📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
चरियापिटकपाळि
१. अकित्तिवग्गो
१. अकित्तिचरिया
‘‘कप्पे ¶ ¶ ¶ ¶ च सतसहस्से, चतुरो च असङ्खिये;
एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचनं.
‘‘अतीतकप्पे चरितं, ठपयित्वा भवाभवे;
इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे.
‘‘यदा अहं ब्रहारञ्ञे, सुञ्ञे विपिनकानने;
अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या.)] विहरामि, अकित्ति नाम तापसो.
‘‘तदा ¶ मं तपतेजेन, सन्तत्तो तिदिवाभिभू;
धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि.
‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकं;
मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं.
‘‘तस्स दत्वानहं पण्णं, निक्कुज्जित्वान भाजनं;
पुनेसनं जहित्वान, पाविसिं पण्णसालकं.
‘‘दुतियम्पि ¶ ततियम्पि, उपगञ्छि ममन्तिकं;
अकम्पितो अनोलग्गो, एवमेवमदासहं.
‘‘न ¶ मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियं;
पीतिसुखेन रतिया, वीतिनामेमि तं दिवं.
‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे;
अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं.
‘‘न तस्स दानं ददमानो, यसं लाभञ्च पत्थयिं;
सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति.
अकित्तिचरियं पठमं.
२. सङ्खचरिया
‘‘पुनापरं ¶ यदा होमि, ब्राह्मणो सङ्खसव्हयो;
महासमुद्दं तरितुकामो, उपगच्छामि पट्टनं.
‘‘तत्थद्दसं पटिपथे, सयम्भुं अपराजितं;
कन्तारद्धानं पटिपन्नं [कन्तारद्धानपटिपन्नं (सी. स्या.)], तत्ताय कठिनभूमिया.
‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयिं;
‘इदं खेत्तं अनुप्पत्तं, पुञ्ञकामस्स जन्तुनो.
‘‘‘यथा कस्सको पुरिसो, खेत्तं दिस्वा महागमं;
तत्थ बीजं न रोपेति, न सो धञ्ञेन अत्थिको.
‘‘‘एवमेवाहं ¶ ¶ पुञ्ञकामो, दिस्वा खेत्तवरुत्तमं;
यदि तत्थ कारं न करोमि, नाहं पुञ्ञेन अत्थिको.
‘‘‘यथा अमच्चो मुद्दिकामो, रञ्ञो अन्तेपुरे जने;
न देति तेसं धनधञ्ञं, मुद्दितो परिहायति.
‘‘‘एवमेवाहं पुञ्ञकामो, विपुलं दिस्वान दक्खिणं;
यदि तस्स दानं न ददामि, परिहायिस्सामि पुञ्ञतो’.
‘‘एवाहं चिन्तयित्वान, ओरोहित्वा उपाहना;
तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहनं.
‘‘तेनेवाहं ¶ सतगुणतो, सुखुमालो सुखेधितो;
अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति.
सङ्खचरियं दुतियं.
३. कुरुराजचरिया
‘‘पुनापरं यदा होमि, इन्दपत्थे [इन्दपत्ते (सी. क.)] पुरुत्तमे;
राजा धनञ्चयो नाम, कुसले दसहुपागतो.
‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;
आयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.
‘‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;
ददाहि पवरं नागं, नीलं अञ्जनसव्हयं.
‘‘‘न ¶ ¶ मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे [भिङ्कारे (सी.)] रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.
‘‘तस्स नागे पदिन्नम्हि, अमच्चा एतदब्रवुं;
‘किं नु तुय्हं वरं नागं, याचकानं पदस्ससि.
‘‘‘धञ्ञं ¶ मङ्गलसम्पन्नं, सङ्गामविजयुत्तमं;
तस्मिं नागे पदिन्नम्हि, किं ते रज्जं करिस्सति.
‘‘‘रज्जम्पि मे ददे सब्बं, सरीरं दज्जमत्तनो;
सब्बञ्ञुतं पियं मय्हं, तस्मा नागं अदासह’’’न्ति.
कुरुराजचरियं ततियं.
४. महासुदस्सनचरिया
‘‘कुसावतिम्हि नगरे, यदा आसिं महीपति;
महासुदस्सनो नाम, चक्कवत्ती महब्बलो.
