📜
२. हत्थिनागवग्गो
१. मातुपोसकचरियावण्णना
१. दुतियवग्गस्स ¶ ¶ ¶ पठमे कुञ्जरोति हत्थी. मातुपोसकोति अन्धाय जराजिण्णाय मातुया पटिजग्गनको. महियाति भूमियं. गुणेनाति सीलगुणेन, तदा मम सदिसो नत्थि.
बोधिसत्तो हि तदा हिमवन्तप्पदेसे हत्थियोनियं निब्बत्ति. सो सब्बसेतो अभिरूपो लक्खणसम्पन्नो महाहत्थी अनेकहत्थिसतसहस्सपरिवारो अहोसि. माता पनस्स अन्धा. सो मधुरफलाफलानि हत्थीनं हत्थेसु दत्वा मातु पेसेति. हत्थिनो तस्सा अदत्वा सयं खादन्ति. सो परिग्गण्हन्तो तं पवत्तिं ञत्वा ‘‘यूथं पहाय मातरमेव पोसेस्सामी’’ति रत्तिभागे अञ्ञेसं हत्थीनं अजानन्तानं मातरं गहेत्वा चण्डोरणपब्बतपादं गन्त्वा एकं नळिनिं उपनिस्साय ठिताय पब्बतगुहाय मातरं ठपेत्वा पोसेसि.
२-३. पवने दिस्वा वनचरोति एको वनचरको पुरिसो तस्मिं महावने विचरन्तो मं दिस्वा. रञ्ञो मं पटिवेदयीति बाराणसिरञ्ञो मं आरोचेसि.
सो हि मग्गमूळ्हो दिसं ववत्थपेतुं असक्कोन्तो महन्तेन सद्देन परिदेवि. बोधिसत्तोपि तस्स सद्दं सुत्वा ‘‘अयं पुरिसो अनाथो, न खो पनेतं पतिरूपं, यं एस मयि ठिते इध विनस्सेय्या’’ति तस्स सन्तिकं गन्त्वा तं ¶ भयेन पलायन्तं दिस्वा ‘‘अम्भो पुरिस, नत्थि ते मं निस्साय भयं, मा पलायि, कस्मा त्वं परिदेवन्तो विचरसी’’ति पुच्छित्वा ‘‘सामि, अहं मग्गमूळ्हो अज्ज मे सत्तमो दिवसो’’ति वुत्ते ‘‘भो पुरिस, मा भायि, अहं तं मनुस्सपथे ठपेस्सामी’’ति तं अत्तनो पिट्ठियं निसीदापेत्वा अरञ्ञतो नीहरित्वा निवत्ति. सोपि पापो ‘‘नगरं गन्त्वा रञ्ञो आरोचेस्सामी’’ति रुक्खसञ्ञं पब्बतसञ्ञञ्च करोन्तोव निक्खमित्वा बाराणसिं अगमासि. तस्मिं काले रञ्ञो मङ्गलहत्थी मतो ¶ . सो पुरिसो राजानं उपसङ्कमित्वा महापुरिसस्स अत्तनो दिट्ठभावं आरोचेसि. तेन वुत्तं ‘‘तवानुच्छवो, महाराज, गजो वसति कानने’’तिआदि.
तत्थ ¶ तवानुच्छवोति तव ओपवय्हं कातुं अनुच्छविको युत्तो. न तस्स परिक्खायत्थोति तस्स गहणे गमनुपच्छेदनत्थं समन्ततो खणितब्बपरिक्खाय वा करेणुया कण्णपुटेन अत्तानं पटिच्छादेत्वा खित्तपासरज्जुया बन्धितब्बआळकसङ्खातआलानेन वा यत्थ पविट्ठो कत्थचि गन्तुं न सक्कोति, तादिसवञ्चनकासुया वा अत्थो पयोजनं नत्थि. सहगहितेति गहणसमकालं एव. एहितीति आगमिस्सति.
राजा इमं मग्गदेसकं कत्वा अरञ्ञं गन्त्वा ‘‘इमिना वुत्तं हत्थिनागं आनेही’’ति हत्थाचरियं सह परिवारेन पेसेसि. सो तेन सद्धिं गन्त्वा बोधिसत्तं नळिनिं पविसित्वा गोचरं गण्हन्तं पस्सि. तेन वुत्तं –
‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो;
पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं.
‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे;
भिसमुळालं उद्धरन्तं, यापनत्थाय मातुया’’ति.
तत्थ छेकाचरियन्ति हत्थिबन्धनादिविधिम्हि कुसलं हत्थाचरियं. सुसिक्खितन्ति हत्थीनं सिक्खापनविज्जाय निट्ठङ्गमनेन सुट्ठु सिक्खितं.
६. विञ्ञाय मे सीलगुणन्ति ‘‘भद्दो अयं हत्थाजानीयो न मन्दो, न चण्डो, न वोमिस्ससीलो वा’’ति मम सीलगुणं जानित्वा. कथं? लक्खणं ¶ उपधारयीति सुसिक्खितहत्थिसिप्पत्ता मम लक्खणं समन्ततो उपधारेसि. तेन सो एहि पुत्ताति वत्वान, मम सोण्डाय अग्गहि.
७. बोधिसत्तो हत्थाचरियं दिस्वा – ‘‘इदं भयं मय्हं एतस्स पुरिसस्स सन्तिका उप्पन्नं, अहं खो पन महाबलो हत्थिसहस्सम्पि विद्धंसेतुं समत्थो, पहोमि कुज्झित्वा सरट्ठकं सेनावाहनं नासेतुं, सचे पन कुज्झिस्सामि, सीलं मे भिज्जिस्सति, तस्मा सत्तीहि कोट्टियमानोपि ¶ न कुज्झिस्सामी’’ति चित्तं अधिट्ठाय सीसं ओनामेत्वा निच्चलोव अट्ठासि. तेनाह भगवा ‘‘यं मे तदा पाकतिकं, सरीरानुगतं बल’’न्तिआदि.
तत्थ ¶ पाकतिकन्ति सभावसिद्धं. सरीरानुगतन्ति सरीरमेव अनुगतं कायबलं, न उपायकुसलतासङ्खातञाणानुगतन्ति अधिप्पायो. अज्ज नागसहस्सानन्ति अज्जकाले अनेकेसं हत्थिसहस्सानं समुदितानं. बलेन समसादिसन्ति तेसं सरीरबलेन समसममेव हुत्वा सदिसं, न उपमामत्तेन. मङ्गलहत्थिकुले हि तदा बोधिसत्तो उप्पन्नोति.
८. यदिहं तेसं पकुप्पेय्यन्ति मं गहणाय उपगतानं तेसं अहं यदि कुज्झेय्यं, तेसं जीवितमद्दने पटिबलो भवेय्यं. न केवलं तेसञ्ञेव, अथ खो याव रज्जम्पि मानुसन्ति यतो रज्जतो तेसं आगतानं मनुस्सानं सब्बम्पि रज्जं पोथेत्वा चुण्णविचुण्णं करेय्यं.
९. अपि चाहं सीलरक्खायाति एवं समत्थोपि च अहं अत्तनि पतिट्ठिताय सीलरक्खाय सीलगुत्तिया गुत्तो बन्धो विय. न करोमि चित्ते अञ्ञथत्तन्ति तस्स सीलस्स अञ्ञथत्तभूतं तेसं सत्तानं पोथनादिविधिं मय्हं चित्ते न करोमि, तत्थ चित्तम्पि न उप्पादेमि. पक्खिपन्तं ममाळकेति आलानत्थम्भे पक्खिपन्तं, ‘‘दिस्वापी’’ति वचनसेसो. कस्माति चे, सीलपारमिपूरिया ईदिसेसु ठानेसु सीलं अखण्डेन्तस्स मे नचिरस्सेव सीलपारमी परिपूरेस्सतीति सीलपारमिपरिपूरणत्थं तस्स अञ्ञथत्तं चित्ते न करोमीति योजना.
१०. ‘‘यदि ते म’’न्ति गाथायपि सीलरक्खाय दळ्हं कत्वा सीलस्स ¶ अधिट्ठितभावमेव दस्सेति. तत्थ कोट्टेय्युन्ति भिन्देय्युं. सीलखण्डभया ममाति मम सीलस्स खण्डनभयेन.
एवं पन चिन्तेत्वा बोधिसत्ते निच्चले ठिते हत्थाचरियो पदुमसरं ओतरित्वा तस्स लक्खणसम्पत्तिं दिस्वा ‘‘एहि पुत्ता’’ति रजतदामसदिसाय सोण्डाय गहेत्वा सत्तमे दिवसे बाराणसिं पापुणि. सो अन्तरामग्गे वत्तमानोव रञ्ञो सासनं पेसेसि. राजा नगरं अलङ्कारापेसि. हत्थाचरियो बोधिसत्तं कतगन्धपरिभण्डं अलङ्कतपटियत्तं हत्थिसालं नेत्वा विचित्रसाणिया परिक्खिपापेत्वा रञ्ञो आरोचेसि. राजा नानग्गरसभोजनं आदाय गन्त्वा बोधिसत्तस्स ¶ दापेसि. सो ‘‘मातरं विना गोचरं न गण्हिस्सामी’’ति पिण्डं न गण्हि. याचितोपि अग्गहेत्वा –
‘‘सा ¶ नूनसा कपणिका, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति. –
आह. तं सुत्वा राजा –
‘‘का नु ते सा महानाग, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति. – पुच्छित्वा –
‘‘माता मे सा महाराज, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति. –
वुत्ते अज्ज सत्तमो दिवसो ‘‘माता मे गोचरं न लभित्था’’ति वदतो इमस्स गोचरं अगण्हन्तस्स. तस्मा –
‘‘मुञ्चथेतं महानागं, योयं भरति मातरं;
समेतु मातरा नागो, सह सब्बेहि ञातिभी’’ति. – वत्वा मुञ्चापेसि –
‘‘मुत्तो च बन्धना नागो, मुत्तदामाय कुञ्जरो;
मुहुत्तं अस्सासयित्वा, अगमा येन पब्बतो’’ति.
तत्थ कपणिकाति वराका. खाणुं पादेन घट्टेतीति अन्धताय पुत्तवियोगदुक्खेन च परिदेवमाना तत्थ तत्थ रुक्खकळिङ्गरे पादेन घट्टेति. चण्डोरणं पतीति चण्डोरणपब्बताभिमुखी, तस्मिं पब्बतपादे परिब्भममानाति अत्थो. अगमा येन पब्बतोति सो हत्थिनागो ¶ बन्धना मुत्तो थोकं विस्समित्वा रञ्ञो दसराजधम्मगाथाहि धम्मं देसेत्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति ओवादं दत्वा महाजनेन गन्धमालादीहि पूजियमानो नगरा निक्खमित्वा तदहेव मातरा समागन्त्वा सब्बं पवत्तिं आचिक्खि. सा तुट्ठमानसा –
‘‘चिरं ¶ जीवतु सो राजा, कासीनं रट्ठवड्ढनो;
यो मे पुत्तं पमोचेसि, सदा वुद्धापचायिक’’न्ति. (जा. १.११.१२) –
रञ्ञो अनुमोदनं अकासि. राजा बोधिसत्तस्स गुणे पसीदित्वा नळिनिया अविदूरे गामं मापेत्वा बोधिसत्तस्स मातु चस्स निबद्धं वत्तं पट्ठपेसि ¶ . अपरभागे बोधिसत्तो मातरि मताय तस्सा सरीरपरिहारं कत्वा कुरण्डकअस्समपदं नाम गतो. तस्मिं पन ठाने हिमवन्ततो ओतरित्वा पञ्चसता इसयो वसिंसु. तं वत्तं तेसं दत्वा राजा बोधिसत्तस्स समानरूपं सिलापटिमं कारेत्वा महासक्कारं पवत्तेसि. जम्बुदीपवासिनो अनुसंवच्छरं सन्निपतित्वा हत्थिमहं नाम करिंसु.
तदा राजा आनन्दो अहोसि, हत्थिनी महामाया, वनचरको देवदत्तो, मातुपोसकहत्थिनागो लोकनाथो.
इधापि दानपारमिआदयो यथारहं निद्धारेतब्बा. सीलपारमी पन अतिसयवतीति सा एव देसनं आरुळ्हा. तथा तिरच्छानयोनियं उप्पन्नोपि ब्रह्मपुब्बदेवपुब्बाचरियआहुनेय्यादिभावेन सब्बञ्ञुबुद्धेनपि पसत्थभावानुरूपं मातुया गरुचित्तं उपट्ठपेत्वा ‘‘माता नामेसा पुत्तस्स बहूपकारा, तस्मा मातुपट्ठानं नाम पण्डितेन पञ्ञत्त’’न्ति मनसि कत्वा अनेकेसं हत्थिसहस्सानं इस्सराधिपति महानुभावो यूथपति हुत्वा तेहि अनुवत्तियमानो एककविहारे अन्तरायं अगणेत्वा यूथं पहाय एकको हुत्वा उपकारिखेत्तं पूजेस्सामीति मातुपोसनं, मग्गमूळ्हपुरिसं दिस्वा अनुकम्पाय तं गहेत्वा मनुस्सगोचरसम्पापनं, तेन च कतापराधसहनं ¶ , हत्थाचरियप्पमुखानं अत्तानं बन्धितुं आगतपुरिसानं समत्थोपि समानो सन्तासनमत्तेनपि तेसं पीळना भविस्सति, मय्हञ्च सीलस्स खण्डादिभावोति तथा अकत्वा सुदन्तेन ओपवय्हो विय सुखेनेव गहणूपगमनं, मातरं विना न कञ्चि अज्झोहरिस्सामीति सत्ताहम्पि अनाहारता, इमिनापाहं बन्धापितोति चित्तं अनुप्पादेत्वा राजानं मेत्ताय फरणं, तस्स च नानानयेहि धम्मदेसनाति एवमादयो इध महापुरिसस्स गुणानुभावा विभावेतब्बा. तेन वुत्तं – ‘‘एवं अच्छरिया एते, अब्भुता च महेसिनो…पे… धम्मस्स अनुधम्मतो’’ति.
मातुपोसकचरियावण्णना निट्ठिता.
२. भूरिदत्तचरियावण्णना
११. दुतिये ¶ ¶ भूरिदत्तोति भूरिसमदत्तो. दत्तोति हि तदा बोधिसत्तस्स मातापितूहि कतं नामं. यस्मा पनेसो नागभवने विरूपक्खमहाराजभवने तावतिंसभवने च उप्पन्ने पञ्हे सम्मदेव विनिच्छिनाति, एकदिवसञ्च विरूपक्खमहाराजे नागपरिसाय सद्धिं तिदसपुरं गन्त्वा सक्कं परिवारेत्वा निसिन्ने देवानमन्तरे पञ्हो समुट्ठासि. तं कोचि कथेतुं नासक्खि. सक्केन पन अनुञ्ञातो पल्लङ्कवरगतो हुत्वा महासत्तोव कथेसि. अथ नं देवराजा दिब्बगन्धपुप्फेहि पूजेत्वा ‘‘दत्त, त्वं पथविसमाय विपुलाय पञ्ञाय समन्नागतो इतो पट्ठाय भूरिदत्तो नामा’’ति आह. भूरीति हि पथविया नामं, तस्मा भूरिसमताय भूते अत्थे रमतीति च भूरिसङ्खाताय महतिया पञ्ञाय समन्नागतत्ता महासत्तो ‘‘भूरिदत्तो’’ति पञ्ञायित्थ. महतिया पन नागिद्धिया समन्नागतत्ता महिद्धिको चाति.
अतीते हि इमस्मिंयेव कप्पे बाराणसिरञ्ञो पुत्तो पितरा रट्ठतो पब्बाजितो वने वसन्तो अञ्ञतराय नागमाणविकाय ¶ संवासं कप्पेसि. तेसं संवासमन्वाय द्वे दारका जायिंसु – पुत्तो च धीता च. पुत्तस्स ‘‘सागरब्रह्मदत्तो’’ति नामं करिंसु धीताय ‘‘समुद्दजा’’ति. सो अपरभागे पितु अच्चयेन बाराणसिं गन्त्वा रज्जं कारेसि. अथ धतरट्ठो नाम नागराजा पञ्चयोजनसतिके नागभवने नागरज्जं कारेन्तो तं अभूतवादिकेन चित्तचूळेन नाम कच्छपेन ‘‘बाराणसिराजा अत्तनो धीतरं तुय्हं दातुकामो, सा खो पन राजधीता समुद्दजा नाम अभिरूपा दस्सनीया पासादिका चा’’ति कथितं सुत्वा धतरट्ठो चत्तारो नागमाणवके पेसेत्वा तं दातुं अनिच्छन्तं नागविभिंसिकाय भिंसापेत्वा ‘‘दम्मी’’ति वुत्ते महन्तं पण्णाकारं पेसेत्वा महतिया नागिद्धिया महन्तेन परिवारेन तस्स धीतरं नागभवनं नेत्वा अग्गमहेसिट्ठाने ठपेसि.
सा अपरभागे धतरट्ठं पटिच्च सुदस्सनो, दत्तो, सुभोगो, अरिट्ठोति चत्तारो पुत्ते पटिलभि. तेसु दत्तो बोधिसत्तो, सो पुब्बे वुत्तनयेनेव सक्केन तुट्ठचित्तेन ‘‘भूरिदत्तो’’ति गहितनामत्ता ‘‘भूरिदत्तो’’त्वेव ¶ पञ्ञायित्थ. अथ नेसं पिता योजनसतिकं योजनसतिकं रज्जं भाजेत्वा अदासि. महन्तो यसो अहोसि. सोळससोळसनागकञ्ञासहस्सानि परिवारयिंसु. पितुपि एकयोजनसतमेव रज्जं अहोसि. तयो पुत्ता मासे मासे मातापितरो पस्सितुं आगच्छन्ति, बोधिसत्तो पन अन्वद्धमासं आगच्छति.
सो ¶ एकदिवसं विरूपक्खमहाराजेन सद्धिं सक्कस्स उपट्ठानं गतो वेजयन्तपासादं सुधम्मदेवसभं पारिच्छत्तककोविळारं पण्डुकम्बलसिलासनं देवच्छरापरिवारं अतिमनोहरं सक्कसम्पत्तिं दिस्वा ‘‘एत्तकमत्तम्पि नागत्तभावे ठितस्स दुल्लभं, कुतो सम्मासम्बोधी’’ति नागत्तभावं जिगुच्छित्वा ‘‘नागभवनं गन्त्वा उपोसथवासं वसित्वा सीलमेव पग्गण्हिस्सामि, तं बोधिपरिपाचनं होति, इमस्मिं देवलोके उप्पत्तिकारणं भविस्सती’’ति चिन्तेत्वा नागभवनं गन्त्वा मातापितरो आह – ‘‘अम्मताता, अहं उपोसथकम्मं करिस्सामी’’ति. तेहि ‘‘इधेव उपोसथं उपवसाहि, बहिगतानं नागानं महन्तं भय’’न्ति ¶ वुत्ते एकवारं तथा कत्वा नागकञ्ञाहि उपद्दुतो पुनवारे मातापितूनं अनारोचेत्वा अत्तनो भरियं आमन्तेत्वा ‘‘भद्दे, अहं मनुस्सलोकं गन्त्वा यमुनातीरे महानिग्रोधरुक्खो अत्थि तस्स अविदूरे वम्मिकमत्थके भोगे आभुजित्वा चतुरङ्गसमन्नागतं उपोसथं अधिट्ठाय निपज्जित्वा ‘‘उपोसथकम्मं करिस्सामी’’ति नागभवनतो निक्खमित्वा तथा करोति. तेन वुत्तं ‘‘विरूपक्खेन महारञ्ञा, देवलोकमगञ्छह’’न्तिआदि.
तत्थ विरूपक्खेन महारञ्ञाति विरूपक्खेन नाम नागाधिपतिमहाराजेन. देवलोकन्ति तावतिंसदेवलोकं. अगञ्छहन्ति अगञ्छिं, उपसङ्कमिं अहं.
१२. तत्थाति तस्मिं देवलोके. पस्सिं त्वाहन्ति अद्दक्खिं अहं तु-सद्दो निपातमत्तो. एकन्तं सुखसमप्पितेति एकन्तं अच्चन्तमेव सुखेन समङ्गीभूते. वुत्तञ्हेतं भगवता – ‘‘सन्ति, भिक्खवे, छ फस्सायतनिका नाम सग्गा. यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’ति ¶ (म. नि. ३.२५५) च. तंसग्गगमनत्थायाति तस्मिं सग्गस्मिं उप्पत्तिवसेन गमनत्थाय. सीलब्बतन्ति सीलसङ्खातं वतं. अथ वा सीलब्बतन्ति उपोसथसीलञ्चेव ‘‘मम चम्मं चम्मत्थिका हरन्तू’’तिआदिना अत्तनो सरीरावयवपरिच्चागसमादियनसङ्खातं वतञ्च.
१३. सरीरकिच्चन्ति मुखधोवनादिसरीरपटिजग्गनं. भुत्वा यापनमत्तकन्ति इन्द्रियानि निब्बिसेवनानि कातुं सरीरट्ठितिमत्तकं आहारं आहरित्वा. चतुरो अङ्गेति चत्तारि अङ्गानि. अधिट्ठायाति अधिट्ठहित्वा. सेमीति सयामि.
१४. छवियातिआदि तेसं चतुन्नं अङ्गानं दस्सनं. तत्थ च छविचम्मानं विस्सज्जनं एकं अङ्गं, सेसानि एकेकमेव, मंसग्गहणेनेव चेत्थ रुधिरम्पि सङ्गहितन्ति दट्ठब्बं. एतेनाति एतेहि ¶ . हरातु सोति यस्स एतेहि छविआदीहि करणीयं अत्थि, तस्स मया दिन्नमेवेतं. सब्बं सो हरतूति अत्तनो अत्तभावे अनपेक्खपवारणं पवारेति.
एवं ¶ महासत्तस्स इमिना नियामेनेव अन्वद्धमासं उपोसथकम्मं करोन्तस्स दीघो अद्धा वीतिवत्तो. एवं गच्छन्ते काले एकदिवसं अञ्ञतरो नेसादब्राह्मणो सोमदत्तेन नाम अत्तनो पुत्तेन सह तं ठानं पत्वा अरुणुग्गमनसमये नागकञ्ञाहि परिवारियमानं महासत्तं दिस्वा तस्स सन्तिकं अगमासि. तावदेव नागकञ्ञायो पथवियं निमुज्जित्वा नागभवनमेव गता. ब्राह्मणो महासत्तं पुच्छि – ‘‘को नु खो त्वं, मारिस, देवो वा यक्खो वा नागो वा’’ति? बोधिसत्तो यथाभूतं अत्तानं आवि कत्वा सचायं इतो गच्छेय्य, इध मे वासं महाजनस्स पाकटं करेय्य, तेन मे उपोसथवासस्स अन्तरायोपि सिया. यंनूनाहं इतो इमं नागभवनं नेत्वा महतिया सम्पत्तिया योजेय्यं. एवायं तत्थेव अभिरमिस्सति, तेन मे उपोसथकम्मं अद्धनियं सियाति. अथ नं आह – ‘‘ब्राह्मण, महन्तं ते यसं दस्सामि, रमणीयं नागभवनं, एहि तत्थ गच्छामा’’ति. सामि, पुत्तो मे अत्थि, तस्मिं आगच्छन्ते आगमिस्सामीति. गच्छ, ब्राह्मण, पुत्तं आनेहीति. ब्राह्मणो गन्त्वा पुत्तस्स तमत्थं आरोचेत्वा तं आनेसि. महासत्तो ते उभोपि आदाय अत्तनो आनुभावेन नागभवनं ¶ आनेसि. तेसं तत्थ दिब्बो अत्तभावो पातुभवि. अथ तेसं महासत्तो दिब्बसम्पत्तिं दत्वा चत्तारि चत्तारि नागकञ्ञासतानि अदासि. ते महतिं सम्पत्तिं अनुभविंसु.
