्पमत्तफलन्ति दट्ठब्बं. अपरिमाणफलञ्हि तं दानं बोधिसम्भारभूतं. तेन वुत्तं –
‘‘तेनेवाहं सतगुणतो, सुखुमालो सुखेधितो;
अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति.
तत्थ तेनाति ततो पच्चेकबुद्धतो, सतगुणतोति सतगुणेन अहं तदा सङ्खभूतो सुखुमालो, तस्मा सुखेधितो सुखसंवड्ढो, अपि च एवं सन्तेपि दानं परिपूरेन्तो, एवं मय्हं दानपारमी परिपूरेतूति तस्स पच्चेकबुद्धस्स अत्तनो सरीरदुक्खं अनपेक्खित्वा छत्तुपाहनं अदासिन्ति अत्तनो दानज्झासयस्स उळारभावं सत्था पवेदेसि.
बोधिसत्तोपि ¶ यावजीवं अमितधनगेहं अज्झावसन्तो भिय्योसोमत्ताय दानानि दत्वा सीलानि रक्खित्वा आयुपरियोसाने सपरिसो देवनगरं पूरेसि.
तदा देवधीता उप्पलवण्णा अहोसि, पुरिसो आनन्दत्थेरो, लोकनाथो सङ्खब्राह्मणो.
तस्स ¶ सुविसुद्धनिच्चसीलउपोसथसीलादिवसेन सीलपारमी दानसीलादीनं पटिपक्खतो निक्खन्तत्ता कुसलधम्मवसेन नेक्खम्मपारमी, दानादिनिप्फादनत्थं अब्भुस्सहनवसेन तथा महासमुद्दतरणवायामवसेन च वीरियपारमी, तदत्थं अधिवासनखन्तिवसेन खन्तिपारमी, पटिञ्ञानुरूपप्पटिपत्तिया सच्चपारमी, सब्बत्थ अचलसमादानाधिट्ठानवसेन अधिट्ठानपारमी, सब्बसत्तेसु हितज्झासयवसेन मेत्तापारमी, सत्तसङ्खारकतविप्पकारेसु मज्झत्तभावप्पत्तिया उपेक्खापारमी, सब्बपारमीनं उपकारानुपकारे धम्मे जानित्वा अनुपकारे धम्मे पहाय उपकारधम्मेसु पवत्तापनपुरेचरा सहजाता च उपायकोसल्लभूता पञ्ञा पञ्ञापारमीति इमापि पारमियो लब्भन्ति.
दानज्झासयस्स पन अतिउळारभावेन दानपारमीवसेन देसना पवत्ता. यस्मा चेत्थ दस पारमियो लब्भन्ति, तस्मा हेट्ठा वुत्ता महाकरुणादयो बोधिसत्तगुणा इधापि यथारहं निद्धारेतब्बा. तथा अत्तनो भोगसुखं अनपेक्खित्वा महाकरुणाय ‘‘दानपारमिं पूरेस्सामी’’ति दानसम्भारसंहरणत्थं समुद्दतरणं, तत्थ च समुद्दपतितस्सपि उपोसथाधिट्ठानं, सीलखण्डभयेन देवधीतायपि उपगताय आहारानाहरणन्ति एवमादयो महासत्तस्स गुणा वेदितब्बा. इदानि वक्खमानेसु सेसचरितेसु इमिनाव नयेन गुणनिद्धारणं वेदितब्बं ¶ . तत्थ तत्थ विसेसमत्तमेव वक्खाम. तेनेतं वुच्चति –
‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे…;
पगेवानुकिरिया तेसं, धम्मस्स अनुधम्मतो’’ति.
सङ्खब्राह्मणचरियावण्णना निट्ठिता.
३. कुरुराजचरियावण्णना
ततिये ¶ इन्दपत्थे पुरुत्तमेति इन्दपत्थनामके कुरुरट्ठस्स पुरवरे उत्तमनगरे. राजाति धम्मेन समेन चतूहि सङ्गहवत्थूहि परिसं रञ्जेतीति राजा. कुसले दसहुपागतोति कुसलेहि ¶ दसहि समन्नागतो, दानादीहि दसहि पुञ्ञकिरियवत्थूहि, दसहि कुसलकम्मपथेहि वा युत्तोति अत्थो.
२१. कलिङ्गरट्ठविसयाति कलिङ्गरट्ठसङ्खातविसया. ब्राह्मणा उपगञ्छु मन्ति कलिङ्गराजेन उय्योजिता अट्ठ ब्राह्मणा मं उपसङ्कमिंसु. उपसङ्कमित्वा च पन आयाचुं मं हत्थिनागन्ति हत्थिभूतं महानागं मं आयाचिंसु. धञ्ञन्ति धनायितब्बसिरिसोभग्गप्पत्तं लक्खणसम्पन्नं. मङ्गलसम्मतन्ति ताययेव लक्खणसम्पत्तिया मङ्गलं अभिवुड्ढिकारणन्ति अभिसम्मतं जनेहि.
२२. अवुट्ठिकोति वस्सरहितो. दुब्भिक्खोति दुल्लभभोजनो. छातको महाति महती जिघच्छाबाधा वत्ततीति अत्थो. ददाहीति देहि. नीलन्ति नीलवण्णं. अञ्जनसव्हयन्ति अञ्जनसद्देन अव्हातब्बं, अञ्जननामकन्ति अत्थो. इदं वुत्तं होति – अम्हाकं कलिङ्गरट्ठं अवुट्ठिकं, तेन इदानि महादुब्भिक्खं तत्थ महन्तं छातकभयं उप्पन्नं, तस्स वूपसमत्थाय इमं अञ्जनगिरिसङ्कासं तुय्हं अञ्जननामकं मङ्गलहत्थिं देहि, इमस्मिञ्हि तत्थ नीते देवो वस्सिस्सति, तेन तं सब्बभयं वूपसम्मिस्सतीति. तत्रायं अनुपुब्बिकथा –
अतीते कुरुरट्ठे इन्दपत्थनगरे बोधिसत्तो कुरुराजस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गहेत्वा अनुपुब्बेन विञ्ञुतं पत्तो, तक्कसिलं गन्त्वा योगविहितानि सिप्पायतनानि विज्जाट्ठानानि च उग्गहेत्वा पच्चागतो पितरा उपरज्जे ठपितो, अपरभागे पितु अच्चयेन रज्जं पत्वा दस राजधम्मे ¶ अकोपेन्तो धम्मेन रज्जं कारेसि धनञ्जयो नाम नामेन. सो चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सं धनं विस्सज्जेन्तो सकलजम्बुदीपं उन्नङ्गलं कत्वा दानं अदासि. तस्स दानज्झासयता दानाभिरति सकलजम्बुदीपं पत्थरि.
तस्मिं ¶ काले कलिङ्गरट्ठे दुब्भिक्खभयं छातकभयं रोगभयन्ति तीणि भयानि उप्पज्जिंसु. सकलरट्ठवासिनो दन्तपुरं गन्त्वा राजभवनद्वारे उक्कुट्ठिमकंसु ‘‘देवं वस्सापेहि देवा’’ति. राजा तं सुत्वा ‘‘किंकारणा एते विरवन्ती’’ति अमच्चे पुच्छि. अमच्चा रञ्ञो तमत्थं आरोचेसुं. राजा पोराणकराजानो देवे अवस्सन्ते किं करोन्तीति. ‘‘देवो वस्सतू’’ति दानं दत्वा उपोसथं अधिट्ठाय समादिन्नसीला सिरिगब्भं पविसित्वा दब्बसन्थरे सत्ताहं निपज्जन्तीति. तं सुत्वा तथा अकासि. देवो न वस्सि, एवं राजा अहं मया कत्तब्बकिच्चं अकासिं, देवो न वस्सति, किन्ति करोमाति. देव, इन्दपत्थनगरे धनञ्जयस्स नाम कुरुराजस्स मङ्गलहत्थिम्हि आनीते देवो वस्सिस्सतीति ¶ . सो राजा बलवाहनसम्पन्नो दुप्पसहो, कथमस्स हत्थिं आनेस्सामाति. महाराज, तेन सद्धिं युद्धकिच्चं नत्थि, दानज्झासयो सो राजा दानाभिरतो याचितो समानो अलङ्कतसीसम्पि छिन्दित्वा पसादसम्पन्नानि अक्खीनिपि उप्पाटेत्वा सकलरज्जम्पि निय्यातेत्वा ददेय्य, हत्थिम्हि वत्तब्बमेव नत्थि, अवस्सं याचितो समानो दस्सतीति. के पन याचितुं समत्थाति? ब्राह्मणा, महाराजाति. राजा अट्ठ ब्राह्मणे पक्कोसापेत्वा सक्कारसम्मानं कत्वा परिब्बयं दत्वा हत्थियाचनत्थं पेसेसि. ते सब्बत्थ एकरत्तिवासेन तुरितगमनं गन्त्वा कतिपाहं नगरद्वारे दानसालासु भुञ्जन्ता सरीरं सन्तप्पेत्वा रञ्ञो दानग्गं आगमनपथे कालं आगमयमाना पाचीनद्वारे अट्ठंसु.
बोधिसत्तोपि पातोव न्हातानुलित्तो सब्बालङ्कारप्पटिमण्डितो अलङ्कतवरवारणखन्धगतो महन्तेन राजानुभावेन दानसालं गन्त्वा ओतरित्वा सत्तट्ठजनानं सहत्थेन दानं दत्वा ‘‘इमिनाव नीहारेन देथा’’ति वत्वा हत्थिं अभिरुहित्वा ¶ दक्खिणद्वारं अगमासि. ब्राह्मणा पाचीनद्वारे आरक्खस्स बलवताय ओकासं अलभित्वा दक्खिणद्वारं गन्त्वा राजानं आगच्छन्तं उल्लोकयमाना द्वारतो नातिदूरे उन्नतट्ठाने ठिता सम्पत्तं राजानं हत्थे उक्खिपित्वा जयापेसुं. राजा वजिरङ्कुसेन वारणं निवत्तेत्वा तेसं सन्तिकं गन्त्वा ते ब्राह्मणे ‘‘किं इच्छथा’’ति पुच्छि. ब्राह्मणा ‘‘कलिङ्गरट्ठं दुब्भिक्खभयेन छातकभयेन रोगभयेन च उपद्दुतं. सो उपद्दवो इमस्मिं तव मङ्गलहत्थिम्हि नीते ¶ वूपसम्मिस्सति. तस्मा इमं अञ्जनवण्णं नागं अम्हाकं देही’’ति आहंसु. तमत्थं पकासेन्तो सत्था आह ‘‘कलिङ्गरट्ठविसया…पे… अञ्जनसव्हय’’न्ति. तस्सत्थो वुत्तो एव.
अथ बोधिसत्तो ‘‘न मेतं पतिरूपं, यं मे याचकानं मनोरथविघातो सिया, मय्हञ्च समादानभेदो सिया’’ति हत्थिक्खन्धतो ओतरित्वा ‘‘सचे अनलङ्कतट्ठानं अत्थि, अलङ्करित्वा दस्सामी’’ति समन्ततो ओलोकेत्वा अनलङ्कतट्ठानं अदिस्वा सोण्डाय नं गहेत्वा ब्राह्मणानं हत्थेसु ठपेत्वा रतनभिङ्गारेन पुप्फगन्धवासितं उदकं पातेत्वा अदासि. तेन वुत्तं –
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
मा मे भिज्जि समादानं, दस्सामि विपुलं गजं.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गज’’न्ति.
तत्थ ¶ याचकमनुप्पत्तेति याचके अनुप्पत्ते. अनुच्छवोति अनुच्छविको पतिरूपो. मा मे भिज्जि समादानन्ति सब्बञ्ञुतञ्ञाणत्थाय सब्बस्स याचकस्स सब्बं अनवज्जं इच्छितं ददन्तो दानपारमिं पूरेस्सामीति यं मय्हं समादानं, तं मा भिज्जि. तस्मा दस्सामि विपुलं गजन्ति महन्तं इमं मङ्गलहत्थिं दस्सामीति. अदन्ति अदासिं.
तस्मिं पन हत्थिम्हि दिन्ने अमच्चा बोधिसत्तं एतदवोचुं – ‘‘कस्मा, महाराज, मङ्गलहत्थिं ददत्थ, ननु अञ्ञो हत्थी दातब्बो, रञ्ञा नाम एवरूपो ओपवय्हो मङ्गलहत्थी इस्सरियं अभिविजयञ्च आकङ्खन्तेन न दातब्बो’’ति ¶ . महासत्तो यं मं याचका याचन्ति, तदेव मया दातब्बं, सचे पन मं रज्जं याचेय्युं, रज्जम्पि तेसं ददेय्यं, मय्हं रज्जतोपि जीविततोपि सब्बञ्ञुतञ्ञाणमेव पियतरं, तस्मा तं हत्थिं अदासिन्ति आह. तेन वुत्तं ‘‘तस्स नागे पदिन्नम्ही’’तिआदि. तत्थ तस्साति तस्स तेन, तस्मिं नागे हत्थिम्हि दिन्ने.
२६. मङ्गलसम्पन्नन्ति मङ्गलगुणेहि समन्नागतं. सङ्गामविजयुत्तमन्ति सङ्गामविजया उत्तमं, सङ्गामविजये वा उत्तमं पधानं पवरं नागं. किं ते रज्जं ¶ करिस्सतीति तस्मिं नागे अपगते तव रज्जं किं करिस्सति, रज्जकिच्चं न करिस्सति, रज्जम्पि अपगतमेवाति दस्सेति.
२७. रज्जम्पि मे ददे सब्बन्ति तिट्ठतु नागो तिरच्छानगतो, इदं मे सब्बं कुरुरट्ठम्पि याचकानं ददेय्यं. सरीरं दज्जमत्तनोति रज्जेपि वा किं वत्तब्बं, अत्तनो सरीरम्पि याचकानं ददेय्यं, सब्बोपि हि मे अज्झत्तिकबाहिरो परिग्गहो लोकहितत्थमेव मया परिच्चत्तो. यस्मा सब्बञ्ञुतं पियं मय्हं सब्बञ्ञुता च दानपारमिं आदिं कत्वा सब्बपारमियो अपूरेन्तेन न सक्का लद्धुं, तस्मा नागं अदासिं अहन्ति दस्सेति.
एवम्पि तस्मिं नागे आनीते कलिङ्गरट्ठे देवो न वस्सतेव. कलिङ्गराजा ‘‘इदानिपि न वस्सति, किं नु खो कारण’’न्ति पुच्छित्वा ‘‘कुरुराजा गरुधम्मे रक्खति, तेनस्स रट्ठे अन्वद्धमासं अनुदसाहं देवो वस्सति, रञ्ञो गुणानुभावो एस, न इमस्स तिरच्छानगतस्सा’’ति जानित्वा ‘‘मयम्पि गरुधम्मे रक्खिस्साम, गच्छथ धनञ्चयकोरब्यस्स सन्तिके ते सुवण्णपट्टे लिखापेत्वा आनेथा’’ति अमच्चे पेसेसि. गरुधम्मा वुच्चन्ति पञ्च सीलानि, तानि बोधिसत्तो सुपरिसुद्धानि कत्वा रक्खति, यथा च बोधिसत्तो. एवमस्स माता ¶ अग्गमहेसी, कनिट्ठभाता उपराजा, पुरोहितो ब्राह्मणो, रज्जुग्गाहको अमच्चो, सारथि सेट्ठि, दोणमापको दोवारिको, नगरसोभिनी वण्णदासीति. तेन वुत्तं –
‘‘राजा माता महेसी च, उपराजा पुरोहितो;
रज्जुग्गाहो सारथी सेट्ठि, दोणो दोवारिको तथा;
गणिका ते एकादस, गरुधम्मे पतिट्ठिता’’ति.
ते ¶ अमच्चा बोधिसत्तं उपसङ्कमित्वा वन्दित्वा तमत्थं आरोचेसुं. महासत्तो ‘‘मय्हं गरुधम्मे कुक्कुच्चं अत्थि, माता पन मे सुरक्खितं रक्खति, तस्सा सन्तिके गण्हथा’’ति वत्वा तेहि ‘‘महाराज, कुक्कुच्चं नाम सिक्खाकामस्स सल्लेखवुत्तिनो होति, देथ नो’’ति याचितो ‘‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसुमिच्छाचारो न चरितब्बो, मुसा न भणितब्बं, मज्जं न पातब्ब’’न्ति सुवण्णपट्टे लिखापेत्वा ‘‘एवं सन्तेपि मातु सन्तिके गण्हथा’’ति आह.
दूता ¶ राजानं वन्दित्वा तस्सा सन्तिकं गन्त्वा ‘‘देवि, तुम्हे किर गरुधम्मं रक्खथ, तं नो देथा’’ति वदिंसु. बोधिसत्तस्स मातापि तथेव अत्तनो कुक्कुच्चस्स अत्थिभावं वत्वाव तेहि याचिता अदासि. तथा महेसिआदयोपि. ते सब्बेसम्पि सन्तिके सुवण्णपट्टे गरुधम्मे लिखापेत्वा दन्तपुरं गन्त्वा कलिङ्गरञ्ञो दत्वा तं पवत्तिं आरोचेसुं. सोपि राजा तस्मिं धम्मे वत्तमानो पञ्च सीलानि पूरेसि. ततो सकलकलिङ्गरट्ठे देवो वस्सि. तीणि भयानि वूपसन्तानि. रट्ठं खेमं सुभिक्खं अहोसि. बोधिसत्तो यावजीवं दानादीनि पुञ्ञानि कत्वा सपरिसो सग्गपुरं पूरेसि.
तदा गणिकादयो उप्पलवण्णादयो अहेसुं. वुत्तञ्हेतं –
‘‘गणिका उप्पलवण्णा, पुण्णो दोवारिको तदा;
रज्जुग्गाहो च कच्चानो, दोणमापको च कोलितो.
‘‘सारिपुत्तो तदा सेट्ठि, अनुरुद्धो च सारथि;
ब्राह्मणो कस्सपो थेरो, उपराजानन्दपण्डितो.
‘‘महेसी ¶ राहुलमाता, मायादेवी जनेत्तिका;
कुरुराजा बोधिसत्तो, एवं धारेथ जातक’’न्ति. (ध. प. अट्ठ. २.३६१ हंसघातकभिक्खुवत्थु);
इधापि नेक्खम्मपारमिआदयो सेसधम्मा च वुत्तनयेनेव निद्धारेतब्बाति.
कुरुराजचरियावण्णना निट्ठिता.
४. महासुदस्सनचरियावण्णना
२८. चतुत्थे ¶ कुसावतिम्हि नगरेति कुसावतीनामके नगरे, यस्मिं ठाने एतरहि कुसिनारा निविट्ठा. महीपतीति खत्तियो, नामेन महासुदस्सनो नाम. चक्कवत्तीति चक्करतनं वत्तेति चतूहि वा सम्पत्तिचक्केहि वत्तति, तेहि च परं पवत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. अथ वा चतूहि अच्छरियधम्मेहि सङ्गहवत्थूहि च समन्नागतेन, परेहि अनभिभवनीयस्स अनतिक्कमनीयस्स आणासङ्खातस्स चक्कस्स वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. परिणायकरतनपुब्बङ्गमेन ¶ हत्थिरतनादिपमुखेन महाबलकायेन पुञ्ञानुभावनिब्बत्तेन कायबलेन च समन्नागतत्ता महब्बलो. यदा आसिन्ति सम्बन्धो. तत्रायं अनुपुब्बिकथा –
अतीते किर महापुरिसो सुदस्सनत्तभावतो ततिये अत्तभावे गहपतिकुले निब्बत्तो धरमानकस्स बुद्धस्स सासने एकं थेरं अरञ्ञवासं वसन्तं अत्तनो कम्मेन अरञ्ञं पविट्ठो रुक्खमूले निसिन्नं दिस्वा ‘‘इध मया अय्यस्स पण्णसालं कातुं वट्टती’’ति चिन्तेत्वा अत्तनो कम्मं पहाय दब्बसम्भारं छिन्दित्वा निवासयोग्गं पण्णसालं कत्वा द्वारं योजेत्वा कट्ठत्थरणं कत्वा ‘‘करिस्सति नु खो परिभोगं, न नु खो करिस्सती’’ति एकमन्ते निसीदि. थेरो अन्तोगामतो आगन्त्वा पण्णसालं पविसित्वा कट्ठत्थरणे निसीदि. महासत्तोपि नं उपसङ्कमित्वा ‘‘फासुका, भन्ते, पण्णसाला’’ति पुच्छि. फासुका, भद्दमुख, पब्बजितसारुप्पाति. वसिस्सथ, भन्ते, इधाति? आम, उपासकाति. सो अधिवासनाकारेनेव ‘‘वसिस्सती’’ति ञत्वा ‘‘निबद्धं मय्हं घरद्वारं आगन्तब्ब’’न्ति पटिजानापेत्वा निच्चं अत्तनो ¶ घरेयेव भत्तविस्सग्गं कारापेसि. सो पण्णसालायं कटसारकं पत्थरित्वा मञ्चपीठं पञ्ञपेसि, अपस्सेनं निक्खिपि, पादकठलिकं ठपेसि, पोक्खरणिं खणि, चङ्कमं कत्वा वालुकं ओकिरि, परिस्सयविनोदनत्थं पण्णसालं कण्टकवतिया परिक्खिपि, तथा पोक्खरणिं चङ्कमञ्च. तेसं अन्तोवतिपरियन्ते तालपन्तियो रोपेसि. एवमादिना ¶ आवासं निट्ठापेत्वा थेरस्स तिचीवरं आदिं कत्वा सब्बं समणपरिक्खारं अदासि. थेरस्स हि तदा बोधिसत्तेन तिचीवरपिण्डपातपत्तथालकपरिस्सावनधमकरणपरिभोगभाजनछत्तुपाहनउदकतुम्बसूचिकत्तर- यट्ठिआरकण्टकपिप्फलिनखच्छेदनपदीपेय्यादि पब्बजितानं परिभोगजातं अदिन्नं नाम नाहोसि. सो पञ्च सीलानि रक्खन्तो उपोसथं करोन्तो यावजीवं थेरं उपट्ठहि. थेरो तत्थेव वसन्तो अरहत्तं पत्वा परिनिब्बायि.
२९. बोधिसत्तोपि यावतायुकं पुञ्ञं कत्वा देवलोके निब्बत्तित्वा ततो चुतो मनुस्सलोकं आगच्छन्तो कुसावतिया राजधानिया निब्बत्तित्वा महासुदस्सनो नाम राजा अहोसि चक्कवत्ती. तस्सिस्सरियानुभावो ‘‘भूतपुब्बं, आनन्द, राजा महासुदस्सनो नाम अहोसि खत्तियो ¶ मुद्धावसित्तो’’तिआदिना (दी. नि. २.२४२) नयेन सुत्ते आगतो एव. तस्स किर चतुरासीति नगरसहस्सानि कुसावतीराजधानिप्पमुखानि, चतुरासीति पासादसहस्सानि धम्मपासादप्पमुखानि, चतुरासीति कूटागारसहस्सानि महाब्यूहकूटागारप्पमुखानि, तानि सब्बानि तस्स थेरस्स कताय एकिस्सा पण्णसालाय निस्सन्देन निब्बत्तानि, चतुरासीति पल्लङ्कसहस्सानि नागसहस्सानि अस्ससहस्सानि रथसहस्सानि तस्स दिन्नस्स मञ्चपीठस्स, चतुरासीति मणिसहस्सानि तस्स दिन्नस्स पदीपस्स, चतुरासीति पोक्खरणिसहस्सानि एकपोक्खरणिया, चतुरासीति इत्थिसहस्सानि पुत्तसहस्सानि गहपतिसहस्सानि च पत्तथालकादिपरिभोगारहस्स पब्बजितपरिक्खारदानस्स, चतुरासीति धेनुसहस्सानि पञ्चगोरसदानस्स, चतुरासीति वत्थकोट्ठसहस्सानि निवासनपारुपनदानस्स, चतुरासीति थालिपाकसहस्सानि भोजनदानस्स निस्सन्देन निब्बत्तानि. सो सत्तहि रतनेहि चतूहि इद्धीहि च समन्नागतो राजाधिराजा हुत्वा सकलं सागरपरियन्तं पथविमण्डलं धम्मेन अभिविजिय अज्झावसन्तो अनेकसतेसु ठानेसु दानसालायो कारेत्वा महादानं पट्ठपेसि. दिवसस्स तिक्खत्तुं नगरे भेरिं चरापेसि ‘‘यो यं इच्छति, सो दानसालासु आगन्त्वा तं गण्हातू’’ति. तेन वुत्तं ‘‘तत्थाहं दिवसे तिक्खत्तुं, घोसापेमि तहिं तहि’’न्तिआदि.
तत्थ तत्थाति तस्मिं नगरे. ‘‘तदाह’’न्तिपि पाठो, तस्स तदा अहं, महासुदस्सनकालेति ¶ अत्थो. तहिं तहिन्ति तस्मिं तस्मिं ठाने, तस्स तस्स पाकारस्स अन्तो च बहि चाति ¶ अत्थो. को किं इच्छतीति ब्राह्मणादीसु यो कोचि सत्तो अन्नादीसु देय्यधम्मेसु यं किञ्चि इच्छति. पत्थेतीति तस्सेव वेवचनं. कस्स किं दीयतु धनन्ति अनेकवारं परियायन्तरेहि च दानघोसनाय पवत्तितभावदस्सनत्थं वुत्तं, एतेन दानपारमिया सरूपं दस्सेति. देय्यधम्मपटिग्गाहकविकप्परहिता हि बोधिसत्तानं दानपारमीति.
३०. इदानि दानघोसनाय तस्स तस्स देय्यधम्मस्स अनुच्छविकपुग्गलपरिकित्तनं दस्सेतुं ‘‘को छातको’’तिआदि वुत्तं.
तत्थ ¶ छातकोति जिघच्छितो. तसितोति पिपासितो. को मालं को विलेपनन्तिपि ‘‘इच्छती’’ति पदं आनेत्वा योजेतब्बं. नग्गोति वत्थविकलो, वत्थेन अत्थिकोति अधिप्पायो. परिदहिस्सतीति निवासिस्सति.
३१. को पथे छत्तमादेतीति को पथिको पथे मग्गे अत्तनो वस्सवातातपरक्खणत्थं छत्तं गण्हाति, छत्तेन अत्थिकोति अत्थो. कोपाहना मुदू सुभाति दस्सनीयताय सुभा सुखसम्फस्सताय मुदू उपाहना अत्तनो पादानं चक्खूनञ्च रक्खणत्थं. को आदेतीति को ताहि अत्थिकोति अधिप्पायो. सायञ्च पातो चाति एत्थ च-सद्देन मज्झन्हिके चाति आहरित्वा वत्तब्बं. ‘‘दिवसे तिक्खत्तुं घोसापेमी’’ति हि वुत्तं.
३२. न तं दससु ठानेसूति तं दानं न दससु ठानेसु पटियत्तन्ति योजना. नपि ठानसतेसु वा पटियत्तं, अपि च खो अनेकसतेसु ठानेसु पटियत्तं. याचके धनन्ति याचके उद्दिस्स धनं पटियत्तं उपक्खटं. द्वादसयोजनायामे हि नगरे सत्तयोजनवित्थते सत्तसु पाकारन्तरेसु सत्त तालपन्तिपरिक्खेपा, तासु तालपन्तीसु चतुरासीति पोक्खरणिसहस्सानि पाटियेक्कं पोक्खरणितीरे महादानं पट्ठपितं. वुत्तञ्हेतं भगवता –
‘‘पट्ठपेसि खो, आनन्द, राजा महासुदस्सनो तासं पोक्खरणीनं तीरे एवरूपं दानं अन्नं अन्नत्थिकस्स, पानं पानत्थिकस्स, वत्थं वत्थत्थिकस्स, यानं यानत्थिकस्स, सयनं सयनत्थिकस्स, इत्थिं इत्थित्थिकस्स, हिरञ्ञं हिरञ्ञत्थिकस्स, सुवण्णं सुवण्णत्थिकस्सा’’ति (दी. नि. २.२५४).