‘‘तत्थाहं ¶ दिवसे तिक्खत्तुं, घोसापेमि तहिं तहिं;
‘को किं इच्छति पत्थेति, कस्स किं दीयतू धनं.
‘‘‘को छातको को तसितो, को मालं को विलेपनं;
नानारत्तानि वत्थानि, को नग्गो परिदहिस्सति.
‘‘‘को पथे छत्तमादेति, कोपाहना मुदू सुभा’;
इति ¶ सायञ्च पातो च, घोसापेमि तहिं तहिं.
‘‘न तं दससु ठानेसु, नपि ठानसतेसु वा;
अनेकसतठानेसु, पटियत्तं याचके धनं.
‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको;
लद्धा यदिच्छकं भोगं, पूरहत्थोव गच्छति.
‘‘एवरूपं महादानं, अदासिं यावजीविकं;
नपाहं देस्सं धनं दम्मि, नपि नत्थि निचयो मयि.
‘‘यथापि आतुरो नाम, रोगतो परिमुत्तिया;
धनेन वेज्जं तप्पेत्वा, रोगतो परिमुच्चति.
‘‘तथेवाहं जानमानो, परिपूरेतुमसेसतो;
ऊनमनं पूरयितुं, देमि दानं वनिब्बके;
निरालयो अपच्चासो, सम्बोधिमनुपत्तिया’’ति.
महासुदस्सनचरियं चतुत्थं.
५. महागोविन्दचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, सत्तराजपुरोहितो;
पूजितो नरदेवेहि, महागोविन्दब्राह्मणो.
‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनं;
तेन देमि महादानं, अक्खोब्भं [अक्खोभं (स्या. कं.)] सागरूपमं.
‘‘न ¶ ¶ मे देस्सं धनं धञ्ञं, नपि नत्थि निचयो मयि;
सब्बञ्ञुतं पियं मय्हं, तस्मा देमि वरं धन’’न्ति.
महागोविन्दचरियं पञ्चमं.
६. निमिराजचरिया
‘‘पुनापरं यदा होमि, मिथिलायं पुरुत्तमे;
निमि नाम महाराजा, पण्डितो कुसलत्थिको.
‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखं;
तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिनं.
‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजनं;
अब्बोच्छिन्नं करित्वान, महादानं पवत्तयिं.
‘‘यथापि सेवको सामिं, धनहेतुमुपागतो;
कायेन वाचा मनसा, आराधनीयमेसति.
‘‘तथेवाहं सब्बभवे, परियेसिस्सामि बोधिजं;
दानेन सत्ते तप्पेत्वा, इच्छामि बोधिमुत्तम’’न्ति.
निमिराजचरियं छट्ठं.
७. चन्दकुमारचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, एकराजस्स अत्रजो;
नगरे पुप्फवतिया, कुमारो चन्दसव्हयो.
‘‘तदाहं ¶ यजना मुत्तो, निक्खन्तो यञ्ञवाटतो;
संवेगं जनयित्वान, महादानं पवत्तयिं.
‘‘नाहं पिवामि खादामि, नपि भुञ्जामि भोजनं;
दक्खिणेय्ये अदत्वान, अपि छप्पञ्चरत्तियो.
‘‘यथापि ¶ वाणिजो नाम, कत्वान भण्डसञ्चयं;
यत्थ लाभो महा होति, तत्थ तं [तत्थ नं (सी.), तत्थ (क.)] हरति भण्डकं.
‘‘तथेव सकभुत्तापि, परे दिन्नं महप्फलं;
तस्मा परस्स दातब्बं, सतभागो भविस्सति.
‘‘एतमत्थवसं ञत्वा, देमि दानं भवाभवे;
न पटिक्कमामि दानतो, सम्बोधिमनुपत्तिया’’ति.
चन्दकुमारचरियं सत्तमं.
८. सिविराजचरिया
‘‘अरिट्ठसव्हये नगरे, सिविनामासि खत्तियो;
निसज्ज पासादवरे, एवं चिन्तेसहं तदा.
‘‘‘यं किञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’.
‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो;
निसिन्नो देवपरिसाय, इदं वचनमब्रवि.
‘‘‘निसज्ज ¶ पासादवरे, सिविराजा महिद्धिको;
चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति.
‘‘‘तथं ¶ नु वितथं नेतं, हन्द वीमंसयामि तं;
मुहुत्तं आगमेय्याथ, याव जानामि तं मनं’.