बोधिसत्तोपि अप्पमत्तो उपोसथकम्मं करोति. अन्वद्धमासं मातापितूनं उपट्ठानं गन्त्वा धम्मकथं कथेत्वा ततो च ब्राह्मणस्स सन्तिकं गन्त्वा आरोग्यं पुच्छित्वा ‘‘येन ते अत्थो, तं वदेय्यासी’’ति आपुच्छित्वा ‘‘अनुक्कण्ठमानो अभिरमा’’ति वत्वा सोमदत्तेनपि सद्धिं पटिसन्थारं कत्वा अत्तनो निवेसनं गच्छति. ब्राह्मणो संवच्छरं तत्थ वसित्वा मन्दपुञ्ञताय उक्कण्ठित्वा अनिच्छमानम्पि पुत्तं गहेत्वा बोधिसत्तं आपुच्छित्वा तेन दीयमानं बहुं धनं सब्बकामददं मणिरतनम्पि अलक्खिकताय अग्गहेत्वा ‘‘मनुस्सलोकं गन्त्वा पब्बजिस्सामी’’ति आह. महासत्तो नागमाणवके आणापेत्वा तं सपुत्तकं मनुस्सलोकं पापेसि. ते उभोपि दिब्बाभरणानि दिब्बवत्थानि च ओमुञ्चित्वा न्हायितुं ¶ एकं पोक्खरणिं ओतरिंसु, तस्मिं खणे तानि अन्तरधायित्वा नागभवनमेव अगमंसु. अथ पठमनिवत्थकासावपिलोतिकाव सरीरे पटिमुञ्चि, धनुसरसत्तियो गहेत्वा अरञ्ञं गन्त्वा मिगे वधित्वा पुरिमनियामेनेव जीविकं कप्पेसुं.
तेन ¶ च समयेन अञ्ञतरो तापसो सुपण्णराजतो लद्धं अलम्पायनमन्तं तस्स अनुच्छविकानि ओसधानि मन्तूपचारञ्च अत्तानं उपट्ठहन्तस्स अञ्ञतरस्स ब्राह्मणस्स अदासि. सो ‘‘लद्धो मे जीविकूपायो’’ति कतिपाहं वसित्वा तापसं आपुच्छित्वा पक्कमन्तो अनुपुब्बेन यमुनातीरं पत्वा तं मन्तं सज्झायन्तो महामग्गेन गच्छति. तदा बोधिसत्तस्स भवनतो तस्स परिचारिका नागमाणविका तं सब्बकामददं मणिरतनं आदाय यमुनातीरे वालुकारासिमत्थके ठपेत्वा तस्सोभासेन रत्तियं कीळित्वा अरुणुग्गमने तस्स ब्राह्मणस्स मन्तसद्दं सुत्वा ‘‘सुपण्णो’’ति सञ्ञाय भयतज्जिता मणिरतनं अग्गहेत्वा पथवियं निमुज्जित्वा नागभवनं अगमंसु.
ब्राह्मणो तं मणिरतनं आदाय पायासि. तस्मिं खणे सो नेसादब्राह्मणो पुत्तेन सद्धिं मिगवधाय अरञ्ञं गच्छन्तो तस्स हत्थे ¶ तं मणिरतनं दिस्वा ‘‘इदं भूरिदत्तस्स सब्बकामददं मणिरतन’’न्ति सञ्जानित्वा तं गण्हितुकामो तेन सद्धिं अल्लापसल्लापं कत्वा मन्तवादिभावं जानित्वा एवमाह – ‘‘सचे मे त्वं इमं मणिरतनं दस्ससि, एवाहं ते महानुभावं नागं दस्सेस्सामि, यं त्वं गहेत्वा गामनिगमराजधानियो चरन्तो बहुधनं लच्छसी’’ति. ‘‘तेन हि दस्सेत्वा गण्हाही’’ति वुत्ते तं आदाय बोधिसत्तं उपोसथकरणट्ठाने वम्मिकमत्थके भोगे आभुजित्वा निपन्नं अविदूरे ठितो हत्थं पसारेत्वा दस्सेसि.
महासत्तो तं नेसादं दिस्वा ‘‘अयं उपोसथस्स मे अन्तरायं करेय्याति नागभवनं नेत्वा महासम्पत्तियं पतिट्ठापितोपि न इच्छि. ततो अपक्कमित्वा सयं गन्तुकामो मया दीयमानम्पि मणिरतनं गण्हितुं न इच्छि. इदानि पन अहिगुण्डिकं गहेत्वा आगच्छति. सचाहं ¶ इमस्स मित्तदुब्भिनो कुज्झेय्यं, सीलं मे खण्डं भविस्सति. मया खो पन पठमंयेव चतुरङ्गसमन्नागतो उपोसथो अधिट्ठितो, सो यथाधिट्ठितोव होतु. अलम्पायनो मं छिन्दतु वा मा वा, नेवस्स कुज्झिस्सामी’’ति चिन्तेत्वा अक्खीनि निम्मीलेत्वा अधिट्ठानपारमिं पुरेचारिकं कत्वा भोगन्तरे सीसं पक्खिपित्वा निच्चलोव हुत्वा निपज्जि. नेसादब्राह्मणोपि ‘‘भो अलम्पायन, इमं नागं गण्ह, मणिं मे देही’’ति आह. अलम्पायनो नागं दिस्वा तुट्ठो मणिं किस्मिञ्चि अगणेत्वा ‘‘गण्ह, ब्राह्मणा’’ति हत्थे खिपि. सो तस्स हत्थतो भस्सित्वा पथवियं पतितमत्तोव पथविं पविसित्वा नागभवनमेव गतो. नेसादब्राह्मणो मणिरतनतो भूरिदत्तेन सद्धिं मित्तभावतो च परिहायित्वा निप्पच्चयोव पक्कन्तो.
१५. अलम्पायनोपि महानुभावेहि ओसधेहि अत्तनो सरीरं मक्खेत्वा थोकं खादित्वा खेळं ¶ अत्तनो कायस्मिं परिभावेत्वा दिब्बमन्तं जप्पन्तो बोधिसत्तं उपसङ्कमित्वा नङ्गुट्ठे गहेत्वा आकड्ढित्वा सीसे दळ्हं गण्हन्तो मुखमस्स विवरित्वा ओसधं खादित्वा मुखे सहखेळं ओसिञ्चि. सुचिजातिको महासत्तो सीलभेदभयेन अकुज्झित्वा अक्खीनि न उम्मीलेसि. अथ नं ओसधमन्तबलेन नङ्गुट्ठे गहेत्वा हेट्ठा सीसं कत्वा सञ्चालेत्वा गहितगोचरं छड्डापेत्वा भूमियं दीघसो निपज्जापेत्वा ¶ मसूरकं मद्दन्तो विय हत्थेहि परिमद्दि. अट्ठीनि चुण्णियमानानि विय अहेसुं.
पुन नङ्गुट्ठे गहेत्वा दुस्सं पोथेन्तो विय पोथेसि. महासत्तो एवरूपं ¶ दुक्खं अनुभोन्तोपि नेव कुज्झित्थ. अञ्ञदत्थु अत्तनो सीलमेव आवज्जेसि. इति सो महासत्तं दुब्बलं कत्वा वल्लीहि पेळं सज्जेत्वा महासत्तं तत्थ पक्खिपि. सरीरं पनस्स महन्तं तत्थ न पविसति. अथ नं पण्हिया कोट्टेन्तो पवेसेत्वा पेळं आदाय एकं गामं गन्त्वा गाममज्झे ओतारेत्वा ‘‘नागस्स नच्चं दट्ठुकामा आगच्छन्तू’’ति सद्दमकासि. सकलगामवासिनो सन्निपतिंसु. तस्मिं खणे अलम्पायनो ‘‘निक्खम महानागा’’ति आह. महासत्तो चिन्तेसि – ‘‘अज्ज मया परिसं तोसेन्तेन कीळितुं वट्टति, एवं अलम्पायनो बहुधनं लभित्वा तुट्ठो मं विस्सज्जेस्सति, यं यं एस मं कारेति, तं तं करिस्सामी’’ति.
अथ नं सो पेळतो निक्खमन्तं ‘‘महा होही’’ति आह, सो महा अहोसि. ‘‘खुद्दको वट्टो विफणो एकफणो द्विफणो याव सहस्सफणो उच्चो नीचो दिस्समानकायो अदिस्समानकायो दिस्समानउपड्ढकायो नीलो पीतो लोहितो ओदातो मञ्जिट्ठो होहि, धूमं विस्सज्जेहि, जालसिखं उदकञ्च विस्सज्जेही’’ति वुत्ते तेन वुत्तं तं तं आकारं निम्मिनित्वा नच्चं दस्सेसि. तं दिस्वा मनुस्सा अच्छरियब्भुतचित्तजाता बहुं हिरञ्ञसुवण्णवत्थालङ्कारादिं अदंसु. इति तस्मिं गामे सतसहस्समत्तं लभि. सो किञ्चापि महासत्तं गण्हन्तो ‘‘सहस्सं लभित्वा तं विस्सज्जेस्सामी’’ति आह. तं पन धनं लभित्वा ‘‘गामकेपि ताव मया एत्तकं धनं लद्धं, नगरे किर बहुधनं लभिस्सामी’’ति धनलोभेन न मुञ्चि.
सो तस्मिं गामे कुटुम्बं सण्ठपेत्वा रतनमयं पेळं कारेत्वा तत्थ महासत्तं पक्खिपित्वा सुखयानकं आरुय्ह महन्तेन परिवारेन ¶ गामनिगमराजधानीसु तं कीळापेत्वा बाराणसिं पापुणि, नागराजस्स मधुलाजं देति, अबद्धसत्तुञ्च देति. सो गोचरं न गण्हि अविस्सज्जनभयेन. गोचरं अगण्हन्तम्पि च नं चत्तारो नगरद्वारे आदिं कत्वा तत्थ तत्थ मासमत्तं कीळापेसि. तेन वुत्तं ‘‘संसितो अकतञ्ञुना’’तिआदि.
तत्थ ¶ ¶ संसितोति एसो नागो अमुकस्स निग्रोधरुक्खस्स समीपे वम्मिकमत्थके सयितोति एवं ठानं दस्सेत्वा कथितो. अकतञ्ञुनाति अत्तना कतं उपकारं अजानन्तेन मित्तदुब्भिना नेसादब्राह्मणेनाति अधिप्पायो. अलम्पायनोति अलम्पायनविज्जापरिजप्पनेन ‘‘अलम्पायनो’’ति एवं लद्धनामो अहितुण्डिकब्राह्मणो. ममग्गहीति मं अग्गहेसि. कीळेति मं तहिं तहिन्ति तत्थ तत्थ गामनिगमराजधानीसु अत्तनो जीविकत्थं मं कीळापेति.
१७. तिणतोपि लहुको ममाति अत्तनो जीवितपरिच्चागो तिणसलाकपरिच्चागतोपि लहुको हुत्वा मम उपट्ठातीति अत्थो. पथवीउप्पतनं वियाति सीलवीतिक्कमो पन चतुनहुताधिकद्वियोजनसतसहस्सबहलाय महापथविया परिवत्तनं विय ततोपि तं भारियतरं हुत्वा मय्हं उपट्ठातीति दस्सेति.
१८. निरन्तरं जातिसतन्ति मम जातीनं अनेकसतम्पि अनेकसतासुपि जातीसु निरन्तरमेव सीलस्स अवीतिक्कमनहेतु. मम जीवितं चजेय्यं चजितुं सक्कोमि. नेव सीलं पभिन्देय्यन्ति सीलं पन समादिन्नं एकम्पि नेव भिन्देय्यं न विनासेय्यं. चतुद्दीपान हेतूति चक्कवत्तिरज्जसिरियापि कारणाति दस्सेति.
१९. इदानि यदत्थं अत्तनो जीवितम्पि परिच्चजित्वा तदा सीलमेव रक्खितं, ताय च सीलरक्खाय तथा अनत्थकारकेसु नेसादअलम्पायनब्राह्मणेसु चित्तस्स अञ्ञथत्तं ¶ न कतं, तं दस्सेतुं ‘‘अपि चा’’ति ओसानगाथमाह. तं हेट्ठा वुत्तत्थमेव.
एवं पन महासत्ते अहितुण्डिकहत्थगते तस्स माता दुस्सुपिनं दिस्वा पुत्तञ्च तत्थ अपस्सन्ती सोकाभिभूता अहोसि. अथस्सा जेट्ठपुत्तो सुदस्सनो तं पवत्तिं सुत्वा सुभोगं ‘‘हिमवन्तं गन्त्वा पञ्चसु महानदीसु सत्तसु महासरेसु भूरिदत्तं उपधारेत्वा एही’’ति पहिणि. काणारिट्ठं ‘‘देवलोकं गन्त्वा सचे देवताहि धम्मं सोतुकामाहि भूरिदत्तो तत्थ नीतो, ततो नं आनेही’’ति पहिणि. सयं पन ‘‘मनुस्सलोके गवेसिस्सामी’’ति तापसवेसेन नागभवनतो ¶ निक्खमि. अच्चिमुखी नामस्स वेमातिका भगिनी बोधिसत्ते अधिमत्तसिनेहा तं अनुबन्धि. तं मण्डूकच्छापिं कत्वा जटन्तरे पक्खिपित्वा महासत्तस्स उपोसथकरणट्ठानं आदिं कत्वा सब्बत्थ गवेसन्तो अनुक्कमेन बाराणसिं पत्वा राजद्वारं अगमासि. तदा अलम्पायनो राजङ्गणे महाजनस्स मज्झे रञ्ञो भूरिदत्तस्स कीळं दस्सेतुं पेळं विवरित्वा ‘‘एहि महानागा’’ति सञ्ञमदासि.
महासत्तो ¶ सीसं नीहरित्वा ओलोकेन्तो जेट्ठभातिकं दिस्वा पेळतो निक्खम्म तदभिमुखो पायासि. महाजनो भीतो पटिक्कमि. सो गन्त्वा तं अभिवादेत्वा निवत्तित्वा पेळमेव पाविसि. अलम्पायनो ‘‘इमिना अयं तापसो दट्ठो’’ति सञ्ञाय ‘‘मा भायि, मा भायी’’ति आह. सुदस्सनो ‘‘अयं नागो मय्हं किं करिस्सति, मया सदिसो अहितुण्डिको नाम नत्थी’’ति तेन वादप्पटिवादं समुट्ठापेत्वा ‘‘त्वं इमं नागं गहेत्वा गज्जसि, अहं तं इमाय मण्डूकच्छापिया इच्छन्तो नासयिस्सामी’’ति भगिनिं पक्कोसित्वा हत्थं पसारेसि. सा तस्स सद्दं सुत्वा जटन्तरे निपन्ना तिक्खत्तुं मण्डूकवस्सितं वस्सित्वा निक्खमित्वा अंसकूटे निसीदित्वा उप्पतित्वा तस्स हत्थतले तीणि विसबिन्दूनि पातेत्वा पुन तस्स जटन्तरमेव पाविसि.
सुदस्सनो विसबिन्दुं दस्सेत्वा ‘‘इदं बिन्दुं सचे पथवियं पातेस्सति, ओसधितिणवनप्पतयो सब्बे नस्सिस्सन्ति. सचे आकासे खिपिस्सति, सत्तवस्सानि देवो न वस्सिस्सति. सचे उदके पातेस्सति, यावता तत्थ उदकजाता पाणा सब्बे मरेय्यु’’न्ति ¶ वत्वा राजानं सद्दहापेतुं तयो आवाटे खणापेत्वा एकं नानाभेसज्जानं पूरेसि, दुतियं गोमयस्स, ततियं दिब्बोसधानञ्चेव पूरेत्वा मज्झे आवाटे विसबिन्दुं पक्खिपि. तङ्खणञ्ञेव धूमायित्वा जाला उट्ठहि. सा गन्त्वा गोमयावाटं गण्हि. ततोपि जाला उट्ठाय दिब्बोसधपुण्णं गहेत्वा दिब्बोसधानि झापेत्वा निब्बायि. अलम्पायनं तत्थ आवाटस्स अविदूरे ठितं उसुमा फरित्वा सरीरच्छविं उप्पाटेत्वा गता. सेतकुट्ठी अहोसि. सो भयतज्जितो ‘‘नागराजानं विस्सज्जेमी’’ति तिक्खत्तुं वाचं निच्छारेसि. तं सुत्वा बोधिसत्तो रतनपेळाय निक्खमित्वा सब्बालङ्कारपटिमण्डितं ¶ अत्तभावं मापेत्वा देवलीळाय ठितो. सुदस्सनो च अच्चिमुखी च तथेव अट्ठंसु.
ततो सुदस्सनो अत्तनो भागिनेय्यभावं रञ्ञो आरोचेसि. तं सुत्वा राजा ते आलिङ्गित्वा सीसे चुम्बित्वा अन्तेपुरं नेत्वा महन्तं सक्कारसम्मानं कत्वा भूरिदत्तेन सद्धिं पटिसन्थारं करोन्तो ‘‘तात, एवं महानुभावं तं अलम्पायनो कथं गण्ही’’ति पुच्छि. सो सब्बं वित्थारेन कथेत्वा ‘‘महाराज, रञ्ञा नाम इमिना नियामेन रज्जं कारेतुं वट्टती’’ति मातुलस्स धम्मं देसेसि. अथ सुदस्सनो ‘‘मातुल, मम माता भूरिदत्तं अपस्सन्ती किलमति, न सक्का अम्हेहि इध पपञ्चं कातु’’न्ति मातुलं आपुच्छित्वा भूरिदत्तअच्चिमुखीहि सद्धिं नागभवनमेव गतो.
अथ ¶ तत्थ महापुरिसो गिलानसेय्याय निपन्नो गिलानपुच्छनत्थं आगताय महतिया नागपरिसाय वेदे च यञ्ञे च ब्राह्मणे च सम्भावेत्वा काणारिट्ठे कथेन्ते तं वादं भिन्दित्वा नानानयेहि धम्मं देसेत्वा सीलसम्पदाय ¶ दिट्ठिसम्पदाय च पतिट्ठापेत्वा यावजीवं सीलानि रक्खित्वा उपोसथकम्मं कत्वा आयुपरियोसाने सग्गपुरं पूरेसि.
तदा मातापितरो महाराजकुलानि अहेसुं. नेसादब्राह्मणो देवदत्तो, सोमदत्तो आनन्दो, अच्चिमुखी उप्पलवण्णा, सुदस्सनो सारिपुत्तो, सुभोगो महामोग्गल्लानो, काणारिट्ठो सुनक्खत्तो, भूरिदत्तो लोकनाथो.
तस्स इधापि सेसपारमियो हेट्ठा वुत्तनयेनेव निद्धारेतब्बा. इधापि योजनसतिके अत्तनो नागभवनट्ठाने सोळसहि नागकञ्ञासहस्सेहि चित्तरूपं विय परिचारियमानो देवलोकसम्पत्तिसदिसे नागलोकिस्सरिये ठितोपि इस्सरियमदं अकत्वा अन्वद्धमासं मातापितुउपट्ठानं, कुले जेट्ठापचायनं, सकलाय नागपरिसाय चातुमहाराजिकपरिसाय तावतिंसपरिसाय च समुट्ठितपञ्हानं तंतंपरिसमज्झे कुमुदनालकलापं विय सुनिसितसत्थेन अत्तनो पञ्ञासत्थेन तावदेव पच्छिन्दित्वा तेसं चित्तानुकूलधम्मदेसना, वुत्तप्पकारं भोगसम्पत्तिं पहाय अत्तनो सरीरजीवितनिरपेक्खं चतुरङ्गसमन्नागतं उपोसथाधिट्ठानं, तत्थ च पटिञ्ञाय विसंवादनभयेन ¶ अहितुण्डिकहत्थगमनं, तस्मिञ्च मुखे विसमिस्सखेळपातनं नङ्गुट्ठे गहेत्वा आविञ्छनं कड्ढनं भूमियं घंसनं मद्दनं पोथनन्ति एवमादिं नानप्पकारविप्पकारं करोन्तेपि एवरूपं महादुक्खं अनुभवतोपि कुज्झित्वा ओलोकनमत्तेन तं छारिकं कातुं समत्थस्सापि सीलपारमिं आवज्जित्वा सीलखण्डनभयेन ईसकम्पि चित्तस्स विकाराभावो, धनं लभापेमीति वा तस्स चित्तानुवत्तनं, सुभोगेन पुनानीतस्स अकतञ्ञुनो मित्तदुब्भिस्स नेसादब्राह्मणस्स सीलं अनधिट्ठहित्वापि अकुज्झनं, काणारिट्ठेन कथितं मिच्छावादं भिन्दित्वा अनेकपरियायेन धम्मं भासित्वा नागपरिसाय सीलेसु सम्मादिट्ठियञ्च पतिट्ठापनन्ति एवमादयो बोधिसत्तस्स गुणानुभावा विभावेतब्बा. तेनेतं ¶ वुच्चति – ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
भूरिदत्तचरियावण्णना निट्ठिता.
३. चम्पेय्यनागचरियावण्णना
२०. ततिये ¶ चम्पेय्यकोति अङ्गमगधरट्ठानं अन्तरे चम्पा नाम नदी, तस्सा हेट्ठा नागभवनम्पि अविदूरभवत्ता चम्पा नाम, तत्थ जातो नागराजा चम्पेय्यको. तदापि धम्मिको आसिन्ति तस्मिं चम्पेय्यनागराजकालेपि अहं धम्मचारी अहोसिं.
बोधिसत्तो हि तदा चम्पानागभवने निब्बत्तित्वा चम्पेय्यो नाम नागराजा अहोसि, महिद्धिको महानुभावो. सो तत्थ नागरज्जं कारेन्तो देवराजभोगसम्पत्तिसदिसइस्सरियसम्पत्तिं अनुभवन्तो पारमिपूरणस्स अनोकासभावतो ‘‘किं मे इमाय तिरच्छानयोनिया, उपोसथवासं वसित्वा इतो मुच्चित्वा सम्मदेव पारमियो पूरेस्सामी’’ति ततो पट्ठाय अत्तनो पासादेयेव उपोसथकम्मं करोति. अलङ्कतनागमाणविका तस्स सन्तिकं आगच्छन्ति. सो ‘‘इध मे सीलस्स अन्तरायो भविस्सती’’ति पासादतो निक्खमित्वा उय्याने निसीदति. तत्रापि ता आगच्छन्ति. सो चिन्तेसि – ‘‘इध मे सीलस्स संकिलेसो भविस्सति, इतो नागभवनतो निक्खमित्वा मनुस्सलोकं ¶ गन्त्वा उपोसथवासं वसिस्सामी’’ति. सो ततो पट्ठाय उपोसथदिवसेसु नागभवना निक्खमित्वा एकस्स पच्चन्तगामस्स अविदूरे मग्गसमीपे वम्मिकमत्थके ‘‘मम चम्मादीहि अत्थिका चम्मादीनि गण्हन्तु, कीळासप्पं वा कातुकामा कीळासप्पं करोन्तू’’ति सरीरं दानमुखे विस्सज्जेत्वा भोगे ¶ आभुजित्वा निपन्नो उपोसथवासं वसति चातुद्दसियं पञ्चदसियञ्च, पाटिपदे नागभवनं गच्छति. तस्सेवं उपोसथं करोन्तस्स दीघो अद्धा वीतिवत्तो.
अथ बोधिसत्तो सुमनाय नाम अत्तनो अग्गमहेसिया ‘‘देव, त्वं मनुस्सलोकं गन्त्वा उपोसथं उपवससि, सो च सासङ्को सप्पटिभयो’’ति वुत्तो मङ्गलपोक्खरणितीरे ठत्वा ‘‘सचे मं, भद्दे, कोचि पहरित्वा किलमेस्सति, इमिस्सा पोक्खरणिया उदकं आविलं भविस्सति. सचे सुपण्णो गण्हिस्सति, उदकं पक्कुथिस्सति. सचे अहितुण्डिको गण्हिस्सति, उदकं लोहितवण्णं भविस्सती’’ति तीणि निमित्तानि तस्सा आचिक्खित्वा चातुद्दसीउपोसथं अधिट्ठाय नागभवना निक्खमित्वा तत्थ गन्त्वा वम्मिकमत्थके निपज्जि सरीरसोभाय वम्मिकं सोभयमानो. सरीरञ्हिस्स रजतदामं विय सेतं अहोसि, मत्थको रत्तकम्बलगेण्डुको विय, सरीरं नङ्गलसीसप्पमाणं भूरिदत्तकाले (जा. २.२२.७८४ आदयो) पन ऊरुप्पमाणं, सङ्खपालकाले (जा. २.१७.१४३ आदयो) एकदोणिकनावप्पमाणं.