३३. तत्थायं ¶ दानस्स पवत्तिताकारो – महापुरिसो हि इत्थीनञ्च पुरिसानञ्च अनुच्छविके अलङ्कारे कारेत्वा इत्थिमत्तमेव तत्थ परिचारवसेन सेसञ्च सब्बं परिच्चागवसेन ¶ ठपेत्वा ‘‘राजा महासुदस्सनो दानं देति, तं यथासुखं परिभुञ्जथा’’ति भेरिं चरापेसि. महाजना पोक्खरणितीरं गन्त्वा न्हत्वा वत्थादीनि निवासेत्वा महासम्पत्तिं अनुभवित्वा येसं तादिसानि अत्थि, ते पहाय गच्छन्ति ¶ . येसं नत्थि, ते गहेत्वा गच्छन्ति. ये हत्थियानादीसुपि निसीदित्वा यथासुखं विचरित्वा वरसयनेसुपि सयित्वा सम्पत्तिं अनुभवित्वा इत्थीहिपि सद्धिं सम्पत्तिं अनुभवित्वा सत्तविधरतनपसाधनानि पसाधेत्वा सम्पत्तिं अनुभवित्वा यं यं अत्थिका, तं तं गहेत्वा गच्छन्ति, अनत्थिका ओहाय गच्छन्ति. तम्पि दानं उट्ठाय समुट्ठाय देवसिकं दीयतेव. तदा जम्बुदीपवासीनं अञ्ञं कम्मं नत्थि, दानं परिभुञ्जन्ता सम्पत्तिं अनुभवन्ता विचरन्ति. न तस्स दानस्स कालपरिच्छेदो अहोसि. रत्तिञ्चापि दिवापि यदा यदा अत्थिका आगच्छन्ति, तदा तदा दीयतेव. एवं महापुरिसो यावजीवं सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं पवत्तेसि. तेन वुत्तं ‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको’’तिआदि.
तत्थ दिवा वा यदि वा रत्तिं, यदि एतीति एतेनस्स यथाकालं दानं दस्सेति. याचकानञ्हि लाभासाय उपसङ्कमनकालो एव बोधिसत्तानं दानस्स कालो नाम. वनिब्बकोति याचको. लद्धा यदिच्छकं भोगन्ति एतेन यथाभिरुचितं दानं. यो यो हि याचको यं यं देय्यधम्मं इच्छति, तस्स तस्स तंतदेव बोधिसत्तो देति. न तस्स महग्घदुल्लभादिभावं अत्तनो उपरोधं चिन्तेसि. पूरहत्थोव गच्छतीति एतेन यावदिच्छकं दानं दस्सेति, यत्तकञ्हि याचका इच्छन्ति, तत्तकं अपरिहापेत्वाव महासत्तो देति उळारज्झासयताय च महिद्धिकताय च.
३४. ‘‘यावजीविक’’न्ति एतेन दानस्स कालपरियन्ताभावं दस्सेति. समादानतो पट्ठाय हि महासत्ता यावपारिपूरि वेमज्झे न कालपरिच्छेदं करोन्ति, बोधिसम्भारसम्भरणे सङ्कोचाभावेन अन्तरन्तरा अवोसानापत्तितो मरणेनपि अनुपच्छेदो एव, ततो परम्पि तथेव पटिपज्जनतो, ‘‘यावजीविक’’न्ति पन महासुदस्सनचरितस्स वसेन वुत्तं. नपाहं देस्सं धनं दम्मीति इदं धनं नाम मय्हं ¶ न देस्सं अमनापन्ति एवरूपं महादानं देन्तो गेहतो च धनं नीहरापेमि. नपि नत्थि निचयो मयीति मम समीपे धननिचयो धनसङ्गहो नापि नत्थि, सल्लेखवुत्तिसमणो विय असङ्गहोपि न होमीति अत्थो. इदं येन अज्झासयेन तस्सिदं महादानं पवत्तितं, तं दस्सेतुं वुत्तं.
३५. इदानि ¶ ¶ तं उपमाय विभावेतुं ‘‘यथापि आतुरो नामा’’तिआदिमाह. तत्थिदं उपमासंसन्दनेन सद्धिं अत्थदस्सनं – यथा नाम आतुरो रोगाभिभूतो पुरिसो रोगतो अत्तानं परिमोचेतुकामो धनेन हिरञ्ञसुवण्णादिना वेज्जं तिकिच्छकं तप्पेत्वा आराधेत्वा यथाविधि पटिपज्जन्तो ततो रोगतो विमुच्चति.
३६. तथेव एवमेव अहम्पि अट्टभूतं सकललोकं किलेसरोगतो सकलसंसारदुक्खरोगतो च परिमोचेतुकामो तस्स ततो परिमोचनस्स अयं सब्बसापतेय्यपरिच्चागो दानपारमिउपायोति जानमानो बुज्झमानो असेसतो देय्यधम्मस्स पटिग्गाहकानञ्च वसेन अनवसेसतो महादानस्स वसेन सत्तानं अज्झासयं परिपूरेतुं अत्तनो च न मय्हं दानपारमी परिपुण्णा, तस्मा ऊनमनन्ति पवत्तं ऊनं मनं पूरयितुं पवत्तयितुं वनिब्बके याचके अदासिं तं दानं एवरूपं महादानं ददामि, तञ्च खो तस्मिं दानधम्मे तस्स च फले निरालयो अनपेक्खो अपच्चासो किञ्चिपि अपच्चासीसमानो केवलं सम्बोधिमनुपत्तिया सब्बञ्ञुतञ्ञाणमेव अधिगन्तुं देमीति.
एवं महासत्तो महादानं पवत्तेन्तो अत्तनो पुञ्ञानुभावनिब्बत्तं धम्मपासादं अभिरुय्ह महाब्यूहकूटागारद्वारे एव कामवितक्कादयो निवत्तेत्वा तत्थ सोवण्णमये राजपल्लङ्के निसिन्नो झानाभिञ्ञायो निब्बत्तेत्वा ततो निक्खमित्वा सोवण्णमयं कूटागारं पविसित्वा तत्थ रजतमये पल्लङ्के निसिन्नो चत्तारो ब्रह्मविहारे भावेत्वा चतुरासीति वस्ससहस्सानि झानसमापत्तीहि वीतिनामेत्वा मरणसमये दस्सनाय उपगतानं सुभद्दादेवीपमुखानं चतुरासीतिया इत्थागारसहस्सानं अमच्चपारिसज्जादीनञ्च –
‘‘अनिच्चा ¶ वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति. (दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३) –
इमाय गाथाय ओवदित्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि.
तदा सुभद्दादेवी राहुलमाता अहोसि, परिणायकरतनं राहुलो, सेसपरिसा बुद्धपरिसा, महासुदस्सनो पन लोकनाथो.
इधापि ¶ ¶ दस पारमियो सरूपतो लब्भन्ति एव, दानज्झासयस्स पन उळारताय दानपारमी एव पाळियं आगता. सेसधम्मा हेट्ठा वुत्तनया एव. तथा उळारे सत्तरतनसमुज्जले चतुदीपिस्सरियेपि ठितस्स तादिसं भोगसुखं अनलङ्करित्वा कामवितक्कादयो दूरतो विक्खम्भेत्वा तथारूपे महादाने पवत्तेन्तस्सेव चतुरासीति वस्ससहस्सानि समापत्तीहि वीतिनामेत्वा अनिच्चतादिपटिसंयुत्तं धम्मकथं कत्वापि विपस्सनाय अनुस्सुक्कनं सब्बत्थ अनिस्सङ्गताति एवमादयो गुणानुभावा निद्धारेतब्बाति.
महासुदस्सनचरियावण्णना निट्ठिता.
५. महागोविन्दचरियावण्णना
पञ्चमे सत्तराजपुरोहितोति सत्तभूआदीनं सत्तन्नं राजूनं सब्बकिच्चानुसासकपुरोहितो. पूजितो नरदेवेहीति तेहि एव अञ्ञेहि च जम्बुदीपे सब्बेहेव खत्तियेहि चतुपच्चयपूजाय सक्कारसम्मानेन च पूजितो. महागोविन्दब्राह्मणोति महानुभावताय गोविन्दस्साभिसेकेन अभिसित्तताय च ‘‘महागोविन्दो’’ति सङ्खं गतो ब्राह्मणो, अभिसित्तकालतो पट्ठाय हि बोधिसत्तस्स अयं समञ्ञा जाता, नामेन पन जोतिपालो नाम. तस्स किर जातदिवसे सब्बावुधानि जोतिंसु. राजापि पच्चूससमये अत्तनो मङ्गलावुधं पज्जलितं दिस्वा भीतो अत्तनो पुरोहितं बोधिसत्तस्स पितरं उपट्ठानं आगतं पुच्छित्वा ‘‘मा भायि, महाराज, मय्हं पुत्तो जातो, तस्सानुभावेन न केवलं राजगेहेयेव, सकलनगरेपि आवुधानि पज्जलिंसु, न ¶ तं निस्साय तुय्हं अन्तरायो अत्थि, सकलजम्बुदीपे पन पञ्ञाय तेन समो न भविस्सति, तस्सेतं पुब्बनिमित्त’’न्ति पुरोहितेन समस्सासितो तुट्ठचित्तो ‘‘कुमारस्स खीरमूलं होतू’’ति सहस्सं दत्वा ‘‘वयप्पत्तकाले मय्हं दस्सेथा’’ति आह. सो वुद्धिप्पत्तो अपरभागे अलमत्थदस्सो सत्तन्नं राजूनं सब्बकिच्चानुसासको हुत्वा पब्बजित्वा च सत्ते दिट्ठधम्मिकसम्परायिकेहि अनत्थेहि पालेत्वा अत्थेहि नियोजेसि. इति जोतितत्ता पालनसमत्थताय ¶ च ‘‘जोतिपालो’’तिस्स नामं अकंसु. तेन वुत्तं ‘‘नामेन जोतिपालो नामा’’ति (दी. नि. २.३०४).
तत्थ बोधिसत्तो दिसम्पतिस्स नाम रञ्ञो पुरोहितस्स गोविन्दब्राह्मणस्स पुत्तो हुत्वा अत्तनो पितु तस्स च रञ्ञो अच्चयेन तस्स पुत्तो रेणु, सहाया चस्स सत्तभू, ब्रह्मदत्तो, वेस्सभू ¶ , भरतो, द्वे च धतरट्ठाति इमे सत्त राजानो यथा अञ्ञमञ्ञं न विवदन्ति. एवं रज्जे पतिट्ठापेत्वा तेसं अत्थधम्मे अनुसासन्तो जम्बुदीपतले सब्बेसं राजूनं अञ्ञेसञ्च ब्राह्मणानं देवनागगहपतिकानं सक्कतो गरुकतो मानितो पूजितो अपचितो उत्तमं गारवट्ठानं पत्तो अहोसि. तस्स अत्थधम्मेसु कुसलताय ‘‘महागोविन्दो’’त्वेव समञ्ञा उदपादि. यथाह ‘‘गोविन्दो वत, भो ब्राह्मणो, महागोविन्दो वत, भो ब्राह्मणो’’ति (दी. नि. २.३०५). तेन वुत्तं –
‘‘पुनापरं यदा होमि, सत्तराजपुरोहितो;
पूजितो नरदेवेहि, महागोविन्दब्राह्मणो’’ति.
अथ बोधिसत्तस्स पुञ्ञानुभावसमुस्साहितेहि राजूहि तेसं अनुयुत्तेहि खत्तियेहि ब्राह्मणगहपतिकेहि नेगमजानपदेहि च उपरूपरि उपनीतो समन्ततो महोघो विय अज्झोत्थरमानो अपरिमेय्यो उळारो लाभसक्कारो उप्पज्जि, यथा तं अपरिमाणासु जातीसु उपचितविपुलपुञ्ञसञ्चयस्स उळाराभिजातस्स परिसुद्धसीलाचारस्स पेसलस्स परियोदातसब्बसिप्पस्स सब्बसत्तेसु पुत्तसदिसमहाकरुणाविप्फारसिनिद्धमुदुहदयस्स. सो चिन्तेसि – ‘‘एतरहि खो मय्हं महालाभसक्कारो, यंनूनाहं इमिना सब्बसत्ते सन्तप्पेत्वा दानपारमिं परिपूरेय्य’’न्ति. सो नगरस्स मज्झे चतूसु द्वारेसु अत्तनो निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं अपरिमितधनपरिच्चागेन महादानं ¶ पवत्तेसि. यं यं उपायनं आनीयति, यञ्च अत्तनो अत्थाय अभिसङ्खरीयति, सब्बं तं दानसालासु एव पेसेसि. एवं दिवसे दिवसे महापरिच्चागं करोन्तस्स चस्स चित्तस्स तित्ति वा सन्तोसो वा नाहोसि, कुतो पन सङ्कोचो. दानग्गञ्चस्स लाभासाय आगच्छन्तेहि देय्यधम्मं गहेत्वा गच्छन्तेहि च महासत्तस्स च गुणविसेसे कित्तयन्तेहि महाजनकायेहि अन्तोनगरं बहिनगरञ्च ¶ समन्ततो एकोघभूतं कप्पवुट्ठानमहावायुसङ्घट्टपरिब्भमितं विय महासमुद्दं एककोलाहलं एकनिन्नादं अहोसि. तेन वुत्तं –
‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनं;
तेन देमि महादानं, अक्खोभं सागरूपम’’न्ति.
तत्थ तदाहन्ति यदा सत्तराजपुरोहितो महागोविन्दब्राह्मणो होमि, तदा अहं. सत्तरज्जेसूति रेणुआदीनं सत्तन्नं राजूनं रज्जेसु. अक्खोभन्ति अब्भन्तरेहि च बाहिरेहि च पच्चत्थिकेहि ¶ अप्पटिसेधनीयताय केनचि अक्खोभनीयं. ‘‘अच्चुब्भ’’न्तिपि पाठो. अतिपुण्णदानज्झासयस्स देय्यधम्मस्स च उळारभावेन विपुलभावेन च अतिविय परिपुण्णन्ति अत्थो. सागरूपमन्ति सागरसदिसं, यथा सागरे उदकं सकलेनपि लोकेन हरन्तेन खेपेतुं न सक्का, एवं तस्स दानग्गे देय्यधम्मन्ति.
३९. ओसानगाथाय वरं धनन्ति उत्तमं इच्छितं वा धनं. सेसं वुत्तनयमेव.
एवं महासत्तो पठमकप्पिकमहामेघो विय महावस्सं अविभागेन महन्तं दानवस्सं वस्सापेन्तो दानब्यावटो हुत्वापि सेसं सत्तन्नं राजूनं अत्थधम्मे अप्पमत्तो अनुसासति. सत्त च ब्राह्मणमहासाले विज्जासिप्पं सिक्खापेति, सत्त च न्हातकसतानि मन्ते वाचेति. तस्स अपरेन समयेन एवं कल्याणो कित्तिसद्दो अब्भुग्गतो ‘‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’’ति (दी. नि. २.३१२). सो चिन्तेसि – ‘‘एतरहि खो मय्हं अयं अभूतो कित्तिसद्दो अब्भुग्गतो ‘ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति, यंनूनाहं इमं भूतं एव करेय्य’’न्ति. सो ‘‘ते सत्त राजानो सत्त च ब्राह्मणमहासाले सत्त च न्हातकसतानि अत्तनो पुत्तदारञ्च आपुच्छित्वा ब्रह्मानं ¶ पस्सेय्य’’न्ति चित्तं पणिधाय वस्सिके चत्तारो मासे ब्रह्मविहारभावनमनुयुञ्जि. तस्स चेतसा चेतोपरिवितक्कमञ्ञाय ब्रह्मा सनङ्कुमारो पुरतो पातुरहोसि. तं दिस्वा महापुरिसो पुच्छि –
‘‘वण्णवा ¶ यसवा सिरिमा, को नु त्वमसि मारिस;
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति. (दी. नि. २.३१८);
तस्स ब्रह्मा अत्तानं जानापेन्तो –
‘‘मं वे कुमारं जानन्ति, ब्रह्मलोके सनन्तनं;
सब्बे जानन्ति मं देवा, एवं गोविन्द जानाही’’ति. (दी. नि. २.३१८) –
वत्वा तेन –
‘‘आसनं ¶ उदकं पज्जं, मधुसाकञ्च ब्रह्मुनो;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भव’’न्ति. (दी. नि. २.३१८) –
उपनीतं अतिथिसक्कारं अनत्थिकोपि ब्रह्मा तस्स चित्तसम्पहंसनत्थं विस्सासकरणत्थञ्च सम्पटिच्छन्तो ‘‘पटिग्गण्हाम ते अग्घं, यं, त्वं गोविन्द, भाससी’’ति. वत्वा ओकासदानत्थं –
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
कतावकासो पुच्छस्सु, यंकिञ्चि अभिपत्थित’’न्ति. (दी. नि. २.३१८) –
ओकासमकासि.
अथ नं महापुरिसो सम्परायिकं एव अत्थं –
‘‘पुच्छामि ब्रह्मानं सनङ्कुमारं, कङ्खी अकङ्खिं परवेदियेसु;
कत्थट्ठितो किम्हि च सिक्खमानो, पप्पोति मच्चो अमतं ब्रह्मलोक’’न्ति. (दी. नि. २.३१९) –
पुच्छि.
तस्स ब्रह्मा ब्याकरोन्तो –
‘‘हित्वा ममत्तं मनुजेसु ब्रह्मे, एकोदिभूतो करुणेधिमुत्तो;
निरामगन्धो विरतो मेथुनस्मा, एत्थट्ठितो एत्थ च सिक्खमानो;
पप्पोति मच्चो अमतं ब्रह्मलोक’’न्ति. (दी. नि. २.३१९) –
ब्रह्मलोकगामिमग्गं कथेसि.
तत्थ ¶ ¶ मं वे कुमारं जानन्तीति वे एकंसेन मं ‘‘कुमारो’’ति जानन्ति. ब्रह्मलोकेति सेट्ठलोके. सनन्तनन्ति चिरतनं पोराणं. एवं, गोविन्द, जानाहीति, गोविन्द, एवं मं धारेहि.
आसनन्ति ¶ इदं भोतो ब्रह्मुनो निसीदनत्थाय आसनं पञ्ञत्तं. इदं उदकं परिभोजनीयं पादानं धोवनत्थं पानीयं पिपासहरणत्थाय. इदं पज्जं परिस्समविनोदनत्थं पादब्भञ्जनतेलं. इदं मधुसाकं अतक्कं अलोणिकं अधूपनं उदकेन सेदितं साकं सन्धाय वदति. तदा हि बोधिसत्तस्स तं चतुमासं ब्रह्मचरियं अभिसल्लेखवुत्तिपरमुक्कट्ठं अहोसि. तस्सिमे सब्बे अग्घे कत्वा पुच्छाम, तयिदं अग्घं कुरुतु पटिग्गण्हातु नो भवं इदं अग्घन्ति वुत्तं होति. इति महापुरिसो ब्रह्मुनो नेसं अपरिभुञ्जनं जानन्तोपि वत्तसीसे ठत्वा अत्तनो आचिण्णं अतिथिपूजनं दस्सेन्तो एवमाह. ब्रह्मापिस्स अधिप्पायं जानन्तो ‘‘पटिग्गण्हाम ते अग्घं, यं त्वं, गोविन्द, भाससी’’ति आह.
तत्थ तस्स ते आसने मयं निसिन्ना नाम होम, पादोदकेन पादा धोता नाम होन्तु, पानीयं पीता नाम होम, पादब्भञ्जनेन पादा मक्खिता नाम होन्तु, उदकसाकम्पि परिभुत्तं नाम होतूति अत्थो.
कङ्खी अकङ्खिं परवेदियेसूति अहं सविचिकिच्छो परेन सयं अभिसङ्खतत्ता परस्स पाकटेसु परवेदियेसु पञ्हेसु निब्बिचिकिच्छं.
हित्वा ममत्तन्ति ‘‘इदं मम, इदं ममा’’ति पवत्तनकं उपकरणतण्हं चजित्वा. मनुजेसूति सत्तेसु. ब्रह्मेति बोधिसत्तं आलपति. एकोदिभूतोति एको उदेति पवत्ततीति एकोदिभूतो एकीभूतो, एकेन कायविवेकं दस्सेति. अथ वा एको उदेतीति एकोदि, समाधि. तं भूतो पत्तोति एकोदिभूतो, उपचारप्पनासमाधीहि समाहितोति अत्थो. एतं एकोदिभावं करुणाब्रह्मविहारवसेन दस्सेन्तो ‘‘करुणेधिमुत्तो’’ति आह. करुणज्झाने अधिमुत्तो, तं झानं निब्बत्तेत्वाति अत्थो. निरामगन्धोति किलेससङ्खातविस्सगन्धरहितो. एत्थट्ठितोति एतेसु धम्मेसु ठितो, एते धम्मे सम्पादेत्वा. एत्थ च सिक्खमानोति एतेसु धम्मेसु सिक्खमानो ¶ , एतं ब्रह्मविहारभावनं भावेन्तोति अत्थो. अयमेत्थ सङ्खेपो, वित्थारो पन पाळियं (दी. नि. २.२९३ आदयो) आगतोयेवाति.
अथ महापुरिसो तस्स ब्रह्मुनो वचनं सुत्वा आमगन्धे जिगुच्छन्तो ‘‘इदानेवाहं पब्बजिस्सामी’’ति आह. ब्रह्मापि ¶ ‘‘साधु, महापुरिस, पब्बजस्सु. एवं सति मय्हम्पि तव सन्तिके आगमनं स्वागमनमेव भविस्सति, त्वं, तात, सकलजम्बुदीपे अग्गपुरिसो पठमवये ठितो, एवं महन्तं नाम सम्पत्तिं इस्सरियञ्च पहाय पब्बजनं नाम गन्धहत्थिनो अयोबन्धनं छिन्दित्वा ¶ वनगमनं विय अतिउळारं, बुद्धतन्ति नामेसा’’ति महाबोधिसत्तस्स दळ्हीकम्मं कत्वा ब्रह्मलोकमेव गतो. महासत्तोपि ‘‘मम इतो निक्खमित्वा पब्बजनं नाम न युत्तं, अहं राजकुलानं अत्थं अनुसासामि, तस्मा तेसं आरोचेत्वा सचे तेपि पब्बजन्ति सुन्दरमेव, नो चे पुरोहितट्ठानं निय्यातेत्वा पब्बजिस्सामी’’ति चिन्तेत्वा रेणुस्स ताव रञ्ञो आरोचेत्वा तेन भिय्योसोमत्ताय कामेहि निमन्तियमानो अत्तनो संवेगहेतुं एकन्तेन पब्बजितुकामतञ्चस्स निवेदेत्वा तेन ‘‘यदि एवं अहम्पि पब्बजिस्सामी’’ति वुत्ते ‘‘साधू’’ति सम्पटिच्छित्वा एतेनेव नयेन सत्तभूआदयो छ खत्तिये, सत्त च ब्राह्मणमहासाले, सत्त च न्हातकसतानि, अत्तनो भरियायो च आपुच्छित्वा सत्ताहमत्तमेव तेसं चित्तानुरक्खणत्थं ठत्वा महाभिनिक्खमनसदिसं निक्खमित्वा पब्बजि.
तस्स ते सत्तराजानो आदिं कत्वा सब्बेव अनुपब्बजिंसु. सा अहोसि महती परिसा. अनेकयोजनवित्थाराय परिसाय परिवुतो महापुरिसो धम्मं देसेन्तो गामनिगमजनपदराजधानीसु चारिकं चरति, महाजनं पुञ्ञे पतिट्ठापेति. गतगतट्ठाने बुद्धकोलाहलं विय होति. मनुस्सा ‘‘गोविन्दपण्डितो किर आगच्छती’’ति सुत्वा पुरेतरमेव मण्डपं कारेत्वा तं अलङ्कारापेत्वा पच्चुग्गन्त्वा मण्डपं पवेसेत्वा नानग्गरसभोजनेन पतिमानेन्ति. महालाभसक्कारो महोघो विय अज्झोत्थरन्तो उप्पज्जि. महापुरिसो महाजनं पुञ्ञे पतिट्ठापेसि सीलसम्पदाय इन्द्रियसंवरे भोजने मत्तञ्ञुताय जागरियानुयोगे कसिणपरिकम्मे झानेसु अभिञ्ञासु अट्ठसमापत्तीसु ब्रह्मविहारेसूति. बुद्धुप्पादकालो विय अहोसि.
बोधिसत्तो ¶ यावतायुकं पारमियो पूरेन्तो समापत्तिसुखेन वीतिनामेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति. तस्स तं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितं चिरं दीघमद्धानं पवत्तित्थ. तस्स ¶ ये सासनं सब्बेन सब्बं आजानिंसु, ते कायस्स भेदा परं मरणा सुगतिं ब्रह्मलोकं उपपज्जिंसु. ये न आजानिंसु, ते अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जिंसु. अप्पेकच्चे निम्मानरतीनं…पे… तुसितानं यामानं तावतिंसानं चातुमहाराजिकानं देवानं सहब्यतं उपपज्जिंसु. ये सब्बनिहीना, ते गन्धब्बकायं परिपूरेसुं. इति महाजनो येभुय्येन ब्रह्मलोकूपगो सग्गूपगो च अहोसि. तस्मा देवब्रह्मलोका परिपूरिंसु. चत्तारो अपाया सुञ्ञा विय अहेसुं.
इधापि ¶ अकित्तिजातके (जा. १.१३.८३ आदयो) विय बोधिसम्भारनिद्धारणा वेदितब्बा – तदा सत्त राजानो महाथेरा अहेसुं, सेसपरिसा बुद्धपरिसा, महागोविन्दो लोकनाथो. तथा रेणुआदीनं सत्तन्नं राजूनं अञ्ञमञ्ञाविरोधेन यथा सकरज्जे पतिट्ठापनं, तथा महति सत्तविधे रज्जे तेसं अत्थधम्मानुसासने अप्पमादो, ‘‘ब्रह्मुनापि साकच्छं समापज्जती’’ति पवत्तसम्भावनं यथाभूतं कातुं चत्तारो मासे परमुक्कंसगतो ब्रह्मचरियवासो. तेन ब्रह्मुनो अत्तनि समापज्जनं, ब्रह्मुनो ओवादे ठत्वा सत्तहि राजूहि सकलेन च लोकेन उपनीतं लाभसक्कारं खेळपिण्डं विय छड्डेत्वा अपरिमाणाय खत्तियब्राह्मणादिपरिसाय अनुपब्बज्जानिमित्ताय पब्बज्जाय अनुट्ठानं, बुद्धानं सासनस्स विय अत्तनो सासनस्स चिरकालानुप्पबन्धोति एवमादयो गुणानुभावा विभावेतब्बाति.
महागोविन्दचरियावण्णना निट्ठिता.