तदा ¶ एको बाराणसिमाणवो तक्कसिलं गन्त्वा अलम्पायनमन्तं उग्गण्हित्वा तेन मग्गेन अत्तनो गामं गच्छन्तो महासत्तं दिस्वा ‘‘किं मे तुच्छहत्थेन गामं गन्तुं, इमं नागं गहेत्वा गामनिगमराजधानीसु कीळापेन्तो धनं उप्पादेत्वाव गमिस्सामी’’ति चिन्तेत्वा दिब्बोसधानि गहेत्वा दिब्बमन्तं परिवत्तेत्वा तस्स सन्तिकं अगमासि. दिब्बमन्तं सुतकालतो पट्ठाय महासत्तस्स कण्णेसु तत्तसलाकापवेसनकालो विय अहोसि, मत्थके सिखरेन अभिमन्थियमानो विय. सो ‘‘को नु खो एसो’’ति भोगन्तरतो सीसं उक्खिपित्वा ओलोकेन्तो अहितुण्डिकं दिस्वा चिन्तेसि – ‘‘मम विसं उग्गतेजं, सचाहं कुज्झित्वा ¶ नासावातं विस्सज्जेस्सामि, एतस्स सरीरं भुसमुट्ठि विय विप्पकिरिस्सति, अथ मे सीलं खण्डं भविस्सति, न नं ओलोकेस्सामी’’ति. सो अक्खीनि निम्मीलेत्वा सीसं भोगन्तरे ठपेसि. अहितुण्डिकब्राह्मणो ¶ ओसधं खादित्वा मन्तं परिवत्तेत्वा खेळं महासत्तस्स सरीरे ओसिञ्चि. ओसधानञ्च मन्तस्स च आनुभावेन खेळेन फुट्ठफुट्ठट्ठाने फोटानं उट्ठानकालो विय अहोसि.
अथ सो नङ्गुट्ठे गहेत्वा आकड्ढित्वा दीघसो निपज्जापेत्वा अजपदेन दण्डेन उप्पीळेत्वा दुब्बलं कत्वा सीसं दळ्हं गहेत्वा निप्पीळेसि. महासत्तो मुखं विवरि. अथस्स मुखे खेळं ओसिञ्चित्वा ओसधमन्तबलेन दन्ते भिन्दि. मुखं लोहितस्स पूरि. महासत्तो अत्तनो सीलभेदभयेन एवरूपं दुक्खं अधिवासेन्तो अक्खीनि उम्मीलेत्वा ओलोकनमत्तम्पि नाकासि. सोपि ‘‘नागराजानं दुब्बलं करिस्सामी’’ति नङ्गुट्ठतो पट्ठाय अट्ठीनि संचुण्णयमानो विय सकलसरीरं मद्दित्वा पट्टकवेठनं नाम वेठेसि, तन्तमज्जितं नाम मज्जि, नङ्गुट्ठे गहेत्वा दुस्सपोथनं नाम पोथेसि. महासत्तस्स सकलसरीरं लोहितमक्खितं अहोसि, सो महावेदनं अधिवासेसि.
अथस्स दुब्बलभावं ञत्वा वल्लीहि पेळं करित्वा तत्थ नं पक्खिपित्वा पच्चन्तगामं नेत्वा महाजनस्स मज्झे कीळापेसि. नीलादीसु वण्णेसु वट्टचतुरस्सादीसु सण्ठानेसु अणुंथूलादीसु पमाणेसु यं यं ब्राह्मणो इच्छति, महासत्तो तं तदेव कत्वा नच्चति, फणसतम्पि फणसहस्सम्पि करोतियेव. महाजनो पसीदित्वा बहुधनमदासि. एकदिवसमेव कहापणसहस्सञ्चेव सहस्सग्घनिके च परिक्खारे लभि. ब्राह्मणो ¶ आदितोव ‘‘सहस्सं लभित्वा विस्सज्जेस्सामी’’ति चिन्तेसि. तं पन धनं लभित्वा ‘‘पच्चन्तगामेयेव ताव मे एत्तकं धनं लद्धं, राजराजमहामत्तानं दस्सिते कीव बहुं धनं लभिस्सामी’’ति सकटञ्च सुखयानकञ्च गहेत्वा सकटे परिक्खारे ठपेत्वा सुखयानके निसिन्नो ‘‘महन्तेन परिवारेन महासत्तं ¶ गामनिगमराजधानीसु कीळापेन्तो बाराणसियं उग्गसेनरञ्ञो सन्तिके कीळापेत्वा विस्सज्जेस्सामी’’ति अगमासि. सो मण्डूके मारेत्वा नागरञ्ञो देति. नागराजा ‘‘पुनप्पुनं मं निस्साय मारेस्सती’’ति न खादति. अथस्स मधुलाजे अदासि. तेपि ‘‘सचाहं गोचरं गण्हिस्सामि, अन्तोपेळायमेव मरणं भविस्सती’’ति न खादति.
२१. ब्राह्मणो ¶ मासमत्तेन बाराणसिं पत्वा द्वारगामके तं कीळापेन्तो बहुधनं लभि. राजापि नं पक्कोसापेत्वा ‘‘अम्हाकम्पि कीळापेही’’ति आह. ‘‘साधु, देव, स्वे पन्नरसे तुम्हाकं कीळापेस्सामी’’ति आह. राजा ‘‘स्वे नागराजा राजङ्गणे नच्चिस्सति, महाजनो सन्निपतित्वा पस्सतू’’ति भेरिं चरापेत्वा पुनदिवसे राजङ्गणं अलङ्कारापेत्वा ब्राह्मणं पक्कोसापेसि. सो रतनपेळाय महासत्तं नेत्वा विचित्तत्थरे पेळं ठपेत्वा निसीदि. राजापि पासादा ओरुय्ह महाजनपरिवुतो राजासने निसीदि. ब्राह्मणो महासत्तं नीहरित्वा नच्चापेसि. महासत्तो तेन चिन्तितचिन्तिताकारं दस्सेसि. महाजनो सकभावेन सन्धारेतुं न सक्कोति. चेलुक्खेपसहस्सानि पवत्तन्ति. बोधिसत्तस्स उपरि रतनवस्सं वस्सि. तेन वुत्तं ‘‘तदापि मं धम्मचारि’’न्तिआदि.
तत्थ तदापीति यदाहं चम्पेय्यको नागराजा होमि, तदापि. धम्मचारिन्ति दसकुसलकम्मपथधम्मं ¶ एव चरति, न अणुमत्तम्पि अधम्मन्ति धम्मचारी. उपवुट्ठउपोसथन्ति अट्ठङ्गसमन्नागतस्स अरियुपोसथसीलस्स रक्खणवसेन उपवसितउपोसथं. राजद्वारम्हि कीळतीति बाराणसियं उग्गसेनरञ्ञो गेहद्वारे कीळापेति.
२२. यं यं सो वण्णं चिन्तयीति सो अहितुण्डिकब्राह्मणो ‘‘यं यं नीलादिवण्णं होतू’’ति चिन्तेसि. तेन वुत्तं ‘‘नीलं व पीतलोहित’’न्ति. तत्थ नीलं वाति वा-सद्दो अनियमत्थो, गाथासुखत्थं रस्सं कत्वा वुत्तो, तेन वासद्देन वुत्तावसिट्ठं ओदातादिवण्णविसेसञ्चेव वट्टादिसण्ठानविसेसञ्च अणुंथूलादिपमाणविसेसञ्च सङ्गण्हाति. तस्स चित्तानुवत्तन्तोति तस्स अहितुण्डिकस्स चित्तं अनुवत्तन्तो. चिन्तितसन्निभोति तेन चिन्तितचिन्तिताकारेन पेक्खजनस्स उपट्ठहामीति दस्सेति.
२३. न केवलञ्च तेन चिन्तिताकारदस्सनं एव मय्हं आनुभावो. अपि च थलं करेय्यमुदकं, उदकम्पि थलं करेति थलं महापथविं गहेत्वा उदकं, उदकम्पि गहेत्वा पथविं कातुं ¶ सक्कुणेय्यं एवं महानुभावो च. यदिहं तस्स कुप्पेय्यन्ति तस्स अहितुण्डिकस्स अहं यदि कुज्झेय्यं. खणेन छारिकं करेति कोधुप्पादक्खणे एव भस्मं करेय्यं.
२४. एवं ¶ भगवा तदा अत्तनो उप्पज्जनकानत्थपटिबाहने समत्थतं दस्सेत्वा इदानि येन अधिप्पायेन तं पटिबाहनं न कतं, तं दस्सेतुं ‘‘यदि चित्तवसी हेस्स’’न्तिआदिमाह.
तस्सत्थो – ‘‘अयं अहितुण्डिको मं अतिविय बाधति, न मे आनुभावं जानाति, हन्दस्स मे आनुभावं दस्सेस्सामी’’ति कुज्झित्वा ओलोकनमत्तेनापि यदि चित्तवसी अभविस्सं, अथ सो भुसमुट्ठि विय विप्पकिरिस्सति. अहं यथासमादिन्नतो परिहायिस्सामि सीलतो. तथा च सति सीलेन परिहीनस्स खण्डितसीलस्स य्वायं मया दीपङ्करदसबलस्स पादमूलतो पट्ठाय अभिपत्थितो ¶ , उत्तमत्थो बुद्धभावो सो न सिज्झति.
२५. कामं भिज्जतुयं कायोति अयं चातुमहाभूतिको ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो कायो किञ्चापि भिज्जतु विनस्सतु, इधेव इमस्मिं एव ठाने महावाते खित्तभुसमुट्ठि विय विप्पकिरीयतु, नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं वियाति सीलं पन उत्तमत्थसिद्धिया हेतुभूतं इमस्मिं कळेवरे भुसमुट्ठि विय विप्पकिरन्तेपि नेव भिन्देय्यं, कायजीवितेसु निरपेक्खो हुत्वा सीलपारमिंयेव पूरेमीति चिन्तेत्वा तं तादिसं दुक्खं तदा अधिवासेसिन्ति दस्सेति.
अथ महासत्तस्स पन अहितुण्डिकहत्थगतस्स मासो परिपूरि, एत्तकं कालं निराहारोव अहोसि. सुमना ‘‘अतिचिरायति मे सामिको, को नु खो पवत्ती’’ति पोक्खरणिं ओलोकेन्ती लोहितवण्णं उदकं दिस्वा ‘‘अहितुण्डिकेन गहितो भविस्सती’’ति ञत्वा नागभवना निक्खमित्वा वम्मिकसन्तिकं गन्त्वा महासत्तस्स गहितट्ठानं किलमितट्ठानञ्च दिस्वा रोदित्वा कन्दित्वा पच्चन्तगामं गन्त्वा पुच्छित्वा तं पवत्तिं सुत्वा बाराणसिं गन्त्वा राजद्वारे आकासे रोदमाना अट्ठासि. महासत्तो नच्चन्तोव आकासं उल्लोकेन्तो तं दिस्वा लज्जितो पेळं पविसित्वा निपज्जि.
राजा तस्स पेळं पविट्ठकाले ‘‘किं नु खो कारण’’न्ति इतो चितो च ओलोकेन्तो तं आकासे ठितं दिस्वा ‘‘का नु त्व’’न्ति पुच्छित्वा तस्सा नागकञ्ञाभावं सुत्वा ‘‘निस्संसयं खो नागराजा इमं दिस्वा ¶ लज्जितो पेळं पविट्ठो, अयञ्च यथादस्सितो इद्धानुभावो नागराजस्सेव ¶ , न अहितुण्डिकस्सा’’ति निट्ठं गन्त्वा ‘‘एवं महानुभावो अयं नागराजा, कथं नाम इमस्स हत्थं गतो’’ति पुच्छित्वा ‘‘अयं धम्मचारी सीलवा नागराजा, चातुद्दसीपन्नरसीसु उपोसथं उपवसन्तो अत्तनो सरीरं दानमुखे निय्यातेत्वा महामग्गसमीपे वम्मिकमत्थके निपज्जति, तत्थायमेतेन गहितो, इमस्स देवच्छरापटिभागा अनेकसहस्सा इत्थियो, देवलोकसम्पत्तिसदिसा नागभवनसम्पत्ति, अयं महिद्धिको ¶ महानुभावो सकलपथविं परिवत्तेतुं समत्थो, केवलं ‘सीलं मे भिज्जिस्सती’ति एवरूपं विप्पकारं दुक्खञ्च अनुभोती’’ति च सुत्वा संवेगप्पत्तो तावदेव तस्स अहितुण्डिकस्स ब्राह्मणस्स बहुं धनं महन्तञ्च यसं इस्सरियञ्च दत्वा – ‘‘हन्द, भो, इमं नागराजानं विस्सज्जेही’’ति विस्सज्जापेसि.
महासत्तो नागवण्णं अन्तरधापेत्वा माणवकवण्णेन देवकुमारो विय अट्ठासि. सुमनापि आकासतो ओतरित्वा तस्स सन्तिके अट्ठासि. नागराजा रञ्ञो अञ्जलिं कत्वा ‘‘एहि, महाराज, मय्हं निवेसनं पस्सितुं आगच्छाही’’ति याचि. तेनाह भगवा –
‘‘मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि;
‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;
अञ्जलिं ते पग्गण्हामि, पस्सेय्यं मे निवेसन’’न्ति.
अथ राजा तस्स नागभवनगमनं अनुजानि. महासत्तो तं सपरिसं गहेत्वा नागभवनं नेत्वा अत्तनो इस्सरियसम्पत्तिं दस्सेत्वा कतिपाहं तत्थ वसापेत्वा भेरिं चरापेसि – ‘‘सब्बा राजपरिसा यावदिच्छकं हिरञ्ञसुवण्णादिकं धनं गण्हतू’’ति. रञ्ञो च अनेकेहि सकटसतेहि धनं पेसेसि. ‘‘महाराज, रञ्ञा नाम दानं दातब्बं, सीलं रक्खितब्बं, धम्मिका रक्खावरणगुत्ति सब्बत्थ संविदहितब्बा’’ति दसहि राजधम्मकथाहि ओवदित्वा विस्सज्जेसि. राजा महन्तेन यसेन नागभवना निक्खमित्वा बाराणसिमेव गतो. ततो पट्ठाय किर जम्बुदीपतले हिरञ्ञसुवण्णं जातं. महासत्तो सीलानि रक्खित्वा अन्वद्धमासं उपोसथकम्मं कत्वा सपरिसो सग्गपुरं पूरेसि.
तदा अहितुण्डिको ¶ देवदत्तो अहोसि, सुमना राहुलमाता, उग्गसेनो सारिपुत्तत्थेरो, चम्पेय्यको नागराजा लोकनाथो.
तस्स ¶ इधापि यथारहं सेसपारमियो निद्धारेतब्बा. इध बोधिसत्तस्स अच्छरियानुभावा हेट्ठा वुत्तनया एवाति.
चम्पेय्यनागचरियावण्णना निट्ठिता.
४. चूळबोधिचरियावण्णना
२६. चतुत्थे ¶ चूळबोधीति महाबोधिपरिब्बाजकत्तभावं उपादाय इध ‘‘चूळबोधी’’ति समञ्ञा आरोपिता, न पन इमस्मिं एव जातके (जा. १.१०.४९ आदयो) अत्तनो जेट्ठभातिकादिनो महाबोधिस्स सम्भवतोति दट्ठब्बं. सुसीलवाति सुट्ठु सीलवा, सम्पन्नसीलोति अत्थो. भवं दिस्वान भयतोति कामादिभवं भायितब्बभावेन पस्सित्वा. नेक्खम्मन्ति एत्थ च-सद्दस्स लोपो दट्ठब्बो, तेन ‘‘दिस्वाना’’ति पदं आकड्ढीयति. इदं वुत्तं होति – जातिजराब्याधिमरणं अपायदुक्खं अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति इमेसं अट्ठन्नं संवेगवत्थूनं पच्चवेक्खणेन सब्बम्पि कामादिभेदं भवं संसारभयतो उपट्ठहमानं दिस्वा निब्बानं तस्स उपायभूता समथविपस्सना तदुपायभूता च पब्बज्जाति इदं तिविधम्पि नेक्खम्मं अनुस्सवादिसिद्धेन ञाणचक्खुना तप्पटिपक्खतो दिस्वा तापसपब्बज्जूपगमनेन अनेकादीनवाकुला गहट्ठभावा अभिनिक्खमित्वा गतोति.
२७. दुतियिकाति पोराणदुतियिका, गिहिकाले पजापतिभूता. कनकसन्निभाति कञ्चनसन्निभत्तचा. वट्टे अनपेक्खाति संसारे निरालया. नेक्खम्मं अभिनिक्खमीति नेक्खम्मत्थाय गेहतो निक्खमि, पब्बजीति अत्थो.
२८. आलयन्ति सत्ता एतेनाति आलयो, तण्हा, तदभावेन निरालया. ततो एव ञातीसु तण्हाबन्धनस्स छिन्नत्ता छिन्नबन्धु. एवं गिहिबन्धनाभावं दस्सेत्वा इदानि पब्बजितानम्पि केसञ्चि यं होति बन्धनं ¶ , तस्सापि अभावं दस्सेतुं ‘‘अनपेक्खा कुले गणे’’ति वुत्तं. तत्थ कुलेति उपट्ठाककुले. गणेति तापसगणे, सेसा ब्रह्मचारिनोति वुच्चन्ति. उपागमुन्ति उभोपि मयं उपागमिम्हा.
२९. तत्थाति ¶ बाराणसिसामन्ते. निपकाति पञ्ञवन्तो. निराकुलेति जनसञ्चाररहितत्ता जनेहि अनाकुले, अप्पसद्देति मिगपक्खीनं उट्ठापनतो तेसं वस्सितसद्देनापि विरहितत्ता अप्पसद्दे. राजुय्याने वसामुभोति ¶ बाराणसिरञ्ञो उय्याने मयं उभो जना तदा वसाम.
तत्रायं अनुपुब्बिकथा – अतीते इमस्मिं एव भद्दकप्पे बोधिसत्तो ब्रह्मलोकतो चवित्वा अञ्ञतरस्मिं कासिगामे एकस्स महाविभवस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स नामग्गहणसमये ‘‘बोधिकुमारो’’ति नामं करिंसु. वयप्पत्तकाले पनस्स तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागतस्स अनिच्छमानकस्सेव मातापितरो समजातिकं कुलकुमारिकं आनेसुं. सापि ब्रह्मलोकचुताव उत्तमरूपधरा देवच्छरापटिभागा. तेसं अनिच्छमानानं एव अञ्ञमञ्ञं आवाहविवाहं करिंसु. उभिन्नम्पि पन नेसं किलेसमुदाचारो न भूतपुब्बो, सारागवसेन अञ्ञमञ्ञं ओलोकनम्पि नाहोसि, का पन कथा इतरसंसग्गे. एवं परिसुद्धसीला अहेसुं.
अपरभागे महासत्तो मातापितूसु कालंकतेसु तेसं सरीरकिच्चं कत्वा तं पक्कोसापेत्वा ‘‘भद्दे, त्वं इमं असीतिकोटिधनं गहेत्वा सुखेन जीवाही’’ति आह. ‘‘त्वं पन अय्यपुत्ता’’ति? ‘‘मय्हं धनेन किच्चं नत्थि, पब्बजिस्सामी’’ति. ‘‘किं पन पब्बज्जा इत्थीनम्पि न वट्टती’’ति? ‘‘वट्टति, भद्दे’’ति. ‘‘तेन हि मय्हम्पि धनेन किच्चं नत्थि, अहम्पि पब्बजिस्सामी’’ति. ते उभोपि सब्बं विभवं परिच्चजित्वा महादानं दत्वा निक्खमित्वा अरञ्ञं पविसित्वा पब्बजित्वा उञ्छाचरियाय फलाफलेहि यापेन्ता पब्बज्जासुखेनेव दस संवच्छरानि वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्ता अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसिंसु. तेन वुत्तं ‘‘राजुय्याने वसामुभो’’ति.
३०. अथेकदिवसं ¶ राजा उय्यानकीळं गतो. उय्यानस्स एकपस्से पब्बज्जासुखेन वीतिनामेन्तानं तेसं समीपट्ठानं गन्त्वा परमपासादिकं उत्तमरूपधरं ¶ परिब्बाजिकं ओलोकेन्तो किलेसवसेन पटिबद्धचित्तो हुत्वा बोधिसत्तं ‘‘अयं ते परिब्बाजिका किं होती’’ति पुच्छि. तेन ‘‘न च किञ्चि होति, केवलं एकपब्बज्जाय पब्बजिता, अपि च खो पन गिहिकाले पादपरिचारिका अहोसी’’ति वुत्ते राजा ‘‘अयं किरेतस्स न किञ्चि होति, अपि च खो पनस्स गिहिकाले पादपरिचारिका अहोसि, यंनूनाहं इमं अन्तेपुरं पवेसेय्यं, तेनेवस्स इमिस्सा ¶ पटिपत्तिं जानिस्सामी’’ति अन्धबालो तत्थ अत्तनो पटिबद्धचित्तं निवारेतुं असक्कोन्तो अञ्ञतरं पुरिसं आणापेसि ‘‘इमं परिब्बाजिकं राजनिवेसनं नेही’’ति.
सो तस्स पटिस्सुणित्वा ‘‘अधम्मो लोके वत्तती’’तिआदीनि वत्वा परिदेवमानं एव तं आदाय पायासि. बोधिसत्तो तस्सा परिदेवनसद्दं सुत्वा एकवारं ओलोकेत्वा पुन न ओलोकेसि. ‘‘सचे पनाहं वारेस्सामि, तेसु चित्तं पदोसेत्वा मय्हं सीलस्स अन्तरायो भविस्सती’’ति सीलपारमिंयेव आवज्जेन्तो निसीदि. तेन वुत्तं ‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणि’’न्तिआदि.
तत्थ तुय्हेसा का कस्स भरियाति तुय्हं तव एसा का, किं भरिया, उदाहु भगिनी वा समाना कस्स अञ्ञस्स भरिया.
३१. न मय्हं भरिया एसाति कामञ्चेसा मय्हं गिहिकाले भरिया अहोसि, पब्बजितकालतो पट्ठाय न मय्हं भरिया एसा, नापि अहं एतिस्सा सामिको, केवलं पन सहधम्मा एकसासनी, अहम्पि परिब्बाजको अयम्पि परिब्बाजिकाति समानधम्मा परिब्बाजकसासनेन एकसासनी, सब्रह्मचारिनीति अत्थो.
३२. तिस्सा सारत्तगधितोति कामरागेन सारत्तो हुत्वा पटिबद्धो. गाहापेत्वान चेटकेति चेटकेहि गण्हापेत्वा चेटके वा अत्तनो राजपुरिसे आणापेत्वा तं परिब्बाजिकं गण्हापेत्वा. निप्पीळयन्तो बलसाति तं अनिच्छमानं एव आकड्ढनपरिकड्ढनादिना निप्पीळयन्तो बाधेन्तो, तथापि अगच्छन्तिं बलसा बलक्कारेन राजपुरिसेहि गण्हापेत्वा अत्तनो अन्तेपुरं पवेसेसि.
३३. ओदपत्तकियाति उदकपत्तं आमसित्वा गहितभरिया ओदपत्तिका नाम, इदं वचनं पुराणदुतियिकाभावेन उपलक्खणमत्तं ¶ दट्ठब्बं ¶ , सा पनस्स ब्राह्मणविवाहवसेन मातापितूहि सम्पटिपादिता, ‘‘ओदपत्तकिया’’ति च भावेनभावलक्खणे भुम्मं. सहजाति पब्बज्जाजातिवसेन सहजाता, तेनेवाह ‘‘एकसासनी’’ति. ‘‘एकसासनी’’ति च इदं भुम्मत्थे पच्चत्तं, एकसासनियाति अत्थो. नयन्तियाति नीयन्तिया. कोपो मे उपपज्जथाति अयं ते गिहिकाले भरिया ब्राह्मणी सीलवती, पब्बजितकाले च सब्रह्मचारिनीभावतो सहजाता भगिनी, सा तुय्हं पुरतो बलक्कारेन आकड्ढित्वा नीयति. ‘‘बोधिब्राह्मण, किं ते पुरिसभाव’’न्ति ¶ पुरिसमानेन उस्साहितो चिरकालसयितो वम्मिकबिलतो केनचि पुरिसेन घट्टितो ‘‘सुसू’’ति फणं करोन्तो आसिविसो विय मे चित्ततो कोपो सहसा वुट्ठासि.
३४-५. सहकोपे समुप्पन्नेति कोपुप्पत्तिया सह, तस्स उप्पत्तिसमनन्तरमेवाति अत्थो. सीलब्बतमनुस्सरिन्ति अत्तनो सीलपारमिं आवज्जेसिं. तत्थेव कोपं निग्गण्हिन्ति तस्मिं एव आसने यथानिसिन्नोव तं कोपं निवारेसिं. नादासिं वड्ढितूपरीति ततो एकवारुप्पत्तितो उपरि उद्धं वड्ढितुं न अदासिं. इदं वुत्तं होति – कोपे उप्पन्नमत्ते एव ‘‘ननु त्वं, बोधिपरिब्बाजक, सब्बपारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झितुकामो, तस्स ते किमिदं सीलमत्तेपि उपक्खलनं, तयिदं गुन्नं खुरमत्तोदके ओसीदन्तस्स महासमुद्दस्स परतीरं गण्हितुकामता विय होती’’ति अत्तानं परिभासित्वा पटिसङ्खानबलेन तस्मिं एव खणे कोपं निग्गहेत्वा पुन उप्पज्जनवसेनस्स वड्ढितुं न अदासिन्ति. तेनेवाह ‘‘यदि नं ब्राह्मणि’’न्तिआदि.
तस्सत्थो – तं परिब्बाजिकं ब्राह्मणिं सो राजा वा अञ्ञो वा कोचि तिण्हायपि निसिताय सत्तिया कोट्टेय्य, खण्डाखण्डिकं यदि छिन्देय्य, एवं सन्तेपि सीलं अत्तनो सीलपारमिं नेव भिन्देय्यं. कस्मा? बोधिया एव कारणा, सब्बत्थ अखण्डितसीलेनेव सक्का सम्मासम्बोधिं पापुणितुं, न इतरेनाति.
३६. न ¶ मे सा ब्राह्मणी देस्साति सा ब्राह्मणी जातिया गोत्तेन कुलप्पदेसेन आचारसम्पत्तिया चिरपरिचयेन पब्बज्जादिगुणसम्पत्तिया चाति सब्बप्पकारेन ¶ न मे देस्सा न अप्पिया, एतिस्सा मम अप्पियभावो कोचि नत्थि. नपि मे बलं न विज्जतीति मय्हम्पि बलं न न विज्जति, अत्थि एव. अहं नागबलो थामसम्पन्नो, इच्छमानो सहसा वुट्ठहित्वा तं आकड्ढन्ते पुरिसे निप्पोथेत्वा तं गहेत्वा यथिच्छितट्ठानं गन्तुं समत्थोति दस्सेति. सब्बञ्ञुतं पियं मय्हन्ति ततो परिब्बाजिकतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव मय्हं पियं. तस्मा सीलानुरक्खिस्सन्ति तेन कारणेन सीलमेव अनुरक्खिस्सं.
अथ सो राजा उय्याने पपञ्चं अकत्वाव सीघतरं गन्त्वा तं परिब्बाजिकं पक्कोसापेत्वा महन्तेन यसेन निमन्तेसि. सा यसस्स अगुणं पब्बज्जाय गुणं अत्तनो बोधिसत्तस्स च महन्तं भोगक्खन्धं पहाय संवेगेन पब्बजितभावञ्च कथेसि. राजा केनचि परियायेन ¶ तस्सा मनं अलभन्तो चिन्तेसि – ‘‘अयं परिब्बाजिका सीलवती कल्याणधम्मा, सोपि परिब्बाजको इमाय आकड्ढित्वा नीयमानाय न किञ्चि विप्पकारं दस्सेसि, सब्बत्थ निरपेक्खचित्तो, न खो पन मेतं पतिरूपं, यं एवरूपेसु गुणवन्तेसु विप्पकारो, यंनूनाहं इमं परिब्बाजिकं गहेत्वा उय्यानं गन्त्वा इमं, तञ्च परिब्बाजकं खमापेय्य’’न्ति? एवं पन चिन्तेत्वा ‘‘परिब्बाजिकं उय्यानं आनेथा’’ति पुरिसे आणापेत्वा सयं पठमतरं गन्त्वा बोधिसत्तं उपसङ्कमित्वा पुच्छि – ‘‘भो पब्बजित, किं मया ताय परिब्बाजिकाय नीयमानाय कोपो ते उप्पज्जित्था’’ति. महासत्तो आह –
‘‘उप्पज्जि मे न मुच्चित्थ, न मे मुच्चित्थ जीवतो;
रजंव विपुला वुट्ठि, खिप्पमेव निवारयि’’न्ति. (जा. १.१०.५२);
तं सुत्वा राजा ‘‘किं नु खो एस कोपमेव सन्धाय वदति, उदाहु अञ्ञं किञ्चि सिप्पादिक’’न्ति चिन्तेत्वा पुन पुच्छि –
‘‘किं ¶ ते उप्पज्जि नो मुच्चि, किं ते नो मुच्चि जीवतो;
रजंव विपुला वुट्ठि, कतमं तं निवारयी’’ति. (जा. १.१०.५३);
तत्थ ¶ उप्पज्जीति एकवारं उप्पज्जि, न पुन उप्पज्जि. न मुच्चित्थाति कायवचीविकारुप्पादनवसेन पन न मुच्चित्थ, न नं बहि पवत्तितुं विस्सज्जेसिन्ति अत्थो. रजंव विपुला वुट्ठीति यथा नाम गिम्हानं पच्छिमे मासे उप्पन्नं रजं विपुला अकालवुट्ठिधारा ठानसो निवारेति, एवं तं वूपसमेन्तो निवारयिं, निवारेसिन्ति अत्थो.
अथस्स महापुरिसो नानप्पकारेन कोधे आदीनवं पकासेन्तो –
‘‘यम्हि जाते न पस्सति, अजाते साधु पस्सति;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
‘‘येन जातेन नन्दन्ति, अमित्ता दुक्खमेसिनो;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
‘‘यस्मिञ्च ¶ जायमानम्हि, सदत्थं नावबुज्झति;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
‘‘येनाभिभूतो कुसलं जहाति, परक्करे विपुलञ्चापि अत्थं;
स भीमसेनो बलवा पमद्दी, कोधो महाराजा न मे अमुच्चथ.
‘‘कट्ठस्मिं मन्थमानस्मिं, पावको नाम जायति;
तमेव कट्ठं डहति, यस्मा सो जायते गिनि.
‘‘एवं मन्दस्स पोसस्स, बालस्स अविजानतो;
सारम्भा जायते कोधो, सपि तेनेव डय्हति.
‘‘अग्गीव तिणकट्ठस्मिं, कोधो यस्स पवड्ढति;
निहीयति तस्स यसो, काळपक्खेव चन्दिमा.
‘‘अनिन्धो धूमकेतूव, कोधो यस्सूपसम्मति;
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा’’ति. (जा. १.१०.५४-६१) –
इमाहि गाथाहि धम्मं देसेसि.
तत्थ ¶ न पस्सतीति अत्तत्थम्पि न पस्सति, पगेव परत्थं. साधु पस्सतीति अत्तत्थं परत्थं उभयत्थञ्च ¶ सम्मदेव पस्सति. दुम्मेधगोचरोति निप्पञ्ञानं विसयभूतो, निप्पञ्ञो वा गोचरो आहारो इन्धनं एतस्साति दुम्मेधगोचरो. दुक्खमेसिनोति दुक्खं इच्छन्ता. सदत्थन्ति अत्तनो अत्थं वुड्ढिं. परक्करेति अपनेय्य विनासेय्य. सभीमसेनोति सो भीमाय भयजननिया महतिया किलेससेनाय समन्नागतो. पमद्दीति बलवभावेन सत्ते पमद्दनसीलो. न मे अमुच्चथाति मम सन्तिका मोक्खं न लभि, अब्भन्तरे एव दमितो, निब्बिसेवनो कतोति अत्थो. खीरं विय वा मुहुत्तं दधिभावेन चित्तेन पतिट्ठहित्थातिपि अत्थो.
मन्थमानस्मिन्ति अरणिसहिते मथियमाने. ‘‘मथमानस्मि’’न्तिपि पाठो. यस्माति यतो कट्ठा ¶ . गिनीति अग्गि. बालस्स अविजानतोति बालस्स अजानन्तस्स. सारम्भा जायतेति करणुत्तरियकरणलक्खणा सारम्भा अरणिमन्थनतो विय पावको कोधो जायते. सपि तेनेवाति सोपि बालो तेनेव कोधेन कट्ठं विय अग्गिना डय्हति. अनिन्धो धूमकेतूवाति अनिन्धनो अग्गि विय. तस्साति तस्स अधिवासनखन्तिया समन्नागतस्स पुग्गलस्स सुक्कपक्खे चन्दो विय लद्धो, यसो अपरापरं आपूरतीति.
राजा महासत्तस्स धम्मकथं सुत्वा महापुरिसं परिब्बाजिकम्पि राजगेहतो आगतं खमापेत्वा ‘‘तुम्हे पब्बज्जासुखं अनुभवन्ता इधेव उय्याने वसथ, अहं वो धम्मिकं रक्खावरणगुत्तिं करिस्सामी’’ति वत्वा वन्दित्वा पक्कामि. ते उभोपि तत्थेव वसिंसु. अपरभागे परिब्बाजिका कालमकासि. बोधिसत्तो हिमवन्तं पविसित्वा झानाभिञ्ञायो निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि.
तदा परिब्बाजिका राहुलमाता अहोसि, राजा आनन्दत्थेरो, बोधिपरिब्बाजको लोकनाथो.
तस्स इधापि यथारहं सेसपारमियो निद्धारेतब्बा. तथा महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं ¶ पहाय महाभिनिक्खमनसदिसं गेहतो निक्खमनं, तथा निक्खमित्वा पब्बजितस्स बहुजनसम्मतस्स सतो परमप्पिच्छताय कुलेसु च गणेसु च अलग्गता, अच्चन्तमेव लाभसक्कारजिगुच्छाय ¶ पविवेकाभिरति, अतिसयवती च अभिसल्लेखवुत्ति, तथारूपाय सीलवतिया कल्याणधम्माय परिब्बाजिकाय अननुञ्ञाता अत्तनो पुरतो बलक्कारेन परामसियमानाय सीलपारमिं आवज्जेत्वा विकारानापत्ति, कतापराधे च तस्मिं राजिनि उपगते हितचित्ततं मेत्तचित्ततं उपट्ठपेत्वा दिट्ठधम्मिकसम्परायिकेहि समनुसासनन्ति एवमादयो इध महापुरिसस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
चूळबोधिचरियावण्णना निट्ठिता.
५. महिंसराजचरियावण्णना
३७. पञ्चमे ¶ महिंसो पवनचारकोति महावनचारी वनमहिंसो यदा होमीति योजना. पवड्ढकायोति वयसम्पत्तिया अङ्गपच्चङ्गानञ्च थूलभावेन अभिवड्ढकायो. बलवाति महाबलो थामसम्पन्नो. महन्तोति विपुलसरीरो. हत्थिकलभप्पमाणो किर तदा बोधिसत्तस्स कायो होति. भीमदस्सनोति महासरीरताय वनमहिंसजातिताय च सीलं अजानन्तानं भयं जननतो भयानकदस्सनो.
३८. पब्भारेति ओलम्बकसिलाकुच्छियं. दकासयेति जलासयसमीपे. होतेत्थ ठानन्ति एत्थ महावने यो कोचि पदेसो वनमहिंसानं तिट्ठनट्ठानं होति. तहिं तहिन्ति तत्थ तत्थ.
३९. विचरन्तोति विहारफासुकं वीमंसितुं विचरन्तो. ठानं अद्दस भद्दकन्ति एवं विचरन्तो तस्मिं महारञ्ञे भद्दकं मय्हं फासुकं रुक्खमूलट्ठानं अद्दक्खिं. दिस्वा च तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च गोचरं गहेत्वा दिवा तं ¶ रुक्खमूलट्ठानं गन्त्वा ठानसयनेहि वीतिनामेमीति दस्सेति.
४०. तदा किर बोधिसत्तो हिमवन्तप्पदेसे महिंसयोनियं निब्बत्तित्वा वयप्पत्तो थामसम्पन्नो महासरीरो हत्थिकलभप्पमाणो पब्बतपादपब्भारगिरिदुग्गवनघटादीसु ¶ विचरन्तो एकं फासुकं महारुक्खमूलं दिस्वा गोचरं गहेत्वा दिवा तत्थ वसति. अथेको लोलमक्कटो रुक्खा ओतरित्वा महासत्तस्स पिट्ठिं अभिरुहित्वा उच्चारपस्सावं कत्वा सिङ्गेसु गण्हित्वा ओलम्बन्तो नङ्गुट्ठे गहेत्वा दोलायन्तो कीळि. बोधिसत्तो खन्तिमेत्तानुद्दयसम्पदाय तं तस्स अनाचारं न मनसाकासि. मक्कटो पुनप्पुनं तथेव करोति. तेन वुत्तं ‘‘अथेत्थ कपि मागन्त्वा’’तिआदि.
तत्थ कपि मागन्त्वाति कपि आगन्त्वा, म-कारो पदसन्धिकरो. पापोति लामको. अनरियोति अनये इरियनेन अये च न इरियनेन अनरियो, निहीनाचारोति अत्थो. लहूति लोलो. खन्धेति खन्धप्पदेसे. मुत्तेतीति पस्सावं करोति. ओहदेतीति करीसं ओस्सज्जति. तन्ति तं मं, तदा महिंसभूतं मं.
४१. सकिम्पि ¶ दिवसन्ति एकदिवसम्पि दूसेति मं सब्बकालम्पि. तेनाह ‘‘दूसेति मं सब्बकाल’’न्ति. न केवलञ्च दुतियततियचतुत्थदिवसमत्तं, अथ खो सब्बकालम्पि मं पस्सावादीहि दूसेति. यदा यदा मुत्तादीनि कातुकामो, तदा तदा मय्हमेव उपरि करोतीति दस्सेति. उपद्दुतोति बाधितो, तेन सिङ्गेसु ओलम्बनादिना मुत्तादिअसुचिमक्खणेन तस्स च अपहरणत्थं अनेकवारं सिङ्गकोटीहि वालग्गेन च अनेकवारं कद्दमपंसुमिस्सकं उदकं सिञ्चित्वा धोवनेन च निप्पीळितो होमीति अत्थो.
४२. यक्खोति तस्मिं रुक्खे अधिवत्था देवता. मं इदमब्रवीति रुक्खक्खन्धे ठत्वा ‘‘महिंसराज, कस्मा इमस्स दुट्ठमक्कटस्स अवमानं सहसी’’ति इममत्थं पकासेन्तो नासेहेतं छवं पापं ¶ , सिङ्गेहि च खुरेहि चाति इदं वचनं मं अभासि.
४३. एवं वुत्ते तदा यक्खेति तदा तस्मिं काले तस्मिं यक्खे एवं वुत्ते सति. अहं तं इदमब्रविन्ति अहं तं यक्खं इदं इदानि वक्खमानं अब्रविं अभासिं. कुणपेनाति किलेसासुचिपग्घरणेन सुचिजातिकानं साधूनं परमजिगुच्छनीयताय अतिदुग्गन्धवायनेन च कुणपसदिसताय कुणपेन. पापेनाति पाणातिपातपापेन. अनरियेनाति अनरियानं ¶ असाधूनं मागविकनेसादादीनं हीनपुरिसानं धम्मत्ता अनरियेन, किं केन कारणेन, त्वं देवते मं मक्खेसि, अयुत्तं तया वुत्तं मं पापे नियोजेन्तियाति दस्सेति.
४४. इदानि तस्मिं पापधम्मे आदीनवं पकासेन्तो ‘‘यदिह’’न्तिआदिमाह. तस्सत्थो – भद्दे देवते, अहं तस्स यदि कुज्झेय्यं, ततोपि लामकतरो भवेय्यं. येन हि अधम्मचरणेन सो बालमक्कटो निहीनो नाम जातो, सचे पनाहं ततोपि बलवतरं पापधम्मं चरेय्यं, ननु तेन ततो पापतरो भवेय्यं, अट्ठानञ्चेतं यदिहं इधलोकपरलोकं तदुत्तरि च जानित्वा ठितो एकन्तेनेव परहिताय पटिपन्नो एवरूपं पापधम्मं चरेय्यन्ति. किञ्च भिय्यो – सीलञ्च मे पभिज्जेय्याति अहञ्चेव खो पन एवरूपं पापं करेय्यं, मय्हं सीलपारमी खण्डिता सिया. विञ्ञू च गरहेय्यु मन्ति पण्डिता च देवमनुस्सा मं गरहेय्युं ‘‘पस्सथ, भो, अयं बोधिसत्तो बोधिपरियेसनं चरमानो एवरूपं पापं अकासी’’ति.
४५. हीळिता जीविता वापीति वा-सद्दो अवधारणे. एवं विञ्ञूहि हीळिता गरहिता जीवितापि परिसुद्धेन परिसुद्धसीलेन हुत्वा मतं वा मरणमेव वरं उत्तमं सेय्यो. क्याहं जीवितहेतुपि ¶ , काहामि परहेठनन्ति एवं जानन्तो च अहं मय्हं जीवितनिमित्तम्पि परसत्तविहिंसनं किं काहामि किं करिस्सामि, एतस्स करणे कारणं नत्थीति अत्थो.
अयं पन अञ्ञेपि मं विय मञ्ञमानो एवं ¶ अनाचारं करिस्सति, ततो येसं चण्डमहिंसानं एवं करिस्सति, ते एव एतं वधिस्सन्ति, सा एतस्स अञ्ञेहि मारणा मय्हं दुक्खतो च पाणातिपाततो च मुत्ति भविस्सतीति आह. तेन वुत्तं –
‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;
तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सती’’ति.
तत्थ ममेवायन्ति मं विय अयं. अञ्ञेपीति अञ्ञेसम्पि. सेसं वुत्तत्थमेव.
४७. हीनमज्झिमउक्कट्ठेति ¶ हीने च मज्झिमे च उक्कट्ठे च निमित्तभूते. सहन्तो अवमानितन्ति विभागं अकत्वा तेहि पवत्तितं अवमानं परिभवं सहन्तो खमन्तो. एवं लभति सप्पञ्ञोति एवं हीनादीसु विभागं अकत्वा खन्तिमेत्तानुद्दयं उपट्ठपेत्वा तदपराधं सहन्तो सीलादिपारमियो ब्रूहेत्वा मनसा यथापत्थितं यथिच्छितं सब्बञ्ञुतञ्ञाणं लभति पटिविज्झति, तस्स तं न दूरेति.
एवं महासत्तो अत्तनो अज्झासयं पकासेन्तो देवताय धम्मं देसेसि. सो कतिपाहच्चयेन अञ्ञत्थ गतो. अञ्ञो चण्डमहिंसो निवासफासुताय तं ठानं गन्त्वा अट्ठासि. दुट्ठमक्कटो ‘‘सो एव अय’’न्ति सञ्ञाय तस्स पिट्ठिं अभिरुहित्वा तथेव अनाचारं अकासि. अथ नं सो विधुनन्तो भूमियं पातेत्वा सिङ्गेन हदये विज्झित्वा पादेहि मद्दित्वा सञ्चुण्णेसि.
तदा सीलवा महिंसराजा लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा हत्थिनाग- (चरिया. २.१ आदयो) भूरिदत्त- (चरिया. २.११ आदयो) चम्पेय्यनागराज- (चरिया. २.२० आदयो) चरियासु विय इध महासत्तस्स गुणानुभावा वेदितब्बा.
महिंसराजचरियावण्णना निट्ठिता.
६. रुरुमिगराजचरियावण्णना
४८. छट्ठे ¶ ¶ सुतत्तकनकसन्निभोति यथा सुट्ठु अपगतसब्बकाळको होति, एवं अग्गिम्हि पक्खिपित्वा सुतत्तकनकसन्निभो. मिगराजा रुरु नामाति जातिसिद्धेन नामेन रुरु नाम मिगराजा, जातितो रुरु, मिगानञ्च राजाति अत्थो. परमसीलसमाहितोति उत्तमसीलसमाहितो, विसुद्धसीलो चेव समाहितचित्तो च, विसुद्धसीले वा सम्मा आहितचित्तोति एवमेत्थ अत्थो वेदितब्बो.
तदा बोधिसत्तो रुरुमिगयोनियं निब्बत्ति. तस्स सरीरच्छवि सुट्ठु तापेत्वा मज्जितकञ्चनपट्टवण्णो अहोसि, हत्थपादा लाखारसपरिकम्मकता विय, नङ्गुट्ठं चमरीनङ्गुट्ठं विय, सिङ्गानि रजतदामवण्णानि अक्खीनि सुमज्जितमणिगुळिका ¶ विय, मुखं ओदहित्वा ठपितरत्तकम्बलगेण्डुका विय. सो जनसंसग्गं पहाय विवेकवासं वसितुकामो परिवारं छड्डेत्वा एककोव गङ्गानिवत्तने रमणीये सालमिस्सके सुपुप्फितपवने वसति. तेन वुत्तं –
‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके;
तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे’’ति.
तत्थ रम्मे पदेसेति मुत्तातलसदिसवालुकाचुण्णपण्डरेहि भूमिभागेहि सिनिद्धहरिततिणसञ्चरितेहि वनत्थलेहि चित्तत्थरणेहि विय नानावण्णविचित्तेहि सिलातलेहि मणिक्खन्धनिम्मलसलिलेहि जलासयेहि च समन्नागतत्ता येभुय्येन च इन्दगोपकवण्णाय रत्ताय सुखसम्फस्साय तिणजातिया सञ्छन्नत्ता रम्मे अरञ्ञप्पदेसे. रम्मणीयेति पुप्फफलपल्लवालङ्कतविपुलसाखाविनद्धेहि नानाविधदिजगणूपकूजितेहि विविधतरुलतावनविराजितेहि येभुय्येन अम्बसालवनसण्डमण्डितेहि वनगहनेहि उपसोभितत्ता तत्थ पविट्ठस्स जनस्स रतिजननट्ठेन रमणीये. वुत्तम्पि चेतं रुरुमिगराजजातके –
‘‘एतस्मिं ¶ वनसण्डस्मिं, अम्बा साला च पुप्फिता;
इन्दगोपकसञ्छन्नो, एत्थेसो तिट्ठते मिगो’’ति. (जा. १.१३.११९);
विवित्तेति जनवासविरहेन सुञ्ञे. अमनुस्सकेति सञ्चरणमनुस्सानम्पि तत्थ अभावेन मनुस्सरहिते ¶ . मनोरमेति यथावुत्तगुणसम्पत्तिया विसेसतो पविवेककामानं मनो रमेतीति मनोरमे.
५०. अथ उपरिगङ्गायाति एत्थ अथाति अधिकारे निपातो, तेन मयि तत्थ तथा वसन्ते इदं अधिकारन्तरं उप्पन्नन्ति दीपेति. उपरिगङ्गायाति गङ्गाय नदिया उपरिसोते. धनिकेहि परिपीळितोति इणं गहेत्वा तं दातुं असक्कोन्तो इणायिकेहि चोदियमानो.
एको किर बाराणसिसेट्ठि अत्तनो पुत्तं ‘‘अयं सिप्पं उग्गण्हन्तो किलमिस्सती’’ति किञ्चि सिप्पं न उग्गण्हापेसि. गीतवादितनच्चखादनभोजनतो उद्धं न किञ्चि अञ्ञासि. तं वयप्पत्तं पतिरूपेन दारेन संयोजेत्वा धनं निय्यातेत्वा मातापितरो कालमकंसु. सो तेसं अच्चयेन ¶ इत्थिधुत्तसुराधुत्तादिपरिवुतो नानाब्यसनमुखेहि सब्बं धनं विद्धंसेत्वा तत्थ तत्थ इणं आदाय तम्पि दातुं असक्कोन्तो धनिकेहि चोदियमानो ‘‘किं मय्हं जीवितेन, तेनेवम्हि अत्तभावेन अञ्ञो विय जातो, मरणं मे सेय्यो’’ति चिन्तेत्वा इणायिके आह – ‘‘तुम्हाकं इणपण्णानि गहेत्वा आगच्छथ, गङ्गातीरे मे निहितं कुलसन्तकं धनं अत्थि, तं वो दस्सामी’’ति. ते तेन सद्धिं अगमंसु. सो ‘‘इध धनं, एत्थ धन’’न्ति निधिट्ठानं आचिक्खन्तो विय ‘‘एवं मे इणमोक्खो भविस्सती’’ति पलायित्वा गङ्गायं पति. सो चण्डसोतेन वुय्हन्तो कारुञ्ञरवं रवि. तेन वुत्तं ‘‘अथ उपरिगङ्गाया’’तिआदि.