६. निमिराजचरियावण्णना
४०. छट्ठे मिथिलायं पुरुत्तमेति मिथिलानामके विदेहानं उत्तमनगरे. निमि नाम महाराजाति नेमिं घटेन्तो विय उप्पन्नो ‘‘निमी’’ति लद्धनामो, महन्तेहि दानसीलादिगुणविसेसेहि महता च ¶ राजानुभावेन समन्नागतत्ता महन्तो राजाति महाराजा. पण्डितो कुसलत्थिकोति अत्तनो च परेसञ्च पुञ्ञत्थिको.
अतीते किर विदेहरट्ठे मिथिलानगरे अम्हाकं बोधिसत्तो ¶ मघदेवो नाम राजा अहोसि. सो चतुरासीति वस्ससहस्सानि कुमारकीळं कीळित्वा चतुरासीति वस्सहस्सानि उपरज्जं कारेत्वा चतुरासीति वस्ससहस्सानि रज्जं कारेन्तो ‘‘यदा मे सिरस्मिं पलितानि पस्सेय्यासि, तदा मे आरोचेय्यासी’’ति कप्पकस्स वत्वा अपरभागे तेन पलितानि दिस्वा आरोचिते सुवण्णसण्डासेन उद्धरापेत्वा हत्थे पतिट्ठापेत्वा पलितं ओलोकेत्वा ‘‘पातुभूतो खो मय्हं देवदूतो’’ति संवेगजातो ‘‘इदानि मया पब्बजितुं वट्टती’’ति चिन्तेत्वा सतसहस्सुट्ठानकं गामवरं कप्पकस्स दत्वा जेट्ठकुमारं पक्कोसापेत्वा तस्स –
‘‘उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पातुभूता देवदूता, पब्बज्जासमयो ममा’’ति. (जा. १.१.९) –
वत्वा ¶ साधुकं रज्जे समनुसासित्वा यदिपि अत्तनो अञ्ञानिपि चतुरासीति वस्ससहस्सानि आयु अत्थि, एवं सन्तेपि मच्चुनो सन्तिके ठितं विय अत्तानं मञ्ञमानो संविग्गहदयो पब्बज्जं रोचेति. तेन वुत्तं –
‘‘सिरस्मिं पलितं दिस्वा, मघदेवो दिसम्पति;
संवेगं अलभी धीरो, पब्बज्जं समरोचयी’’ति. (म. नि. अट्ठ. २.३०९);
सो पुत्तं ‘‘इमिनाव नीहारेन वत्तेय्यासि यथा मया पटिपन्नं, मा खो त्वं अन्तिमपुरिसो अहोसी’’ति ओवदित्वा नगरा निक्खम्म भिक्खुपब्बज्जं पब्बजित्वा चतुरासीति वस्ससहस्सानि झानसमापत्तीहि वीतिनामेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि. पुत्तोपिस्स बहूनि वस्ससहस्सानि धम्मेन रज्जं कारेत्वा तेनेव उपायेन पब्बजित्वा ब्रह्मलोकपरायनो अहोसि. तथा तस्स पुत्तो, तथा तस्स पुत्तोति एवं द्वीहि ऊनानि चतुरासीति खत्तियसहस्सानि सीसे पलितं दिस्वाव पब्बजितानि. अथ बोधिसत्तो ब्रह्मलोके ठितोव ‘‘पवत्तति नु खो मया मनुस्सलोके कतं कल्याणं न पवत्तती’’ति आवज्जेन्तो अद्दस ¶ ‘‘एत्तकं अद्धानं पवत्तं, इदानि नप्पवत्तिस्सती’’ति. सो ‘‘न खो पनाहं मय्हं पवेणिया उच्छिज्जितुं दस्सामी’’ति अत्तनो वंसे जातरञ्ञो एव अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हित्वा अत्तनो वंसस्स नेमिं घटेन्तो विय निब्बत्तो. तेन वुत्तं ‘‘नेमिं घटेन्तो विय उप्पन्नोति ¶ निमीति लद्धनामो’’ति.
तस्स हि नामग्गहणदिवसे पितरा आनीता लक्खणपाठका. लक्खणानि ओलोकेत्वा ‘‘महाराज, अयं कुमारो तुम्हाकं वंसं पग्गण्हाति, पितुपितामहेहिपि महानुभावो महापुञ्ञो’’ति ब्याकरिंसु. तं सुत्वा राजा यथावुत्तेनत्थेन ‘‘निमी’’तिस्स नामं अकासि, सो दहरकालतो पट्ठाय सीले उपोसथकम्मे च युत्तप्पयुत्तो अहोसि. अथस्स पिता पुरिमनयेनेव पलितं दिस्वा कप्पकस्स गामवरं दत्वा पुत्तं रज्जे समनुसासित्वा नगरा निक्खम्म पब्बजित्वा झानानि निब्बत्तेत्वा ब्रह्मलोकपरायनो अहोसि.
निमिराजा पन दानज्झासयताय चतूसु नगरद्वारेसु नगरमज्झे चाति पञ्च दानसालायो कारेत्वा महादानं पवत्तेसि. एकेकाय दानसालाय सतसहस्सं सतसहस्सं कत्वा देवसिकं पञ्चसतसहस्सानि परिच्चजि, पञ्च सीलानि रक्खि, पक्खदिवसेसु उपोसथकम्मं समादियि ¶ , महाजनम्पि दानादीसु पुञ्ञेसु समादपेसि, सग्गमग्गं आचिक्खि, निरयभयेन तज्जेसि, पापतो निवारेसि. तस्स ओवादे ठत्वा महाजनो दानादीनि पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्ति, देवलोको परिपूरि, निरयो तुच्छो विय अहोसि. तदा पन अत्तनो दानज्झासयस्स उळारभावं सविसेसं दानपारमिया पूरितभावञ्च पवेदेन्तो सत्था –
‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखं;
तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिन’’न्ति. – आदिमाह;
तत्थ तदाति तस्मिं निमिराजकाले. मापयित्वानाति कारापेत्वा. चतुस्सालन्ति चतूसु दिसासु सम्बन्धसालं. चतुम्मुखन्ति चतूसु दिसासु चतूहि द्वारेहि युत्तं. दानसालाय हि महन्तभावतो देय्यधम्मस्स याचकजनस्स च बहुभावतो न सक्का एकेनेव द्वारेन ¶ दानधम्मं परियन्तं कातुं देय्यधम्मञ्च परियोसापेतुन्ति सालाय चतूसु दिसासु चत्तारि महाद्वारानि कारापेसि. तत्थ द्वारतो पट्ठाय याव कोणा देय्यधम्मो रासिकतो तिट्ठति. अरुणुग्गं आदिं कत्वा याव पकतिया संवेसनकालो, ताव दानं पवत्तेति. इतरस्मिम्पि काले अनेकसता पदीपा झायन्ति. यदा यदा अत्थिका आगच्छन्ति, तदा तदा दीयतेव. तञ्च दानं न कपणद्धिकवनिब्बकयाचकानञ्ञेव ¶ , अथ खो अड्ढानं महाभोगानम्पि उपकप्पनवसेन महासुदस्सनदानसदिसं उळारतरपणीततरानं देय्यधम्मानं परिच्चजनतो सब्बेपि सकलजम्बुदीपवासिनो मनुस्सा पटिग्गहेसुञ्चेव परिभुञ्जिंसु च. सकलजम्बुदीपञ्हि उन्नङ्गलं कत्वा महापुरिसो तदा महादानं पवत्तेसि. यथा च मनुस्सानं, एवं मिगपक्खिके आदिं कत्वा तिरच्छानगतानम्पि दानसालाय बहि एकमन्ते तेसं उपकप्पनवसेन दानं पवत्तेसि. तेन वुत्तं – ‘‘तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिन’’न्ति. न केवलञ्च तिरच्छानानमेव, पेतानम्पि दिवसे दिवसे पत्तिं दापेसि. यथा च एकिस्सा दानसालाय, एवं पञ्चसुपि दानसालासु दानं पवत्तित्थ. पाळियं पन ‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुख’’न्ति एकं विय वुत्तं, तं नगरमज्झे दानसालं सन्धाय वुत्तं.
४२. इदानि तत्थ देय्यधम्मं एकदेसेन दस्सेन्तो ‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजन’’न्ति आह.
तत्थ अच्छादनन्ति खोमसुखुमादिनानाविधनिवासनपारुपनं. सयनन्ति मञ्चपल्लङ्कादिञ्चेव गोनकचित्तकादिञ्च अनेकविधं सयितब्बकं, आसनम्पि चेत्थ सयनग्गहणेनेव ¶ गहितन्ति दट्ठब्बं. अन्नं पानञ्च भोजनन्ति तेसं तेसं सत्तानं यथाभिरुचितं नानग्गरसं अन्नञ्चेव पानञ्च अवसिट्ठं नानाविधभोजनविकतिञ्च. अब्बोच्छिन्नं करित्वानाति आरम्भतो पट्ठाय याव आयुपरियोसाना अहोरत्तं अविच्छिन्नं कत्वा.
४३-४. इदानि तस्स दानस्स सम्मासम्बोधिं आरब्भ दानपारमिभावेन पवत्तितभावं दस्सेन्तो यथा तदा अत्तनो अज्झासयो पवत्तो, तं उपमाय दस्सेतुं ‘‘यथापि सेवको’’तिआदिमाह. तस्सत्थो – यथा नाम सेवकपुरिसो अत्तनो सामिकं कालानुकालं सेवनवसेन ¶ उपगतो लद्धब्बधनहेतु कायेन वाचाय मनसा सब्बथापि कायवचीमनोकम्मेहि यथा सो आराधितो होति, एवं आराधनीयं आराधनमेव एसति गवेसति, तथा अहम्पि बोधिसत्तभूतो सदेवकस्स लोकस्स सामिभूतं अनुत्तरं बुद्धभावं सेवेतुकामो तस्स आराधनत्थं सब्बभवे सब्बस्मिं ¶ निब्बत्तनिब्बत्तभवे दानपारमिपरिपूरणवसेन दानेन सब्बसत्ते सन्तप्पेत्वा बोधिसङ्खाततो अरियमग्गञाणतो जातत्ता ‘‘बोधिज’’न्ति लद्धनामं सब्बञ्ञुतञ्ञाणं परतो सब्बथा नानूपायेहि एसिस्सामि गवेसिस्सामि, तं उत्तमं बोधिं सम्मासम्बोधिं जीवितपरिच्चागादिं यंकिञ्चि कत्वा इच्छामि अभिपत्थेमीति.
एवमिध दानज्झासयस्स उळारभावं दस्सेतुं दानपारमिवसेनेव देसना कता. जातकदेसनायं पनस्स सीलपारमिआदीनम्पि परिपूरणं विभावितमेव, तथा हिस्स हेट्ठा वुत्तनयेनेव सीलादिगुणेहि अत्तानं अलङ्करित्वा महाजनं तत्थ पतिट्ठपेन्तस्स ओवादे ठत्वा निब्बत्तदेवता सुधम्मायं देवसभायं सन्निपतिता ‘‘अहो अम्हाकं निमिराजानं निस्साय मयं इमं सम्पत्तिं पत्ता, एवरूपापि नाम अनुप्पन्ने बुद्धे महाजनस्स बुद्धकिच्चं साधयमाना अच्छरियमनुस्सा लोके उप्पज्जन्ती’’ति महापुरिसस्स गुणे वण्णेन्ता अभित्थविंसु. तेन वुत्तं –
‘‘अच्छेरं वत लोकस्मिं, उप्पज्जन्ति विचक्खणा;
यदा अहु निमिराजा, पण्डितो कुसलत्थिको’’ति. (जा. २.२२.४२१) –
आदि.
तं सुत्वा सक्कं देवानमिन्दं आदिं कत्वा सब्बे देवा बोधिसत्तं दट्ठुकामा अहेसुं. अथेकदिवसं ¶ महापुरिसस्स उपोसथिकस्स उपरिपासादवरगतस्स पच्छिमयामे पल्लङ्कं आभुजित्वा निसिन्नस्स एवं चेतसो परिवितक्को उदपादि ‘‘दानं नु खो वरं, उदाहु ब्रह्मचरिय’’न्ति. सो तं अत्तनो कङ्खं छिन्दितुं नासक्खि. तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को तं कारणं आवज्जेन्तो बोधिसत्तं तथा वितक्केन्तं दिस्वा ‘‘हन्दस्स वितक्कं छिन्दिस्सामी’’ति आगन्त्वा पुरतो ठितो तेन ‘‘कोसि त्व’’न्ति पुट्ठो अत्तनो देवराजभावं आरोचेत्वा ¶ ‘‘किं, महाराज, चिन्तेसी’’ति वुत्ते तमत्थं आरोचेसि. सक्को ब्रह्मचरियमेव उत्तमं कत्वा दस्सेन्तो –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.
‘‘न ¶ हेते सुलभा काया, याचयोगेन केनचि;
ये काये उपपज्जन्ति, अनगारा तपस्सिनो’’ति. (जा. २.२२.४२९-४३०) –
आह.
तत्थ पुथुतित्थायतनेसु मेथुनविरतिमत्तं हीनं ब्रह्मचरियं नाम, तेन खत्तियकुले उपपज्जति. झानस्स उपचारमत्तं मज्झिमं नाम, तेन देवत्तं उपपज्जति. अट्ठसमापत्तिनिब्बत्तनं पन उत्तमं नाम, तेन ब्रह्मलोके निब्बत्तति. तञ्हि बाहिरका ‘‘निब्बान’’न्ति कथेन्ति. तेनाह ‘‘विसुज्झती’’ति. सासने पन परिसुद्धसीलस्स भिक्खुनो अञ्ञतरं देवनिकायं पत्थेन्तस्स ब्रह्मचरियचेतना हीनताय हीनं नाम, तेन यथापत्थिते देवलोके निब्बत्तति. परिसुद्धसीलस्स अट्ठसमापत्तिनिब्बत्तनं मज्झिमं नाम, तेन ब्रह्मलोके निब्बत्तति. परिसुद्धसीलस्स पन विपस्सनं वड्ढेत्वा अरहत्तप्पत्ति उत्तमं नाम, तेन विसुज्झतीति. इति सक्को ‘‘महाराज, दानतो ब्रह्मचरियवासोव सतगुणेन सहस्सगुणेन सतसहस्सगुणेन महप्फलो’’ति वण्णेसि. कायाति ब्रह्मगणा. याचयोगेनाति याचनयुत्तेन. ‘‘याजयोगेना’’तिपि पाळि, यजनयुत्तेन, दानयुत्तेनाति अत्थो. तपस्सिनोति तपनिस्सितका. इमायपि गाथाय ब्रह्मचरियवासस्सेव महानुभावतं दीपेति. एवञ्च पन वत्वा ‘‘किञ्चापि, महाराज, दानतो ब्रह्मचरियमेव महप्फलं, द्वेपि पनेते महापुरिसकत्तब्बाव ¶ . द्वीसुपि अप्पमत्तो हुत्वा दानञ्च देहि सीलञ्च रक्खाही’’ति वत्वा तं ओवदित्वा सकट्ठानमेव गतो.
अथ नं देवगणो ‘‘महाराज, कुहिं गतत्था’’ति आह. सक्को ‘‘मिथिलायं निमिरञ्ञो कङ्ख छिन्दितु’’न्ति तमत्थं पकासेत्वा बोधिसत्तस्स गुणे वित्थारतो वण्णेसि. तं सुत्वा देवा ‘‘महाराज, मय्हं निमिराजानं दट्ठुकामम्हा, साधु नं पक्कोसापेही’’ति वदिंसु. सक्को ‘‘साधू’’ति सम्पटिच्छित्वा मातलिं आमन्तेसि – ‘‘गच्छ निमिराजानं वेजयन्तं आरोपेत्वा आनेही’’ति ¶ . सो ‘‘साधू’’ति सम्पटिच्छित्वा रथेन गन्त्वा तत्थ महासत्तं आरोपेत्वा तेन याचितो यथाकम्मं पापकम्मीनं पुञ्ञकम्मीनञ्च ठानानि आचिक्खन्तो अनुक्कमेन देवलोकं नेसि ¶ . देवापि खो ‘‘निमिराजा आगतो’’ति सुत्वा दिब्बगन्धवासपुप्फहत्था याव चित्तकूटद्वारकोट्ठका पच्चुग्गन्त्वा महासत्तं दिब्बगन्धादीहि पूजेन्ता सुधम्मं देवसभं आनयिंसु. राजा रथा ओतरित्वा देवसभं पविसित्वा सक्केन सद्धिं एकासने निसीदित्वा तेन दिब्बेहि कामेहि निमन्तियमानो ‘‘अलं, महाराज, मय्हं इमेहि याचितकूपमेहि कामेही’’ति पटिक्खिपित्वा अनेकपरियायेन धम्मं देसेत्वा मनुस्सगणनाय सत्ताहमेव ठत्वा ‘‘गच्छामहं मनुस्सलोकं, तत्थ दानादीनि पुञ्ञानि करिस्सामी’’ति आह. सक्को ‘‘निमिराजानं मिथिलं नेही’’ति मातलिं आणापेसि. सो तं वेजयन्तरथं आरोपेत्वा पाचीनदिसाभागेन मिथिलं पापुणि. महाजनो दिब्बरथं दिस्वा रञ्ञो पच्चुग्गमनं अकासि. मातलि सीहपञ्जरे महासत्तं ओतारेत्वा आपुच्छित्वा सकट्ठानमेव गतो. महाजनोपि राजानं परिवारेत्वा ‘‘कीदिसो, देव, देवलोको’’ति पुच्छि. राजा देवलोकसम्पत्तिं वण्णेत्वा ‘‘तुम्हेपि दानादीनि पुञ्ञानि करोथ, एवं तस्मिं देवलोके उप्पज्जिस्सथा’’ति धम्मं देसेसि. सो अपरभागे पुब्बे वुत्तनयेन पलितं दिस्वा पुत्तस्स रज्जं पटिच्छापेत्वा कामे पहाय पब्बजित्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि.
तदा सक्को अनुरुद्धो अहोसि. मातलि आनन्दो. चतुरासीति राजसहस्सानि बुद्धपरिसा. निमिराजा लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव बोधिसम्भारा निद्धारेतब्बा. तथा ब्रह्मलोकसम्पत्तिं पहाय पुब्बे अत्तना पवत्तितं कल्याणवत्तं अनुप्पबन्धेस्सामीति महाकरुणाय मनुस्सलोके निब्बत्तनं, उळारो दानज्झासयो, तदनुरूपा दानादीसु पटिपत्ति, महाजनस्स च तत्थ पतिट्ठापनं, याव देवमनुस्सानं पत्थटयसता, सक्कस्स देवराजस्स उपसङ्कमने अतिविम्हयता, तेन दिब्बसम्पत्तिया निमन्तियमानोपि ¶ तं अनलङ्करित्वा पुञ्ञसम्भारपरिब्रूहनत्थं पुन मनुस्सवासूपगमनं, लाभसम्पत्तीसु सब्बत्थ अलग्गभावोति एवमादयो गुणानुभावा निद्धारेतब्बाति.
निमिराजचरियावण्णना निट्ठिता.
७. चन्दकुमारचरियावण्णना
४५. सत्तमे ¶ ¶ एकराजस्स अत्रजोति एकराजस्स नाम कासिरञ्ञो ओरसपुत्तो. नगरे पुप्फवतियाति पुप्फवतिनामके नगरे. चन्दसव्हयोति चन्दसद्देन अव्हातब्बो, चन्दनामोति अत्थो.
अतीते किर अयं बाराणसी पुप्फवती नाम अहोसि. तत्थ वसवत्तिरञ्ञो पुत्तो एकराजा नाम रज्जं कारेसि. बोधिसत्तो तस्स गोतमिया नाम अग्गमहेसिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. ‘‘चन्दकुमारो’’तिस्स नाममकंसु. तस्स पदसा गमनकाले अपरोपि पुत्तो उप्पन्नो, तस्स ‘‘सूरियकुमारो’’ति नाममकंसु. तस्स पदसा गमनकाले एका धीता उप्पन्ना, ‘‘सेला’’तिस्सा नाममकंसु. वेमातिका च नेसं भद्दसेनो सूरो चाति द्वे भातरो अहेसुं. बोधिसत्तो अनुपुब्बेन वुद्धिप्पत्तो सिप्पेसु च विज्जाट्ठानेसु च पारं अगमासि. तस्स राजा अनुच्छविकं चन्दं नाम राजधीतरं आनेत्वा उपरज्जं अदासि. बोधिसत्तस्स एको पुत्तो उप्पन्नो, तस्स ‘‘वासुलो’’ति नाममकंसु. तस्स पन रञ्ञो खण्डहालो नाम पुरोहितो, तं राजा विनिच्छये ठपेसि. सो लञ्जवित्तको हुत्वा लञ्जं गहेत्वा अस्सामिके सामिके करोति, सामिके च अस्सामिके करोति. अथेकदिवसं अट्टपराजितो एको पुरिसो विनिच्छयट्ठाने उपक्कोसेन्तो निक्खमित्वा राजूपट्ठानं गच्छन्तं बोधिसत्तं दिस्वा तस्स पादेसु निपतित्वा ‘‘सामि खण्डहालो विनिच्छये विलोपं खादति, अहं तेन लञ्जं गहेत्वा पराजयं पापितो’’ति अट्टस्सरमकासि. बोधिसत्तो ‘‘मा भायी’’ति तं अस्सासेत्वा विनिच्छयं नेत्वा सामिकमेव सामिकं अकासि. महाजनो महासद्देन साधुकारमदासि.
राजा ‘‘बोधिसत्तेन किर अट्टो सुविनिच्छितो’’ति सुत्वा तं आमन्तेत्वा ‘‘तात, इतो पट्ठाय ¶ त्वमेव अट्टकरणे विनिच्छयं विनिच्छिनाही’’ति विनिच्छयं बोधिसत्तस्स अदासि. खण्डहालस्स आयो पच्छिज्जि. सो ततो पट्ठाय बोधिसत्ते आघातं बन्धित्वा ¶ ओतारापेक्खो विचरि. सो पन राजा मुधप्पसन्नो. सो एकदिवसं सुपिनन्तेन देवलोकं पस्सित्वा तत्थ गन्तुकामो हुत्वा ‘‘पुरोहितं ¶ ब्रह्मलोकगामिमग्गं आचिक्खा’’ति आह. सो ‘‘अतिदानं ददन्तो सब्बचतुक्केन यञ्ञं यजस्सू’’ति वत्वा रञ्ञा ‘‘किं अतिदान’’न्ति पुट्ठो ‘‘अत्तनो पियपुत्ता पियभरिया पियधीतरो महाविभवसेट्ठिनो मङ्गलहत्थिअस्सादयोति एते चत्तारो चत्तारो कत्वा द्विपदचतुप्पदे यञ्ञत्थाय परिच्चजित्वा तेसं गललोहितेन यजनं अतिदानं नामा’’ति सञ्ञापेसि. इति सो ‘‘सग्गमग्गं आचिक्खिस्सामी’’ति निरयमग्गं आचिक्खि.
राजापि तस्मिं पण्डितसञ्ञी हुत्वा ‘‘तेन वुत्तविधि सग्गमग्गो’’ति सञ्ञाय तं पटिपज्जितुकामो महन्तं यञ्ञावाटं कारापेत्वा तत्थ बोधिसत्तादिके चत्तारो राजकुमारे आदिं कत्वा खण्डहालेन वुत्तं सब्बं द्विपदचतुप्पदं यञ्ञपसुतट्ठाने नेथाति आणापेसि. सब्बञ्च यञ्ञसम्भारं उपक्खटं अहोसि. तं सुत्वा महाजनो महन्तं कोलाहलं अकासि. राजा विप्पटिसारी हुत्वा खण्डहालेन उपत्थम्भितो पुनपि तथा तं आणापेसि. बोधिसत्तो ‘‘खण्डहालेन विनिच्छयट्ठानं अलभन्तेन मयि आघातं बन्धित्वा ममेव मरणं इच्छन्तेन महाजनस्स अनयब्यसनं उप्पादित’’न्ति जानित्वा नानाविधेहि उपायेहि राजानं ततो दुग्गहितग्गाहतो विवेचेतुं वायमित्वापि नासक्खि. महाजनो परिदेवि, महन्तं कारुञ्ञमकासि. महाजनस्स परिदेवन्तस्सेव यञ्ञावाटे सब्बकम्मानि निट्ठापेसि. राजपुत्तं नेत्वा गीवाय नामेत्वा निसीदापेसुं. खण्डहालो सुवण्णपातिं उपनामेत्वा खग्गं आदाय ‘‘तस्स गीवं छिन्दिस्सामी’’ति अट्ठासि. तं दिस्वा चन्दा नाम राजपुत्तस्स देवी ‘‘अञ्ञं मे पटिसरणं नत्थि, अत्तनो सच्चबलेन सामिकस्स सोत्थिं करिस्सामी’’ति अञ्जलिं पग्गय्ह परिसाय अन्तरे विचरन्ती ‘‘इदं एकन्तेनेव पापकम्मं, यं खण्डहालो सग्गमग्गोति करोति. इमिना मय्हं सच्चवचनेन मम सामिकस्स सोत्थि होतु.
‘‘या देवता इध लोके, सब्बा ता सरणं गता;
अनाथं तायथ ममं, यथाहं पतिमा सिय’’न्ति. –
सच्चकिरियमकासि. सक्को ¶ देवराजा तस्सा परिदेवनसद्दं सुत्वा तं पवत्तिं ञत्वा जलितं अयोकूटं आदाय आगन्त्वा राजानं तासेत्वा ¶ सब्बे विस्सज्जापेसि. सक्कोपि तदा अत्तनो दिब्बरूपं दस्सेत्वा सम्पज्जलितं सजोतिभूतं वजिरं परिब्भमन्तो ‘‘अरे, पापराज काळकण्णि, कदा तया पाणातिपातेन सुगतिगमनं दिट्ठपुब्बं, चन्दकुमारं सब्बञ्च इमं जनं बन्धनतो ¶ मोचेहि, नो चे मोचेस्ससि, एत्थेव ते इमस्स च दुट्ठब्राह्मणस्स सीसं फालेस्सामी’’ति आकासे अट्ठासि. तं अच्छरियं दिस्वा राजा ब्राह्मणो च सीघं सब्बे बन्धना मोचेसुं.
अथ महाजनो एककोलाहलं कत्वा सहसा यञ्ञावाटं अज्झोत्थरित्वा खण्डहालस्स एकेकं लेड्डुप्पहारं देन्तो तत्थेव नं जीवितक्खयं पापेत्वा राजानम्पि मारेतुं आरभि. बोधिसत्तो पुरेतरमेव पितरं पलिस्सजित्वा ठितो मारेतुं न अदासि. महाजनो ‘‘जीवितं तावस्स पापरञ्ञो देम, छत्तं पनस्स न दस्साम, नगरे वासं वा न दस्साम, तं चण्डालं कत्वा बहिनगरे वासापेस्सामा’’ति राजवेसं हारेत्वा कासावं निवासापेत्वा हलिद्दिपिलोतिकाय सीसं वेठेत्वा चण्डालं कत्वा चण्डालगामं पहिणिंसु. ये पन तं पसुघातयञ्ञं यजिंसु चेव यजापेसुञ्च अनुमोदिंसु च, सब्बे ते निरयपरायना अहेसुं. तेनाह भगवा –
‘‘सब्बे पतिट्ठा निरयं, यथा तं पापकं करित्वान;
न हि पापकम्मं कत्वा, लब्भा सुगतिं इतो गन्तु’’न्ति. (जा. २.२२.११४३);
अथ सब्बापि राजपरिसा नागरा चेव जानपदा च समागन्त्वा बोधिसत्तं रज्जे अभिसिञ्चिंसु. सो धम्मेन रज्जं अनुसासन्तो तं अत्तनो महाजनस्स च अकारणेनेव उप्पन्नं अनयब्यसनं अनुस्सरित्वा संवेगजातो पुञ्ञकिरियासु भिय्योसोमत्ताय उस्साहजातो महादानं पवत्तेसि, सीलानि रक्खि, उपोसथकम्मं समादियि. तेन वुत्तं –
‘‘तदाहं यजना मुत्तो, निक्खन्तो यञ्ञवाटतो;
संवेगं जनयित्वान, महादानं पवत्तयि’’न्ति. – आदि;
तत्थ ¶ ¶ यजना मुत्तोति खण्डहालेन विहितयञ्ञविधितो वुत्तनयेन घातेतब्बतो मुत्तो. निक्खन्तो यञ्ञवाटतोति अभिसेककरणत्थाय उस्साहजातेन महाजनेन सद्धिं ततो यञ्ञभूमितो निग्गतो. संवेगं जनयित्वानाति एवं ‘‘बहुअन्तरायो लोकसन्निवासो’’ति अतिविय संवेगं उप्पादेत्वा. महादानं पवत्तयिन्ति छ दानसालायो कारापेत्वा महता धनपरिच्चागेन वेस्सन्तरदानसदिसं ¶ महादानमदासिं. एतेन अभिसेककरणतो पट्ठाय तस्स महादानस्स पवत्तितभावं दस्सेति.
४७. दक्खिणेय्ये अदत्वानाति दक्खिणारहे पुग्गले देय्यधम्मं अपरिच्चजित्वा. अपि छप्पञ्च रत्तियोति अप्पेकदा छपि पञ्चपि रत्तियो अत्तनो पिवनखादनभुञ्जनानि न करोमीति दस्सेति.
तदा किर बोधिसत्तो सकलजम्बुदीपं उन्नङ्गलं कत्वा महामेघो विय अभिवस्सन्तो महादानं पवत्तेसि. तत्थ किञ्चापि दानसालासु अन्नपानादिउळारुळारपणीतपणीतमेव याचकानं यथारुचितं दिवसे दिवसे दीयति, तथापि अत्तनो सज्जितं आहारं राजारहभोजनम्पि याचकानं अदत्वा न भुञ्जति, तं सन्धाय वुत्तं ‘‘नाहं पिवामी’’तिआदि.
४८. इदानि तथा याचकानं दाने कारणं दस्सेन्तो उपमं ताव आहरति ‘‘यथापि वाणिजो नामा’’तिआदिना. तस्सत्थो – यथा नाम वाणिजो भण्डट्ठानं गन्त्वा अप्पेन पाभतेन बहुं भण्डं विक्किणित्वा विपुलं भण्डसन्निचयं कत्वा देसकालं जानन्तो यत्थस्स लाभो उदयो महा होति, तत्थ देसे काले वा तं भण्डं हरति उपनेति विक्किणाति.
४९. सकभुत्तापीति सकभुत्ततोपि अत्तना परिभुत्ततोपि. ‘‘सकपरिभुत्तापी’’तिपि पाठो. परेति परस्मिं पटिग्गाहकपुग्गले. सतभागोति अनेकसतभागो आयतिं भविस्सति. इदं वुत्तं होति – यथा वाणिजेन कीतभण्डं तत्थेव अविक्किणित्वा तथारूपे देसे काले च विक्किणियमानं बहुं उदयं विपुलं फलं होति, तथेव अत्तनो सन्तकं अत्तना अनुपभुञ्जित्वा परस्मिं पटिग्गाहकपुग्गले दिन्नं महप्फलं अनेकसतभागो भविस्सति, तस्मा अत्तना ¶ अभुञ्जित्वापि परस्स दातब्बमेवाति. वुत्तञ्हेतं भगवता – ‘‘तिरच्छानगते दानं दत्वा सतगुणा ¶ दक्खिणा पाटिकङ्खितब्बा. पुथुज्जनदुस्सीले दानं दत्वा सहस्सगुणा’’ति (म. नि. ३.३७९) वित्थारो. अपरम्पि वुत्तं ‘‘एवं चे, भिक्खवे, सत्ता जानेय्युं दानसंविभागस्स विपाकं, यथाहं जानामि, न अदत्वा भुञ्जेय्युं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्य. योपि नेसं अस्स चरिमो आलोपो चरिमं कबळं, ततोपि न असंविभजित्वा भुञ्जेय्यु’’न्तिआदि (इतिवु. २६).
५०. एतमत्थवसं ञत्वाति एतं दानस्स महप्फलभावसङ्खातञ्चेव सम्मासम्बोधिया पच्चयभावसङ्खातञ्च ¶ अत्थवसं कारणं जानित्वा. न पटिक्कमामि दानतोति दानपारमितो ईसकम्पि न निवत्तामि अभिक्कमामि एव. किमत्थं? सम्बोधिमनुपत्तियाति सम्बोधिं सब्बञ्ञुतञ्ञाणं अनुप्पत्तिया अनुप्पत्तियत्थं, अधिगन्तुन्ति अत्थो.
तदा बोधिसत्तो महाजनेन पितरि चण्डालगामं पवेसिते दातब्बयुत्तकं परिब्बयं दापेसि निवासनानि पारुपनानि च. सोपि नगरं पविसितुं अलभन्तो बोधिसत्ते उय्यानकीळादिअत्थं बहिगते उपसङ्कमति, पुत्तसञ्ञाय पन न वन्दति, न अञ्जलिकम्मं करोति, ‘‘चिरं जीव, सामी’’ति वदति. बोधिसत्तोपि दिट्ठदिवसे अतिरेकसम्मानं करोति. सो एवं धम्मेन रज्जं कारेत्वा आयुपरियोसाने सपरिसो देवलोकं पूरेसि.
तदा खण्डहालो देवदत्तो अहोसि, गोतमी देवी महामाया, चन्दा राजधीता राहुलमाता, वासुलो राहुलो, सेला उप्पलवण्णा, सूरो महाकस्सपो, भद्दसेनो महामोग्गल्लानो, सूरियकुमारो सारिपुत्तो, चन्दराजा लोकनाथो.
तस्स इधापि पुब्बे वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तदा खण्डहालस्स कक्खळफरुसभावं जानन्तोपि अज्झुपेक्खित्वा धम्मेन समेन अट्टस्स विनिच्छयो, अत्तानं मारेतुकामस्सेव खण्डहालस्स तथा यञ्ञविधानं जानित्वापि तस्स उपरि चित्तप्पकोपाभावो, अत्तनो परिसं गहेत्वा पितु सत्तु भवितुं समत्थोपि ‘‘मादिसस्स नाम गरूहि विरोधो न युत्तो’’ति अत्तानं पुरिसपसुं कत्वा घातापेतुकामस्स पितु आणायं अवट्ठानं, कोसिया असिं गहेत्वा सीसं ¶ छिन्दितुं उपक्कमन्ते ¶ पुरोहिते अत्तनो पितरि पुत्ते सब्बसत्तेसु च मेत्ताफरणेन समचित्तता, महाजने पितरं मारेतुं उपक्कमन्ते सयं पलिस्सजित्वा तस्स जीवितदानञ्च, दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं ददतोपि दानेन अतित्तभावो, महाजनेन चण्डालेसु वासापितस्स पितु दातब्बयुत्तकं दत्वा पोसनं, महाजनं पुञ्ञकिरियासु पतिट्ठापनन्ति एवमादयो गुणानुभावा निद्धारेतब्बाति.
चन्दकुमारचरियावण्णना निट्ठिता.
८. सिविराजचरियावण्णना
५१. अट्ठमे ¶ अरिट्ठसव्हये नगरेति अरिट्ठपुरनामके नगरे. सिवि नामासि खत्तियोति सिवीति गोत्ततो एवंनामको राजा अहोसि.
अतीते किर सिविरट्ठे अरिट्ठपुरनगरे सिविराजे रज्जं कारेन्ते महासत्तो तस्स पुत्तो हुत्वा निब्बत्ति. ‘‘सिविकुमारो’’तिस्स नाममकंसु. सो वयप्पत्तो तक्कसिलं गन्त्वा उग्गहितसिप्पो आगन्त्वा पितु सिप्पं दस्सेत्वा उपरज्जं लभित्वा अपरभागे पितु अच्चयेन राजा हुत्वा अगतिगमनं पहाय दस राजधम्मे अकोपेत्वा रज्जं कारेन्तो नगरस्स चतूसु द्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सपरिच्चागेन महादानं पवत्तेसि. अट्ठमीचातुद्दसीपन्नरसीसु सयं दानसालं गन्त्वा दानग्गं ओलोकेति.
सो एकदा पुण्णमदिवसे पातोव समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो अत्तना दिन्नदानं आवज्जेन्तो बाहिरवत्थुं अत्तना अदिन्नं नाम अदिस्वा ‘‘न मे बाहिरकदानं तथा चित्तं तोसेति, यथा अज्झत्तिकदानं, अहो वत मम दानसालं गतकाले कोचि याचको बाहिरवत्थुं अयाचित्वा ¶ अज्झत्तिकमेव याचेय्य, सचे हि मे कोचि सरीरे मंसं वा लोहितं वा सीसं वा हदयमंसं वा अक्खीनि वा उपड्ढसरीरं वा सकलमेव वा अत्तभावं दासभावेन याचेय्य, तंतदेवस्स ¶ अधिप्पायं पूरेन्तो दातुं सक्कोमी’’ति चिन्तेसि. पाळियं पन अक्खीनं एव वसेन आगता. तेन वुत्तं –
‘‘निसज्ज पासादवरे, एवं चिन्तेसहं तदा’’.
‘‘यंकिञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’’ति.
तत्थ मानुसं दानन्ति पकतिमनुस्सेहि दातब्बदानं अन्नपानादि. एवं पन महासत्तस्स उळारे दानज्झासये उप्पन्ने सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो तस्स कारणं आवज्जेन्तो बोधिसत्तस्स अज्झासयं दिस्वा ‘‘सिविराजा अज्ज सम्पत्तयाचका चक्खूनि चे याचन्ति, चक्खूनि उप्पाटेत्वा नेसं दस्सामीति चिन्तेसी’’ति सक्को देवपरिसाय ¶ वत्वा ‘‘सो सक्खिस्सति नु खो तं दातुं, उदाहु नोति वीमंसिस्सामि ताव न’’न्ति बोधिसत्ते सोळसहि गन्धोदकघटेहि न्हत्वा सब्बालङ्कारेहि पटिमण्डिते अलङ्कतहत्थिक्खन्धवरगते दानग्गं गच्छन्ते जराजिण्णो अन्धब्राह्मणो विय हुत्वा तस्स चक्खुपथे एकस्मिं उन्नतप्पदेसे उभो हत्थे पसारेत्वा राजानं जयापेत्वा ठितो बोधिसत्तेन तदभिमुखं वारणं पेसेत्वा ‘‘ब्राह्मण, किं इच्छसी’’ति पुच्छितो ‘‘तव दानज्झासयं निस्साय समुग्गतेन कित्तिघोसेन सकललोकसन्निवासो निरन्तरं फुटो, अहञ्च अन्धो, तस्मा तं याचामी’’ति उपचारवसेन एकं चक्खुं याचि. तेन वुत्तं –
‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो;
निसिन्नो देवपरिसाय, इदं वचनमब्रवि.
‘‘निसज्ज पासादवरे, सिविराजा महिद्धिको;
चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति.
‘‘तथं नु वितथं नेतं, हन्द वीमंसयामि तं;
मुहुत्तं आगमेय्याथ, याव जानामि तं मनं.
‘‘पवेधमानो पलितसिरो, वलिगत्तो जरातुरो;
अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि.
‘‘सो ¶ तदा पग्गहेत्वान, वामं दक्खिणबाहु च;
सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि.
‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन;
तव दानरता कित्ति, उग्गता देवमानुसे.
‘‘‘उभोपि नेत्ता नयना, अन्धा उपहता मम;
एकं मे नयनं देहि, त्वम्पि एकेन यापया’’’ति.
तत्थ चिन्तेन्तो विविधं दानन्ति अत्तना दिन्नं विविधं दानं चिन्तेन्तो, आवज्जेन्तो दानं वा अत्तना दिन्नं विविधं बाहिरं देय्यधम्मं चिन्तेन्तो. अदेय्यं सो न पस्सतीति बाहिरं विय अज्झत्तिकवत्थुम्पि अदेय्यं दातुं असक्कुणेय्यं न पस्सति, ‘‘चक्खूनिपि उप्पाटेत्वा दस्सामी’’ति चिन्तेसीति ¶ अधिप्पायो. तथं नु वितथं नेतन्ति एतं अज्झत्तिकवत्थुनोपि ¶ अदेय्यस्स अदस्सनं देय्यभावेनेव दस्सनं चिन्तनं सच्चं नु खो, उदाहु, असच्चन्ति अत्थो. सो तदा पग्गहेत्वान, वामं दक्खिणबाहु चाति वामबाहुं दक्खिणबाहुञ्च तदा पग्गहेत्वा, उभो बाहू उक्खिपित्वाति अत्थो. रट्ठवड्ढनाति रट्ठवड्ढीकर. त्वम्पि एकेन यापयाति एकेन चक्खुना समविसमं पस्सन्तो सकं अत्तभावं त्वं यापेहि, अहम्पि भवतो लद्धेन एकेन यापेमीति दस्सेति.
तं सुत्वा महासत्तो तुट्ठमानसो ‘‘इदानेवाहं पासादे निसिन्नो एवं चिन्तेत्वा आगतो, अयञ्च मे चित्तं ञत्वा विय चक्खुं याचति, अहो वत मे लाभा, अज्ज मे मनोरथो मत्थकं पापुणिस्सति, अदिन्नपुब्बं वत दानं दस्सामी’’ति उस्साहजातो अहोसि. तमत्थं पकासेन्तो सत्था आह –
‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो;
कतञ्जली वेदजातो, इदं वचनमब्रविं.
‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो;
त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो.
‘‘‘अहो ¶ मे मानसं सिद्धं, सङ्कप्पो परिपूरितो;
अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके’’’ति.
तत्थ तस्साति तस्स ब्राह्मणरूपधरस्स सक्कस्स. हट्ठोति तुट्ठो. संविग्गमानसोति मम चित्तं जानित्वा विय इमिना ब्राह्मणेन चक्खु याचितं, एत्तकं कालं एवं अचिन्तेत्वा पमज्जितो वतम्हीति संविग्गचित्तो. वेदजातोति जातपीतिपामोज्जो. अब्रविन्ति अभासिं. मानसन्ति मनसि भवं मानसं, दानज्झासयो, ‘‘चक्खुं दस्सामी’’ति उप्पन्नदानज्झासयोति अत्थो. सङ्कप्पोति मनोरथो. परिपूरितोति परिपुण्णो.
अथ बोधिसत्तो चिन्तेसि – ‘‘अयं ब्राह्मणो मम चित्ताचारं ञत्वा विय दुच्चजम्पि चक्खुं मं याचति, सिया नु खो कायचि देवताय अनुसिट्ठो भविस्सति, पुच्छिस्सामि ताव न’’न्ति चिन्तेत्वा तं ब्राह्मणं पुच्छि. तेनाह भगवा जातकदेसनायं –
‘‘केनानुसिट्ठो ¶ इधमागतोसि, वनिब्बक चक्खुपथानि याचितुं;
सुदुच्चजं ¶ याचसि उत्तमङ्गं, यमाहु नेत्तं पुरिसेन दुच्चज’’न्ति.(जा. १.१५.५३);
तं सुत्वा ब्राह्मणरूपधरो सक्को आह –
‘‘यमाहु देवेसु सुजम्पतीति, मघवाति नं आहु मनुस्सलोके;
तेनानुसिट्ठो इधमागतोस्मि, वनिब्बको चक्खुपथानि याचितुं.
‘‘वनिब्बतो मय्हं वनिं अनुत्तरं, ददाहि ते चक्खुपथानि याचितो;
ददाहि मे चक्खुपथं अनुत्तरं, यमाहु नेत्तं पुरिसेन दुच्चज’’न्ति. (जा. १.१५.५४-५५);
महासत्तो आह –
‘‘येन अत्थेन आगच्छि, यमत्थमभिपत्थयं;
ते ते इज्झन्तु सङ्कप्पा, लभ चक्खूनि ब्राह्मण.
‘‘एकं ¶ ते याचमानस्स, उभयानि ददामहं;
स चक्खुमा गच्छ जनस्स पेक्खतो,
यदिच्छसे त्वं तद ते समिज्झतू’’ति. (जा. १.१५.५६-५७);
तत्थ वनिब्बकाति तं आलपति. चक्खुपथानीति दस्सनस्स पथभावतो चक्खूनमेवेतं नामं. यमाहूति यं लोके ‘‘दुच्चज’’न्ति कथेन्ति. वनिब्बतोति याचन्तस्स. वनिन्ति याचनं. ते तेति ते तव तस्स अन्धस्स सङ्कप्पा. स चक्खुमाति सो त्वं मम चक्खूहि चक्खुमा हुत्वा. तद ते समिज्झतूति यं त्वं मम सन्तिका इच्छसि, तं ते समिज्झतूति.
राजा एत्तकं कथेत्वा ‘‘अयं ब्राह्मणो सक्केन अनुसिट्ठो इधागतोस्मीति भणति, नून इमस्स इमिना उपायेन चक्खु सम्पज्जिस्सती’’ति ञत्वा ‘‘इधेव मया चक्खूनि उप्पाटेत्वा दातुं असारुप्प’’न्ति चिन्तेत्वा ब्राह्मणं आदाय अन्तेपुरं गन्त्वा राजासने निसीदित्वा सिवकं नाम वेज्जं पक्कोसापेसि. अथ ‘‘अम्हाकं किर राजा अक्खीनि उप्पाटेत्वा ब्राह्मणस्स दातुकामो’’ति सकलनगरे एककोलाहलं ¶ अहोसि. अथ नं रञ्ञो ञातिसेनापतिआदयो राजवल्लभा ¶ अमच्चा पारिसज्जा नागरा ओरोधा च सब्बे सन्निपतित्वा नानाउपायेहि निवारेसुं. राजापि ने अनुवारेसि तेनाह –
‘‘मा नो देव अदा चक्खुं, मा नो सब्बे पराकरि;
धनं देहि महाराज, मुत्ता वेळुरिया बहू.
‘‘युत्ते देव रथे देहि, आजानीये चलङ्कते;
नागे देहि महाराज, हेमकप्पनवाससे.
‘‘यथा तं सिवयो सब्बे, सयोग्गा सरथा सदा;
समन्ता परिकिरेय्युं, एवं देहि रथेसभा’’ति. (जा. १.१५.५८-६०);
अथ राजा तिस्सो गाथा अभासि –
‘‘यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
भूम्यं सो पतितं पासं, गीवायं पटिमुञ्चति.
‘‘यो ¶ वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
पापा पापतरो होति, सम्पत्तो यमसाधनं.
‘‘यञ्हि याचे तञ्हि ददे, यं न याचे न तं ददे;
स्वाहं तमेव दस्सामि, यं मं याचति ब्राह्मणो’’ति. (जा. १.१५.६१-६३);
तत्थ मा नो, देवाति नोति निपातमत्तं. देव, मा चक्खुं अदासि. मा नो सब्बे पराकरीति अम्हे सब्बे मा परिच्चजि. अक्खीसु हि दिन्नेसु त्वं रज्जं न करिस्ससि, एवं तया मयं परिच्चत्ता नाम भविस्सामाति अधिप्पायेन एवमाहंसु. परिकिरेय्युन्ति परिवारेय्युं. एवं देहीति यथा तं अविकलचक्खुं सिवयो चिरं परिवारेय्युं, एवं देहि धनमेवस्स देहि, मा अक्खीनि, अक्खीसु हि दिन्नेसु न तं सिवयो परिवारेस्सन्तीति दस्सेति.
पटिमुञ्चतीति पटिपवेसेति. पापा पापतरो होतीति लामका लामकतरो नाम होति. सम्पत्तो यमसाधनन्ति यमस्स आणापवत्तिट्ठानं उस्सदनिरयं एस पत्तो नाम होति. यञ्हि याचेति ¶ यं वत्थुं याचको याचति, दायकोपि तदेव ददेय्य, न अयाचितं, अयञ्च ब्राह्मणो चक्खुं मं याचति, न मुत्तादिकं धनं, तं दस्सामीति वदति.
अथ ¶ नं ‘‘आयुआदीसु किं पत्थेत्वा चक्खूनि देसि देवा’’ति पुच्छिंसु. महापुरिसो ‘‘नाहं दिट्ठधम्मिकं सम्परायिकं वा सम्पत्तिं पत्थेत्वा देमि, अपि च बोधिसत्तानं आचिण्णसमाचिण्णो पोराणकमग्गो एस, यदिदं दानपारमिपूरणं नामा’’ति आह. तेन वुत्तं –
‘‘आयुं नु वण्णं नु सुखं बलं नु, किं पत्थयानो नु जनिन्द देसि;
कथञ्हि राजा सिविनं अनुत्तरो, चक्खूनि दज्जा परलोकहेतु.
‘‘न वाहमेतं यससा ददामि, न पुत्तमिच्छे न धनं न रट्ठं;
सतञ्च धम्मो चरितो पुराणो, इच्चेव दाने रमते मनो ममा’’ति. (जा. १.१५.६४-६५);
तत्थ ¶ परलोकहेतूति, महाराज, कथं नाम तुम्हादिसो पण्डितपुरिसो सक्कसम्पत्तिसदिसं सन्दिट्ठिकं इस्सरियं पहाय परलोकहेतु चक्खूनि ददेय्याति.
न वाहन्ति न वे अहं. यससाति दिब्बस्स वा मानुसस्स वा इस्सरियस्स कारणा, अपिच सतं बोधिसत्तानं धम्मो बुद्धकारको चरितो आचरितो आचिण्णो पुरातनो इच्चेव इमिना कारणेन दानेयेव ईदिसो मम मनो निरतोति.
एवञ्च पन वत्वा राजा अमच्चे सञ्ञापेत्वा सिवकं वेज्जं आणापेसि – ‘‘एहि, सिवक, मम उभोपि अक्खीनि इमस्स ब्राह्मणस्स दातुं सीघं उप्पाटेत्वा हत्थे पतिट्ठपेही’’ति. तेन वुत्तं –
‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि;
उभोपि नयनं देहि, उप्पाटेत्वा वनिब्बके.
‘‘ततो सो चोदितो मय्हं, सिवको वचनंकरो;
उद्धरित्वान पादासि, तालमिञ्जंव याचके’’ति.
तत्थ ¶ उट्ठेहीति उट्ठानवीरियं करोहि. इमस्मिं मम चक्खुदाने सहायकिच्चं करोहीति दस्सेति. मा दन्तयीति मा चिरायि. अयञ्हि अतिदुल्लभो चिरकालं पत्थितो मया उत्तमो दानक्खणो पटिलद्धो, सो मा विरज्झीति अधिप्पायो. मा पवेधयीति ‘‘अम्हाकं रञ्ञो चक्खूनि उप्पाटेमी’’ति चित्तुत्रासवसेन मा वेधयि सरीरकम्पं मा आपज्जि. उभोपि ¶ नयनन्ति उभोपि नयने. वनिब्बकेति याचकस्स मय्हन्ति मया. उद्धरित्वान पादासीति सो वेज्जो रञ्ञो अक्खिकूपतो उभोपि अक्खीनि उप्पाटेत्वा रञ्ञो हत्थे अदासि.
देन्तो च न सत्थकेन उद्धरित्वा अदासि. सो हि चिन्तेसि – ‘‘अयुत्तं मादिसस्स सुसिक्खितवेज्जस्स रञ्ञो अक्खीसु सत्थपातन’’न्ति भेसज्जानि घंसेत्वा भेसज्जचुण्णेन नीलुप्पलं परिभावेत्वा दक्खिणक्खिं उपसिङ्घापेसि, अक्खि परिवत्ति, दुक्खा वेदना उप्पज्जि. सो परिभावेत्वा पुनपि उपसिङ्घापेसि, अक्खि अक्खिकूपतो मुच्चि, बलवतरा वेदना उदपादि, ततियवारे खरतरं परिभावेत्वा उपनामेसि, अक्खि ओसधबलेन परिब्भमित्वा अक्खिकूपतो निक्खमित्वा न्हारुसुत्तकेन ओलम्बमानं अट्ठासि, अधिमत्ता ¶ वेदना उदपादि, लोहितं पग्घरि, निवत्थसाटकापि लोहितेन तेमिंसु. ओरोधा च अमच्चा च रञ्ञो पादमूले पतित्वा ‘‘देव, अक्खीनि मा देहि, देव, अक्खीनि मा देही’’ति महापरिदेवं परिदेविंसु.
राजा वेदनं अधिवासेत्वा ‘‘तात, मा पपञ्चं करी’’ति आह. सो ‘‘साधु, देवा’’ति वामहत्थेन अक्खिं धारेत्वा दक्खिणहत्थेन सत्थकं आदाय अक्खिसुत्तकं छिन्दित्वा अक्खिं गहेत्वा महासत्तस्स हत्थे ठपेसि. सो वामक्खिना दक्खिणक्खिं ओलोकेत्वा परिच्चागपीतिया अभिभुय्यमानं दुक्खवेदनं वेदेन्तो ‘‘एहि, ब्राह्मणा’’ति ब्राह्मणं पक्कोसापेत्वा ‘‘मम इतो चक्खुतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन समन्तचक्खुमेव पियतरं, तस्स मे इदं अक्खिदानं पच्चयो होतू’’ति ब्राह्मणस्स अक्खिं अदासि. सो तं उक्खिपित्वा अत्तनो अक्खिम्हि ठपेसि, तं तस्सानुभावेन विकसितनीलुप्पलं विय हुत्वा उपट्ठासि. महासत्तो वामक्खिना तस्स तं अक्खिं दिस्वा ‘‘अहो सुदिन्नं मया अक्खी’’ति अन्तोसमुग्गताय पीतिया निरन्तरं फुटसरीरो हुत्वा अपरम्पि अदासि. सक्कोपि तं ¶ तथेव कत्वा राजनिवेसना निक्खमित्वा महाजनस्स ओलोकेन्तस्सेव नगरा निक्खमित्वा देवलोकमेव गतो.