तत्थ जीवामि वा मरामि वाति इमस्मिं गङ्गासोते पतितो जीवामि वा मरामि वा, जीवितं वा मे एत्थ होतु मरणं वा, उभयथापि इणायिकपीळा न होतीति अधिप्पायो.
५१. मज्झे गङ्गाय ¶ गच्छतीति सो पुरिसो रत्तिन्दिवं गङ्गाय वुय्हमानो जीवितपेमस्स विज्जमानत्ता मरणं अप्पत्तो मरणभयतज्जितो हुत्वा करुणं रवं रवन्तो गङ्गाय मज्झे महोदकेन गच्छति.
५२. अथ महापुरिसो अड्ढरत्तसमये तस्स तं करुणं परिदेवन्तस्स परिदेवितसद्दं सुत्वा ‘‘मनुस्ससद्दो सूयति, मा मयि इध धरन्ते मरतु, जीवितमस्स दस्सामी’’ति चिन्तेत्वा सयनगुम्बा वुट्ठाय नदीतीरं गन्त्वा ‘‘अम्भो पुरिस, मा भायि, जीवितं ते दस्सामी’’ति वत्वा अस्सासेत्वा सोतं छिन्दन्तो गन्त्वा तं पिट्ठियं आरोपेत्वा तीरं पापेत्वा अत्तनो वसनट्ठानं नेत्वा परिस्समं विनोदेत्वा फलाफलानि दत्वा द्वीहतीहच्चयेन तं आह – ‘‘अम्भो पुरिस ¶ , अहं तं बाराणसिगामिमग्गं पापेस्सामि, त्वं ‘असुकट्ठाने नाम कञ्चनमिगो वसती’ति मा कस्सचि आरोचेही’’ति. सो ‘‘साधु, सामी’’ति सम्पटिच्छि. महासत्तो तं अत्तनो पिट्ठिं आरोपेत्वा बाराणसिमग्गे ओतारेत्वा निवत्ति. तेन वुत्तं – ‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो’’तिआदि.
तत्थ कोसि त्वं नरोति त्वं को मनुस्सो असि, कुतो इध वुय्हमानो आगतोसीति अत्थो.
५३. अत्तनो ¶ करणन्ति अत्तनो किरियं. धनिकेहि भीतोति इणायिकेहि उब्बिग्गो. तसितोति उत्रस्तो.
५४. तस्स कत्वान कारुञ्ञं, चजित्वा मम जीवितन्ति कारुञ्ञं कत्वा महाकरुणाय समुस्साहितो मम जीवितं तस्स पुरिसस्स परिच्चजित्वा. पविसित्वा नीहरिं तस्साति नदिं पविसित्वा सोतं छिन्दन्तो उजुकमेव गन्त्वा मम पिट्ठिं आरोपेत्वा ततो तं नीहरिं. तस्साति उपयोगत्थे सामिवचनं. ‘‘तत्था’’तिपि पाळि, तत्थ नदियन्ति अत्थो. अन्धकारम्हि रत्तियाति रत्तिया अन्धकारसमये, काळपक्खरत्तियन्ति अत्थो.
५५. अस्सत्थकालमञ्ञायाति परिस्समं अपनेत्वा फलाफलानि दत्वा द्वीहतीहच्चयेन किलमथस्स ¶ विगतकालं जानित्वा. एकं तं वरं याचामीति अहं तं एकं वरं याचामि, मय्हं एकं वरं देहीति अत्थो. किं तं वरन्ति चे? आह – मा मं कस्सचि पावदाति ‘‘असुकट्ठाने सुवण्णमिगो वसती’’ति कस्सचि रञ्ञो वा राजमहामत्तस्स वा मं मा पावद.
अथ तस्मिं पुरिसे बाराणसिं पविट्ठदिवसेयेव सो राजा ‘‘अहं, देव, सुवण्णवण्णं मिगं मय्हं धम्मं देसेन्तं सुपिनेन अद्दसं, अहञ्हि सच्चसुपिना, अद्धा सो विज्जति, तस्मा कञ्चनमिगस्स धम्मं सोतुकामा लभिस्सामि चे जीविस्सामि, नो चे मे जीवितं नत्थी’’ति अग्गमहेसिया वुत्तो तं अस्सासेत्वा ‘‘सचे मनुस्सलोके अत्थि, लभिस्ससी’’ति वत्वा ब्राह्मणे पक्कोसापेत्वा ‘‘सुवण्णमिगा नाम होन्ती’’ति पुच्छित्वा ‘‘आम, देव, होन्ती’’ति सुत्वा सहस्सत्थविकं सुवण्णचङ्कोटके ठपेत्वा तं हत्थिक्खन्धं आरोपेत्वा नगरे भेरिं चरापेसि – ‘‘यो सुवण्णमिगं ¶ आचिक्खिस्सति, तस्स हत्थिना सद्धिं इमं दस्सामी’’ति. ततो उत्तरिम्पि दातुकामो हुत्वा –
‘‘तस्स गामवरं दम्मि, नारियो च अलङ्कता;
यो मेतं मिगमक्खाति, मिगानं मिगमुत्तम’’न्ति. (जा. १.१३.११७) –
गाथं सुवण्णपट्टे लिखापेत्वा सकलनगरे वाचापेसि. अथ सो सेट्ठिपुत्तो तं गाथं सुत्वा राजपुरिसानं सन्तिकं गन्त्वा ‘‘रञ्ञो एवरूपं मिगं ¶ आचिक्खिस्सामि, मं राजानं दस्सेथा’’ति आह. राजपुरिसा तं रञ्ञो सन्तिकं नेत्वा तमत्थं आरोचेसुं. राजा ‘‘सच्चं, भो, अद्दसा’’ति पुच्छि. सो ‘‘सच्चं, देव, मया सद्धिं आगच्छतु, अहं तं दस्सेस्सामी’’ति आह. राजा तमेव पुरिसं मग्गदेसकं कत्वा महन्तेन परिवारेन तं ठानं गन्त्वा तेन मित्तदुब्भिना पुरिसेन दस्सितं पदेसं ¶ आवुधहत्थे पुरिसे समन्ततोव परिवारेत्वा ‘‘उक्कुट्ठिं करोथा’’ति वत्वा सयं कतिपयेहि जनेहि सद्धिं एकमन्ते अट्ठासि. सोपि पुरिसो अविदूरे अट्ठासि. महासत्तो सद्दं सुत्वा ‘‘महतो बलकायस्स सद्दो, अद्धा तम्हा मे पुरिसा भयेन उप्पन्नेन भवितब्ब’’न्ति ञत्वा उट्ठाय सकलपरिसं ओलोकेत्वा ‘‘रञ्ञो ठितट्ठानेयेव मे सोत्थि भविस्सती’’ति राजाभिमुखो पायासि. राजा तं आगच्छन्तं दिस्वा ‘‘नागबलो अवत्थरन्तो आगच्छेय्या’’ति सरं सन्नय्हित्वा ‘‘इमं मिगं सन्तासेत्वा सचे पलायति, विज्झित्वा दुब्बलं कत्वा गण्हिस्सामी’’ति बोधिसत्ताभिमुखो अहोसि. महासत्तो –
‘‘आगमेहि महाराज, मा मं विज्झि रथेसभ;
को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो’’ति. (जा. १.१३.१२१) –
गाथं अभासि. राजा तस्स मधुरकथाय बज्झित्वा सरं पटिसंहरित्वा गारवेन अट्ठासि. महासत्तोपि राजानं उपसङ्कमित्वा मधुरपटिसन्थारं अकासि. महाजनोपि सब्बावुधानि अपनेत्वा आगन्त्वा राजानं परिवारेसि. तेन वुत्तं –
‘‘नगरं गन्त्वान आचिक्खि, पुच्छितो धनहेतुको;
राजानं सो गहेत्वान, उपगञ्छि ममन्तिक’’न्ति.
तस्सत्थो ¶ – यो मित्तदुब्भी पापपुरिसो जीवितं परिच्चजित्वा तथा मया पाणसंसयतो मोचितो बाराणसिनगरं गन्त्वा अत्तना लद्धब्बधननिमित्तं रञ्ञो मं आचिक्खि, आचिक्खित्वा सो रञ्ञो गाहापेतुं मग्गदेसको हुत्वा राजानं गहेत्वा मम सन्तिकमुपागमीति.
महासत्तो सुवण्णकिङ्किणिकं चालेन्तो विय मधुरस्सरेन राजानं पुन पुच्छि – ‘‘को नु ते इदमक्खासि, एत्थेसो ¶ तिट्ठते मिगो’’ति. तस्मिं खणे सो पापपुरिसो थोकं पटिक्कमित्वा सोतपथे अट्ठासि ¶ . राजा ‘‘इमिना मे त्वं दस्सितो’’ति तं पुरिसं निद्दिसि. ततो बोधिसत्तो –
‘‘सच्चं किरेव माहंसु, नरा एकच्चिया इध;
कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो’’ति. (जा. १.१३.१२३) –
गाथमाह. तं सुत्वा राजा संवेगजातो –
‘‘किं नु रुरु गरहसि मिगानं, किं पक्खीनं किं पन मानुसानं;
भयञ्हि मं विन्दतिनप्परूपं, सुत्वान तं मानुसिं भासमान’’न्ति. (जा. १.१३.१२४) –
गाथमाह. ततो महापुरिसो ‘‘महाराज, न मिगं न पक्खिं गरहामि, मनुस्सं पन गरहामी’’ति दस्सेन्तो –
‘‘यमुद्धरिं वाहने वुय्हमानं, महोदके सलिले सीघसोते;
ततोनिदानं भयमागतं मम, दुक्खो हवे राज असब्भि सङ्गमो’’ति. (जा. १.१३.१२५) –
आह.
तत्थ निप्लवितन्ति उद्धरितं, एकच्चियोति एकच्चो मित्तदुब्भी पापपुरिसो उदके पतन्तोपि ¶ उत्तारितो नत्वेव सेय्यो. कट्ठञ्हि नानप्पकारेन उपकाराय संवत्तति, मित्तदुब्भी पन विनासाय, तस्मा ततो कट्ठमेव वरतरन्ति. मिगानन्ति रुरुमिगराज, मिगानं किं अञ्ञतरं गरहसि, उदाहु पक्खीनं मनुस्सानन्ति पुच्छति. भयञ्हि मं विन्दतिनप्परूपन्ति महन्तं भयं मं पटिलभति, अत्तनो सन्तकं विय करोतीति अत्थो.
वाहनेति पतितपतिते वहितुं समत्थे गङ्गावहे. महोदके ¶ सलिलेति महोदकीभूते सलिले. उभयेनापि गङ्गावहस्स बहूदकतं दस्सेति. ततो निदानन्ति, महाराज, यो मय्हं तया दस्सितो पुरिसो, एसो मया गङ्गाय वुय्हमानो अड्ढरत्तसमये करुणं परिदेवन्तो ततो उत्तारितो, ततोनिदानं इदं मय्हं भयमागतं, असप्पुरिसेहि समागमो नाम दुक्खोति.
तं ¶ सुत्वा राजा तस्स कुज्झित्वा ‘‘एवं बहूपकारस्स नाम गुणं न जानाति, दुक्खं उप्पादेति, विज्झित्वा नं जीवितक्खयं पापेस्सामी’’ति सरं सन्नय्हि. तेन वुत्तं –
‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया;
राजा सुत्वान वचनं, उसुं तस्स पकप्पयि;
इधेव घातयिस्सामि, मित्तदुब्भिं अनरिय’’न्ति.
तत्थ यावता करणन्ति यं तस्स मया कतं उपकारकरणं, तं सब्बं. पकप्पयीति सन्नय्हि. मित्तदुब्भिन्ति अत्तनो मित्तेसु उपकारीसु दुब्भनसीलं.
ततो महासत्तो ‘‘एस बालो मं निस्साय मा नस्सी’’ति चिन्तेत्वा ‘‘महाराज, वधो नामेस बालस्स वा पण्डितस्स वा न साधूहि पसंसितो, अञ्ञदत्थु गरहितो एव, तस्मा मा इमं घातेहि, अयं यथारुचि गच्छतु, यञ्चेव तस्स ‘दस्सामी’ति तया पटिञ्ञातं, तम्पि अहापेत्वाव देही’’ति आह. ‘‘अहञ्च ते यं इच्छितं, तं करिस्सामि, अत्तानं तुय्हं दम्मी’’ति आह. तेन वुत्तं –
‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना;
तिट्ठतेसो महाराज, कामकारो भवामि ते’’ति.
तत्थ निम्मिनिन्ति तं मित्तदुब्भिं पापपुग्गलं अनुरक्खन्तो मम अत्तनो अत्तभावेन तं परिवत्तेसिं ¶ , अत्तानं रञ्ञो निय्यातेत्वा राजहत्थतो पत्तं तस्स मरणं निवारेसिन्ति अत्थो. तिट्ठतेसोतिआदि विनिमयाकारदस्सनं ¶ .
५९. इदानि यदत्थं सो अत्तविनिमयो कतो, तं दस्सेतुं ओसानगाथमाह. तस्सत्थो – तदा मं निस्साय तं मित्तदुब्भिं पुरिसं तस्मिं रञ्ञे जीविता वोरोपेतुकामे अहं अत्तानं रञ्ञो परिच्चजन्तो मम सीलमेव अनुरक्खिं, जीवितं पन नारक्खिं. यं पनाहमेव अत्तनो जीवितनिरपेक्खं सीलवा आसिं, तं सम्मासम्बोधिया एव कारणाति.
अथ राजा बोधिसत्तेन अत्तनो जीवितं परिच्चजित्वा तस्स पुरिसस्स मरणे निवारेन्ते तुट्ठमानसो ‘‘गच्छ, भो, मिगराजस्स अनुग्गहेन मम हत्थतो ¶ मरणा मुत्तो’’ति वत्वा यथापटिञ्ञाय तञ्चस्स धनं दापेसि. महासत्तस्स यथारुचियाव अनुजानित्वा तं नगरं नेत्वा नगरञ्च बोधिसत्तञ्च अलङ्कारापेत्वा देविया धम्मं देसापेसि. महासत्तो देविं आदिं कत्वा रञ्ञो च राजपरिसाय च मधुराय मनुस्सभासाय धम्मं देसेत्वा राजानं दसहि राजधम्मेहि ओवदित्वा महाजनं अनुसासित्वा अरञ्ञं पविसित्वा मिगगणपरिवुतो वासं कप्पेसि. राजापि महासत्तस्स ओवादे ठत्वा सब्बसत्तानं अभयं दत्वा दानादीनि पुञ्ञानि कत्वा सुगतिपरायनो अहोसि.
तदा सेट्ठिपुत्तो देवदत्तो अहोसि, राजा आनन्दो, रुरुमिगराजा लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा इधापि पविवेकारामताय जनसंसग्गं अनिच्छतो यूथं पहाय एककविहारो, अड्ढरत्तसमये नदिया वुय्हमानस्स करुणं परिदेवन्तस्स पुरिसस्स अट्टस्सरं सुत्वा सयितट्ठानतो वुट्ठाय नदीतीरं गन्त्वा महागङ्गाय महति उदकोघे वत्तमाने अत्तनो जीवितं परिच्चजित्वा ओतरित्वा सोतं पच्छिन्दित्वा तं पुरिसं अत्तनो पिट्ठियं आरोपेत्वा तीरं पापेत्वा समस्सासेत्वा फलाफलादीनि दत्वा परिस्समविनोदनं, पुन तं अत्तनो पिट्ठिं आरोपेत्वा अरञ्ञतो नीहरित्वा महामग्गे ओतारणं, सरं सन्नय्हित्वा विज्झिस्सामीति अभिमुखे ठितस्स रञ्ञो निब्भयेन हुत्वा पटिमुखमेव गन्त्वा पठमतरं मनुस्सभासाय आलपित्वा मधुरपटिसन्थारकरणं, मित्तदुब्भी पापपुरिसं ¶ हन्तुकामं राजानं धम्मकथं कत्वा पुनपि अत्तनो जीवितं परिच्चजित्वा मरणतो पमोचनं, तस्स च रञ्ञो यथापटिञ्ञं धनदापनं, रञ्ञा अत्तनो वरे दीयमाने तेन सब्बसत्तानं अभयदापनं, राजानञ्च देविञ्च पमुखं कत्वा महाजनस्स धम्मं देसेत्वा दानादीसु ¶ पुञ्ञेसु तेसं पतिट्ठापनं, लद्धाभयानं मिगानं ओवादं दत्वा मनुस्सानं सस्सखादनतो निवारणं, पण्णसञ्ञाय च तस्स यावज्जकाला थावरकरणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
रुरुमिगराजचरियावण्णना निट्ठिता.
७. मातङ्गचरियावण्णना
६०. सत्तमे ¶ जटिलोति जटावन्तो, जटाबन्धकेसोति अत्थो. उग्गतापनोति मनच्छट्ठानं इन्द्रियानं तापनतो निग्गण्हनतो तपसङ्खातं उग्गतापनं एतस्साति उग्गतापनो, घोरतपो परमधितिन्द्रियोति अत्थो. अथ वा नानप्पकारे दिट्ठधम्मिकादिभेदे अनत्थे उग्गिरणतो बहि छड्डापनतो घोरभीमभयानकट्ठेन वा ‘‘उग्गा’’ति लद्धनामे किलेसे वीरियातपेन सन्तापनतो उग्गे तापेतीति उग्गतापनो. मातङ्गो नाम नामेनाति नामेन मातङ्गो नाम. मातङ्गकुले निब्बत्तिया जातिया आगतं हिस्स एतं नामं. सीलवाति सीलसम्पन्नो सुपरिसुद्धसीलो. सुसमाहितोति उपचारप्पनासमाधीहि सुट्ठु समाहितो, झानसमापत्तिलाभीति अत्थो.
तदा हि बोधिसत्तो चण्डालयोनियं निब्बत्तित्वा रूपेन दुद्दसिको बहिनगरे चण्डालगामे वसति. ‘‘मातङ्गपण्डितो’’ति पकासनामो. अथेकदिवसं तस्मिं नगरे नक्खत्ते घोसिते येभुय्येन नागरा नक्खत्तं कीळन्ति. अञ्ञतरापि ब्राह्मणमहासालकञ्ञा सोळसपन्नरसवस्सुद्देसिका देवकञ्ञा विय रूपेन दस्सनीया पासादिका ‘‘अत्तनो ¶ विभवानुरूपं नक्खत्तं कीळिस्सामी’’ति पहूतखज्जभोज्जादीनि सकटेसु आरोपेत्वा सब्बसेतं वळवारथमारुय्ह महता परिवारेन उय्यानभूमिं गच्छति. दिट्ठमङ्गलिका नामेसा, सा किर दुस्सण्ठितं रूपं ‘‘अवमङ्गल’’न्ति तं दट्ठुं न इच्छति, तेनस्सा ‘‘दिट्ठमङ्गलिका’’त्वेव समञ्ञा उदपादि.
तदा बोधिसत्तो कालस्सेव उट्ठाय पटपिलोतिकं निवासेत्वा जज्जरितमुखभागं वेणुदण्डं गहेत्वा भाजनहत्थो नगरं पविसति मनुस्से दिस्वा दूरतोव तेसं दूरीकरणत्थं तेन वेणुदण्डेन सञ्ञं करोन्तो. अथ दिट्ठमङ्गलिका ‘‘उस्सरथ उस्सरथा’’ति उस्सारणं करोन्तेहि अत्तनो पुरिसेहि नीयमाना नगरद्वारमज्झे मातङ्गं दिस्वा ‘‘को एसो’’ति आह. ‘‘अय्ये, मातङ्गचण्डालो’’ति ¶ च वुत्ते ‘‘ईदिसं दिस्वा गतानं कुतो वुड्ढी’’ति यानं निवत्तापेसि. मनुस्सा ‘‘यं मयं उय्यानं गन्त्वा बहुं खज्जभोज्जादिं लभेय्याम, तस्स नो मातङ्गेन ¶ अन्तरायो कतो’’ति कुपिता ‘‘गण्हथ, चण्डाल’’न्ति लेड्डूहि पहरित्वा विसञ्ञीभूतं पातेत्वा अगमंसु.
सो न चिरेनेव सतिं पटिलभित्वा वुट्ठाय मनुस्से पुच्छि – ‘‘किं, अय्या, द्वारं नाम सब्बसाधारणं, उदाहु ब्राह्मणानं एव कत’’न्ति? ‘‘सब्बेसं साधारण’’न्ति. ‘‘एवं सब्बसाधारणद्वारे एकमन्तं अपक्कमन्तं मं दिट्ठमङ्गलिकाय मनुस्सा इमं अनयब्यसनं पापेसु’’न्ति रथिकाय मनुस्सानं आरोचेत्वा ‘‘हन्दाहं इमिस्सा मानं भिन्दिस्सामी’’ति तस्सा निवेसनद्वारं गन्त्वा ‘‘अहं दिट्ठमङ्गलिकं अलद्धा न वुट्ठहिस्सामी’’ति निपज्जि. दिट्ठमङ्गलिकाय पिता ‘‘घरद्वारे मातङ्गो निपन्नो’’ति सुत्वा ‘‘तस्स काकणिकं देथ, तेलेन सरीरं मक्खेत्वा गच्छतू’’ति आह. सो ‘‘दिट्ठमङ्गलिकं अलद्धा न उट्ठहिस्सामि’’च्चेव आह. ततो ब्राह्मणेन – ‘‘द्वे काकणिके देथ, मासकं पादं कहापणं द्वे तीणि याव कहापणसतं कहापणसहस्सं देथा’’ति वुत्तेपि न सम्पटिच्छति एव. एवं तेसं मन्तेन्तानं एव सूरियो अत्थङ्गतो.
अथ दिट्ठमङ्गलिकाय माता पासादा ओरुय्ह साणिपाकारं परिक्खिपापेत्वा तस्स सन्तिकं गन्त्वा ‘‘तात, मातङ्ग ¶ , दिट्ठमङ्गलिकाय अपराधं खम, द्वे सहस्सानि गण्हाहि याव सतसहस्सं गण्हाही’’ति वुत्तेपि न सम्पटिच्छि, निपज्जि एव. तस्सेवं छ दिवसे निपज्जित्वा सत्तमे दिवसे सम्पत्ते समन्ता सामन्तघरा पटिविसकघरा च मनुस्सा उट्ठहित्वा ‘‘तुम्हे मातङ्गं वा उट्ठापेथ, दारिकं वा देथ, मा अम्हे नासयित्था’’ति आहंसु. तदा किर अयं तस्मिं देसे देसधम्मो ‘‘यस्स घरद्वारे एवं निपज्जित्वा चण्डालो मरति, तेन घरेन सद्धिं सत्तसत्तघरवासिनो चण्डाला होन्ती’’ति.
ततो दिट्ठमङ्गलिकाय मातापितरो दिट्ठमङ्गलिकं पटपिलोतिकं निवासापेत्वा चण्डालानुच्छविकं परिक्खारं दत्वा परिदेवमानं एव तस्स सन्तिकं नेत्वा ‘‘हन्द, दानि दारिकं उट्ठाय गण्हाही’’ति अदंसु. सा पस्से ठत्वा ‘‘उट्ठाही’’ति आह. सो ‘‘अहं अतिविय किलन्तो, हत्थे गहेत्वा मं उट्ठापेही’’ति आह. सा तथा अकासि. मातङ्गो ‘‘मयं अन्तोनगरे वसितुं न लभाम, एहि, बहिनगरे चण्डालगामं गमिस्सामा’’ति तं अपस्साय अत्तनो गेहं अगमासि. ‘‘तस्सा पिट्ठिं अभिरुहित्वा’’ति जातकभाणका वदन्ति.
एवं ¶ ¶ पन गेहं गन्त्वा जातिसम्भेदवीतिक्कमं अकत्वाव कतिपाहं गेहे वसित्वा बलं गहेत्वा चिन्तेसि – ‘‘अहं इमं ब्राह्मणमहासालकञ्ञं मय्हं चण्डालगेहे वासापेसिं, हन्द, दानि तं लाभग्गयसग्गप्पत्तं करिस्सामी’’ति. सो अरञ्ञं पविसित्वा पब्बजित्वा सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्चाभिञ्ञायो निब्बत्तेत्वा इद्धिया चण्डालगामद्वारे ओतरित्वा गेहद्वारे ठितो दिट्ठमङ्गलिकं पक्कोसापेत्वा ‘‘सामि, किस्स मं अनाथं कत्वा पब्बजितोसी’’ति परिदेवमानं ‘‘त्वं, भद्दे, मा चिन्तयि, तव पोराणकयसतो इदानि महन्ततरं यसं करिस्सामि, त्वं पन ‘महाब्रह्मा मे सामिको ¶ , न मातङ्गो, सो ब्रह्मलोकं गतो, इतो सत्तमे दिवसे पुण्णमाय चन्दमण्डलं भिन्दित्वा आगमिस्सती’ति परिसासु वदेय्यासी’’ति वत्वा हिमवन्तमेव गतो.
दिट्ठमङ्गलिकापि बाराणसियं महाजनमज्झे तेसु तेसु ठानेसु तथा कथेसि. अथ पुण्णमदिवसे बोधिसत्तो चन्दमण्डलस्स गगनमज्झे ठितकाले ब्रह्मत्तभावं मापेत्वा चन्दमण्डलं भिन्दित्वा द्वादसयोजनिकं बाराणसिं सकलं कासिरट्ठञ्च एकोभासं कत्वा आकासतो ओतरित्वा बाराणसिया उपरि तिक्खत्तुं परिब्भमित्वा महाजनेन गन्धमालादीहि पूजियमानो चण्डालगामाभिमुखो अहोसि. ब्रह्मभत्ता सन्निपतित्वा तं चण्डालगामकं गन्त्वा दिट्ठमङ्गलिकाय गेहं सुद्धवत्थगन्धमालादीहि देवविमानं विय अलङ्करिंसु. दिट्ठमङ्गलिका च तदा उतुनी होति. महासत्तो तत्थ गन्त्वा दिट्ठमङ्गलिकं अङ्गुट्ठेन नाभियं परामसित्वा ‘‘भद्दे, गब्भो ते पतिट्ठितो, त्वं पुत्तं विजायिस्ससि, त्वम्पि पुत्तोपि ते लाभग्गयसग्गप्पत्ता भविस्सथ, तव सीसधोवनउदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, न्हानोदकं पन ते अमतोदकं भविस्सति, ये नं सीसे आसिञ्चिस्सन्ति, ते सब्बरोगेहि मुच्चिस्सन्ति, काळकण्णिया च परिमुच्चिस्सन्ति, तव पादपिट्ठे सीसं ठपेत्वा वन्दन्ता सहस्सं दस्सन्ति, कथासवनट्ठाने ठत्वा वन्दन्ता सतं दस्सन्ति, चक्खुपथे ठत्वा वन्दन्ता एकेकं कहापणं दत्वा वन्दिस्सन्ति, अप्पमत्ता होही’’ति तं ओवदित्वा गेहा निक्खम्म महाजनस्स पस्सन्तस्सेव चन्दमण्डलं पाविसि.
ब्रह्मभत्ता ¶ सन्निपतित्वा दिट्ठमङ्गलिकं महन्तेन ¶ सक्कारेन नगरं पवेसेत्वा महन्तेन सिरिसोभग्गेन तत्थ वसापेसुं. देवविमानसदिसञ्चस्सा निवेसनं कारेसुं. तत्थ नेत्वा उळारं लाभसक्कारं उपनामेसुं. पुत्तलाभादि सब्बो बोधिसत्तेन वुत्तसदिसोव अहोसि. सोळससहस्सा ब्राह्मणा दिट्ठमङ्गलिकाय पुत्तेन सह निबद्धं भुञ्जन्ति, सहस्समत्ता नं परिवारेन्ति, अनेकसहस्सानं दानं दीयति. अथ महासत्तो ‘‘अयं अट्ठाने अभिप्पसन्नो, हन्दस्स ¶ दक्खिणेय्ये जानापेस्सामी’’ति भिक्खाय चरन्तो तस्सा गेहं गन्त्वा तेन सद्धिं सल्लपित्वा अगमासि. अथ कुमारो गाथमाह –
‘‘कुतो नु आगच्छसि दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, को रे तुवं होसि अदक्खिणेय्यो’’ति. (जा. १.१५.१);
तेन वुत्तं अनाचारं असहमाना देवता तस्स तेसञ्च सोळससहस्सानं ब्राह्मणानं मुखं विपरिवत्तेसुं. तं दिस्वा दिट्ठमङ्गलिका महासत्तं उपसङ्कमित्वा तमत्थं आरोचेसि. बोधिसत्तो ‘‘तस्स अनाचारं असहन्तेहि यक्खेहि सो विप्पकारो कतो, अपि च खो पन इमं उच्छिट्ठपिण्डकं तेसं मुखे आसिञ्चित्वा तं विप्पकारं वूपसमेही’’ति आह. सापि तथा कत्वा तं वूपसमेसि. अथ दिट्ठमङ्गलिका पुत्तं आह – ‘‘तात, इमस्मिं लोके दक्खिणेय्या नाम मातङ्गपण्डितसदिसा भवन्ति, न इमे ब्राह्मणा विय जातिमत्तेन, मन्तसज्झायनमत्तेन वा मानत्थद्धा’’ति वत्वा ये तदा सीलादिगुणविसेसयुत्ता झानसमापत्तिलाभिनो चेव पच्चेकबुद्धा च, तत्थेवस्स पसादं उप्पादेसीति.
तदा वेत्तवतीनगरे जातिमन्तो नाम एको ब्राह्मणो पब्बजित्वापि जातिं निस्साय महन्तं मानमकासि. महासत्तो ‘‘तस्स मानं भिन्दिस्सामी’’ति तं ठानं गन्त्वा तस्सासन्ने उपरिसोते वासं कप्पेसि. तेन वुत्तं –
‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो;
अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो’’ति.
अथ ¶ ¶ महासत्तो एकदिवसं दन्तकट्ठं खादित्वा ‘‘इदं जातिमन्तस्स जटासु लग्गतू’’ति अधिट्ठाय नदियं पातेसि. तं तस्स उदकं आचमेन्तस्स जटासु लग्गि, सो तं दिस्वा ‘‘नस्स वसला’’ति वत्वा ‘‘कुतोयं काळकण्णी आगतो, उपधारेस्सामि न’’न्ति उद्धंसोतं गच्छन्तो महासत्तं दिस्वा ‘‘किंजातिकोसी’’ति पुच्छि. ‘‘चण्डालोस्मी’’ति. ‘‘तया नदियं दन्तकट्ठं पातित’’न्ति? ‘‘आम, मया’’ति. ‘‘नस्स, वसल, चण्डाल, काळकण्णि, मा इध वसि, हेट्ठासोते वसा’’ति वत्वा हेट्ठासोते वसन्तेनपि पातिते दन्तकट्ठे पटिसोतं आगन्त्वा ¶ जटासु लग्गन्ते ‘‘नस्स, वसल, सचे इध वसिस्ससि, सत्तमे दिवसे सत्तधा ते मुद्धा फलिस्सती’’ति आह. तेन वुत्तं –
‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस;
तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालन’’न्ति.
तत्थ विचरन्तो अनुकूलम्हीति उच्छिट्ठदन्तकट्ठे अत्तनो जटासु लग्गे तस्स आगमनगवेसनवसेन गङ्गाय तीरे अनुविचरन्तो. उद्धं मे अस्समद्दसाति अत्तनो वसनट्ठानतो उपरिसोते मम अस्समं पण्णसालं अद्दक्खि. तत्थ मं परिभासेत्वाति मम अस्समं आगन्त्वा जातिं सुत्वा ततोव पटिक्कमित्वा सवनूपचारे ठत्वा ‘‘नस्स, वसल चण्डाल, काळकण्णि मा इध वसी’’तिआदीनि वत्वा भयेन सन्तज्जेत्वा. अभिसपि मुद्धफालनन्ति ‘‘सचे जीवितुकामोसि, एत्तोव सीघं पलायस्सू’’ति वत्वा ‘‘सचे न पक्कमिस्सति, इतो ते सत्तमे दिवसे सत्तधा मुद्धा फलतू’’ति मे अभिसपं अदासि.
किं पन तस्स अभिसपेन मुद्धा फलतीति? न फलति, कुहको पन सो, एवमयं मरणभयतज्जितो सुदूरं पक्कमिस्सतीति सञ्ञाय सन्तासनत्थं तथा आह.
६३. यदिहं तस्स पकुप्पेय्यन्ति तस्स मानत्थद्धस्स कूटजटिलस्स अहं यदि कुज्झेय्यं. यदि सीलं न गोपयेति सीलं यदि न रक्खेय्यं, इदं सीलं नाम जीवितनिरपेक्खं सम्मदेव रक्खितब्बन्ति यदि न चिन्तेय्यन्ति अत्थो. ओलोकेत्वानहं तस्स, करेय्यं छारिकं वियाति सचाहं तदा तस्स अप्पतीतो अभविस्सं ¶ . मम चित्ताचारं ञत्वा मयि अभिप्पसन्ना देवता खणेनेव तं भस्ममुट्ठिं विय विद्धंसेय्युन्ति अधिप्पायो. सत्था पन ¶ तदा अत्तनो अप्पतीतभावे सति देवताहि साधेतब्बं तस्स अनत्थं अत्तना कत्तब्बं विय कत्वा देसेसि ‘‘करेय्यं छारिकं विया’’ति.
वितण्डवादी पनाह – ‘‘बोधिसत्तोव तं जटिलं इच्छमानो इद्धिया छारिकं करेय्य, एवञ्हि सति इमिस्सा पाळिया अत्थो उजुकमेव नीतो होती’’ति. सो एवमस्स वचनीयो – ‘‘त्वं इद्धिया परूपघातं वदसि, इद्धि नामेसा अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगप्पच्चया इज्झनट्ठेन ¶ इद्धीति दसविधा. तत्थ ‘‘कतरं इद्धिं वदेसी’’ति? ‘‘भावनामय’’न्ति. ‘‘किं पन भावनामयाय परूपघातकम्मं होती’’ति? आम, एकच्चे आचरिया ‘‘एकवारं होती’’ति वदन्ति, यथा हि परं पहरितुकामेन उदकभरिते घटे खित्ते परोपि पहरीयति, घटोपि भिज्जति, एवमेव भावनामयाय इद्धिया एकवारं परूपघातकम्मं होति, ततो पट्ठाय पन सा नस्सति.
अथ सो ‘‘भावनामयाय इद्धिया नेव एकवारं न द्वेवारं परूपघातकम्मं होती’’ति वत्वा पुच्छितब्बो ‘‘किं भावनामया इद्धि कुसला अकुसला अब्याकता, सुखाय वेदनाय सम्पयुत्ता दुक्खाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता, सवितक्कसविचारा अवितक्कविचारमत्ता अवितक्कअविचारा, कामावचरा रूपावचरा अरूपावचरा’’ति? जानन्तो ‘‘भावनामया इद्धि कुसला अब्याकता वा अदुक्खमसुखवेदनिया अवितक्कअविचारा रूपावचरा चा’’ति वक्खति. सो वत्तब्बो ‘‘पाणातिपातचेतना कुसलादीसु कतरं कोट्ठासं भजती’’ति? जानन्तो वक्खति ‘‘पाणातिपातचेतना अकुसलाव दुक्खवेदनाव सवितक्कसविचाराव कामावचरावा’’ति. एवं सन्ते ‘‘तव पञ्हो नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन न वितक्कत्तिकेन न भूमन्तरेना’’ति पाळिया विरोधं ¶ दस्सेत्वा सञ्ञापेतब्बो. यदि पन सो ‘‘पुन चपरं, भिक्खवे, इधेकच्चो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसानुपेक्खिता होति ‘अहो वत यं तं कुच्छिगतं गब्भं न सोत्थिना अभिनिक्खमेय्या’ति. एवम्पि, भिक्खवे, कुलुम्पस्स उपघातो होती’’ति ¶ सङ्गीतिं अनारुळ्हं कुलुम्पसुत्तं उदाहरेय्य. तस्सापि ‘‘त्वं अत्थं न जानासि. इद्धिमा चेतोवसिप्पत्तोति हि एत्थ न भावनामया इद्धि अधिप्पेता, आथब्बनिका इद्धि अधिप्पेता. सा हि एत्थ लब्भमाना लब्भतीति भावनामयाय इद्धिया परूपघातो न सम्भवतियेवा’’ति सञ्ञापेतब्बो. नो चे सञ्ञत्तिं उपेति, कम्मं कत्वा उय्योजेतब्बो. तस्मा यथावुत्तनयेनेवेत्थ गाथाय अत्थो वेदितब्बो.
तथा पन तेन अभिसपितो महासत्तो ‘‘सचाहं एतस्स कुज्झिस्सामि, सीलं मे अरक्खितं भविस्सति, उपायेनेवस्स मानं भिन्दिस्सामि, सा चस्स रक्खा भविस्सती’’ति सत्तमे दिवसे सूरियुग्गमनं वारेसि. मनुस्सा सूरियस्स अनुग्गमनेन उब्बाळ्हा जातिमन्ततापसं उपसङ्कमित्वा ‘‘भन्ते, तुम्हे सूरियस्स उग्गन्तुं न देथा’’ति पुच्छिंसु. सो ‘‘न मेतं कम्मं, गङ्गातीरे पन एको चण्डालतापसो वसति, तस्सेतं कम्मं सिया’’ति आह ¶ . मनुस्सा महासत्तं उपसङ्कमित्वा ‘‘भन्ते, तुम्हे सूरियस्स उग्गन्तुं न देथा’’ति पुच्छिंसु. ‘‘आमावुसो’’ति. ‘‘किंकारणा’’ति? ‘‘तुम्हाकं कुलूपकतापसो मं निरपराधं अभिसपि, तस्मिं आगन्त्वा खमापनत्थं मम पादेसु पतिते सूरियं विस्सज्जेस्सामी’’ति. ते गन्त्वा तं आकड्ढन्ता आनेत्वा महासत्तस्स पादमूले निपज्जापेत्वा खमापेत्वा ‘‘सूरियं विस्सज्जेथ, भन्ते’’ति आहंसु. ‘‘न सक्का विस्सज्जेतुं, सचाहं विस्सज्जेस्सामि, इमस्स सत्तधा मुद्धा फलिस्सती’’ति. ‘‘अथ, भन्ते, किं करोमा’’ति. महासत्तो ‘‘मत्तिकापिण्डं आहरथा’’ति आहरापेत्वा ‘‘इमं तापसस्स सीसे ठपेत्वा तापसं ओतारेत्वा उदके ठपेथ, यदा सूरियो दिस्सति, तदा तापसो उदके निमुज्जतू’’ति वत्वा सूरियं विस्सज्जेसि. सूरियरस्मीहि फुट्ठमत्तेव मत्तिकापिण्डो सत्तधा भिज्जि. तापसो उदके निमुज्जि. तेन वुत्तं –
‘‘यं ¶ सो तदा मं अभिसपि, कुपितो दुट्ठमानसो;
तस्सेव मत्थके निपति, योगेन तं पमोचयि’’न्ति.
तत्थ यं सो तदा मं अभिसपीति सो जातिमन्तजटिलो यं मुद्धफालनं सन्धाय तदा मं अभिसपि, मय्हं सपं अदासि. तस्सेव मत्थके ¶ निपतीति तं मय्हं उपरि तेन इच्छितं तस्सेव पन उपरि निपति निपतनभावेन अट्ठासि. एवञ्हेतं होति यथा तं अप्पदुट्ठस्स पदुस्सतो. वुत्तञ्हेतं भगवता – ‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति…पे… पटिवातंव खित्तो’’ति (ध. प. १२५; सु. नि. ६६७; जा. १.५.९४). योगेन तं पमोचयिन्ति तं तस्स भासितं मत्थकफालनं उपायेन ततो पमोचेसिं, तं वा जटिलं ततो पमोचेसिं, येन उपायेन तं न होति, तथा अकासिन्ति अत्थो.
यञ्हि तेन पारमितापरिभावनसमिद्धाहि नानासमापत्तिविहारपरिपूरिताहि सीलदिट्ठिसम्पदाहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते अरियूपवादकम्मं अभिसपसङ्खातं फरुसवचनं पयुत्तं, तं महासत्तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनीयं हुत्वा सचे सो महासत्तं न खमापेसि, सत्तमे दिवसे विपच्चनसभावं जातं, खमापिते पन महासत्ते पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मतं आपज्जि अहोसिकम्मभावतो. अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनीयस्स च धम्मता. तत्थ यं सत्तमे दिवसे बोधिसत्तेन सूरियुग्गमननिवारणं कतं, अयमेत्थ योगोति अधिप्पेतो उपायो. तेन हि उब्बाळ्हा मनुस्सा बोधिसत्तस्स सन्तिके तापसं आनेत्वा खमापेसुं. सोपि च महासत्तस्स ¶ गुणे जानित्वा तस्मिं चित्तं पसादेसीति वेदितब्बं. यं पनस्स मत्थके मत्तिकापिण्डस्स ठपनं, तस्स च सत्तधा फालनं कतं, तं मनुस्सानं चित्तानुरक्खणत्थं, अञ्ञथा हि इमे पब्बजितापि समाना चित्तस्स वसे वत्तन्ति, न पन चित्तं अत्तनो वसे वत्तापेन्तीति महासत्तम्पि ¶ तेन सदिसं कत्वा गण्हेय्युं. तदस्स नेसं दीघरत्तं अहिताय दुक्खायाति.
६५. इदानि यदत्थं तदा तस्मिं तापसे चित्तं अदूसेत्वा सुपरिसुद्धं सीलमेव रक्खितं, तं दस्सेतुं ‘‘अनुरक्खिं मम सील’’न्ति ओसानगाथमाह. तं हेट्ठा वुत्तत्थमेव.
तदा मण्डब्यो उदेनो, मातङ्गो लोकनाथो.
इधापि सेसपारमियो निद्धारेतब्बा. तथा निहीनजातिकस्स सतो यथाधिप्पायं दिट्ठमङ्गलिकाय माननिग्गहो, पब्बजित्वा ‘‘दिट्ठमङ्गलिकाय अवस्सयो ¶ भविस्सामी’’ति उप्पन्नचित्तो अरञ्ञं गन्त्वा पब्बजित्वा सत्तदिवसब्भन्तरेयेव यथाधिप्पायं झानाभिञ्ञानिब्बत्तनं, ततो आगन्त्वा दिट्ठमङ्गलिकाय लाभग्गयसग्गप्पत्तिया उपायसम्पादनं, मण्डब्यकुमारस्स माननिग्गहो, जातिमन्ततापसस्स माननिग्गहो, तस्स च अजानन्तस्सेव भाविनो जीवितन्तरायस्स अपनयनं, महापराधस्सापि तस्स अकुज्झित्वा अत्तनो सीलानुरक्खणं, अच्छरियब्भुतपाटिहारियकरणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बा.
मातङ्गचरियावण्णना निट्ठिता.
८. धम्मदेवपुत्तचरियावण्णना
६६. अट्ठमे महापक्खोति महापरिवारो. महिद्धिकोति महतिया देविद्धिया समन्नागतो. धम्मो नाम महायक्खोति नामेन धम्मो नाम महानुभावो देवपुत्तो. सब्बलोकानुकम्पकोति विभागं अकत्वा महाकरुणाय सब्बलोकं अनुग्गण्हनको.
महासत्तो हि तदा कामावचरदेवलोके धम्मो नाम देवपुत्तो हुत्वा निब्बत्ति. सो दिब्बालङ्कारपटिमण्डितो ¶ दिब्बरथमभिरुय्ह अच्छरागणपरिवुतो मनुस्सेसु सायमासं भुञ्जित्वा अत्तनो अत्तनो घरद्वारेसु सुखकथाय ¶ निसिन्नेसु पुण्णमुपोसथदिवसे गामनिगमराजधानीसु आकासे ठत्वा ‘‘पाणातिपातादीहि दसहि अकुसलकम्मपथेहि विरमित्वा तिविधसुचरितधम्मं पूरेथ, मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो भवथ, सग्गपरायना हुत्वा महन्तं यसं अनुभविस्सथा’’ति मनुस्से दसकुसलकम्मपथे समादपेन्तो जम्बुदीपं पदक्खिणं करोति. तेन वुत्तं –
‘‘दसकुसलकम्मपथे, समादपेन्तो महाजनं;
चरामि गामनिगमं, समित्तो सपरिज्जनो’’ति.
तत्थ समित्तोति धम्मिकेहि धम्मवादीहि सहायेहि ससहायो.
तेन ¶ च समयेन अधम्मो नामेको देवपुत्तो कामावचरदेवलोके निब्बत्ति. ‘‘सो पाणं हनथ, अदिन्नं आदियथा’’तिआदिना नयेन सत्ते अकुसलकम्मपथे समादपेन्तो महतिया परिसाय परिवुतो जम्बुदीपं वामं करोति. तेन वुत्तं –
‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;
सोपेत्थ महिया चरति, समित्तो सपरिज्जनो’’ति.
तत्थ पापोति पापधम्मेहि समन्नागतो. कदरियोति थद्धमच्छरी. यक्खोति देवपुत्तो. दीपेन्तो दस पापकेति सब्बलोके गोचरं नाम सत्तानं उपभोगपरिभोगाय जातं. तस्मा सत्ते वधित्वा यंकिञ्चि कत्वा च अत्ता पीणेतब्बो, इन्द्रियानि सन्तप्पेतब्बानीतिआदिना नयेन पाणातिपातादिके दस लामकधम्मे कत्तब्बे कत्वा पकासेन्तो. सोपेत्थाति सोपि अधम्मो देवपुत्तो इमस्मिं जम्बुदीपे. महियाति भूमिया आसन्ने, मनुस्सानं दस्सनसवनूपचारेति अत्थो.
६९. तत्थ ये सत्ता साधुकम्मिका धम्मगरुनो, ते धम्मं देवपुत्तं तथा आगच्छन्तमेव दिस्वा आसना वुट्ठाय गन्धमालादीहि पूजेन्ता याव चक्खुपथसमतिक्कमना ताव अभित्थवन्ति ¶ , पञ्जलिका नमस्समाना तिट्ठन्ति, तस्स वचनं सुत्वा अप्पमत्ता सक्कच्चं पुञ्ञानि करोन्ति. ये पन सत्ता पापसमाचारा कुरूरकम्मन्ता, ते अधम्मस्स वचनं सुत्वा अब्भनुमोदन्ति ¶ , भिय्योसोमत्ताय पापानि समाचरन्ति. एवं ते तदा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा चेव उजुविपच्चनीककिरिया च हुत्वा लोके विचरन्ति. तेनाह भगवा ‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मय’’न्ति.
एवं पन गच्छन्ते काले अथेकदिवसं तेसं रथा आकासे सम्मुखा अहेसुं. अथ नेसं परिसा ‘‘तुम्हे कस्स, तुम्हे कस्सा’’ति पुच्छित्वा ‘‘मयं धम्मस्स, मयं अधम्मस्सा’’ति वत्वा मग्गा ओक्कमित्वा द्विधा जाता. धम्मस्स पन अधम्मस्स च रथा अभिमुखा हुत्वा ईसाय ईसं आहच्च अट्ठंसु. ‘‘तव रथं ओक्कमापेत्वा मय्हं मग्गं देहि, तव रथं ओक्कमापेत्वा मय्हं मग्गं देही’’ति अञ्ञमञ्ञं मग्गदापनत्थं विवादं अकंसु. परिसा ¶ च नेसं आवुधानि अभिहरित्वा युद्धसज्जा अहेसुं. यं सन्धाय वुत्तं –
‘‘धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो’’.
‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;
मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो’’ति.