रञ्ञो नचिरस्सेव अक्खीनि आवाटभावं अप्पत्तानि कम्बलगेण्डुकं विय उग्गतेन मंसपिण्डेन पूरेत्वा चित्तकम्मरूपस्स विय रुहिंसु, वेदना पच्छिज्जि. अथ महासत्तो कतिपाहं पासादे वसित्वा ‘‘किं अन्धस्स रज्जेनाति अमच्चानं रज्जं निय्यातेत्वा उय्यानं गन्त्वा पब्बजित्वा समणधम्मं ¶ करिस्सामी’’ति चिन्तेत्वा अमच्चानं तमत्थं आरोचेत्वा ‘‘मुखधोवनादिदायको एको पुरिसो मय्हं सन्तिके होतु, सरीरकिच्चट्ठानेसुपि मे रज्जुकं बन्धथा’’ति वत्वा सिविकाय गन्त्वा पोक्खरणितीरे राजपल्लङ्के निसीदि. अमच्चापि वन्दित्वा पटिक्कमिंसु. बोधिसत्तोपि अत्तनो दानं आवज्जेसि. तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि. सक्को तं दिस्वा ‘‘महाराजस्स वरं दत्वा चक्खुं पटिपाकतिकं करिस्सामी’’ति बोधिसत्तस्स समीपं गन्त्वा पदसद्दमकासि. महासत्तेन च ‘‘को एसो’’ति वुत्ते –
‘‘सक्कोहमस्मि ¶ देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजीसि, यं किञ्चि मनसिच्छसी’’ति. (जा. १.१५.७१) –
वत्वा तेन –
‘‘पहूतं मे धनं सक्क, बलं कोसो चनप्पको;
अन्धस्स मे सतो दानि, मरणञ्ञेव रुच्चती’’ति. (जा. १.१५.७२) –
वुत्ते अथ नं सक्को आह – ‘‘सिविराज, किं पन त्वं मरितुकामो हुत्वा मरणं रोचेसि, उदाहु अन्धभावेना’’ति. अन्धभावेन, देवाति. ‘‘महाराज, दानं नाम न केवलं सम्परायत्थमेव दिय्यति, दिट्ठधम्मत्थायपि पच्चयो होति, तस्मा तव दानपुञ्ञमेव निस्साय सच्चकिरियं करोहि, तस्स बलेनेव ते चक्खु उप्पज्जिस्सती’’ति वुत्ते ‘‘तेन हि मया महादानं सुदिन्न’’न्ति वत्वा सच्चकिरियं करोन्तो –
‘‘ये ¶ मं याचितुमायन्ति, नानागोत्ता वनिब्बका;
योपि मं याचते तत्थ, सोपि मे मनसो पियो;
एतेन सच्चवज्जेन, चक्खु मे उपपज्जथा’’ति. (जा. १.१५.७४) –
आह.
तत्थ ये मन्ति ये मं याचितुमागच्छन्ति, तेसुपि आगतेसु यो इमं नाम देहीति वाचं निच्छारेन्तो ¶ मं याचते, सोपि मे मनसो पियो. एतेनाति सचे मय्हं सब्बेपि याचका पिया, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन एकं चक्खु उपपज्जथ उप्पज्जतूति.
अथस्स वचनसमनन्तरमेव पठमं चक्खु उदपादि. ततो दुतियस्स उप्पज्जनत्थाय –
‘‘यं मं सो याचितुं आगा, देहि चक्खुन्ति ब्राह्मणो;
तस्स चक्खूनि पादासिं, ब्राह्मणस्स वनिब्बतो.
‘‘भिय्यो मं आविसी पीति, सोमनस्सञ्चनप्पकं;
एतेन सच्चवज्जेन, दुतियं मे उपपज्जथा’’ति. (जा. १.१५.७५-७६) –
आह.
तत्थ यं मन्ति यो मं. सोति सो चक्खुयाचको ब्राह्मणो. आगाति आगतो. वनिब्बतोति याचन्तस्स. मं आविसीति ब्राह्मणस्स ¶ चक्खूनि दत्वा अन्धकालेपि तथारूपं वेदनं अगणेत्वा ‘‘अहो सुदिन्नं मे दान’’न्ति पच्चवेक्खन्तं मं भिय्यो अतिरेकतरा पीति आविसि. सोमनस्सञ्चनप्पकन्ति अपरिमाणं सोमनस्सं उप्पज्जि. एतेनाति सचे तदा मम अनप्पकं पीतिसोमनस्सं उप्पन्नं, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन दुतियम्पि चक्खु उपपज्जतूति.
तंखणञ्ञेव दुतियम्पि चक्खु उदपादि. तानि पनस्स चक्खूनि नेव पाकतिकानि, न दिब्बानि. सक्कब्राह्मणस्स हि दिन्नं चक्खुं पुन पाकतिकं कातुं न सक्का, उपहतचक्खुनो च दिब्बचक्खु नाम नुप्पज्जति, वुत्तनयेन पनस्स आदिमज्झपरियोसानेसु अविपरीतं अत्तनो दानपीतिं उपादाय पीतिफरणवसेन निब्बत्तानि ‘‘सच्चपारमिताचक्खूनी’’ति वुत्तानि. तेन वुत्तं –
‘‘ददमानस्स ¶ देन्तस्स, दिन्नदानस्स मे सतो;
चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा’’ति.
तत्थ ददमानस्साति चक्खूनि दातुं वेज्जेन उप्पाटेन्तस्स. देन्तस्साति उप्पाटितानि तानि सक्कब्राह्मणस्स ¶ हत्थे ठपेन्तस्स. दिन्नदानस्साति चक्खुदानं दिन्नवतो. चित्तस्स अञ्ञथाति दानज्झासयस्स अञ्ञथाभावो. बोधियायेव कारणाति तञ्च सब्बञ्ञुतञ्ञाणस्सेव हेतूति अत्थो.
६६. सब्बञ्ञुतञ्ञाणस्स सुदुल्लभताय एवं सुदुक्करं मया कतन्ति न चक्खूनं न अत्तभावस्सपि अप्पियतायाति दस्सेन्तो ‘‘न मे देस्सा’’ति ओसानगाथमाह. तत्थ अत्ता न मे न देस्सियोति पठमो न-कारो निपातमत्तो. अत्ता न मे कुज्झितब्बो, न अप्पियोति अत्थो. ‘‘अत्तानं मे न देस्सिय’’न्तिपि पाठो. तस्सत्थो – मे अत्तानं अहं न देस्सियं न कुज्झेय्यं न कुज्झितुं अरहामि न सो मया कुज्झितब्बोति. ‘‘अत्तापि मे न देस्सियो’’तिपि पठन्ति. अदासहन्ति अदासिं अहं. ‘‘अदासिह’’न्तिपि पाठो.
तदा पन बोधिसत्तस्स सच्चकिरियाय चक्खूसु उप्पन्नेसु सक्कानुभावेन सब्बा राजपरिसा सन्निपतिताव अहोसि. अथस्स सक्को महाजनमज्झे आकासे ठत्वा –
‘‘धम्मेन ¶ भासिता गाथा, सिवीनं रट्ठवड्ढन;
एतानि तव नेत्तानि, दिब्बानि पटिदिस्सरे.
‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्तु ते’’ति. (जा. १.१५.७७-७८) –
इमाहि गाथाहि थुतिं कत्वा देवलोकमेव गतो. बोधिसत्तोपि महाजनपरिवुतो महन्तेन सक्कारेन नगरं पविसित्वा राजगेहद्वारे सुसज्जिते महामण्डपे समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो चक्खुपटिलाभेन तुट्ठहट्ठपमुदितानं दट्ठुं आगतानं नागरानं जानपदानं राजपरिसाय च धम्मं देसेन्तो –
‘‘को नीध वित्तं न ददेय्य याचितो, अपि विसिट्ठं सुपियम्पि अत्तनो;
तदिङ्घ सब्बे सिवयो समागता, दिब्बानि नेत्तानि ममज्ज पस्सथ.
‘‘तिरोकुट्टं ¶ तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्ति मे.
‘‘न ¶ चागमत्ता परमत्थि किञ्चि, मच्चानं इध जीविते;
दत्वान मानुसं चक्खुं, लद्धं मे चक्खु अमानुसं.
‘‘एतम्पि दिस्वा सिवयो, देथ दानानि भुञ्जथ;
दत्वा च भुत्वा च यथानुभावं, अनिन्दिता सग्गमुपेथ ठान’’न्ति. (जा. १.१५.७९-८२) –
इमा गाथा अभासि. तत्थ धम्मेन भासिताति, महाराज, इमा ते गाथा धम्मेन सभावेनेव भासिता. दिब्बानीति दिब्बानुभावयुत्तानि. पटिदिस्सरेति पटिदिस्सन्ति. तिरोकुट्टन्ति परकुट्टं. तिरोसेलन्ति परसेलं. समतिग्गय्हाति अतिक्कमित्वा. समन्ता दसदिसा योजनसतं रूपदस्सनं अनुभोन्तु साधेन्तु.
को नीधाति को नु इध. अपि विसिट्ठन्ति उत्तमम्पि समानं. न चागमत्ताति चागप्पमाणतो अञ्ञं वरं नाम नत्थि. इध जीवितेति इमस्मिं ¶ जीवलोके. ‘‘इध जीवत’’न्तिपि पठन्ति. इमस्मिं लोके जीवमानानन्ति अत्थो. अमानुसन्ति दिब्बचक्खु मया लद्धं, इमिना कारणेन वेदितब्बमेतं ‘‘चागतो उत्तमं नाम नत्थी’’ति. एतम्पि दिस्वाति एतं मया लद्धं दिब्बचक्खुं दिस्वापि.
इति इमाहि चतूहि गाथाहि न केवलं तस्मिंयेव खणे, अथ खो अन्वद्धमासम्पि उपोसथे महाजनं सन्निपातेत्वा धम्मं देसेसि. तं सुत्वा महाजनो दानादीनि पुञ्ञानि कत्वा देवलोकपरायनो अहोसि.
तदा वेज्जो आनन्दत्थेरो अहोसि, सक्को अनुरुद्धत्थेरो, सेसपरिसा बुद्धपरिसा, सिविराजा लोकनाथो.
तस्स इधापि वुत्तनयेनेव यथारहं पारमियो निद्धारेतब्बा. तथा दिवसे दिवसे यथा अदिन्नपुब्बं बाहिरदेय्यधम्मवत्थु न होति, एवं अपरिमितं महादानं पवत्तेन्तस्स तेन अपरितुट्ठस्स कथं नु खो अहं अज्झत्तिकवत्थुकं दानं ददेय्यं, कदा नु खो मं कोचि आगन्त्वा ¶ अज्झत्तिकं देय्यधम्मं याचेय्य, सचे हि कोचि याचको मे हदयमंसस्स नामं गण्हेय्य, कणयेन नं नीहरित्वा पसन्नउदकतो सनाळं पदुमं उद्धरन्तो विय लोहितबिन्दुं पग्घरन्तं ¶ हदयं नीहरित्वा दस्सामि. सचे सरीरमंसस्स नामं गण्हेय्य, अवलेखनेन तालगुळपटलं उप्पाटेन्तो विय सरीरमंसं उप्पाटेत्वा दस्सामि. सचे लोहितस्स नामं गण्हेय्य, असिना विज्झित्वा यन्तमुखे वा पतित्वा उपनीतं भाजनं पूरेत्वा लोहितं दस्सामि. सचे पन कोचि ‘‘गेहे मे कम्मं नप्पवत्तति, तत्थ मे दासकम्मं करोही’’ति वदेय्य, राजवेसं अपनेत्वा तस्स अत्तानं सावेत्वा दासकम्मं करिस्सामि. सचे वा पन कोचि अक्खीनं नामं गण्हेय्य, तालमिञ्जं नीहरन्तो विय अक्खीनि उप्पाटेत्वा तस्स दस्सामीति एवं अनञ्ञसाधारणवसीभावप्पत्तानं महाबोधिसत्तानंयेव आवेणिका उळारतरा परिवितक्कुप्पत्ति, चक्खुयाचकं लभित्वा अमच्चपारिसज्जादीहि निवारियमानस्सापि तेसं वचनं अनादियित्वा अत्तनो परिवितक्कानुरूपं पटिपत्तिया च परमा पीतिपटिसंवेदना, तस्सा पीतिमनताय अवितथभावं निस्साय सक्कस्स पुरतो सच्चकिरियाकरणं, तेन च अत्तनो चक्खूनं पटिपाकतिकभावो, तेसञ्च दिब्बानुभावताति एवमादयो महासत्तस्स गुणानुभावा वेदितब्बाति.
सिविराजचरियावण्णना निट्ठिता.
९. वेस्सन्तरचरियावण्णना
६७. नवमे ¶ या मे अहोसि जनिकाति एत्थ मेति वेस्सन्तरभूतं अत्तानं सन्धाय सत्था वदति. तेनेवाह – ‘‘फुस्सती नाम खत्तिया’’ति. तदा हिस्स माता ‘‘फुस्सती’’ति एवंनामिका खत्तियानी अहोसि. सा अतीतासु जातीसूति सा ततो अनन्तरातीतजातियं. एकत्थे हि एतं बहुवचनं. सक्कस्स महेसी पिया अहोसीति सम्बन्धो. अथ वा या मे अहोसि जनिका इमस्मिं चरिमत्तभावे, सा अतीतासु जातीसु फुस्सती नाम, तत्थ अतीताय जातिया खत्तिया, यत्थाहं तस्सा कुच्छिम्हि वेस्सन्तरो ¶ हुत्वा निब्बत्तिं, ततो अनन्तरातीताय सक्कस्स महेसी पिया अहोसीति. तत्रायं अनुपुब्बिकथा –
इतो हि एकनवुते कप्पे विपस्सी नाम सत्था लोके उदपादि. तस्मिं बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते बन्धुमा राजा केनचि रञ्ञा पेसितं महग्घं चन्दनसारं अत्तनो ¶ जेट्ठधीताय अदासि. सा तेन सुखुमं चन्दनचुण्णं कारेत्वा समुग्गं पूरेत्वा विहारं गन्त्वा सत्थु सुवण्णवण्णं सरीरं पूजेत्वा सेसचुण्णानि गन्धकुटियं विकिरित्वा ‘‘भन्ते, अनागते तुम्हादिसस्स बुद्धस्स माता भवेय्य’’न्ति पत्थनं अकासि. सा ततो चुता तस्सा चन्दनचुण्णपूजाय फलेन रत्तचन्दनपरिप्फोसितेन विय सरीरेन देवेसु च मनुस्सेसु च संसरन्ती तावतिंसभवने सक्कस्स देवरञ्ञो अग्गमहेसी हुत्वा निब्बत्ति. अथस्सा आयुपरियोसाने पुब्बनिमित्तेसु उप्पन्नेसु सक्को देवराजा तस्सा परिक्खीणायुकतं ञत्वा तस्सा अनुकम्पाय ‘‘भद्दे, फुस्सति दस ते वरे दम्मि, ते गण्हस्सू’’ति आह. तेन वुत्तं –
‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;
‘ददामि ते दस वरे, वर भद्दे यदिच्छसी’’’ति.
तत्थ वराति वरस्सु वरं गण्ह. भद्दे, यदिच्छसीति, भद्दे, फुस्सति यं इच्छसि यं तव पियं, तं दसहि कोट्ठासेहि ‘‘वरं वरस्सु पटिग्गण्हाही’’ति वदति.
६९. पुनिदमब्रवीति पुन इदं सा अत्तनो चवनधम्मतं अजानन्ती ‘‘किं नु मे अपराधत्थी’’तिआदिकं अभासि. सा हि पमत्ता हुत्वा अत्तनो आयुक्खयं ¶ अजानन्ती अयं ‘‘वरं गण्हा’’ति वदन्तो ‘‘कत्थचि मम उप्पज्जनं इच्छती’’ति ञत्वा एवमाह. तत्थ अपराधत्थीति अपराधो अत्थि. किं नु देस्सा अहं तवाति किं कारणं अहं तव देस्सा कुज्झितब्बा अप्पिया जाता. रम्मा चावेसि मं ठानाति रमणीया इमस्मा ठाना चावेसि. वातोव धरणीरुहन्ति येन बलवा मालुतो विय रुक्खं उम्मूलेन्तो इमम्हा देवलोका चावेतुकामोसि किं नु कारणन्ति तं पुच्छति.
७०. तस्सिदन्ति तस्सा इदं. न चेव ते कतं पापन्ति न चेव तया किञ्चि पापं कतं येन ते अपराधो ¶ सिया. न च मे त्वंसि अप्पियाति मम त्वं न चापि अप्पिया, येन देस्सा नाम मम अप्पियाति अधिप्पायो.
७१. इदानि येन अधिप्पायेन वरे दातुकामो, तं दस्सेन्तो ‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सती’’ति वत्वा वरे गण्हापेन्तो ‘‘पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’’ति आह.
तत्थ वरुत्तमेति वरेसु उत्तमे अग्गवरे.
७२. दिन्नवराति ¶ ‘‘वरे दस्सामी’’ति पटिञ्ञादानवसेन दिन्नवरा. तुट्ठहट्ठाति इच्छितलाभपरितोसेन तुट्ठा चेव तस्स च सिखाप्पत्तिदस्सनेन हासवसेन हट्ठा च. पमोदिताति बलवपामोज्जेन पमुदिता. ममं अब्भन्तरं कत्वाति तेसु वरेसु मं अब्भन्तरं करित्वा. दस वरे वरीति सा अत्तनो खीणायुकभावं ञत्वा सक्केन वरदानत्थं कतोकासा सकलजम्बुदीपतलं ओलोकेन्ती अत्तनो अनुच्छविकं सिविरञ्ञो निवेसनं दिस्वा तत्थ तस्स अग्गमहेसिभावो नीलनेत्तता नीलभमुकता फुस्सतीतिनामं गुणविसेसयुत्तपुत्तपटिलाभो अनुन्नतकुच्छिभावो अलम्बत्थनता अपलितभावो सुखुमच्छविता वज्झजनानं मोचनसमत्थता चाति इमे दस वरे गण्हि.
इति सा दस वरे गहेत्वा ततो चुता मद्दरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति. जायमाना च सा चन्दनचुण्णपरिप्फोसितेन विय सरीरेन जाता. तेनस्सा नामग्गहणदिवसे ‘‘फुस्सती’’ त्वेव नामं करिंसु. सा महन्तेन परिवारेन वड्ढित्वा सोळसवस्सकाले उत्तमरूपधरा ¶ अहोसि. अथ नं जेतुत्तरनगरे सिविमहाराजा पुत्तस्स सञ्जयकुमारस्सत्थाय आनेत्वा सेतच्छत्तं उस्सापेत्वा तं सोळसन्नं इत्थिसहस्सानं जेट्ठकं कत्वा अग्गमहेसिट्ठाने ठपेसि. तेन वुत्तं –
‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;
जेतुत्तरम्हि नगरे, सञ्जयेन समागमी’’ति.
सा सञ्जयरञ्ञो पिया अहोसि मनापा. अथ सक्को आवज्जेन्तो ‘‘मया फुस्सतिया दिन्नवरेसु नव वरा समिद्धा’’ति दिस्वा ‘‘पुत्तवरो न समिद्धो, तम्पिस्सा समिज्झापेस्सामी’’ति चिन्तेत्वा बोधिसत्तं तदा तावतिंसदेवलोके खीणायुकं दिस्वा तस्स सन्तिकं गन्त्वा ‘‘मारिस, तया मनुस्सलोके ¶ सिविसञ्जयरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हितुं वट्टती’’ति तस्स चेव अञ्ञेसञ्च चवनधम्मानं सट्ठिसहस्सानं देवपुत्तानं पटिञ्ञं गहेत्वा सकट्ठानमेव गतो. महासत्तोपि ततो चवित्वा तत्थुप्पन्नो. सेसा देवपुत्तापि सट्ठिसहस्सानं अमच्चानं गेहेसु निब्बत्तिंसु. महासत्ते कुच्छिगते फुस्सतिदेवी चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सानि विस्सज्जेत्वा दानं दातुं दोहळिनी अहोसि. राजा तस्सा दोहळं सुत्वा नेमित्तके ब्राह्मणे पक्कोसापेत्वा पुच्छित्वा ‘‘महाराज, देविया कुच्छिम्हि दानाभिरतो उळारो सत्तो उप्पन्नो, दानेन तित्तिं न पापुणिस्सती’’ति सुत्वा तुट्ठमानसो वुत्तप्पकारं दानं पट्ठपेसि. समणब्राह्मणजिण्णातुरकपणद्धिकवनिब्बकयाचके ¶ सन्तप्पेसि. बोधिसत्तस्स पटिसन्धिग्गहणतो पट्ठाय रञ्ञो आयस्स पमाणं नाहोसि. तस्स पुञ्ञानुभावेन सकलजम्बुदीपे राजानो पण्णाकारं पहिणन्ति. तेन वुत्तं –
‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;
मम तेजेन मे माता, तदा दानरता अहु.
‘‘अधने ¶ आतुरे जिण्णे, याचके अद्धिके जने;
समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने’’ति;
तत्थ मम तेजेनाति मम दानज्झासयानुभावेन. खीणेति भोगादीहि परिक्खीणे पारिजुञ्ञप्पत्ते. अकिञ्चनेति अपरिग्गहे. सब्बत्थ विसये भुम्मं. अधनादयो हि दानधम्मस्स पवत्तिया विसयो.
देवी महन्तेन परिहारेन गब्भं धारेन्ती दसमासे परिपुण्णे नगरं दट्ठुकामा हुत्वा रञ्ञो आरोचेसि. राजा देवनगरं विय नगरं अलङ्कारापेत्वा देविं रथवरं आरोपेत्वा नगरं पदक्खिणं कारेसि. तस्सा वेस्सवीथिया मज्झप्पत्तकाले कम्मजवाता चलिंसु. अमच्चा रञ्ञो आरोचेसुं. सो वेस्सवीथियंयेवस्सा सूतिघरं कारेत्वा ¶ आरक्खं गण्हापेसि. सा तत्थ पुत्तं विजायि. तेनाह –
‘‘दसमासे धारयित्वान, करोन्ते पुरं पदक्खिणं;
वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.
७७. ‘‘न मय्हं मत्तिकं नामं, नापि पेत्तिकसम्भवं.
जातेत्थ वेस्सवीथियं, तस्मा वेस्सन्तरो अहू’’ति.
तत्थ करोन्ते पुरं पदक्खिणन्ति देविं गहेत्वा सञ्जयमहाराजे नगरं पदक्खिणं कुरुमाने. वेस्सानन्ति वाणिजानं.
न मत्तिकं नामन्ति न मातुआगतं मातामहादीनं नामं. पेत्तिकसम्भवन्ति पितु इदन्ति पेत्तिकं ¶ , सम्भवति एतस्माति सम्भवो, तं पेत्तिकं सम्भवो एतस्साति पेत्तिकसम्भवं, नामं. मातापितुसम्बन्धवसेन न कतन्ति दस्सेति. जातेत्थाति जातो एत्थ. ‘‘जातोम्ही’’तिपि पाठो. तस्मा वेस्सन्तरो अहूति यस्मा तदा वेस्सवीथियं जातो, तस्मा वेस्सन्तरो नाम अहोसि, वेस्सन्तरोति नामं अकंसूति अत्थो.
महासत्तो मातु कुच्छितो निक्खमन्तो विसदो हुत्वा अक्खीनि उम्मीलेत्वाव निक्खमि. निक्खन्तमत्ते एव मातु हत्थं पसारेत्वा ‘‘अम्म, दानं दस्सामि, अत्थि किञ्ची’’ति आह. अथस्स माता ‘‘तात, यथाज्झासयं दानं देही’’ति हत्थसमीपे सहस्सत्थविकं ठपेसि. बोधिसत्तो हि उम्मङ्गजातके ¶ (जा. २.२२.५९० आदयो) इमस्मिं जातके पच्छिमत्तभावेति तीसु ठानेसु जातमत्तोव कथेसि. राजा महासत्तस्स अतिदीघादिदोसविवज्जिता मधुरखीरा चतुसट्ठिधातियो उपट्ठापेसि. तेन सद्धिं जातानं सट्ठिया दारकसहस्सानम्पि धातियो दापेसि. सो सट्ठिदारकसहस्सेहि सद्धिं महन्तेन परिवारेन वड्ढति. तस्स राजा सतसहस्सग्घनकं कुमारपिळन्धनं कारापेत्वा अदासि. सो चतुपञ्चवस्सिककाले तं ओमुञ्चित्वा धातीनं दत्वा पुन ताहि दीयमानं न गण्हाति. तं ¶ सुत्वा राजा ‘‘मम पुत्तेन दिन्नं सुदिन्न’’न्ति वत्वा अपरम्पि कारेसि. तम्पि देति. दारककालेयेव धातीनं नववारे पिळन्धनं अदासि.
अट्ठवस्सिककाले पन सयनपीठे निसिन्नो चिन्तेसि – ‘‘अहं बाहिरकदानं देमि, न तं मं परितोसेति, अज्झत्तिकदानं दातुकामोम्हि. सचे हि मं कोचि हदयं याचेय्य, हदयं नीहरित्वा ददेय्यं. सचे अक्खीनि याचेय्य, अक्खीनि उप्पाटेत्वा ददेय्यं. सचे सकलसरीरे मंसं रुधिरम्पि वा याचेय्य, सकलसरीरतो मंसं छिन्दित्वा रुधिरम्पि असिना विज्झित्वा ददेय्यं. अथापि कोचि ‘दासो मे होही’ति वदेय्य, अत्तानं तस्स सावेत्वा ददेय्य’’न्ति. तस्सेवं सभावं सरसं चिन्तेन्तस्स चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी उदकपरियन्तं कत्वा कम्पि. सिनेरुपब्बतराजा ओनमित्वा जेतुत्तरनगराभिमुखो अट्ठासि. तेन वुत्तं –
‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;
तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.
‘‘हदयं ¶ ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;
ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं.
‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;
अकम्पि तत्थ पथवी, सिनेरुवनवटंसका’’ति.
तत्थ सावेत्वाति ‘‘अज्ज पट्ठाय अहं इमस्स दासो’’ति दासभावं सावेत्वा. यदि कोचि याचये ममन्ति कोचि मं यदि याचेय्य. सभावं चिन्तयन्तस्साति अविपरीतं अत्तनो यथाभूतं सभावं अतित्तिमं ¶ यथाज्झासयं चिन्तेन्तस्स मम, मयि चिन्तेन्तेति अत्थो. अकम्पितन्ति कम्पितरहितं. असण्ठितन्ति सङ्कोचरहितं. येन हि लोभादिना अबोधिसत्तानं चक्खादिदाने चित्तुत्राससङ्खातं कम्पितं सङ्कोचसङ्खातं सण्ठितञ्च सिया, तेन विनाति अत्थो. अकम्पीति अचलि. सिनेरुवनवटंसकाति सिनेरुम्हि उट्ठितनन्दनवनफारुसकवनमिस्सकवनचित्तलतावनादिकप्पकतरुवनं सिनेरुवनं. अथ वा सिनेरु च जम्बुदीपादीसु रमणीयवनञ्च सिनेरुवनं ¶ , तं वनं वटंसकं एतिस्साति सिनेरुवनवटंसका.
एवञ्च पथविकम्पने वत्तमाने मधुरगम्भीरदेवो गज्जन्तो खणिकवस्सं वस्सि, विज्जुलता निच्छरिंसु, महासमुद्दो उब्भिज्जि, सक्को देवराजा अप्फोटेसि, महाब्रह्मा साधुकारमदासि, याव ब्रह्मलोका एककोलाहलं अहोसि. महासत्तो सोळसवस्सकालेयेव सब्बसिप्पानं निप्फत्तिं पापुणि. तस्स पिता रज्जं दातुकामो मातरा सद्धिं मन्तेत्वा मद्दराजकुलतो मातुलधीतरं मद्दिं नाम राजकञ्ञं आनेत्वा सोळसन्नं इत्थिसहस्सानं जेट्ठकं अग्गमहेसिं कत्वा महासत्तं रज्जे अभिसिञ्चि. महासत्तो रज्जे पतिट्ठितकालतो पट्ठाय देवसिकं छसतसहस्सानि विस्सज्जेत्वा महादानं पवत्तेन्तो अन्वद्धमासं दानं ओलोकेतुं उपसङ्कमति. अपरभागे मद्दिदेवी पुत्तं विजायि. तं कञ्चनजालेन सम्पटिच्छिंसु, तेनस्स ‘‘जालिकुमारो’’त्वेव नामं करिंसु. तस्स पदसा गमनकाले सा धीतरं विजायि. तं कण्हाजिनेन सम्पटिच्छिंसु, तेनस्सा ‘‘कण्हाजिना’’त्वेव नामं करिंसु. तेन वुत्तं –
‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;
पच्चयं नागमारुय्ह, दानं दातुं उपागमि’’न्ति.