तत्थ धुरे धुरन्ति एकस्स रथीसाय इतरस्स रथीसं घट्टयन्ता. समिम्हाति समागता सम्मुखीभूता. पुन उभोति वचनं उभोपि मयं अञ्ञमञ्ञस्स पच्चनीका हुत्वा लोके विचरन्ता एकदिवसं पटिमुखं आगच्छन्ता द्वीसु परिसासु उभोसु पस्सेसु मग्गतो ओक्कन्तासु सह रथेन मयं उभो एव समागताति दस्सनत्थं वुत्तं. भेस्माति भयजनको. कल्याणपापकस्स चाति कल्याणस्स च पापकस्स च. महायुद्धो उपट्ठितोति महासङ्गामो ¶ पच्चुपट्ठितो आसि.
अञ्ञमञ्ञस्स हि परिसाय च युज्झितुकामता जाता. तत्थ हि धम्मो अधम्मं आह – ‘‘सम्म, त्वं अधम्मो, अहं धम्मो, मग्गो मय्हं अनुच्छविको, तव रथं ओक्कमापेत्वा मय्हं मग्गं देही’’ति. इतरो ‘‘अहं दळ्हयानो बलवा असन्तासी, तस्मा मग्गं न देमि, युद्धं पन करिस्सामि, यो युद्धे जिनिस्सति, तस्स मग्गो होतू’’ति आह. तेनेवाह –
‘‘यसोकरो ¶ पुञ्ञकरोहमस्मि, सदात्थुतो समणब्राह्मणानं;
मग्गारहो देवमनुस्सपूजितो, धम्मो अहं देहि अधम्म मग्गं.
‘‘अधम्मयानं दळ्हमारुहित्वा, असन्तसन्तो बलवाहमस्मि;
स किस्स हेतुम्हि तवज्ज दज्जं, मग्गं अहं धम्म अदिन्नपुब्बं.
‘‘धम्मो ¶ हवे पातुरहोसि पुब्बे, पच्छा अधम्मो उदपादि लोके;
जेट्ठो च सेट्ठो च सनन्तनो च, उय्याहि जेट्ठस्स कनिट्ठ मग्गा.
‘‘न याचनाय नपि पातिरूपा, न अरहता तेहं ददेय्य मग्गं;
युद्धञ्च नो होतु उभिन्नमज्ज, युद्धम्हि यो जेस्सति तस्स मग्गो.
‘‘सब्बा दिसा अनुविसटोहमस्मि, महब्बलो अमितयसो अतुल्यो;
गुणेहि सब्बेहि उपेतरूपो, धम्मो अधम्म त्वं कथं विजेस्ससि.
‘‘लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहं;
सचे अधम्मो हञ्छति धम्ममज्ज, अयो सुवण्णं विय दस्सनेय्यं.
‘‘सचे ¶ तुवं युद्धबलो अधम्म, न तुय्हं वुड्ढा च गरू च अत्थि;
मग्गञ्च ते दम्मि पियाप्पियेन, वाचा दुरुत्तानिपि ते खमामी’’ति. (जा. १.११.२६-३२);
इमा हि तेसं वचनपटिवचनकथा.
तत्थ यसोकरोति धम्मे नियोजनवसेन देवमनुस्सानं यसदायको. दुतियपदेपि एसेव नयो. सदात्थुतोति सदा थुतो निच्चप्पसत्थो. स किस्स हेतुम्हि तवज्ज दज्जन्ति सोम्हि अहं अधम्मो अधम्मयानरथं अभिरुळ्हो अभीतो बलवा, किंकारणा अज्ज, भो धम्म, कस्सचि अदिन्नपुब्बं मग्गं तुय्हं दम्मि. पातुरहोसीति पठमकप्पिककाले इमस्मिं लोके दसकुसलकम्मपथधम्मो पुब्बे पातुरहोसि, पच्छा अधम्मो. जेट्ठो चाति पुरे निब्बत्तभावेन अहं जेट्ठो च सेट्ठो च पोराणको च, त्वं पन कनिट्ठो, तस्मा ‘‘मग्गा उय्याही’’ति वदति.
नपि ¶ ¶ पातिरूपाति अहञ्हि भोतो नेव याचनाय न पटिरूपवचनेन न मग्गारहताय मग्गं ददेय्यं. अनुविसटोति अहं चतस्सो दिसा चतस्सो अनुदिसाति सब्बा दिसा अत्तनो गुणेन पत्थटो पञ्ञातो. लोहेनाति अयोमुट्ठिकेन. हञ्छतीति हनिस्सति. युद्धबलो अधम्माति सचे तुवं युद्धबलो असि अधम्म. वुड्ढा च गरू चाति यदि तुय्हं इमे वुड्ढा इमे गरू पण्डिताति एतं नत्थि. पियाप्पियेनाति पियेन विय अप्पियेन, अप्पियेनपि ददन्तो (जा. अट्ठ. ४.११.३२) पियेन विय ते मग्गं ददामीति अत्थो.
७१. महासत्तो हि तदा चिन्तेसि – ‘‘सचाहं इमं पापपुग्गलं सब्बलोकस्स अहिताय पटिपन्नं एवं मया विलोमग्गाहं गहेत्वा ठितं अच्छरं पहरित्वा ‘अनाचार मा इध तिट्ठ, सीघं पटिक्कम विनस्सा’ति वदेय्यं, सो तङ्खणञ्ञेव मम धम्मतेजेन भुसमुट्ठि विय विकिरेय्य, न खो पन मेतं पतिरूपं, स्वाहं सब्बलोकं ¶ अनुकम्पन्तो ‘लोकत्थचरियं मत्थकं पापेस्सामी’ति पटिपज्जामि, अयं खो पन पापो आयतिं महादुक्खभागी, स्वायं मया विसेसतो अनुकम्पितब्बो, तस्मास्स मग्गं दस्सामि, एवं मे सीलं सुविसुद्धं अखण्डितं भविस्सती’’ति. एवं पन चिन्तेत्वा बोधिसत्ते ‘‘सचे तुवं युद्धबलो’’ति गाथं वत्वा थोकं मग्गतो ओक्कन्तमत्ते एव अधम्मो रथे ठातुं असक्कोन्तो अवंसिरो पथवियं पतित्वा पथविया विवरे दिन्ने गन्त्वा अवीचिम्हि एव निब्बत्ति. तेन वुत्तं ‘‘यदिहं तस्स कुप्पेय्य’’न्तिआदि.
तत्थ यदिहं तस्स कुप्पेय्यन्ति तस्स अधम्मस्स यदि अहं कुज्झेय्यं. यदि भिन्दे तपोगुणन्ति तेनेवस्स कुज्झनेन मय्हं तपोगुणं सीलसंवरं यदि विनासेय्यं. सहपरिजनं तस्साति सपरिजनं तं अधम्मं. रजभूतन्ति रजमिव भूतं, रजभावं पत्तं अहं करेय्यं.
७२. अपिचाहन्ति एत्थ अहन्ति निपातमत्तं. सीलरक्खायाति सीलरक्खणत्थं. निब्बापेत्वानाति पटिकच्चेव खन्तिमेत्तानुद्दयस्स उपट्ठापितत्ता तस्मिं अधम्मे उप्पज्जनककोधस्स अनुप्पादनेनेव दोसपरिळाहवूपसमनेन मानसं वूपसमेत्वा. सह जनेनोक्कमित्वाति मय्हं परिजनेन सद्धिं मग्गा ओक्कमित्वा तस्स पापस्स अधम्मस्स अहं मग्गं अदासिं.
७३. सह ¶ पथतो ओक्कन्तेति वुत्तनयेन चित्तस्स वूपसमं कत्वा ‘‘मग्गं ते दम्मी’’ति च वत्वा थोकं मग्गतो सह ओक्कमनेन. पापयक्खस्साति अधम्मदेवपुत्तस्स. तावदेति तङ्खणं ¶ एव महापथवी विवरमदासि. जातकट्ठकथायं पन ‘‘मग्गञ्च ते दम्मी’’ति गाथाय कथितक्खणेयेवाति वुत्तं.
एवं तस्मिं भूमियं पतिते चतुनहुताधिकद्वियोजनसतसहस्सबहला सकलं वरावरं धारेन्तीपि महापथवी ‘‘नाहमिमं पापपुरिसं धारेमी’’ति कथेन्ती विय तेन ठितट्ठाने द्विधा भिज्जि. महासत्तो पन तस्मिं निपतित्वा अवीचिम्हि निब्बत्ते रथधुरे यथाठितोव सपरिजनो महता देवानुभावेन गमनमग्गेनेव गन्त्वा अत्तनो भवनं पाविसि. तेनाह भगवा –
‘‘खन्तीबलो ¶ युद्धबलं विजेत्वा, हन्त्वा अधम्मं निहनित्व भूम्या;
पायासि वित्तो अभिरुय्ह सन्दनं, मग्गेनेव अतिबलो सच्चनिक्कमो’’ति. (जा. १.११.३४);
तदा अधम्मो देवदत्तो अहोसि, तस्स परिसा देवदत्तपरिसा, धम्मो लोकनाथो, तस्स परिसा बुद्धपरिसा.
इधापि हेट्ठा वुत्तनयेनेव सेसपारमियो यथारहं निद्धारेतब्बा. तथा इधापि दिब्बेहि आयुवण्णयससुखआधिपतेय्येहि दिब्बेहेव उळारेहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स अनेकसहस्ससङ्खाहि अच्छराहि सब्बकालं परिचारियमानस्स महति पमादट्ठाने ठितस्स सतो ईसकम्पि पमादं अनापज्जित्वा ‘‘लोकत्थचरियं मत्थकं पापेस्सामी’’ति मासे मासे पुण्णमियं धम्मं दीपेन्तो सपरिजनो मनुस्सपथे विचरित्वा महाकरुणाय सब्बसत्ते अधम्मतो विवेचेत्वा धम्मे नियोजनं, अधम्मेन समागतोपि तेन कतं अनाचारं अगणेत्वा तत्थ चित्तं अकोपेत्वा खन्तिमेत्तानुद्दयमेव पच्चुपट्ठपेत्वा अखण्डं सुविसुद्धञ्च कत्वा अत्तनो सीलस्स रक्खणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
धम्मदेवपुत्तचरियावण्णना निट्ठिता.
९. अलीनसत्तुचरियावण्णना
७४. नवमे ¶ पञ्चालरट्ठेति एवंनामके जनपदे. नगरवरे, कपिलायन्ति ‘‘कपिला’’ति एवंलद्धनामे ¶ उत्तमनगरे. ‘‘नगरवरे’’ति वत्वा पुन ‘‘पुरुत्तमे’’ति वचनं तस्मिं काले जम्बुदीपे सब्बनगरानं तस्स नगरस्स अग्गनगरभावदस्सनत्थं. जयद्दिसो नामाति रञ्ञा अत्तनो पच्चत्थिके जिते जातो, अत्तनो वा पच्चामित्तभूतं यक्खिनीसङ्खातं जयद्दिसं जितोति एवंलद्धनामो. सीलगुणमुपागतोति आचारसीलञ्चेव उस्साहसम्पत्तियादिराजगुणञ्च ¶ उपागतो, तेन समन्नागतोति अत्थो.
७५. तस्स रञ्ञोति जयद्दिसराजस्स, अहं पुत्तो अहोसिन्ति वचनसेसो. सुतधम्मोति यावता राजपुत्तेन सोतब्बधम्मो नाम, तस्स सब्बस्स सुतत्ता सुतधम्मो, बहुस्सुतोति अत्थो. अथ वा सुतधम्मोति विस्सुतधम्मो, धम्मचरियाय समचरियाय पकासो पञ्ञातो, लोके पत्थटकित्तिधम्मोति अत्थो. अलीनसत्तोति एवंनामो. गुणवाति उळारेहि महापुरिसगुणेहि समन्नागतो. अनुरक्खपरिजनो सदाति सद्धादिगुणविसेसयोगतो चतूहि सङ्गहवत्थूहि सम्मदेव सङ्गहणतो च सब्बकालं सम्भत्तपरिवारजनो.
७६. पिता मे मिगवं गन्त्वा, पोरिसादं उपागमीति मय्हं पिता जयद्दिसराजा मिगवं चरन्तो अरञ्ञमज्झं गन्त्वा पोरिसादं मनुस्सखादकं यक्खिनिपुत्तं उपगञ्छि, तेन समागमि.
जयद्दिसराजा किर एकदिवसं ‘‘मिगवं गमिस्सामी’’ति तदनुरूपेन महता परिवारेन कपिलनगरतो निक्खमि. तं निक्खन्तमत्तमेव तक्कसिलावासी नन्दो नाम ब्राह्मणो चतस्सो सतारहा गाथा नाम कथेतुं आदाय उपसङ्कमित्वा अत्तनो आगमनकारणं रञ्ञो आरोचेसि. राजा ‘‘निवत्तित्वा सुणिस्सामी’’ति तस्स वसनगेहं परिब्बयञ्च दापेत्वा अरञ्ञं पविट्ठो ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो गीवा’’ति वत्वा मिगे परियेसन्तो विचरति. अथेको पसदमिगो महाजनस्स पदसद्देन आसयतो निक्खमित्वा रञ्ञो अभिमुखो गन्त्वा ¶ पलायि. अमच्चा परिहासं करिंसु. राजा तं अनुबन्धित्वा तियोजनमत्थके तं परिक्खीणजवं ठितं विज्झित्वा पातेसि. पतितं खग्गेन द्विधा कत्वा अनत्थिकोपि ‘‘मंसेन मिगं गहेतुं नासक्खी’’ति वचनमोचनत्थं काजे कत्वा आगच्छन्तो एकस्स निग्रोधस्स मूले दब्बतिणेसु निसीदित्वा थोकं विस्समित्वा ¶ गन्तुं आरभि.
तेन च समयेन तस्सेव रञ्ञो जेट्ठभाता जातदिवसे एव एकाय यक्खिनिया खादितुं गहितो आरक्खमनुस्सेहि अनुबद्धाय ताय निद्धमनमग्गेन गच्छन्तिया उरे ठपितो मातुसञ्ञाय ¶ मुखेन थनग्गहणेन पुत्तसिनेहं उप्पादेत्वा संवड्ढियमानो तदाहारोपयोगिताय मनुस्समंसं खादन्तो अनुक्कमेन वुद्धिप्पत्तो अत्तानं अन्तरधापनत्थं यक्खिनिया दिन्नओसधमूलानुभावेन अन्तरहितो हुत्वा मनुस्समंसं खादित्वा जीवन्तो ताय यक्खिनिया मताय तं ओसधमूलं अत्तनो पमादेन नासेत्वा दिस्समानरूपोव मनुस्समंसं खादन्तो नग्गो उब्बिग्गविरूपदस्सनो राजपुरिसेहि पस्सित्वा अनुबद्धो पलायित्वा अरञ्ञं पविसित्वा तस्स निग्रोधस्स मूले वासं कप्पेन्तो राजानं दिस्वा ‘‘भक्खोसि मे’’ति हत्थे अग्गहेसि. तेन वुत्तं ‘‘सो मे पितुमग्गहेसि, भक्खोसि मम मा चली’’तिआदि.
तत्थ सो मे पितुमग्गहेसीति सो पोरिसादो मम पितरं जयद्दिसराजानं अत्तनो निसिन्नरुक्खसमीपमागतं ‘‘मम भक्खो त्वं आगतोसि, हत्थपरिप्फन्दनादिवसेन मा चलि, चलन्तम्पि अहं तं खादिस्सामी’’ति हत्थे अग्गहेसि.
७७. तस्साति तस्स यक्खिनिपुत्तस्स. तसितवेधितोति चित्तुत्रासेन तसितो सरीरपरिकम्पेन वेधितो. ऊरुक्खम्भोति उभिन्नं ऊरूनं थद्धभावो, येन सो ततो पलायितुं नासक्खि.
मिगवं गहेत्वा मुञ्चस्सूति एत्थ मिगवन्ति मिगववसेन लद्धत्ता तं मिगमंसं ‘‘मिगव’’न्ति आह, इमं मिगमंसं गहेत्वा मं मुञ्चस्सूति अत्थो. सो हि राजा नं यक्खिनिपुत्तं दिस्वा भीतो ऊरुक्खम्भं पत्वा खाणुको विय अट्ठासि. सो वेगेन गन्त्वा तं हत्थे गहेत्वा ‘‘भक्खोसि मे आगतोसी’’ति आह. अथ नं राजा सतिं पच्चुपट्ठपेत्वा ‘‘सचे आहारत्थिको, इमं ते मंसं ददामि, तं गहेत्वा खाद, मं मुञ्चाही’’ति आह ¶ . तं सुत्वा पोरिसादो ‘‘किमिदं मय्हमेव सन्तकं ¶ दत्वा मया वोहारं करोसि, ननु इमं मंसञ्च त्वञ्च मम हत्थगतकालतो पट्ठाय मय्हमेव सन्तकं, तस्मा तं पठमं खादित्वा पच्छा मंसं खादिस्सामी’’ति आह.
अथ राजा ‘‘मंसनिक्कयेनायं न मं मुञ्चति, मया च मिगवं आगच्छन्तेन तस्स ब्राह्मणस्स ‘आगन्त्वा ते धनं दस्सामी’ति पटिञ्ञा कता. सचायं यक्खो अनुजानिस्सति, सच्चं अनुरक्खन्तो गेहं गन्त्वा तं पटिञ्ञं मोचेत्वा पुन इमस्स यक्खस्स भत्तत्थं आगच्छेय्य’’न्ति चिन्तेत्वा तस्स तमत्थं आरोचेसि. तं सुत्वा पोरिसादो ‘‘सचे त्वं सच्चं अनुरक्खन्तो गन्तुकामोसि, गन्त्वा तस्स ब्राह्मणस्स दातब्बं धनं दत्वा सच्चं अनुरक्खन्तो सीघं ¶ पुन आगच्छेय्यासी’’ति वत्वा राजानं विस्सज्जेसि. सो तेन विस्सट्ठो ‘‘त्वं मा चिन्तयि, अहं पातोव आगमिस्सामी’’ति वत्वा मग्गनिमित्तानि सल्लक्खेन्तो अत्तनो बलकायं उपगन्त्वा तेन परिवुतो नगरं पविसित्वा नन्दब्राह्मणं पक्कोसापेत्वा महारहे आसने निसीदापेत्वा ता गाथा सुत्वा चत्तारि सहस्सानि दत्वा यानं आरोपेत्वा ‘‘इमं तक्कसिलमेव नेथा’’ति मनुस्से दत्वा ब्राह्मणं उय्योजेत्वा दुतियदिवसे पोरिसादस्स सन्तिकं गन्तुकामो पुत्तं रज्जे पतिट्ठपेतुं अनुसासनिञ्च देन्तो तमत्थं आरोचेसि. तेन वुत्तं –
‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;
ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.
‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;
कतं मे पोरिसादेन, मम आगमनं पुना’’ति.
तत्थ आगमनं पुनाति पुन आगमनं पटिञ्ञातस्स पोरिसादस्स सङ्गरं कत्वा. ब्राह्मणस्स धनं दत्वाति तक्कसिलतो आगतस्स नन्दनामस्स ब्राह्मणस्स ता गाथा सुत्वा चतुसहस्सपरिमाणं धनं दत्वा. पिता आमन्तयी ममन्ति मम पिता जयद्दिसराजा मं आमन्तेसि.
कथं ¶ आमन्तेसीति चे? आह ‘‘रज्ज’’न्तिआदि. तस्सत्थो – पुत्त, त्वं इमं कुलसन्तकं रज्जं पटिपज्ज, यथाहं धम्मेन समेन रज्जं कारेमि, एवं त्वम्पि छत्तं उस्सापेत्वा रज्जं कारेहि. त्वं इदं पुरं रक्खन्तो रज्जञ्च कारेन्तो मा पमादमापज्जि, असुकस्मिं ¶ ठाने निग्रोधरुक्खमूले पोरिसादेन यक्खेन कतमेतं मया सङ्गरं मम पुन तस्स सन्तिकं आगमनं उद्दिस्स, केवलं तस्स ब्राह्मणस्स धनदानत्थं इधागतो सच्चं अनुरक्खन्तो, तस्मा तत्थाहं गमिस्सामीति.
तं सुत्वा महासत्तो ‘‘मा खो त्वं, महाराज, तत्थ अगमासि, अहं तत्थ गमिस्सामि. सचे पन त्वं, तात, गमिस्ससियेव, अहम्पि तया सद्धिं गमिस्सामियेवा’’ति. ‘‘एवं सन्ते मयं उभोपि न भविस्साम, तस्मा अहमेव तत्थ गमिस्सामी’’ति नानप्पकारेन वारेन्तं राजानं सञ्ञापेत्वा मातापितरो वन्दित्वा पितु अत्थाय अत्तानं परिच्चजित्वा सोत्थिभावाय पितरि सासितवादं पयुञ्जमाने मातुभगिनिभरियासु च सच्चकिरियं करोन्तीसु आवुधं गहेत्वा नगरतो ¶ निक्खमित्वा अस्सुपुण्णमुखं महाजनं अनुबन्धन्तं आपुच्छित्वा पितरा अक्खातनयेन यक्खवासमग्गं पटिपज्जि. यक्खिनिपुत्तोपि ‘‘खत्तिया नाम बहुमाया, को जानाति किं भविस्सती’’ति रुक्खं अभिरुहित्वा रञ्ञो आगमनं ओलोकेन्तो निसिन्नो कुमारं आगच्छन्तं दिस्वा ‘‘पितरं निवत्तेत्वा पुत्तो आगतो भविस्सति, नत्थि मे भय’’न्ति ओतरित्वा तस्स पिट्ठिं दस्सेत्वाव निसीदि. महासत्तो आगन्त्वा तस्स पुरतो अट्ठासि. तेन वुत्तं –
‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;
निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमि’’न्ति.
८१. ससत्थहत्थूपगतन्ति ससत्थहत्थं उपगतं आवुधपाणिं मं अत्तनो सन्तिकं उपगतं दिस्वा. कदाचि सो तसिस्सतीति सो यक्खो अपि तसेय्य. तेन भिज्जिस्सति सीलन्ति तेन तस्स तासुप्पादनेन मय्हं सीलं विनस्सति संकिलिस्सति. परितासं कते मयीति मयि तस्स परितासं कते सति.
८२. सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिन्ति यथा च सीलभेदभयेन निहितसत्थो तस्स सन्तिकं अगमासि, एवं मय्हं सीलखण्डभया ¶ एव तस्स पोरिसादस्स देस्सं अनिट्ठम्पि न ब्याहरिं, केवलं पन मेत्तचित्तेन हितवादी इदं इदानि वक्खमानं वचनं अभासिं.
महासत्तो ¶ च गन्त्वा पुरतो ठितो. यक्खिनिपुत्तो तं वीमंसितुकामो ‘‘कोसि त्वं, कुतो आगतो, किं मं न जानासि ‘लुद्दो मनुस्समंसखादको’ति, कस्मा च इधागतोसी’’ति पुच्छि. कुमारो ‘‘अहं जयद्दिसरञ्ञो पुत्तो, त्वं पोरिसादकोति जानामि, पितु जीवितं रक्खितुं इधागतो, तस्मा तं मुञ्च, मं खादा’’ति आह. पुन यक्खिनिपुत्तो मुखाकारेनेव ‘‘तं तस्स पुत्तोति अहं जानामि, दुक्करं पन तया कतं एवं आगच्छन्तेना’’ति आह. कुमारो ‘‘न इदं दुक्करं, यं पितु अत्थे जीवितपरिच्चजनं, मातापितुहेतु हि एवरूपं पुञ्ञं कत्वा एकन्तेनेव सग्गे पमोदति, अहञ्च ‘अमरणधम्मो नाम कोचि सत्तो नत्थी’ति जानामि, अत्तना च किञ्चि कतं पापं नाम न सरामि, तस्मा मरणतोपि मे भयं नत्थि, इदं सरीरं मया ते निस्सट्ठं, अग्गिं जालेत्वा खादा’’ति आह. तेन वुत्तं –
‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;
त्वं पक्ककालमञ्ञाय, भक्खय मं पितामहा’’ति.