तत्थ अन्वद्धमासेति अनुअद्धमासे, अद्धमासे अद्धमासेति अत्थो. पुण्णमासेति पुण्णमासियं, मासपरिपूरिया ¶ चन्दपरिपूरिया च समन्नागते पन्नरसे दानं दातुं उपागमिन्ति सम्बन्धो. तत्रायं योजना – पच्चयं नागमारुय्ह अद्धमासे अद्धमासे दानं दातुं दानसालं उपागमिं, एवं उपगच्छन्तो च यदा एकस्मिं पन्नरसे पुण्णमासिउपोसथे दानं दातुं उपागमिं, तदा कलिङ्गरट्ठविसया ब्राह्मणा उपगञ्छु ¶ मन्ति तत्थ पच्चयं नागन्ति पच्चयनामकं मङ्गलहत्थिं. बोधिसत्तस्स हि जातदिवसे एका आकासचारिनी करेणुका अभिमङ्गलसम्मतं सब्बसेतहत्थिपोतकं आनेत्वा मङ्गलहत्थिट्ठाने ठपेत्वा पक्कामि. तस्स महासत्तं ¶ पच्चयं कत्वा लद्धत्ता ‘‘पच्चयो’’त्वेव नामं करिंसु. तं पच्चयनामकं ओपवय्हं हत्थिनागं आरुय्ह दानं दातुं उपागमिन्ति. तेन वुत्तं –
‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;
अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.
‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;
ददाहि पवरं नागं, सब्बसेतं गजुत्तम’’न्ति.
तत्थ ‘‘कलिङ्गरट्ठविसया’’तिआदिगाथा हेट्ठा कुरुराजचरितेपि (चरिया. १.२१-२२) आगता एव, तस्मा तासं अत्थो कथामग्गो च तत्थ वुत्तनयेनेव वेदितब्बो. इध पन मङ्गलहत्थिनो सेतत्ता ‘‘सब्बसेतं गजुत्तम’’न्ति वुत्तं. बोधिसत्तो हत्थिक्खन्धवरगतो –
‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;
सन्तं नप्पटिगूहामि, दाने मे रमते मनो’’ति. –
अत्तनो दानाभिरतिं पवेदेन्तो –
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
मा मे भिज्जि समादानं, दस्सामि विपुलं गज’’न्ति. (चरिया. १.२३) –
पटिजानित्वा हत्थिक्खन्धतो ओरुय्ह अनलङ्कतट्ठानं ओलोकनत्थं अनुपरियायित्वा अनलङ्कतट्ठानं अदिस्वा कुसुममिस्सगन्धोदकभरितं सुवण्णभिङ्गारं गहेत्वा ‘‘भोन्तो इतो एथा’’ति ¶ अलङ्कतरजतदामसदिसं हत्थिसोण्डं तेसं हत्थे ठपेत्वा उदकं पातेत्वा अलङ्कतवारणं अदासि. तेन वुत्तं –
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गज’’न्ति. (चरिया. १.२४);
तत्थ ¶ सन्तन्ति विज्जमानं देय्यधम्मं. नप्पटिगूहामीति न पटिच्छादेमि. यो हि अत्तनो सन्तकं ‘‘मय्हमेव होतू’’ति चिन्तेति, याचितो वा पटिक्खिपति, सो याचकानं अभिमुखे ठितम्पि अत्थतो पटिच्छादेति नाम. महासत्तो पन अत्तनो सीसं आदिं कत्वा अज्झत्तिकदानं दातुकामोव, कथं बाहिरं पटिक्खिपति, तस्मा आह ‘‘सन्तं नप्पटिगूहामी’’ति. तेनेवाह ‘‘दाने मे रमते मनो’’ति. सेसं हेट्ठा वुत्तत्थमेव.
तस्स पन हत्थिनो चतूसु पादेसु अलङ्कारा चत्तारि सतसहस्सानि ¶ अग्घन्ति, उभोसु पस्सेसु अलङ्कारा द्वे सतसहस्सानि, हेट्ठा उदरे कम्बलं सतसहस्सं, पिट्ठियं मुत्ताजालं मणिजालं कञ्चनजालन्ति तीणि जालानि तीणि सतसहस्सानि, उभो कण्णालङ्कारा द्वे सतसहस्सानि, पिट्ठियं अत्थतकम्बलं सतसहस्सं, कुम्भालङ्कारो सतसहस्सं, तयो वटंसका तीणि सतसहस्सानि, कण्णचूळालङ्कारो सतसहस्सं, द्विन्नं दन्तानं अलङ्कारा द्वे सतसहस्सानि, सोण्डाय सोवत्थिकालङ्कारो सतसहस्सं, नङ्गुट्ठालङ्कारो सतसहस्सं, आरोहणनिस्सेणि सतसहस्सं, भुञ्जनकटाहं सतसहस्सं, ठपेत्वा अनग्घभण्डं इदं ताव एत्तकं चतुवीसति सतसहस्सानि अग्घति. छत्तपिण्डियं पन मणि, चूळामणि, मुत्ताहारे मणि, अङ्कुसे मणि, हत्थिकण्ठवेठनमुत्ताहारे मणि, हत्थिकुम्भे मणीति इमानि छ अनग्घानि, हत्थीपि अनग्घो एवाति हत्थिना सद्धिं सत्त अनग्घानि, तानि सब्बानि ब्राह्मणानं अदासि. तथा हत्थिनो परिचारकानि पञ्च कुलसतानि हत्थिमेण्डहत्थिगोपकेहि सद्धिं अदासि. सह दानेन पनस्स हेट्ठा वुत्तनयेनेव भूमिकम्पादयो अहेसुं. तेन वुत्तं –
‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
जातकेपि (जा. २.२२.१६७३) वुत्तं –
‘‘तदासि ¶ यं भिंसनकं, तदासि लोमहंसनं;
हत्थिनागे पदिन्नम्हि, मेदनी सम्पकम्पथा’’ति.
८८. तस्स ¶ नागस्स दानेनाति छहि अनग्घेहि सद्धिं चतुवीसतिसतसहस्सग्घनिकअलङ्कारभण्डसहितस्स तस्स मङ्गलहत्थिस्स परिच्चागेन. सिवयोति सिविराजकुमारा चेव सिविरट्ठवासिनो च. ‘‘सिवयो’’ति च देसनासीसमेतं. तत्थ हि अमच्चा पारिसज्जा ब्राह्मणगहपतिका नेगमजानपदा नागरा सकलरट्ठवासिनो च सञ्जयमहाराजं फुस्सतिदेविं मद्दिदेविञ्च ठपेत्वा सब्बे एव. कुद्धाति देवतावत्तनेन बोधिसत्तस्स कुद्धा. समागताति सन्निपतिता. ते ¶ किर ब्राह्मणा हत्थिं लभित्वा तं अभिरुहित्वा महाद्वारेन पविसित्वा नगरमज्झेन पायिंसु. महाजनेन च ‘‘अम्भो ब्राह्मणा, अम्हाकं हत्थी कुतो अभिरुळ्हो’’ति वुत्ते ‘‘वेस्सन्तरमहाराजेन नो हत्थी दिन्नो, के तुम्हे’’ति हत्थविकारादीहि घट्टेन्ता अगमंसु. अथ अमच्चे आदिं कत्वा महाजना राजद्वारे सन्निपतित्वा ‘‘रञ्ञा नाम ब्राह्मणानं धनं वा धञ्ञं वा खेत्तं वा वत्थु वा दासिदासपरिचारिका वा दातब्बा सिया, कथञ्हि नामायं वेस्सन्तरमहाराजा राजारहं मङ्गलहत्थिं दस्सति, न इदानि एवं रज्जं विनासेतुं दस्सामा’’ति उज्झायित्वा सञ्जयमहाराजस्स तमत्थं आरोचेत्वा तेन अनुनीयमाना अननुयन्ता अगमंसु. केवलं पन –
‘‘मा नं दण्डेन सत्थेन, न हि सो बन्धनारहो;
पब्बाजेहि च नं रट्ठा, वङ्के वसतु पब्बते’’ति. (जा. २.२२.१६८७) –
वदिंसु. तेन वुत्तं –
‘‘पब्बाजेसुं सका रट्ठा, वङ्कं गच्छतु पब्बत’’न्ति.
तत्थ पब्बाजेसुन्ति रज्जतो बहि वासत्थाय उस्सुक्कमकंसु; –
राजापि ‘‘महा खो अयं पटिपक्खो, हन्द मम पुत्तो कतिपाहं रज्जतो बहि वसतू’’ति चिन्तेत्वा –
‘‘एसो ¶ चे सिवीनं छन्दो, छन्दं नप्पनुदामसे;
इमं सो वसतु रत्तिं, कामे च परिभुञ्जतु.
‘‘ततो रत्या विवसाने, सूरियुग्गमनं पति;
समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्तु न’’न्ति. (जा. २.२२.१६८८-१६८९) –
वत्वा ¶ पुत्तस्स सन्तिके कत्तारं पेसेसि ‘‘इमं पवत्तिं मम पुत्तस्स आरोचेही’’ति. सो तथा अकासि.
महासत्तोपि तं सुत्वा –
‘‘किस्मिं मे सिवयो कुद्धा, नाहं पस्सामि दुक्कटं;
तं मे कत्ते वियाचिक्ख, कस्मा पब्बाजयन्ति म’’न्ति. (जा. २.२२.१७०१) –
कारणं पुच्छि. तेन ‘‘तुम्हाकं हत्थिदानेना’’ति वुत्ते सोमनस्सप्पत्तो हुत्वा –
‘‘हदयं चक्खुम्पहं दज्जं, किं मे बाहिरकं धनं;
हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया मणि.
‘‘दक्खिणं ¶ वापहं बाहुं, दिस्वा याचकमागते;
ददेय्यं न विकम्पेय्यं, दाने मे रमते मनो.
‘‘कामं मं सिवयो सब्बे, पब्बाजेन्तु हनन्तु वा;
नेव दाना विरमिस्सं, कामं छिन्दन्तु सत्तधा’’ति. (जा. २.२२.१७०३-१७०५) –
वत्वा ‘‘नागरा मे एकदिवसं दानं दातुं ओकासं देन्तु, स्वे दानं दत्वा ततियदिवसे गमिस्सामी’’ति वत्वा कत्तारं तेसं सन्तिके पेसेत्वा ‘‘अहं स्वे सत्तसतकं नाम महादानं दस्सामि ¶ , सत्तहत्थिसतानि सत्तअस्ससतानि सत्तरथसतानि सत्तइत्थिसतानि सत्तदाससतानि सत्तदासिसतानि सत्तधेनुसतानि पटियादेहि, नानप्पकारञ्च अन्नपानादिं सब्बं दातब्बयुत्तकं उपट्ठपेही’’ति सब्बकम्मिकं अमच्चं आणापेत्वा एककोव मद्दिदेविया वसनट्ठानं गन्त्वा ‘‘भद्दे मद्दि, अनुगामिकनिधिं निदहमाना, सीलवन्तेसु ददेय्यासी’’ति तम्पि दाने नियोजेत्वा तस्सा अत्तनो गमनकारणं आचिक्खित्वा ‘‘अहं वनं वसनत्थाय गमिस्सामि, त्वं इधेव अनुक्कण्ठिता वसाही’’ति आह. सा ‘‘नाहं, महाराज, तुम्हेहि विना एकदिवसम्पि वसिस्सामी’’ति आह.
दुतियदिवसे सत्तसतकं महादानं पवत्तेसि. तस्स सत्तसतकं दानं देन्तस्सेव सायं अहोसि. अलङ्कतरथेन मातापितूनं वसनट्ठानं गन्त्वा ‘‘अहं स्वे गमिस्सामी’’ति ते आपुच्छित्वा अकामकानं तेसं अस्सुमुखानं रोदन्तानंयेव वन्दित्वा पदक्खिणं कत्वा ततो निक्खमित्वा ¶ तं दिवसं अत्तनो निवेसने वसित्वा पुनदिवसे ‘‘गमिस्सामी’’ति पासादतो ओतरि. मद्दिदेवी सस्सुससुरेहि नानानयेहि याचित्वा निवत्तियमानापि तेसं वचनं अनादियित्वा ते वन्दित्वा पदक्खिणं कत्वा सेसित्थियो अपलोकेत्वा द्वे पुत्ते आदाय वेस्सन्तरस्स पठमतरं गन्त्वा रथे अट्ठासि.
महापुरिसो रथं अभिरुहित्वा रथे ठितो महाजनं आपुच्छित्वा ‘‘अप्पमत्ता दानादीनि पुञ्ञानि करोथा’’ति ओवादमस्स दत्वा नगरतो निक्खमि. बोधिसत्तस्स माता ‘‘पुत्तो मे दानवित्तको दानं देतू’’ति आभरणेहि सद्धिं सत्तरतनपूरानि सकटानि उभोसु पस्सेसु पेसेसि. सोपि अत्तनो कायारुळ्हमेव आभरणभण्डं सम्पत्तयाचकानं ¶ अट्ठारस वारे दत्वा सेसं सब्बमदासि. नगरा निक्खमित्वाव निवत्तित्वा ओलोकेतुकामो अहोसि. अथस्स पुञ्ञानुभावेन रथप्पमाणे ठाने महापथवी भिज्जित्वा परिवत्तित्वा रथं नगराभिमुखं अकासि. सो मातापितूनं वसनट्ठानं ओलोकेसि. तेन कारुञ्ञेन पथविकम्पो अहोसि. तेन वुत्तं ‘‘तेसं निच्छुभमानान’’न्तिआदि.
८९-९०. तत्थ निच्छुभमानानन्ति तेसु सिवीसु निक्कड्ढन्तेसु, पब्बाजेन्तेसूति अत्थो. तेसं वा निक्खमन्तानं. महादानं पवत्तेतुन्ति सत्तसतकमहादानं दातुं. आयाचिस्सन्ति याचिं. सावयित्वाति घोसापेत्वा. कण्णभेरिन्ति युगलमहाभेरिं. ददामहन्ति ददामि अहं.
९१. अथेत्थाति अथेवं दाने दीयमाने एतस्मिं दानग्गे. तुमूलोति एककोलाहलीभूतो. भेरवोति ¶ भयावहो. महासत्तञ्हि ठपेत्वा अञ्ञेसं सो भयं जनेति, तस्स भयजननाकारं दस्सेतुं. ‘‘दानेनिम’’न्तिआदि वुत्तं. इमं वेस्सन्तरमहाराजानं दानेन हेतुना सिवयो रट्ठतो नीहरन्ति पब्बाजेन्ति, तथापि पुन च एवरूपं दानं देति अयन्ति.
९२-९४. इदानि तं दानं दस्सेतुं ‘‘हत्थि’’न्ति गाथमाह. तत्थ गवन्ति धेनुं. चतुवाहिं रथं दत्वाति वहन्तीति वाहिनो, अस्सा, चतुरो आजञ्ञसिन्धवे ¶ रथञ्च ब्राह्मणानं दत्वाति अत्थो. महासत्तो हि तथा नगरतो निक्खमन्तो सहजाते सट्ठिसहस्से अमच्चे सेसजनञ्च अस्सुपुण्णमुखं अनुबद्धन्तं निवत्तेत्वा रथं पाजेन्तो मद्दिं आह – ‘‘सचे, भद्दे, पच्छतो याचका आगच्छन्ति, उपधारेय्यासी’’ति. सा ओलोकेन्ती निसीदि. अथस्स सत्तसतकमहादानं गमनकाले कतदानञ्च सम्पापुणितुं असक्कोन्ता चत्तारो ब्राह्मणा आगन्त्वा ‘‘वेस्सन्तरो कुहि’’न्ति पुच्छित्वा ‘‘दानं दत्वा रथेन गतो’’ति वुत्ते ‘‘अस्से याचिस्सामा’’ति अनुबन्धिंसु. मद्दी ते आगच्छन्ते दिस्वा ‘‘याचका, देवा’’ति आरोचेसि. महासत्तो रथं ठपेसि. ते आगन्त्वा अस्से याचिंसु. महासत्तो अस्से अदासि. ते ते गहेत्वा गता. अस्सेसु ¶ पन दिन्नेसु रथधुरं आकासेयेव अट्ठासि. अथ चत्तारो देवपुत्ता रोहितमिगवण्णेनागन्त्वा रथधुरं सम्पटिच्छित्वा अगमंसु. महासत्तो तेसं देवपुत्तभावं ञत्वा –
‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सति;
मिगरोहिच्चवण्णेन, दक्खिणस्सा वहन्ति म’’न्ति. (जा. २.२२.१८६४) –
मद्दिया आह.
तत्थ चित्तरूपंवाति अच्छरियरूपं विय. दक्खिणस्साति सुसिक्खितअस्सा विय मं वहन्ति.
अथ नं एवं गच्छन्तं अपरो ब्राह्मणो आगन्त्वा रथं याचि. महासत्तो पुत्तदारं ओतारेत्वा रथं अदासि. रथे पन दिन्ने देवपुत्ता अन्तरधायिंसु. ततो पट्ठाय पन सब्बेपि पत्तिकाव अहेसुं. अथ महासत्तो ‘‘मद्दि, त्वं कण्हाजिनं गण्हाहि, अहं जालिकुमारं गण्हामी’’ति उभोपि द्वे दारके अङ्केनादाय अञ्ञमञ्ञं पियसल्लापा पटिपथं आगच्छन्ते मनुस्से वङ्कपब्बतस्स मग्गं पुच्छन्ता सयमेव ओनतेसु फलरुक्खेसु फलानि दारकानं ददन्ता अत्थकामाहि ¶ देवताहि मग्गस्स सङ्खिपितत्ता तदहेव चेतरट्ठं सम्पापुणिंसु. तेन वुत्तं ‘‘चतुवाहिं रथं दत्वा’’तिआदि.
तत्थ ठत्वा चातुम्महापथेति अत्तनो गमनमग्गेन पस्सतो आगतेन तेन ब्राह्मणेन आगतमग्गेन च विनिविज्झित्वा गतट्ठानत्ता चतुक्कसङ्खाते ¶ चतुमहापथे ठत्वा तस्स ब्राह्मणस्स रथं दत्वा. एकाकियोति अमच्चसेवकादिसहायाभावेन एकको. तेनेवाह ‘‘अदुतियो’’ति. मद्दिदेविं इदमब्रवीति मद्दिदेविं इदं अभासि.
९६-९९. पदुमं पुण्डरीकंवाति पदुमं विय, पुण्डरीकं विय च. कण्हाजिनग्गहीति कण्हाजिनं अग्गहेसि. अभिजाताति जातिसम्पन्ना. विसमं समन्ति विसमं समञ्च भूमिप्पदेसं. एन्तीति आगच्छन्ति. अनुमग्गे पटिप्पथेति अनुमग्गे वा पटिपथे वाति वा-सद्दस्स लोपो दट्ठब्बो. करुणन्ति भावनपुंसकनिद्देसो, करुणायितत्तन्ति अत्थो. दुक्खं ते पटिवेदेन्तीति इमे एवं सुखुमाला पदसा गच्छन्ति, दूरेव इतो वङ्कपब्बतोति ते तदा अम्हेसु कारुञ्ञवसेन अत्तना दुक्खं पटिलभन्ति, तथा अत्तनो ¶ उप्पन्नदुक्खं पटिवेदेन्ति वाति अत्थो.
१००-१. पवनेति महावने. फलिनेति फलवन्ते. उब्बिद्धाति उद्धं उग्गता उच्चा. उपगच्छन्ति दारकेति यथा फलानि दारकानं हत्थूपगय्हकानि होन्ति, एवं रुक्खा सयमेव साखाहि ओनमित्वा दारके उपेन्ति.
१०२. अच्छरियन्ति अच्छरायोग्गं, अच्छरं पहरितुं युत्तं. अभूतपुब्बं भूतन्ति अब्भुतं. लोमानं हंसनसमत्थताय लोमहंसनं. साहुकारन्ति साधुकारं, अयमेव वा पाठो. इत्थिरतनभावेन सब्बेहि अङ्गेहि अवयवेहि सोभतीति सब्बङ्गसोभना.
१०३-४. अच्छेरं वताति अच्छरियं वत. वेस्सन्तरस्स तेजेनाति वेस्सन्तरस्स पुञ्ञानुभावेन. सङ्खिपिंसु पथं यक्खाति देवता महासत्तस्स पुञ्ञतेजेन चोदिता तं मग्गं परिक्खयं पापेसुं, अप्पकं अकंसु, तं पन दारकेसु करुणाय कतं विय कत्वा वुत्तं ‘‘अनुकम्पाय दारके’’ति. जेतुत्तरनगरतो हि सुवण्णगिरितालो नाम पब्बतो पञ्च योजनानि, ततो कोन्तिमारा नाम नदी पञ्च योजनानि, ततो मारञ्जनागिरि नाम पब्बतो पञ्च योजनानि, ततो दण्डब्राह्मणगामो नाम पञ्च योजनानि, ततो मातुलनगरं दस ¶ योजनानि, इति तं रट्ठं जेतुत्तरनगरतो तिंस योजनानि होति. देवता ¶ बोधिसत्तस्स पुञ्ञतेजेन चोदिता मग्गं परिक्खयं पापेसुं. तं सब्बं एकाहेनेव अतिक्कमिंसु. तेन वुत्तं ‘‘निक्खन्तदिवसेनेव, चेतरट्ठमुपागमु’’न्ति.
एवं महासत्तो सायन्हसमयं चेतरट्ठे मातुलनगरं पत्वा तस्स नगरस्स द्वारसमीपे सालायं निसीदि. अथस्स मद्दिदेवी पादेसु रजं पुञ्छित्वा पादे सम्बाहित्वा ‘‘वेस्सन्तरस्स आगतभावं जानापेस्सामी’’ति सालतो निक्खमित्वा तस्स चक्खुपथे सालद्वारे अट्ठासि. नगरं पविसन्तियो च निक्खमन्तियो च इत्थियो तं दिस्वा परिवारेसुं. महाजनो तञ्च वेस्सन्तरञ्च पुत्ते चस्स तथा आगते दिस्वा राजूनं आचिक्खि. सट्ठिसहस्सा राजानो रोदन्ता परिदेवन्ता तस्स सन्तिकं आगन्त्वा मग्गपरिस्समं विनोदेत्वा ¶ तथा आगमनकारणं पुच्छिंसु.
महासत्तो हत्थिदानं आदिं कत्वा सब्बं कथेसि. तं सुत्वा ते अत्तनो रज्जेन निमन्तयिंसु. महापुरिसो ‘‘मया तुम्हाकं रज्जं पटिग्गहितमेव होतु, राजा पन मं रट्ठा पब्बाजेति, तस्मा वङ्कपब्बतमेव गमिस्सामी’’ति वत्वा तेहि नानप्पकारं तत्थ वासं याचियमानोपि तं अनलङ्करित्वा तेहि गहितारक्खो तं रत्तिं सालायमेव वसित्वा पुनदिवसे पातोव नानग्गरसभोजनं भुञ्जित्वा तेहि परिवुतो निक्खमित्वा पन्नरसयोजनमग्गं गन्त्वा वनद्वारे ठत्वा ते निवत्तेत्वा पुरतो पन्नरसयोजनमग्गं तेहि आचिक्खितनियामेनेव अगमासि. तेन वुत्तं –
‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;
सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.
‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;
ते ततो निक्खमित्वान, वङ्कं अगमु पब्बत’’न्ति.
तत्थ तत्थ वत्तेत्वा सल्लापन्ति तत्थ तेहि राजूहि समागमेहि सद्धिं पटिसम्मोदमाना कथं पवत्तेत्वा. चेतपुत्तेहीति चेतराजपुत्तेहि. ते ततो निक्खमित्वानाति ते राजानो ततो वनद्वारट्ठाने निवत्तेत्वा. वङ्कं अगमु पब्बतन्ति अम्हे चत्तारो जना वङ्कपब्बतं उद्दिस्स अगमम्हा.
अथ ¶ महासत्तो तेहि आचिक्खितमग्गेन गच्छन्तो गन्धमादनपब्बतं पत्वा तं दिवसं तत्थ ¶ वसित्वा ततो उत्तरदिसाभिमुखो वेपुल्लपब्बतपादेन गन्त्वा केतुमतीनदीतीरे निसीदित्वा वनचरकेन दिन्नं मधुमंसं खादित्वा तस्स सुवण्णसूचिं दत्वा न्हत्वा पिवित्वा पटिप्पस्सद्धदरथो नदिं उत्तरित्वा सानुपब्बतसिखरे ठितस्स निग्रोधस्स मूले थोकं निसीदित्वा उट्ठाय गच्छन्तो नालिकपब्बतं परिहरन्तो मुचलिन्दसरं गन्त्वा सरतीरेन पुब्बुत्तरकण्णं पत्वा एकपदिकमग्गेनेव वनघटं पविसित्वा तं अतिक्कम्म गिरिविदुग्गानं नदीपभवानं पुरतो चतुरस्सपोक्खरणिं पापुणि.
१०७. तस्मिं ¶ खणे सक्को आवज्जेन्तो ‘‘महासत्तो हिमवन्तं पविट्ठो, वसनट्ठानं लद्धुं वट्टती’’ति चिन्तेत्वा विस्सकम्मं पेसेसि – ‘‘गच्छ वङ्कपब्बतकुच्छिम्हि रमणीये ठाने अस्समपदं मापेही’’ति. सो तत्थ द्वे पण्णसालायो द्वे चङ्कमे द्वे च रत्तिट्ठानदिवाट्ठानानि मापेत्वा तेसु तेसु ठानेसु नानापुप्फविचित्ते रुक्खे फलिते रुक्खे पुप्फगच्छे कदलिवनादीनि च दस्सेत्वा सब्बे पब्बजितपरिक्खारे पटियादेत्वा ‘‘येकेचि पब्बजितुकामा, ते गण्हन्तू’’ति अक्खरानि लिखित्वा अमनुस्से च भेरवसद्दे मिगपक्खिनो च पटिक्कमापेत्वा सकट्ठानमेव गतो.
महासत्तो एकपदिकमग्गं दिस्वा ‘‘पब्बजितानं वसनट्ठानं भविस्सती’’ति मद्दिञ्च पुत्ते च तत्थेव ठपेत्वा अस्समपदं पविसित्वा अक्खरानि ओलोकेत्वा ‘‘सक्केन दिन्नोस्मी’’ति पण्णसालद्वारं विवरित्वा पविट्ठो खग्गञ्च धनुञ्च अपनेत्वा साटके ओमुञ्चित्वा इसिवेसं गहेत्वा कत्तरदण्डं आदाय निक्खमित्वा पच्चेकबुद्धसदिसेन उपसमेन दारकानं सन्तिकं अगमासि. मद्दिदेवीपि महासत्तं दिस्वा पादेसु पतित्वा रोदित्वा तेनेव सद्धिं अस्समं पविसित्वा अत्तनो पण्णसालं गन्त्वा इसिवेसं गण्हि. पच्छा पुत्तेपि तापसकुमारके करिंसु. बोधिसत्तो मद्दिं वरं याचि ‘‘मयं इतो पट्ठाय पब्बजिता नाम, इत्थी च नाम ब्रह्मचरियस्स मलं, मा दानि अकाले मम सन्तिकं आगच्छा’’ति. सा ‘‘साधू’’ति सम्पटिच्छित्वा महासत्तम्पि वरं याचि ‘‘देव, तुम्हे पुत्ते गहेत्वा इधेव होथ, अहं फलाफलं आहरिस्सामी’’ति. सा ततो पट्ठाय अरञ्ञतो फलाफलानि आहरित्वा तयो जने पटिजग्गि. इति चत्तारो खत्तिया वङ्कपब्बतकुच्छियं सत्तमासमत्तं वसिंसु. तेन वुत्तं ‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं महिद्धिक’’न्तिआदि.