तं ¶ सुत्वा यक्खिनिपुत्तो ‘‘न सक्का इमस्स मंसं खादितुं, उपायेन इमं पलापेस्सामी’’ति चिन्तेत्वा ‘‘तेन हि अरञ्ञं पविसित्वा सारदारूनि आहरित्वा निद्धूमे अङ्गारे करोहि, तत्थ ते मंसं पचित्वा खादिस्सामी’’ति आह. महासत्तो तथा कत्वा तस्स आरोचेसि. सो तं ओलोकेन्तो ‘‘अयं पुरिससीहो मरणतोपि भयं नत्थि, एवं निब्भयो नाम न मया दिट्ठपुब्बो’’ति लोमहंसजातो कुमारं ओलोकेसि. कुमारो किस्स मं ओलोकेसि, न यथावुत्तं करोसीति. यक्खिनिपुत्तो महासत्तं ‘‘सत्तधा तस्स मुद्धा फलेय्य, यो तं खादेय्या’’ति आह. ‘‘सचे मं न खादितुकामोसि, अथ कस्मा अग्गिं कारेसी’’ति? ‘‘तव परिग्गण्हनत्थ’’न्ति. ‘‘त्वं इदानि मं कथं परिग्गण्हिस्ससि, स्वाहं तिरच्छानयोनियं निब्बत्तोपि सक्कस्स देवरञ्ञो अत्तानं परिग्गण्हितुं न अदासि’’न्ति इममत्थं दस्सेन्तो –
‘‘इदञ्हि ¶ ¶ सो ब्राह्मणं मञ्ञमानो, ससो अवासेसि सके सरीरे;
तेनेव सो चन्दिमा देवपुत्तो, ससत्थुतो कामदुहज्ज यक्खा’’ति.(जा. १.१६.९३) –
गाथमाह.
तत्थ ससो अवासेसि सके सरीरेति अत्तनो सरीरहेतु इमं सरीरं खादित्वा इध वसाति एवं सके सरीरे अत्तनो सरीरं देन्तो तं ब्राह्मणरूपं सक्कं तत्थ वासेसि. ससत्थुतोति ‘‘ससी’’ति एवं सससद्देन थुतो. कामदुहोति कामवड्ढनो. यक्खाति देव.
एवं महासत्तो चन्दे ससलक्खणं कप्पट्ठियं पाटिहारियं सक्खिं कत्वा अत्तनो सक्केनपि परिग्गण्हितुं असक्कुणेय्यतं अभासि. तं सुत्वा पोरिसादो अच्छरियब्भुतचित्तजातो –
‘‘चन्दो यथा राहुमुखा पमुत्तो, विरोचते पन्नरसेव भाणुमा;
एवं तुवं पोरिसादा पमुत्तो, विरोच कपिले महानुभाव;
आमोदयं पितरं मातरञ्च, सब्बो च ते नन्दतु ञातिपक्खो’’ति. (जा. १.१६.९४) –
गाथं वत्वा ‘‘गच्छ महावीरा’’ति कुमारं विस्सज्जेसि. सोपि तं निब्बिसेवनं कत्वा पञ्च सीलानि ¶ दत्वा ‘‘यक्खो नु खो एस, नो’’ति वीमंसन्तो ‘‘यक्खानं अक्खीनि रत्तानि होन्ति अनिमिसानि च, छाया च न पञ्ञायति, असम्भीतो होति, न इमस्स तथा. तस्मा नायं यक्खो मनुस्सो एसो, मय्हं किर पितु तयो भातरो यक्खिनिया गहिता, तेसु ताय द्वे खादिता भविस्सन्ति, एको पुत्तसिनेहेन पटिजग्गितो भविस्सति. इमिना तेन भवितब्ब’’न्ति नयग्गाहेन अनुमानेन सब्बञ्ञुतञ्ञाणेन विय अविपरीततो निट्ठं गन्त्वा ‘‘मय्हं पितु आचिक्खित्वा रज्जे पतिट्ठापेस्सामी’’ति चिन्तेत्वा ‘‘न त्वं यक्खो, पितु मे जेट्ठभातिकोसि, एहि मया सद्धिं गन्त्वा कुलसन्तकं रज्जं पटिपज्जाही’’ति आह. तेन ¶ वुत्तं ‘‘त्वं पितामहा’’ति, त्वं मम महापिताति ¶ अत्थो. इतरेन ‘‘नाहं मनुस्सो’’ति वुत्ते तेन सद्धातब्बस्स दिब्बचक्खुकतापसस्स सन्तिकं नेसि. तापसेन ‘‘किं करोन्ता पिता पुत्ता अरञ्ञे विचरथा’’ति पितुभावे कथिते पोरिसादो सद्दहित्वा ‘‘गच्छ, तात, त्वं, न मे रज्जेन अत्थो, पब्बजिस्सामह’’न्ति तापसस्स सन्तिके इसिपब्बज्जं पब्बजि. तेन वुत्तं –
‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;
पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.
तत्थ सीलवतं हेतूति सीलवन्तानं मम पितूनं हेतु. अथ वा सीलवतं हेतूति सीलवतहेतु, मय्हं सीलवतसमादाननिमित्तं तस्स अभिज्जनत्थं. तस्साति तं पोरिसादं.
अथ महासत्तो अत्तनो महापितरं पब्बजितं वन्दित्वा नगरस्स समीपं गन्त्वा ‘‘कुमारो किर आगतो’’ति सुत्वा हट्ठतुट्ठेन रञ्ञा नागरेहि नेगमजानपदेहि च पच्चुग्गतो राजानं वन्दित्वा सब्बं पवत्तिं आरोचेसि. तं सुत्वा राजा तङ्खणञ्ञेव भेरिं चरापेत्वा महन्तेन परिवारेन तस्स सन्तिकं गन्त्वा ‘‘एहि, भातिक, रज्जं पटिपज्जाही’’ति आह. ‘‘अलं, महाराजा’’ति. ‘‘तेन हि मय्हं उय्याने वसा’’ति. ‘‘न आगच्छामी’’ति. राजा तस्स अस्समस्स अविदूरे गामं निवेसेत्वा भिक्खं पट्ठपेसि. सो चूळकम्मासदम्मनिगमो नाम जातो.
तदा मातापितरो महाराजकुलानि अहेसुं, तापसो सारिपुत्तो, पोरिसादो अङ्गुलिमालो, कनिट्ठा उप्पलवण्णा, अग्गमहेसी राहुलमाता, अलीनसत्तुकुमारो लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा पितरा निवारियमानो अत्तनो जीवितं परिच्चजित्वा पितु जीवितरक्खणत्थं ‘‘पोरिसादस्स सन्तिकं गमिस्सामी’’ति ¶ निच्छयो, तस्स च सन्तासपरिहरणत्थं निहितसत्थस्स गमनं, ‘‘अत्तनो सीलखण्डनं मा होतू’’ति तेन पियवाचाय समुदाचारो, तेन च नानानयेहि परिग्गण्हियमानस्स मरणसन्तासाभावो, पितु अत्थे मय्हं सरीरं सफलं करिस्सामीति हट्ठतुट्ठभावो, सक्केनापि परिग्गण्हितुं असक्कुणेय्यस्स ससजातियम्पि परिच्चागत्थं ¶ अत्तनो जीवितनिरपेक्खभावस्स जाननं, तेन ¶ समागमेपि ओस्सट्ठेपि चित्तस्स विकाराभावो, तस्स च मनुस्सभावमहापितुभावानं अविपरीततो जाननं, ञातमत्ते च तं कुलसन्तके रज्जे पतिट्ठापेतुकामता, धम्मदेसनाय संवेजेत्वा सीलेसु पतिट्ठापनन्ति. एवमादयो इध बोधिसत्तस्स गुणानुभावा विभावेतब्बाति.
अलीनसत्तुचरियावण्णना निट्ठिता.
१०. सङ्खपालचरियावण्णना
८५. दसमे सङ्खपालोतिआदीसु अयं सङ्खेपत्थो – देवभोगसम्पत्तिसदिसाय महतिया नागिद्धिया समन्नागतत्ता महिद्धिको. हेट्ठा द्वे, उपरि द्वेति चतस्सो दाठा आवुधा एतस्साति दाठावुधो. उग्गतेजविसताय घोरविसो. नागयोनिसिद्धाहि द्वीहि जिव्हाहि समन्नागतोति द्विजिव्हो. महानुभावानम्पि उरेन गमनतो ‘‘उरगा’’ति लद्धनामानं नागानं अधिपतिभावतो उरगाधिभू.
८६. द्विन्नं मग्गानं विनिविज्झित्वा सन्धिभावेन गतट्ठानसङ्खाते चतुप्पथे. अपरापरं महाजनसञ्चरणट्ठानभूते महामग्गे. ततो एव महाजनसमाकिण्णभावेन नानाजनसमाकुले. इदानि वक्खमानानं चतुन्नं अङ्गानं वसेन चतुरो अङ्गे. अधिट्ठाय अधिट्ठहित्वा, चित्ते ठपेत्वा. यदाहं सङ्खपालो नाम यथावुत्तरूपो नागराजा होमि, तदा हेट्ठा वुत्तप्पकारे ठाने वासं उपोसथवासवसेन निवासं अकप्पयिं कप्पेसिं.
महासत्तो हि दानसीलादिपुञ्ञपसुतो हुत्वा बोधिपरियेसनवसेन अपरापरं देवमनुस्सगतीसु संसरन्तो कदाचि देवभोगसदिससम्पत्तिके नागभवने निब्बत्तित्वा सङ्खपालो नाम नागराजा अहोसि महिद्धिको महानुभावो. सो गच्छन्ते काले ताय सम्पत्तिया विप्पटिसारी हुत्वा मनुस्सयोनिं पत्थेन्तो उपोसथवासं वसि. अथस्स नागभवने ¶ वसन्तस्स उपोसथवासो ¶ न सम्पज्जति, सीलं संकिलिस्सति, तेन सो नागभवना निक्खमित्वा कण्हवण्णाय नदिया अविदूरे महामग्गस्स च एकपदिकमग्गस्स च अन्तरे एकं वम्मिकं परिक्खिपित्वा ¶ उपोसथं अधिट्ठाय चातुद्दसपन्नरसेसु समादिन्नसीलो ‘‘मम चम्मादीनि अत्थिका गण्हन्तू’’ति अत्तानं दानमुखे विस्सज्जेत्वा निपज्जति, पाटिपदे नागभवनं गच्छति. तेन वुत्तं ‘‘पुनापरं यदा होमि, सङ्खपालो’’तिआदि. तस्सत्थो वुत्तो एव.
८७. यं पनेत्थ छविया चम्मेनातिआदिकं ‘‘चतुरो अङ्गे अधिट्ठाया’’ति वुत्तं चतुरङ्गाधिट्ठानदस्सनं. छविचम्मानि हि इध एकमङ्गं. एवं उपोसथवासं वसन्तस्स महासत्तस्स दीघो अद्धा वीतिवत्तो.
अथेकदिवसं तस्मिं तथा सीलं समादियित्वा निपन्ने सोळस भोजपुत्ता ‘‘मंसं आहरिस्सामा’’ति आवुधहत्था अरञ्ञे चरन्ता किञ्चि अलभित्वा निक्खमन्ता तं वम्मिकमत्थके निपन्नं दिस्वा ‘‘मयं अज्ज गोधापोतकम्पि न लभिम्हा, इमं नागराजानं वधित्वा खादिस्सामा’’ति चिन्तेत्वा ‘‘महा खो पनेस गय्हमानो पलायेय्याति यथानिपन्नकंयेव नं भोगेसु सूलेहि विज्झित्वा दुब्बलं कत्वा गण्हिस्सामा’’ति सूलानि आदाय उपसङ्कमिंसु. बोधिसत्तस्सापि सरीरं महन्तं एकदोणिकनावप्पमाणं वट्टेत्वा ठपितसुमनपुप्फदामं विय जिञ्जुकफलसदिसेहि अक्खीहि जयसुमनपुप्फसदिसेन च सीसेन समन्नागतं अतिविय सोभति. सो तेसं सोळसन्नं जनानं पदसद्देन भोगन्तरतो सीसं नीहरित्वा रत्तक्खीनि उम्मीलेत्वा ते सूलहत्थे ¶ आगच्छन्ते दिस्वा ‘‘अज्ज मय्हं मनोरथो मत्थकं पापुणिस्सती’’ति अत्तानं दानमुखे निय्यातेत्वा ‘‘इमे मम सरीरं सत्तीहि कोट्टेत्वा छिद्दावछिद्दं करोन्ते न ओलोकेस्सामी’’ति अत्तनो सीलखण्डभयेन दळ्हं अधिट्ठानं अधिट्ठहित्वा सीसं भोगन्तरे एव पवेसेत्वा निपज्जि.
अथ नं ते उपगन्त्वा नङ्गुट्ठे गहेत्वा आकड्ढन्ता भूमियं पातेत्वा तिखिणसूलेहि अट्ठसु ठानेसु विज्झित्वा सकण्टका काळवेत्तयट्ठियो पहारमुखेहि पवेसेत्वा अट्ठसु ठानेसु काजेहि आदाय महामग्गं पटिपज्जिंसु. महासत्तो सूलेहि विज्झनतो पट्ठाय एकट्ठानेपि अक्खीनि उम्मीलेत्वा ते न ओलोकेसि. तस्स अट्ठहि काजेहि आदाय नीयमानस्स सीसं ओलम्बित्वा भूमिं पहरति ¶ . अथ नं ‘‘सीसमस्स ओलम्बती’’ति महामग्गे निपज्जापेत्वा सुखुमेन सूलेन नासापुटे विज्झित्वा रज्जुकं पवेसेत्वा सीसं उक्खिपित्वा काजकोटियं लग्गेत्वा पुनपि उक्खिपित्वा मग्गं पटिपज्जिंसु. तेन वुत्तं –
‘‘अद्दसंसु ¶ भोजपुत्ता, खरा लुद्दा अकारुणा;
उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो.
‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके;
काजे आरोपयित्वान, भोजपुत्ता हरिंसु म’’न्ति.
तत्थ भोजपुत्ताति लुद्दपुत्ता. खराति कक्खळा, फरुसकायवचीकम्मन्ता. लुद्दाति दारुणा, घोरमानसा. अकारुणाति निक्करुणा. दण्डमुग्गरपाणिनोति चतुरस्सदण्डहत्था. नासाय विनिविज्झित्वाति रज्जुकं पवेसेतुं सुखुमेन सूलेन नासापुटे विज्झित्वा. नङ्गुट्ठे पिट्ठिकण्टकेति नङ्गुट्ठप्पदेसे तत्थ तत्थ पिट्ठिकण्टकसमीपे च विनिविज्झित्वाति सम्बन्धो. काजे आरोपयित्वानाति अट्ठसु ठानेसु विनिविज्झित्वा बद्धेसु अट्ठसु वेत्तलतामण्डलेसु ¶ एकेकस्मिं ओविज्झितं एकेकं काजं द्वे द्वे भोजपुत्ता अत्तनो अत्तनो खन्धं आरोपेत्वा.
९०. ससागरन्तं पथविन्ति समुद्दपरियन्तं महापथविं. सकाननं सपब्बतन्ति सद्धिं काननेहि पब्बतेहि चाति सकाननं सपब्बतञ्च. नासावातेन झापयेति सचाहं इच्छमानो इच्छन्तो कुज्झित्वा नासावातं विस्सज्जेय्यं, समुद्दपरियन्तं सकाननं सपब्बतं इमं महापथविं झापेय्यं, सह नासावातविस्सज्जनेन छारिकं करेय्यं, एतादिसो तदा मय्हं आनुभावो.
९१. एवं सन्तेपि सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि. भोजपुत्ते न कुप्पामीति दुब्बलभावकरणत्थं वेत्तलतापवेसनत्थञ्च सारदारूहि तच्छेत्वा कतेहि तिखिणसूलेहि अट्ठसु ठानेसु विज्झन्तेपि दुब्बलभावकरणत्थं तिखिणाहि सत्तीहि तहिं तहिं कोट्टयन्तेपि भोजपुत्तानं लुद्दानं न कुप्पामि. एसा मे सीलपारमीति एवं महानुभावस्स तथा अधिट्ठहन्तस्स या मे मय्हं सीलखण्डभयेन तेसं ¶ अकुज्झना, एसा एकन्तेनेव जीवितनिरपेक्खभावेन पवत्ता मय्हं सीलपारमी, सीलवसेन परमत्थपारमीति अत्थो.
तथा पन बोधिसत्ते तेहि नीयमाने मिथिलनगरवासी आळारो नाम कुटुम्बिको पञ्चसकटसतानि आदाय सुखयानके निसीदित्वा गच्छन्तो ते भोजपुत्ते महासत्तं हरन्ते दिस्वा कारुञ्ञं उप्पादेत्वा ते लुद्दे पुच्छि – ‘‘किस्सायं नागो नीयति, नेत्वा चिमं किं करिस्सथा’’ति? ते ‘‘इमस्स नागस्स मंसं सादुञ्च मुदुञ्च थूलञ्च पचित्वा खादिस्सामा’’ति आहंसु. अथ सो तेसं सोळसवाहगोणे पसतं पसतं सुवण्णमासके सब्बेसं निवासनपारुपनानि ¶ भरियानम्पि तेसं वत्थाभरणानि दत्वा ‘‘सम्मा, अयं महानुभावो नागराजा, अत्तनो सीलगुणेन तुम्हाकं न दुब्भि, इमं किलमन्तेहि बहुं तुम्हेहि अपुञ्ञं पसुतं, विस्सज्जेथा’’ति आह. ते ‘‘अयं अम्हाकं मनापो भक्खो, बहू च नो उरगा भुत्तपुब्बा, तथापि तव वचनं अम्हेहि पूजेतब्बं, तस्मा ¶ इमं नागं विस्सज्जेस्सामा’’ति विस्सज्जेत्वा महासत्तं भूमियं निपज्जापेत्वा अत्तनो कक्खळताय ता कण्टकाचिता आवुता काळवेत्तलता कोटियं गहेत्वा आकड्ढितुं आरभिंसु.
अथ सो नागराजानं किलमन्तं दिस्वा अकिलमेन्तोव असिना लता छिन्दित्वा दारकानं कण्णवेधतो पटिहरणनियामेन अदुक्खापेन्तो सणिकं नीहरि. तस्मिं काले ते भोजपुत्ता यं बन्धनं तस्स नत्थुतो पवेसेत्वा पटिमुक्कं, तं बन्धनं सणिकं मोचयिंसु. महासत्तो मुहुत्तं पाचीनाभिमुखो गन्त्वा अस्सुपुण्णेहि नेत्तेहि आळारं ओलोकेसि. लुद्दा थोकं गन्त्वा ‘‘उरगो दुब्बलो, मतकाले गहेत्वाव नं गमिस्सामा’’ति निलीयिंसु. आळारो महासत्तस्स अञ्जलिं पग्गय्ह ‘‘गच्छेव खो त्वं, महानाग, मा तं लुद्दा पुन गहेसु’’न्ति वदन्तो थोकं तं नागं अनुगन्त्वा निवत्ति.
बोधिसत्तो नागभवनं गन्त्वा तत्थ पपञ्चं अकत्वा महन्तेन परिवारेन निक्खमित्वा आळारं उपसङ्कमित्वा नागभवनस्स वण्णं कथेत्वा तं तत्थ नेत्वा तीहि कञ्ञासतेहि सद्धिं महन्तमस्स यसं दत्वा दिब्बेहि कामेहि सन्तप्पेसि. आळारो नागभवने एकवस्सं वसित्वा दिब्बे ¶ कामे परिभुञ्जित्वा ‘‘इच्छामहं, सम्म, पब्बजितु’’न्ति नागराजस्स कथेत्वा पब्बजितपरिक्खारे गहेत्वा ततो निक्खमित्वा हिमवन्तप्पदेसं गन्त्वा पब्बजित्वा तत्थ चिरं वसित्वा अपरभागे चारिकं चरन्तो बाराणसिं पत्वा बाराणसिरञ्ञा समागतो तेन आचारसम्पत्तिं निस्साय पसन्नेन ‘‘त्वं उळारभोगा मञ्ञे कुला पब्बजितो, केन नु खो कारणेन पब्बजितोसी’’ति पुट्ठो अत्तनो पब्बज्जाकारणं कथेन्तो लुद्दानं हत्थतो बोधिसत्तस्स विस्सज्जापनं आदिं कत्वा सब्बं पवत्तिं रञ्ञो आचिक्खित्वा –
‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा;
आदीनवं ¶ कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि, राज.
‘‘दुमप्फलानीव ¶ पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;
एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’ति. (जा. २.१७.१९१-१९२) –
इमाहि गाथाहि धम्मं देसेसि.
तं सुत्वा राजा –
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानी’’ति. (जा. २.१७.१९३) –
आह.
अथस्स तापसो –
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति. (जा. २.१७.१९४) –
एवं ¶ धम्मं देसेत्वा तत्थेव चत्तारो वस्सानमासे वसित्वा पुन हिमवन्तं गन्त्वा यावजीवं चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि. बोधिसत्तोपि यावजीवं उपोसथवासं वसित्वा सग्गपुरं पूरेसि. सोपि राजा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
तदा आळारो सारिपुत्तत्थेरो अहोसि, बाराणसिराजा आनन्दत्थेरो, सङ्खपालनागराजा लोकनाथो.
तस्स सरीरपरिच्चागो दानपारमी, तथारूपेनपि विसतेजेन समन्नागतस्स तथारूपायपि पीळाय सति सीलस्स अभिन्नता सीलपारमी, देवभोगसम्पत्तिसदिसं भोगं पहाय नागभवनतो निक्खमित्वा समणधम्मकरणं नेक्खम्मपारमी, ‘‘दानादिअत्थं इदञ्चिदञ्च कातुं वट्टती’’ति ¶ संविदहनं पञ्ञापारमी, कामवितक्कविनोदनं अधिवासनवीरियञ्च वीरियपारमी, अधिवासनखन्ति खन्तिपारमी, सच्चसमादानं सच्चपारमी, अचलसमादानाधिट्ठानं ¶ अधिट्ठानपारमी, भोजपुत्ते उपादाय सब्बसत्तेसु मेत्तानुद्दयभावो मेत्तापारमी, वेदनाय सत्तसङ्खारकतविप्पकारेसु च मज्झत्तभावो उपेक्खापारमीति एवं दस पारमियो लब्भन्ति. सीलपारमी पन अतिसयवतीति कत्वा सा एव देसनं आरुळ्हा. तथा इध बोधिसत्तस्स गुणानुभावा ‘‘योजनसतिके नागभवनट्ठाने’’तिआदिना भूरिदत्तचरियायं (चरिया. २.११ आदयो) वुत्तनयेनेव यथारहं विभावेतब्बाति.
सङ्खपालचरियावण्णना निट्ठिता.
एतेति ये हत्थिनागचरियादयो इमस्मिं वग्गे निद्दिट्ठा अनन्तरगाथाय च ‘‘हत्थिनागो भूरिदत्तो’’तिआदिना उद्दानवसेन सङ्गहेत्वा दस्सिता नव चरिया, ते सब्बे विसेसतो सीलपारमिपूरणवसेन पवत्तिया सीलं बलं एतेसन्ति सीलबला. सीलस्स परमत्थपारमिभूतस्स परिक्खरणतो सन्तानस्स च परिभावनावसेन अभिसङ्खरणतो परिक्खारा. उक्कंसगताय सीलपरमत्थपारमिया असम्पुण्णत्ता पदेसो एतेसं अत्थि, न निप्पदेसोति पदेसिका सप्पदेसा. कस्माति चे? आह ‘‘जीवितं परिरक्खित्वा, सीलानि अनुरक्खिस’’न्ति, यस्मा एतेसु हत्थिनागचरियादीसु (चरिया. २.१ आदयो) अहं अत्तनो जीवितं एकदेसेन ¶ परिरक्खित्वाव सीलानि अनुरक्खिं, जीवितं न सब्बथा परिच्चजिं, एकन्तेनेव पन सङ्खपालस्स मे सतो सब्बकालम्पि जीवितं यस्स कस्सचि निय्यत्तं, सङ्खपालनागराजस्स पन मे महानुभावस्स उग्गविसतेजस्स सतो समानस्स सब्बकालम्पि तेहि लुद्देहि समागमे ततो पुब्बेपि पच्छापि सतो एवं पुग्गलविभागं अकत्वा यस्स कस्सचि सीलानुरक्खणत्थमेव जीवितं एकंसेनेव निय्यत्तं नीयातितं दानमुखे निस्सट्ठं, तस्मा सा सीलपारमीति यस्मा चेतदेवं, तस्मा तेन कारणेन सा परमत्थपारमिभावं पत्ता मय्हं सीलपारमीति दस्सेतीति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
दसविधचरियासङ्गहस्स विसेसतो
सीलपारमिविभावनस्स
दुतियवग्गस्स अत्थवण्णना निट्ठिता.