तत्थ ¶ आमन्तयित्वाति पक्कोसापेत्वा. महिद्धिकन्ति महतिया देविद्धिया समन्नागतं. अस्समं सुकतन्ति अस्समपदं सुकतं कत्वा. रम्मं वेस्सन्तरस्स वसनानुच्छविकं पण्णसालं. सुमापयाति सुट्ठु मापय. आणापेसीति वचनसेसो. सुमापयीति सम्मा मापेसि.
१११. असुञ्ञोति ¶ यथा सो अस्समो असुञ्ञो होति, एवं तस्स असुञ्ञभावकरणेन ¶ असुञ्ञो होमि. ‘‘असुञ्ञे’’ति वा पाठो, मम वसनेनेव असुञ्ञे अस्समे दारके अनुरक्खन्तो वसामि तत्थ तिट्ठामि. बोधिसत्तस्स मेत्तानुभावेन समन्ता तियोजने सब्बे तिरच्छानापि मेत्तं पटिलभिंसु.
एवं तेसु तत्थ वसन्तेसु कलिङ्गरट्ठवासी जूजको नाम ब्राह्मणो अमित्ततापनाय नाम भरियाय ‘‘नाहं ते निच्चं धञ्ञकोट्टनउदकाहरणयागुभत्तपचनादीनि कातुं सक्कोमि, परिचारकं मे दासं वा दासिं वा आनेही’’ति वुत्ते ‘‘कुतोहं ते भोति दुग्गतो दासं वा दासिं वा लभिस्सामी’’ति वत्वा ताय ‘‘एस वेस्सन्तरो राजा वङ्कपब्बते वसति. तस्स पुत्ते मय्हं परिचारके याचित्वा आनेही’’ति वुत्ते किलेसवसेन तस्सा पटिबद्धचित्तताय तस्सा वचनं अतिक्कमितुं असक्कोन्तो पाथेय्यं पटियादापेत्वा अनुक्कमेन जेतुत्तरनगरं पत्वा ‘‘कुहिं वेस्सन्तरमहाराजा’’ति पुच्छि.
महाजनो ‘‘इमेसं याचकानं अतिदानेन अम्हाकं राजा रट्ठा पब्बाजितो, एवं अम्हाकं राजानं नासेत्वा पुनपि इधेव आगच्छती’’ति लेड्डुदण्डादिहत्थो उपक्कोसन्तो ब्राह्मणं अनुबन्धि. सो देवताविग्गहितो हुत्वा ततो निक्खमित्वा वङ्कपब्बतगामिमग्गं अभिरुळ्हो अनुक्कमेन वनद्वारं पत्वा महावनं अज्झोगाहेत्वा मग्गमूळ्हो हुत्वा विचरन्तो तेहि राजूहि बोधिसत्तस्स आरक्खणत्थाय ठपितेन चेतपुत्तेन समागञ्छि. तेन ‘‘कहं, भो ब्राह्मण, गच्छसी’’ति पुट्ठो ‘‘वेस्सन्तरमहाराजस्स सन्तिक’’न्ति वुत्ते ‘‘अद्धा अयं ब्राह्मणो तस्स पुत्ते वा देविं वा याचितुं गच्छती’’ति चिन्तेत्वा ‘‘मा खो, त्वं ब्राह्मण, तत्थ गञ्छि, सचे गच्छसि, एत्थेव ते सीसं छिन्दित्वा मय्हं सुनखानं घासं करिस्सामी’’ति तेन सन्तज्जितो मरणभयभीतो ‘‘अहमस्स पितरा पेसितो दूतो, ‘तं आनेस्सामी’ति आगतो’’ति मुसावादं अभासि. तं सुत्वा चेतपुत्तो तुट्ठहट्ठो ब्राह्मणस्स ¶ सक्कारसम्मानं कत्वा वङ्कपब्बतगामिमग्गं आचिक्खि. सो ततो परं गच्छन्तो अन्तरामग्गे अच्चुतेन नाम तापसेन सद्धिं समागन्त्वा तम्पि मग्गं पुच्छित्वा तेनापि मग्गे आचिक्खिते तेन आचिक्खितसञ्ञाय मग्गं गच्छन्तो अनुक्कमेन बोधिसत्तस्स अस्समपदट्ठानसमीपं गन्त्वा मद्दिदेविया फलाफलत्थं ¶ गतकाले बोधिसत्तं उपसङ्कमित्वा उभो दारके याचि. तेन वुत्तं –
‘‘पवने वसमानस्स, अद्धिको मं उपागमि;
अयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो’’ति.
एवं ¶ ब्राह्मणेन दारकेसु याचितेसु महासत्तो ‘‘चिरस्सं वत मे याचको अधिगतो, अज्जाहं अनवसेसतो दानपारमिं पूरेस्सामी’’ति अधिप्पायेन सोमनस्सजातो पसारितहत्थे सहस्सत्थविकं ठपेन्तो विय ब्राह्मणस्स चित्तं परितोसेन्तो सकलञ्च तं पब्बतकुच्छिं उन्नादेन्तो ‘‘ददामि तव मय्हं पुत्तके, अपि च मद्दिदेवी पन पातोव फलाफलत्थाय वनं गन्त्वा सायं आगमिस्सति, ताय आगताय ते पुत्तके दस्सेत्वा त्वञ्च मूलफलाफलं खादित्वा एकरत्तिं वसित्वा विगतपरिस्समो पातोव गमिस्ससी’’ति आह. ब्राह्मणो ‘‘कामञ्चेस उळारज्झासयताय पुत्तके ददाति, माता पन वच्छगिद्धा आगन्त्वा दानस्स अन्तरायम्पि करेय्य, यंनूनाहं इमं निप्पीळेत्वा दारके गहेत्वा अज्जेव गच्छेय्य’’न्ति चिन्तेत्वा ‘‘पुत्ता चे ते मय्हं दिन्ना, किं दानि मातरं दस्सेत्वा पेसितेहि, दारके गहेत्वा अज्जेव गमिस्सामी’’ति आह. ‘‘सचे, त्वं ब्राह्मण, राजपुत्तिं मातरं दट्ठुं न इच्छसि, इमे दारके गहेत्वा जेतुत्तरनगरं गच्छ, तत्थ सञ्जयमहाराजा दारके गहेत्वा महन्तं ते धनं दस्सति, तेन दासदासियो गण्हिस्ससि, सुखञ्च जीविस्ससि, अञ्ञथा इमे सुखुमाला राजदारका, किं ते वेय्यावच्चं करिस्सन्ती’’ति आह.
ब्राह्मणो ‘‘एवम्पि मया न सक्का कातुं, राजदण्डतो भायामि, मय्हमेव गामं नेस्सामी’’ति आह. इमं तेसं कथासल्लापं सुत्वा दारका ‘‘पिता नो खो अम्हे ब्राह्मणस्स दातुकामो’’ति पक्कमित्वा पोक्खरणिं गन्त्वा पदुमिनिगच्छे निलीयिंसु. ब्राह्मणो ते अदिस्वाव ‘‘त्वं ¶ ‘दारके ददामी’ति वत्वा ते अपक्कमापेसि, एसो ते साधुभावो’’ति आह. अथ महासत्तो सहसाव उट्ठहित्वा दारके गवेसन्तो पदुमिनिगच्छे निलीने दिस्वा ‘‘एथ, ताता, मा मय्हं दानपारमिया अन्तरायं अकत्थ, मम दानज्झासयं मत्थकं पापेथ, अयञ्च ब्राह्मणो तुम्हे गहेत्वा तुम्हाकं अय्यकस्स सञ्जयमहाराजस्स सन्तिकं गमिस्सति ¶ , तात जालि, त्वं भुजिस्सो होतुकामो ब्राह्मणस्स निक्खसहस्सं दत्वा भुजिस्सो भवेय्यासि, कण्हाजिने त्वं दाससतं दासिसतं हत्थिसतं अस्ससतं उसभसतं निक्खसतन्ति सब्बसतं दत्वा भुजिस्सा भवेय्यासी’’ति कुमारे अग्घापेत्वा समस्सासेत्वा गहेत्वा अस्समपदं गन्त्वा कमण्डलुना उदकं गहेत्वा सब्बञ्ञुतञ्ञाणस्स पच्चयं कत्वा ब्राह्मणस्स हत्थे उदकं पातेत्वा अतिविय पीतिसोमनस्सजातो हुत्वा पथविं उन्नादेन्तो पियपुत्तदानं अदासि. इधापि पुब्बे वुत्तनयेनेव पथविकम्पादयो अहेसुं. तेन वुत्तं –
‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;
उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.
‘‘सके ¶ पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
अथ ब्राह्मणो दारके अगन्तुकामे लताय हत्थेसु बन्धित्वा आकड्ढि. तेसं बन्धट्ठाने छविं छिन्दित्वा लोहितं पग्घरि. सो लतादण्डेन पहरन्तो आकड्ढि. ते पितरं ओलोकेत्वा.
‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;
मा नो त्वं तात अददा, याव अम्मापि एतु नो;
तदायं ब्राह्मणो कामं, विक्किणातु हनातु वा’’ति. (जा. २.२२.२१२६) –
वत्वा पुनपि अयं एवरूपो घोरदस्सनो कुरूरकम्मन्तो –
‘‘मनुस्सो उदाहु यक्खो, मंसलोहितभोजनो;
गामा अरञ्ञमागम्म, धनं तं तात याचति;
नीयमाने पिसाचेन, किं नु तात उदिक्खसी’’ति. (जा. २.२२.२१३०-२१३१) –
आदीनि वदन्ता परिदेविंसु. तत्थ धनन्ति पुत्तधनं.
जूजको ¶ दारके तथा परिदेवन्तेयेव पोथेन्तोव गहेत्वा पक्कामि. महासत्तस्स दारकानं करुणं परिदेवितेन तस्स च ब्राह्मणस्स अकारुञ्ञभावेन बलवसोको उप्पज्जि, विप्पटिसारो च उदपादि. सो तङ्खणञ्ञेव बोधिसत्तानं पवेणिं अनुस्सरि. ‘‘सब्बेव हि बोधिसत्ता पञ्च महापरिच्चागे परिच्चजित्वा बुद्धा भविस्सन्ति, अहम्पि ¶ तेसं अब्भन्तरो, पुत्तदानञ्च महापरिच्चागानं अञ्ञतरं, तस्मा वेस्सन्तर दानं दत्वा पच्छानुतापो न ते अनुच्छविको’’ति अत्तानं परिभासेत्वा ‘‘दिन्नकालतो पट्ठाय मम ते न किञ्चि होन्ती’’ति अत्तानं उपत्थम्भेत्वा दळ्हसमादानं अधिट्ठाय पण्णसालद्वारे पासाणफलके कञ्चनपटिमा विय निसीदि.
अथ मद्दिदेवी अरञ्ञतो फलाफलं गहेत्वा निवत्तन्ती ‘‘मा महासत्तस्स दानन्तरायो होतू’’ति ¶ वाळमिगरूपधराहि देवताहि उपरुद्धमग्गा तेसु अपगतेसु चिरेन अस्समं पत्वा ‘‘अज्ज मे दुस्सुपिनं दिट्ठं, दुन्निमित्तानि च उप्पन्नानि, किं नु खो भविस्सती’’ति चिन्तेन्ती अस्समं पविसित्वा पुत्तके अपस्सन्ती बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘देव, न खो अम्हाकं पुत्तके पस्सामि, कुहिं ते गता’’ति आह. सो तुण्ही अहोसि. सा पुत्तके उपधारेन्ती तहिं तहिं उपधावित्वा गवेसन्ती अदिस्वा पुनपि गन्त्वा पुच्छि. बोधिसत्तो ‘‘कक्खळकथाय नं पुत्तसोकं जहापेस्सामी’’ति चिन्तेत्वा –
‘‘नून मद्दी वरारोहा, राजपुत्ती यसस्सिनी;
पातो गतासि उञ्छाय, किमिदं सायमागता’’ति. (जा. २.२२.२२२५) –
वत्वा ताय चिरायनकारणे कथिते पुनपि दारके सन्धाय न किञ्चि आह. सा पुत्तसोकेन ते उपधारेन्ती पुनपि वातवेगेन वनानि विचरि. ताय एकरत्तियं विचरितट्ठानं परिग्गण्हन्तं पन्नरसयोजनमत्तं अहोसि. अथ विभाताय रत्तिया महासत्तस्स सन्तिकं गन्त्वा ठिता दारकानं अदस्सनेन बलवसोकाभिभूता तस्स पादमूले छिन्नकदली विय भूमियं विसञ्ञी हुत्वा पति. सो ‘‘मता’’ति सञ्ञाय कम्पमानो उप्पन्नबलवसोकोपि सतिं पच्चुपट्ठपेत्वा ‘‘जानिस्सामि ताव जीवति, न जीवती’’ति सत्तमासे कायसंसग्गं अनापन्नपुब्बोपि ¶ अञ्ञस्स अभावेन तस्सा सीसं उक्खिपित्वा ऊरूसु ठपेत्वा उदकेन परिप्फोसित्वा उरञ्च मुखञ्च हदयञ्च परिमज्जि. मद्दीपि खो थोकं वीतिनामेत्वा सतिं पटिलभित्वा हिरोत्तप्पं पच्चुपट्ठपेत्वा ‘‘देव, दारका ते कुहिं गता’’ति पुच्छि. सो आह – ‘‘देवि, एकस्स मे ब्राह्मणस्स मं याचित्वा आगतस्स दासत्थाय दिन्ना’’ति वत्वा ताय ‘‘कस्मा, देव, पुत्ते ब्राह्मणस्स ¶ दत्वा मम सब्बरत्तिं परिदेवित्वा विचरन्तिया नाचिक्खी’’ति वुत्ते ‘‘पठममेव वुत्ते तव चित्तदुक्खं बहु भविस्सति, इदानि पन सरीरदुक्खेन तनुकं भविस्सती’’ति वत्वा –
‘‘मं पस्स मद्दि मा पुत्ते, मा बाळ्हं परिदेवसि;
लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे’’ति. (जा. २.२२.२२६०) –
सो समस्सासेत्वा पुन –
‘‘पुत्ते ¶ पसुञ्च धञ्ञञ्च, यञ्च अञ्ञं घरे धनं;
दज्जा सप्पुरिसो दानं, दिस्वा याचकमागतं;
अनुमोदाहि मे मद्दि, पुत्तके दानमुत्तम’’न्ति. (जा. २.२२.२२६१) –
वत्वा अत्तनो पुत्तदानं तं अनुमोदापेसि.
सापि –
‘‘अनुमोदामि ते देव, पुत्तके दानमुत्तमं;
दत्वा चित्तं पसादेहि, भिय्यो दानं ददो भवा’’ति. (जा. २.२२.२२६२) –
वत्वा अनुमोदि.
एवं तेसु अञ्ञमञ्ञं सम्मोदनीयं कथं कथेन्तेसु सक्को चिन्तेसि – ‘‘महापुरिसो हिय्यो जूजकस्स पथविं उन्नादेत्वा दारके अदासि. इदानि नं कोचि हीनपुरिसो उपसङ्कमित्वा मद्दिदेविं याचित्वा गहेत्वा गच्छेय्य, ततो राजा निप्पच्चयो भवेय्य, हन्दाहं ब्राह्मणवण्णेन नं उपसङ्कमित्वा मद्दिं याचित्वा पारमिकूटं गाहापेत्वा कस्सचि अविस्सज्जियं कत्वा पुन नं तस्सेव दत्वा आगमिस्सामी’’ति. सो सूरियुग्गमनवेलायं ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि. तं दिस्वा महापुरिसो ‘‘अतिथि नो आगतो’’ति पीतिसोमनस्सजातो तेन सद्धिं मधुरपटिसन्थारं कत्वा ‘‘ब्राह्मण, केनत्थेन इधागतोसी’’ति ¶ पुच्छि. अथ नं सक्को मद्दिदेविं याचि. तेन वुत्तं –
‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;
अयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बत’’न्ति.
तत्थ पुनदेवाति दारके दिन्नदिवसतो पच्छा एव. तदनन्तरमेवाति अत्थो. ओरुय्हाति देवलोकतो ओतरित्वा. ब्राह्मणसन्निभोति ब्राह्मणसमानवण्णो.
अथ ¶ महासत्तो ‘‘हिय्यो मे द्वेपि दारके ब्राह्मणस्स दिन्ना, अहम्पि अरञ्ञे एककोव, कथं ते मद्दिं सीलवन्तिं ¶ पतिब्बतं दस्सामी’’ति अवत्वाव पसारितहत्थे अनग्घरतनं ठपेन्तो विय असज्जित्वा अबज्झित्वा अनोलीनमानसो ‘‘अज्ज मे दानपारमी मत्थकं पापुणिस्सती’’ति हट्ठतुट्ठो गिरिं उन्नादेन्तो विय –
‘‘ददामि न विकम्पामि, यं मं याचसि ब्राह्मण;
सन्तं नप्पटिगूहामि, दाने मे रमती मनो’’ति. (जा. २.२२.२२७८) –
वत्वा सीघमेव कमण्डलुना उदकं आहरित्वा ब्राह्मणस्स हत्थे उदकं पातेत्वा भरियमदासि. तेन वुत्तं –
‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय;
पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासह’’न्ति.
तत्थ उदकञ्जलीति उदकं अञ्जलिं, ‘‘उदक’’न्ति च करणत्थे पच्चत्तवचनं, उदकेन तस्स ब्राह्मणस्स अञ्जलिं पसारितहत्थतलं पूरेत्वाति अत्थो. पसन्नमनसङ्कप्पोति ‘‘अद्धा इमिना परिच्चागेन दानपारमिं मत्थकं पापेत्वा सम्मासम्बोधिं अधिगमिस्सामी’’ति उपन्नसद्धापसादेन पसन्नचित्तसङ्कप्पो. तङ्खणञ्ञेव हेट्ठा वुत्तप्पकारानि सब्बपाटिहारियानि पातुरहेसुं. ‘‘इदानिस्स न दूरे सम्मासम्बोधी’’ति देवगणा ब्रह्मगणा अतिविय पीतिसोमनस्सजाता अहेसुं. तेन वुत्तं –
‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
ततो ¶ पन दीयमानाय मद्दिया देविया रुण्णं वा दुम्मुखं वा भाकुटिमत्तं वा नाहोसि, एवं चस्सा अहोसि ‘‘यं देवो इच्छति, तं करोतू’’ति.
‘‘कोमारी ¶ यस्साहं भरिया, सामिको मम इस्सरो;
यस्सिच्छे तस्स मं दज्जा, विक्किणेय्य हनेय्य वा’’ति. (जा. २.२२.२२८२) –
आह.
महापुरिसोपि ‘‘अम्भो, ब्राह्मण, मद्दितो मे सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव पियतरं, इदं मे दानं सब्बञ्ञुतञ्ञाणप्पटिवेधस्स पच्चयो होतू’’ति वत्वा अदासि. तेन वुत्तं –
‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा.
न ¶ मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया;
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासह’’न्ति.
तत्थ चजमानो न चिन्तेसिन्ति परिच्चजन्तो सन्तापवसेन न चिन्तेसिं, विस्सट्ठो हुत्वा परिच्चजिन्ति अत्थो.
एत्थाह – कस्मा पनायं महापुरिसो अत्तनो पुत्तदारे जातिसम्पन्ने खत्तिये परस्स दासभावेन परिच्चजि, न हि येसं केसञ्चिपि भुजिस्सानं अभुजिस्सभावकरणं साधुधम्मोति? वुच्चते – अनुधम्मभावतो. अयञ्हि बुद्धकारके धम्मे अनुगतधम्मता, यदिदं सब्बस्स अत्तनियस्स ममन्ति परिग्गहितवत्थुनो अनवसेसपरिच्चागो, न हि देय्यधम्मपटिग्गाहकविकप्परहितं दानपारमिं परिपूरेतुं उस्सुक्कमापन्नानं बोधिसत्तानं ममन्ति परिग्गहितवत्थुं याचन्तस्स याचकस्स न परिच्चजितुं युत्तं, पोराणोपि चायमनुधम्मो. सब्बेसञ्हि बोधिसत्तानं अयं आचिण्णसमाचिण्णधम्मो कुलवंसो कुलप्पवेणी, यदिदं सब्बस्स परिच्चागो. तत्थ च विसेसतो पियतरवत्थुपरिच्चागो, न हि केचि बोधिसत्ता वंसानुगतं रज्जिस्सरियादिधनपरिच्चागं, अत्तनो सीसनयनादिअङ्गपरिच्चागं, पियजीवितपरिच्चागं, कुलवंसपतिट्ठापकपियपुत्तपरिच्चागं, मनापचारिनीपियभरियापरिच्चागन्ति ¶ इमे पञ्च महापरिच्चागे अपरिच्चजित्वा बुद्धा नाम भूतपुब्बा अत्थि. तथा हि मङ्गले भगवति बोधिसत्तभूते ¶ बोधिपरियेसनं चरमाने च चरिमत्तभावतो ततिये अत्तभावे सपुत्तदारे एकस्मिं पब्बते वसन्ते खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि.
महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठितो महासत्तस्स पस्सन्तस्सेव मुळालकलापं विय द्वे दारके खादि. अग्गिजालं विय लोहितधारं उग्गिरमानं यक्खस्स मुखं ओलोकेन्तस्स महापुरिसस्स ‘‘वञ्चेसि वत मं यक्खो’’ति उप्पज्जनकचित्तुप्पादस्स ओकासं अदेन्तस्स उपायकोसल्लस्स सुभावितत्ता अतीतधम्मानं ¶ अप्पटिसन्धिसभावतो अनिच्चादिवसेन सङ्खारानं सुपरिमद्दितभावतो च एवं इत्तरट्ठितिकेन पभङ्गुना असारेन सङ्खारकलापेन ‘‘पूरिता वत मे दानपारमी, महन्तं वत मे अत्थं साधेत्वा इदं अधिगत’’न्ति सोमनस्समेव उप्पज्जि. सो इदं अनञ्ञसाधारणं तस्मिं खणे अत्तनो चित्ताचारं ञत्वा ‘‘इमस्स निस्सन्देन अनागते इमिनाव नीहारेन सरीरतो रस्मियो निक्खमन्तू’’ति पत्थनमकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि (ध. स. अट्ठ. निदानकथा). एवं अञ्ञेपि बोधिसत्ता अत्तनो पियतरं पुत्तदारं परिच्चजित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झिंसु.
अपि च यथा नाम कोचि पुरिसो कस्सचि सन्तिके गामं वा जनपदं वा केणिया गहेत्वा कम्मं करोन्तो अत्तनो अन्तेवासिकानं वा पमादेन पूतिभूतं धनं धारेय्य, तमेनं सो गाहापेत्वा बन्धनागारं पवेसेय्य. तस्स एवमस्स ‘‘अहं खो इमस्स रञ्ञो कम्मं करोन्तो एत्तकं नाम धनं धारेमि, तेनाहं रञ्ञा बन्धनागारे पवेसितो, सचाहं इधेव होमि, अत्तानञ्च जीयेय्य, पुत्तदारकम्मकरपोरिसा च मे जीविकापगता महन्तं अनयब्यसनं आपज्जेय्युं. यंनूनाहं रञ्ञो आरोचेत्वा अत्तनो पुत्तं वा कनिट्ठभातरं वा इध ठपेत्वा निक्खमेय्यं ¶ . एवाहं इतो बन्धनतो मुत्तो नचिरस्सेव यथामित्तं यथासन्दिट्ठं धनं संहरित्वा रञ्ञो दत्वा तम्पि बन्धनतो मोचेमि, अप्पमत्तोव हुत्वा उट्ठानबलेन अत्तनो सम्पत्तिं पटिपाकतिकं करिस्सामी’’ति. सो तथा करेय्य. एवं सम्पदमिदं दट्ठब्बं.
तत्रिदं ओपम्मसंसन्दनं – राजा विय कम्मं, बन्धनागारो विय संसारो, रञ्ञा बन्धनागारे ठपितपुरिसो विय कम्मवसेन संसारचारके ठितो महापुरिसो, तस्स बन्धनागारे ठितपुरिसस्स तत्थ पुत्तस्स वा भातुनो वा पराधीनभावकरणेन तेसं अत्तनो च दुक्खप्पमोचनं ¶ विय महापुरिसस्स अत्तनो पुत्तादिके परेसं दत्वा सब्बञ्ञुतञ्ञाणप्पटिलाभेन सब्बसत्तानं वट्टदुक्खप्पमोचनं, तस्स विगतदुक्खस्स तेहि सद्धिं यथाधिप्पेतसम्पत्तियं पतिट्ठानं विय महापुरिसस्स अरहत्तमग्गेन ¶ अपगतवट्टदुक्खस्स बुद्धभावेन दसबलादिसब्बञ्ञुतञ्ञाणसम्पत्तिसमन्नागमो अत्तनो वचनकारकानं विज्जत्तयादिसम्पत्तिसमन्नागमो चाति एवं अनवज्जसभावो एव महापुरिसानं पुत्तदारपरिच्चागो. एतेनेव नयेन नेसं अङ्गजीवितपरिच्चागे या चोदना, सापि विसोधिताति वेदितब्बाति.
एवं पन महासत्तेन मद्दिदेविया दिन्नाय सक्को अच्छरियब्भुतचित्तजातो हुत्वा –
‘‘सब्बे जिता ते पच्चूहा, ये दिब्बा ये च मानुसा;
निन्नादिता ते पथवी, सद्दो ते तिदिवं गतो. (जा. २.२२.२२८३-२२८४);
‘‘दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.
‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;
असन्तो निरयं यन्ति, सन्तो सग्गपरायना’’ति. (जा. २.२२.२२८६-२२८७) –
आदिना नयेन महापुरिसस्स दानानुमोदनवसेन थुतिं अकासि.
तत्थ पच्चूहाति पच्चत्थिका. दिब्बाति दिब्बयसपटिबाहका. मानुसाति मनुस्सयसपटिबाहका. के पन तेति? मच्छरियधम्मा, ते सब्बे पुत्तदारं देन्तेन महासत्तेन जिताति दस्सेति. दुद्ददन्ति पुत्तदारादिदुद्ददं ददमानानं ¶ तमेव दुक्करं कुब्बतं तुम्हादिसानं कम्मं अञ्ञे सावकपच्चेकबोधिसत्ता नानुकुब्बन्ति, पगेव असन्तो मच्छरिनो. तस्मा सतं धम्मो दुरन्नयो साधूनं महाबोधिसत्तानं पटिपत्तिधम्मो अञ्ञेहि दुरनुगमो.
एवं सक्को महापुरिसस्स अनुमोदनवसेन थुतिं कत्वा मद्दिदेविं निय्यातेन्तो –
‘‘ददामि ¶ भोतो भरियं, मद्दिं सब्बङ्गसोभनं;
त्वञ्चेव मद्दिया छन्नो, मद्दी च पतिनो तवा’’ति. (जा. २.२२.२२८९) –
वत्वा तं मद्दिं पटिदत्वा दिब्बत्तभावेन जलन्तो तरुणसूरियो विय आकासे ठत्वा अत्तानं आचिक्खन्तो –
‘‘सक्कोहमस्मि ¶ देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजिसि, वरे अट्ठ ददामि ते’’ति. (जा. २.२२.२२९२) –
वत्वा वरेहि निमन्तेसि. महासत्तोपि ‘‘पिता मं पुनदेव रज्जे पतिट्ठापेतु, वज्झप्पत्तं वधतो मोचेय्यं, सब्बसत्तानं अवस्सयो भवेय्यं, परदारं न गच्छेय्यं, इत्थीनं वसं न गच्छेय्यं, पुत्तो मे दीघायुको सिया, अन्नपानादिदेय्यधम्मो बहुको सिया, तञ्च अपरिक्खयं पसन्नचित्तो ददेय्यं, एवं महादानानि पवत्तेत्वा देवलोकं गन्त्वा ततो इधागतो सब्बञ्ञुतं पापुणेय्य’’न्ति इमे अट्ठ वरे याचि. सक्को ‘‘नचिरस्सेव पिता सञ्जयमहाराजा इधेव आगन्त्वा तं गहेत्वा रज्जे पतिट्ठापेस्सति, इतरो च सब्बो ते मनोरथो मत्थकं पापुणिस्सति, मा चिन्तयि, अप्पमत्तो होही’’ति ओवदित्वा सकट्ठानमेव गतो. बोधिसत्तो च मद्दिदेवी च सम्मोदमाना सक्कदत्तिये अस्समे वसिंसु.
जूजकेपि कुमारे गहेत्वा गच्छन्ते देवता आरक्खमकंसु. दिवसे दिवसे एका देवधीता रत्तिभागे आगन्त्वा मद्दिवण्णेन कुमारे पटिजग्गि. सो देवताविग्गहितो हुत्वा ‘‘कलिङ्गरट्ठं गमिस्सामी’’ति अड्ढमासेन जेतुत्तरनगरमेव सम्पापुणि. राजा विनिच्छये निसिन्नो ब्राह्मणेन सद्धिं दारके राजङ्गणेन गच्छन्ते दिस्वा सञ्जानित्वा ब्राह्मणेन ¶ सद्धिं ते पक्कोसापेत्वा तं पवत्तिं सुत्वा बोधिसत्तेन कथितनियामेनेव धनं दत्वा कुमारे किणित्वा न्हापेत्वा भोजेत्वा सब्बालङ्कारपटिमण्डिते कत्वा राजा दारकं फुस्सतिदेवी दारिकं उच्छङ्गे कत्वा बोधिसत्तस्स राजपुत्तिया च पवत्तिं सुणिंसु.
तं सुत्वा राजा ‘‘भूनहच्चं वत मया कत’’न्ति संविग्गमानसो तावदेव द्वादसअक्खोभनीपरिमाणं सेनं सन्नय्हित्वा वङ्कपब्बताभिमुखो पायासि सद्धिं फुस्सतिदेविया चेव ¶ दारकेहि च. अनुक्कमेन गन्त्वा पुत्तेन च सुणिसाय च समागञ्छि. वेस्सन्तरो पियपुत्ते दिस्वा सोकं सन्धारेतुं असक्कोन्तो विसञ्ञी हुत्वा तत्थेव पति, तथा मद्दी मातापितरो सहजाता सट्ठिसहस्सा च अमच्चा. तं कारुञ्ञं पस्सन्तेसु एकोपि सकभावेन सन्धारेतुं ¶ नासक्खि, सकलं अस्समपदं युगन्धरवातपमद्दितं विय सालवनं अहोसि. सक्को देवराजा तेसं विसञ्ञिभावविनोदनत्थं पोक्खरवस्सं वस्सापेसि, तेमेतुकामा तेमेन्ति, पोक्खरे पतितवस्सं विय विनिवत्तित्वा उदकं गच्छति. सब्बे सञ्ञं पटिलभिंसु. तदापि पथविकम्पादयो हेट्ठा वुत्तप्पकारा अच्छरिया पातुरहेसुं. तेन वुत्तं –
‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे;
करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं.
‘‘हिरोत्तप्पेन गरुना, उभिन्नं उपसङ्कमि;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
तत्थ करुणं परिदेवन्तेति मातापितरो आदिं कत्वा सब्बस्मिं आगतजने करुणं परिदेवमाने. सल्लपन्ते सुखं दुखन्ति सुखदुक्खं पुच्छित्वा पटिसन्थारवसेन आलापसल्लापं करोन्ते. हिरोत्तप्पेन गरुना उभिन्नन्ति इमे सिवीनं वचनं गहेत्वा अदूसकं धम्मे ठितं मं पब्बाजयिंसूति चित्तप्पकोपं अकत्वा उभोसु एतेसु मातापितूसु धम्मगारवसमुस्सितेन हिरोत्तप्पेनेव यथारूपे उपसङ्कमि. तेन मे धम्मतेजेन तदापि पथवी कम्पि.
अथ ¶ सञ्जयमहाराजा बोधिसत्तं खमापेत्वा रज्जं पटिच्छापेत्वा तङ्खणञ्ञेव केसमस्सुकम्मादीनि कारापेत्वा न्हापेत्वा सब्बाभरणविभूसितं देवराजानमिव विरोचमानं सह मद्दिदेविया रज्जे अभिसिञ्चित्वा तावदेव च ततो पट्ठाय द्वादसअक्खोभनीपरिमाणाय चतुरङ्गिनिया सेनाय च पुत्तं परिवारयित्वा वङ्कपब्बततो याव जेतुत्तरनगरा सट्ठियोजनमग्गं अलङ्कारापेत्वा द्वीहि मासेहि सुखेनेव नगरं पवेसेसि. महाजनो उळारं पीतिसोमनस्सं पटिसंवेदेसि. चेलुक्खेपादयो पवत्तिंसु. नगरे च नन्दिभेरिं चरापेसुं. अन्तमसो बिळारे उपादाय सब्बेसं बन्धने ठितानं बन्धनमोक्खो अहोसि. सो नगरं पविट्ठदिवसेयेव पच्चूसकाले चिन्तेसि – ‘‘स्वे विभाताय रत्तिया ममागतभावं सुत्वा याचका आगमिस्सन्ति, तेसाहं किं दस्सामी’’ति. तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि. सो आवज्जेन्तो ¶ तं कारणं ञत्वा ¶ तावदेव राजनिवेसनस्स पुरिमवत्थुं पच्छिमवत्थुञ्च कटिप्पमाणं पूरेन्तो घनमेघो विय सत्तरतनवस्सं वस्सापेसि. सकलनगरे जण्णुप्पमाणं वस्सापेसीति. तेन वुत्तं –
‘‘पुनापरं ब्रहारञ्ञा, निक्खमित्वा सञातिभि;
पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं.
‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति.
एवं सत्तरतनवस्से वुट्ठे पुनदिवसे महासत्तो ‘‘येसं कुलानं पुरिमपच्छिमवत्थूसु वुट्ठधनं, तेसञ्ञेव होतू’’ति दापेत्वा अवसेसं आहरापेत्वा अत्तनो गेहवत्थुस्मिं धनेन सद्धिं कोट्ठागारेसु ओकिरापेत्वा महादानं पवत्तेसि. अचेतनायं पथवीति चेतनारहिता अयं महाभूता पथवी, देवता पन चेतनासहिता. अविञ्ञाय सुखं दुखन्ति अचेतनत्ता एव सुखं दुक्खं अजानित्वा. सतिपि सुखदुक्खपच्चयसंयोगे ¶ तं नानुभवन्ती. सापि दानबला मय्हन्ति एवंभूतापि सा महापथवी मम दानपुञ्ञानुभावहेतु. सत्तक्खत्तुं पकम्पथाति अट्ठवस्सिककाले हदयमंसादीनिपि याचकानं ददेय्यन्ति दानज्झासयुप्पादे मङ्गलहत्थिदाने पब्बाजनकाले पवत्तितमहादाने पुत्तदाने भरियादाने वङ्कपब्बते ञातिसमागमे नगरं पविट्ठदिवसे रतनवस्सकालेति इमेसु ठानेसु सत्तवारं अकम्पित्थ. एवं एकस्मिंयेव अत्तभावे सत्तक्खत्तुं महापथविकम्पनादिअच्छरियपातुभावहेतुभूतानि यावतायुकं महादानानि पवत्तेत्वा महासत्तो आयुपरियोसाने तुसितपुरे उप्पज्जि. तेनाह भगवा –
‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जथा’’ति. (जा. २.२२.२४४०);
तदा जूजको देवदत्तो अहोसि, अमित्ततापना चिञ्चमाणविका ¶ , चेतपुत्तो छन्नो, अच्चुततापसो ¶ सारिपुत्तो, सक्को अनुरुद्धो, मद्दी राहुलमाता, जालिकुमारो राहुलो, कण्हाजिना उप्पलवण्णा, मातापितरो महाराजकुलानि, सेसपरिसा बुद्धपरिसा, वेस्सन्तरो राजा लोकनाथो.
इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा महासत्ते कुच्छिगते मातु देवसिकं छसतसहस्सानि विस्सज्जेत्वा दानं दातुकामतादोहळो, तथा दीयमानेपि धनस्स परिक्खयाभावो, जातक्खणे एव हत्थं पसारेत्वा ‘‘दानं दस्सामि, अत्थि किञ्ची’’ति वाचानिच्छारणं, चतुपञ्चवस्सिककाले अत्तनो अलङ्कारस्स धातीनं हत्थगतस्स पुन अग्गहेतुकामता, अट्ठवस्सिककाले हदयमंसादिकस्स अत्तनो सरीरावयवस्स दातुकामताति एवमादिका सत्तक्खत्तुं महापथविकम्पनादिअनेकच्छरियपातुभावहेतुभूता इध महापुरिसस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति –
‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे…;
तेसु चित्तप्पसादोपि, दुक्खतो परिमोचये;
पगेवानुकिरिया तेसं, धम्मस्स अनुधम्मतो’’ति.
वेस्सन्तरचरियावण्णना निट्ठिता.
१०. ससपण्डितचरियावण्णना
१२५-६. दसमे ¶ यदा होमि, ससकोति अहं, सारिपुत्त, बोधिपरियेसनं चरमानो यदा ससपण्डितो होमि. बोधिसत्ता हि कम्मवसिप्पत्तापि तादिसानं तिरच्छानानं अनुग्गण्हनत्थं तिरच्छानयोनियं निब्बत्तन्ति. पवनचारकोति महावनचारी. दब्बादितिणानि रुक्खगच्छेसु पण्णानि यंकिञ्चि साकं रुक्खतो पतितफलानि च भक्खो एतस्साति तिणपण्णसाकफलभक्खो. परहेठनविवज्जितोति परपीळाविरहितो. सुत्तपोतो चाति उद्दपोतो च. अहं तदाति यदाहं ससको होमि, तदा एते मक्कटादयो तयो सहाये ओवदामि.
१२७. किरिये कल्याणपापकेति कुसले चेव अकुसले च कम्मे. पापानीति अनुसासनाकारदस्सनं. तत्थ पापानि ¶ परिवज्जेथाति पाणातिपातो…पे… मिच्छादिट्ठीति इमानि पापानि परिवज्जेथ. कल्याणे अभिनिविस्सथाति दानं सीलं…पे… दिट्ठुजुकम्मन्ति इदं ¶ कल्याणं, इमस्मिं कल्याणे अत्तनो कायवाचाचित्तानि अभिमुखभावेन निविस्सथ, इमं कल्याणपटिपत्तिं पटिपज्जथाति अत्थो.
एवं महासत्तो तिरच्छानयोनियं निब्बत्तोपि ञाणसम्पन्नताय कल्याणमित्तो हुत्वा तेसं तिण्णं जनानं कालेन कालं उपगतानं ओवादवसेन धम्मं देसेसि. ते तस्स ओवादं सम्पटिच्छित्वा अत्तनो वसनट्ठानं पविसित्वा वसन्ति. एवं काले गच्छन्ते बोधिसत्तो आकासं ओलोकेत्वा चन्दपारिपूरिं दिस्वा ‘‘उपोसथकम्मं करोथा’’ति ओवदि. तेनाह –
‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;
एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.
‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;
दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथ’’न्ति.
तत्थ चन्दं दिस्वा न पूरितन्ति जुण्हपक्खचातुद्दसियं ईसकं अपरिपुण्णभावेन चन्दं न परिपूरितं दिस्वा ततो विभाताय रत्तिया अरुणुग्गमनवेलायमेव उपोसथम्हि दिवसे पन्नरसे एतेसं मक्कटादीनं मय्हं ¶ सहायानं दिवसो अज्जुपोसथो. तस्मा ‘‘दानानि पटियादेथा’’तिआदिना तत्थ उपोसथदिवसे पटिपत्तिविधानं आचिक्खिन्ति योजेतब्बं. तत्थ दानानीति देय्यधम्मे. पटियादेथाति यथासत्ति यथाबलं सज्जेथ. दातवेति दातुं. उपवस्सथाति उपोसथकम्मं करोथ, उपोसथसीलानि रक्खथ, सीले पतिट्ठाय दिन्नदानं महप्फलं होति, तस्मा याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दत्वा खादेय्याथाति दस्सेति.
ते ‘‘साधू’’ति बोधिसत्तस्स ओवादं सिरसा सम्पटिच्छित्वा उपोसथङ्गानि अधिट्ठहिंसु. तेसु उद्दपोतो पातोव ‘‘गोचरं परियेसिस्सामी’’ति नदीतीरं गतो. अथेको बाळिसिको सत्त रोहितमच्छे उद्धरित्वा वल्लिया आवुणित्वा नदीतीरे वालुकाय पटिच्छादेत्वा मच्छे गण्हन्तो नदिया अधो सोतं ¶ भस्सि. उद्दो मच्छगन्धं घायित्वा वालुकं वियूहित्वा मच्छे दिस्वा नीहरित्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं घोसेत्वा सामिकं अपस्सन्तो वल्लियं डंसित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. सिङ्गालोपि गोचरं परियेसन्तो एकस्स खेत्तगोपकस्स कुटियं द्वे मंससूलानि एकं गोधं एकञ्च दधिवारकं दिस्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं ¶ घोसेत्वा सामिकं अदिस्वा दधिवारकस्स उग्गहणरज्जुकं गीवायं पवेसेत्वा मंससूले च गोधञ्च मुखेन डंसित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. मक्कटोपि वनसण्डं पविसित्वा अम्बपिण्डं आहरित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. तिण्णम्पि ‘‘अहो इध नून याचको आगच्छेय्या’’ति चित्तं उप्पज्जि. तेन वुत्तं –
‘‘ते मे साधूति वत्वान, यथासत्ति यथाबलं;
दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसु’’न्ति.
बोधिसत्तो पन ‘‘वेलायमेव निक्खमित्वा दब्बादितिणानि खादिस्सामी’’ति अत्तनो वसनगुम्बेयेव निसिन्नो चिन्तेसि – ‘‘मम सन्तिकं आगतानं याचकानं तिणानि खादितुं न सक्का, तिलतण्डुलादयोपि मय्हं ¶ नत्थि, सचे मे सन्तिकं याचको आगमिस्सति, अहं तिणेन यापेमि, अत्तनो सरीरमंसं दस्सामी’’ति. तेनाह भगवा –
‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;
यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.
‘‘न मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;
अहं तिणेन यापेमि, न सक्का तिण दातवे.
‘‘यदि कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;
दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सती’’ति.
तत्थ ¶ दानं दक्खिणनुच्छवन्ति दक्खिणाभावेन अनुच्छविकं दानं दक्खिणेय्यस्स दातब्बं देय्यधम्मं चिन्तेसिं. यदिहं लभेति यदि अहं किञ्चि दक्खिणेय्यं अज्ज लभेय्यं. किं मे दानं भविस्सतीति किं मम दातब्बं भविस्सति. न सक्का तिण दातवेति यदि दक्खिणेय्यस्स दातुं तिलमुग्गादिकं मय्हं नत्थि, यं पन मम आहारभूतं, तं न सक्का तिणं दक्खिणेय्यस्स दातुं. दज्जाहं सकमत्तानन्ति किं वा मय्हं एताय देय्यधम्मचिन्ताय, ननु इदमेव मय्हं अनवज्जं अपराधीनताय सुलभं परेसञ्च परिभोगारहं सरीरं सचे कोचि दक्खिणेय्यो ¶ मम सन्तिकं आगच्छति, तयिदं सकमत्तानं तस्स दज्जामहं. एवं सन्ते न सो तुच्छो मम सन्तिकं आगतो अरित्तहत्थो हुत्वा गमिस्सतीति.
एवं महापुरिसस्स यथाभूतसभावं परिवितक्केन्तस्स परिवितक्कानुभावेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो आवज्जेन्तो इमं कारणं दिस्वा ‘‘ससराजं वीमंसिस्सामी’’ति पठमं उद्दस्स वसनट्ठानं गन्त्वा ब्राह्मणवेसेन अट्ठासि. तेन ‘‘किमत्थं, ब्राह्मण, ठितोसी’’ति च वुत्ते सचे कञ्चि आहारं लभेय्यं, उपोसथिको हुत्वा समणधम्मं करेय्यन्ति. सो ‘‘साधूति ते आहारं दस्सामी’’ति आह. तेन वुत्तं –
‘‘सत्त मे रोहिता मच्छा, उदका थलमुब्भता;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति. (जा. १.४.६१);
ब्राह्मणो ¶ ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति तथेव सिङ्गालस्स मक्कटस्स च सन्तिकं गन्त्वा तेहिपि अत्तनो विज्जमानेहि देय्यधम्मेहि निमन्तितो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति आह. तेन वुत्तं –
‘‘दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभतं;
मंससूला च द्वे गोधा, एकञ्च दधिवारकं;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति.
‘‘अम्बपक्कं दकं सीतं, सीतच्छाया मनोरमा;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति. (जा. १.४.६२-६३);
तत्थ दुस्साति अमुस्स. रत्तिभत्तं अपाभतन्ति रत्तिभोजनतो अपनीतं. मंससूला च द्वे गोधाति अङ्गारपक्कानि ¶ द्वे मंससूलानि एका च गोधा. दधिवारकन्ति दधिवारको.
१३४. अथ ब्राह्मणो ससपण्डितस्स सन्तिकं गतो. तेनापि ‘‘किमत्थमागतोसी’’ति वुत्ते तथेवाह. तेन वुत्तं ‘‘मम सङ्कप्पमञ्ञाया’’तिआदि.
तत्थ ¶ मम सङ्कप्पमञ्ञायाति पुब्बे वुत्तप्पकारं परिवितक्कं जानित्वा. ब्राह्मणवण्णिनाति ब्राह्मणरूपवता अत्तभावेन. आसयन्ति वसनगुम्बं.
१३५-७. सन्तुट्ठोति समं सब्बभागेनेव तुट्ठो. घासहेतूति आहारहेतु. अदिन्नपुब्बन्ति येहि केहिचि अबोधिसत्तेहि अदिन्नपुब्बं. दानवरन्ति उत्तमदानं. ‘‘अज्ज दस्सामि ते अह’’न्ति वत्वा तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनन्ति तं पाणातिपाततो अपनेत्वा इदानि तस्स परिभोगयोग्गं अत्तानं कत्वा दातुं ‘‘एहि अग्गिं पदीपेही’’तिआदिमाह.
तत्थ अहं पचिस्समत्तानन्ति तया कते अङ्गारगब्भे अहमेव पतित्वा अत्तानं पचिस्सं. पक्कं त्वं भक्खयिस्ससीति तथा पन पक्कं त्वं खादिस्ससि.
१३८-९. नानाकट्ठे ¶ समानयीति सो ब्राह्मणवेसधारी सक्को नानादारूनि समानेन्तो विय अहोसि. महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकन्ति वीतच्चिकं विगतधूमं अङ्गारभरितब्भन्तरं समन्ततो जलमानं मम सरीरस्स निमुज्जनप्पहोनकं तङ्खणञ्ञेव महन्तं चितकं अकासि, सहसा इद्धिया अभिनिम्मिनीति अधिप्पायो. तेनाह ‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महाभवे’’ति.
तत्थ सोति सो अग्गिक्खन्धो सीघं महन्तो यथा भवेय्य, तथा पदीपेसि. फोटेत्वा रजगते गत्तेति ‘‘सचे लोमन्तरेसु पाणका अत्थि, ते मा मरिंसू’’ति पंसुगते मम गत्ते तिक्खत्तुं विधुनित्वा. एकमन्तं उपाविसिन्ति न ताव कट्ठानि आदित्तानीति तेसं आदीपनं उदिक्खन्तो थोकं एकमन्तं निसीदिं.
१४०. यदा महाकट्ठपुञ्जो, आदित्तो धमधमायतीति यदा पन सो दारुरासि समन्ततो आदित्तो वायुवेगसमुद्धटानं जालसिखानं वसेन ‘‘धमधमा’’ति एवं करोति. तदुप्पतित्वा पतति, मज्झे जालसिखन्तरेति तदा तस्मिं काले ‘‘मम सरीरस्स झापनसमत्थो अयं अङ्गाररासी’’ति चिन्तेत्वा उप्पतित्वा उल्लङ्घित्वा जालसिखानं ¶ अब्भन्तरभूते तस्स अङ्गाररासिस्स मज्झे पदुमपुञ्जे राजहंसो विय पमुदितचित्तो सकलसरीरं दानमुखे दत्वा पतति.
१४१-२. पविट्ठं यस्स कस्सचीति यथा घम्मकाले सीतलं उदकं येन केनचि पविट्ठं तस्स ¶ दरथपरिळाहं वूपसमेति, अस्सादं पीतिञ्च उप्पादेति. तथेव जलितं अग्गिन्ति एवं तथा पज्जलितं अङ्गाररासि तदा मम पविट्ठस्स उसुममत्तम्पि नाहोसि. अञ्ञदत्थु दानपीतिया सब्बदरथपरिळाहवूपसमो एव अहोसि. चिरस्सं वत मे छविचम्मादिको सब्बो सरीरावयवो दानमुखे जुहितब्बतं उपगतो अभिपत्थितो मनोरथो मत्थकं पत्तोति. तेन वुत्तं –
‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;
केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.
तत्थ हदयबन्धनन्ति हदयमंसपेसि. तञ्हि हदयवत्थुं बन्धित्वा विय ठितत्ता ‘‘हदयबन्धन’’न्ति वुत्तं. अथ वा हदयबन्धनन्ति हदयञ्च बन्धनञ्च, हदयमंसञ्चेव ¶ तं बन्धित्वा विय ठितयकनमंसञ्चाति अत्थो. केवलं सकलं कायन्ति अनवसेसं सब्बं सरीरं.
एवं तस्मिं अग्गिम्हि अत्तनो सरीरे लोमकूपमत्तम्पि उण्हं कातुं असक्कोन्तो बोधिसत्तोपि हिमगब्भं पविट्ठो विय हुत्वा ब्राह्मणरूपधरं सक्कं एवमाह – ‘‘ब्राह्मण, तया कतो अग्गि अतिसीतलो, किं नामेत’’न्ति? पण्डित, नाहं ब्राह्मणो, सक्कोहमस्मि, तव वीमंसनत्थं आगतो एवमकासिन्ति. ‘‘सक्क, त्वं ताव तिट्ठतु, सकलोपि चे लोको मं दानेन वीमंसेय्य, नेव मे अदातुकामतं कथञ्चिपि उप्पादेय्य पस्सेथ न’’न्ति बोधिसत्तो सीहनादं नदि.
अथ नं सक्को ‘‘ससपण्डित, तव गुणा सकलकप्पम्पि पाकटा होन्तू’’ति पब्बतं पीळेत्वा पब्बतरसं आदाय चन्दमण्डले ससलक्खणं आलिखित्वा बोधिसत्तं तस्मिं ¶ वनसण्डे तत्थेव वनगुम्बे तरुणदब्बतिणपीठे निपज्जापेत्वा अत्तनो देवलोकमेव गतो. तेपि चत्तारो पण्डिता समग्गा सम्मोदमाना निच्चसीलं उपोसथसीलञ्च पूरेत्वा यथारहं पुञ्ञानि कत्वा यथाकम्मं गता.
तदा उद्दो आयस्मा आनन्दो अहोसि, सिङ्गालो महामोग्गल्लानो, मक्कटो सारिपुत्तो, ससपण्डितो पन लोकनाथो.
तस्स इधापि सीलादिपारमियो हेट्ठा वुत्तनयेनेव यथारहं निद्धारेतब्बा. तथा सतिपि तिरच्छानुपपत्तियं कुसलादिधम्मे कुसलादितो यथाभूतावबोधो, तेसु अणुमत्तम्पि वज्जं भयतो दिस्वा ¶ सुट्ठु अकुसलतो ओरमणं, सम्मदेव च कुसलधम्मेसु अत्तनो पतिट्ठापनं, परेसञ्च ‘‘इमे नाम पापधम्मा ते एवं गहिता एवं परामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया’’ति आदीनवं दस्सेत्वा ततो विरमणे नियोजनं, इदं दानं नाम, इदं सीलं नाम, इदं उपोसथकम्मं नाम, एत्थ पतिट्ठितानं देवमनुस्ससम्पत्तियो हत्थगता एवातिआदिना पुञ्ञकम्मेसु आनिसंसं दस्सेत्वा पतिट्ठापनं, अत्तनो सरीरजीवितनिरपेक्खं, परेसं सत्तानं अनुग्गण्हनं, उळारो च दानज्झासयोति एवमादयो इध बोधिसत्तस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति – ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
ससपण्डितचरियावण्णना निट्ठिता.
इदानि ¶ ‘‘अकित्तिब्राह्मणो’’तिआदिना यथावुत्ते दसपि चरियाविसेसे उदानेत्वा निगमेति. तत्थ अहमेव तदा आसिं, यो ते दानवरे अदाति यो तानि उत्तमदानानि अदासि, सो अकित्तिब्राहणादिको अहमेव तदा तस्मिं काले अहोसिं, न अञ्ञोति. इति तेसु अत्तभावेसु सतिपि सीलादिपारमीनं यथारहं पूरितभावे अत्तनो पन तदा दानज्झासयस्स अतिविय उळारभावं सन्धाय दानपारमिवसेनेव देसनं आरोपेसि. एते दानपरिक्खारा, एते दानस्स पारमीति ये इमे ¶ अकित्तिजातकादीसु (जा. १.१३.८३ आदयो) अनेकाकारवोकारा मया पवत्तिता देय्यधम्मपरिच्चागा मम सरीरावयवपुत्तदारपरिच्चागा परमकोटिका, किञ्चापि ते करुणूपायकोसल्लपरिग्गहितत्ता सब्बञ्ञुतञ्ञाणमेव उद्दिस्स पवत्तितत्ता दानस्स परमुक्कंसगमनेन दानपारमी एव, तथापि मम दानस्स परमत्थपारमिभूतस्स परिक्खरणतोसन्तानस्स परिभावनावसेन अभिसङ्खरणतो एते दानपरिक्खारा नाम. यस्स पनेते परिक्खारा, तं दस्सेतुं ‘‘जीवितं याचके दत्वा, इमं पारमि पूरयि’’न्ति वुत्तं. एत्थ हि ठपेत्वा ससपण्डितचरियं सेसासु नवसु चरियासु यथारहं दानपारमिदानउपपारमियो वेदितब्बा, ससपण्डितचरिये (चरिया. १.१२५ आदयो) पन दानपरमत्थपारमी. तेन वुत्तं –
‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.तस्सुद्दान);
किञ्चापि हि महापुरिसस्स यथावुत्ते अकित्तिब्राह्मणादिकाले अञ्ञस्मिञ्च महाजनकमहासुतसोमादिकाले ¶ दानपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि, तथापि एकन्तेनेव ससपण्डितकाले दानपारमिया परमत्थपारमिभावो विभावेतब्बोति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
दसविधचरियासङ्गहस्स विसेसतो
दानपारमिविभावनस्स
पठमवग्गस्स अत्थवण्णना निट्ठिता.