‘‘पवेधमानो पलितसिरो, वलिगत्तो [वलितगत्तो (सी.)] जरातुरो;
अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि.
‘‘सो ¶ तदा पग्गहेत्वान, वामं दक्खिणबाहु च;
सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि.
‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन;
तव दानरता कित्ति, उग्गता देवमानुसे.
‘‘‘उभोपि ¶ नेत्ता नयना, अन्धा उपहता मम;
एकं मे नयनं देहि, त्वम्पि एकेन यापय’.
‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो;
कतञ्जली वेदजातो, इदं वचनमब्रविं.
‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो;
त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो.
‘‘‘अहो मे मानसं सिद्धं, सङ्कप्पो परिपूरितो;
अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके.
‘‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि;
उभोपि नयनं देहि, उप्पाटेत्वा वणिब्बके’.
‘‘ततो ¶ सो चोदितो मय्हं, सिवको वचनं करो;
उद्धरित्वान पादासि, तालमिञ्जंव याचके.
‘‘ददमानस्स देन्तस्स, दिन्नदानस्स मे सतो;
चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा.
‘‘न मे देस्सा उभो चक्खू, अत्ता न मे न देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासह’’न्ति.
सिविराजचरियं अट्ठमं.
९. वेस्सन्तरचरिया
‘‘या ¶ मे अहोसि जनिका, फुस्सती [फुसती (सी.)] नाम खत्तिया;
सा अतीतासु जातीसु, सक्कस्स महेसी पिया.
‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;
‘ददामि ते दस वरे, वरभद्दे यदिच्छसि’.
‘‘एवं वुत्ता च सा देवी, सक्कं पुनिदमब्रवि;
‘किं नु मे अपराधत्थि, किं नु देस्सा अहं तव;
रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’.
‘‘एवं ¶ वुत्तो च सो सक्को, पुन तस्सिदमब्रवि;
‘न चेव ते कतं पापं, न च मे त्वंसि अप्पिया.
‘‘‘एत्तकंयेव ¶ ते आयु, चवनकालो भविस्सति;
पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’.
‘‘सक्केन ¶ सा दिन्नवरा, तुट्ठहट्ठा पमोदिता;
ममं अब्भन्तरं कत्वा, फुस्सती दस वरे वरी.
‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;
जेतुत्तरम्हि नगरे, सञ्जयेन समागमि.
‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;
मम तेजेन मे माता, सदा दानरता अहु.
‘‘अधने आतुरे जिण्णे, याचके अद्धिके [पथिके (क.)] जने;
समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने.
‘‘दस मासे धारयित्वान, करोन्ते पुरं पदक्खिणं;
वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.
‘‘न मय्हं मत्तिकं नामं, नपि पेत्तिकसम्भवं;
जातेत्थ वेस्सवीथिया, तस्मा वेस्सन्तरो अहु.
‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;
तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.
‘‘‘हदयं ¶ ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;
ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं’.
‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;
अकम्पि तत्थ पथवी, सिनेरुवनवटंसका.
‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;
पच्चयं नागमारुय्ह, दानं दातुं उपागमिं.
‘‘कलिङ्गरट्ठविसया ¶ , ब्राह्मणा उपगञ्छु मं;
अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.
‘‘अवुट्ठिको ¶ जनपदो, दुब्भिक्खो छातको महा;
ददाहि पवरं नागं, सब्बसेतं गजुत्तमं.
‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;
सन्तं नप्पतिगूहामि [नप्पतिगुय्हामि (सी. क.)], दाने मे रमते मनो.
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
‘मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.
‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘तस्स नागस्स दानेन, सिवयो कुद्धा समागता;
पब्बाजेसुं सका रट्ठा, ‘वङ्कं गच्छतु पब्बतं’.
‘‘तेसं निच्छुभमानानं, अकम्पित्थमसण्ठितं;
महादानं पवत्तेतुं, एकं वरमयाचिसं.
‘‘याचिता ¶ सिवयो सब्बे, एकं वरमदंसु मे;
सावयित्वा कण्णभेरिं, महादानं ददामहं.
‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;
दानेनिमं नीहरन्ति, पुन दानं ददातयं.
‘‘हत्थिं ¶ अस्से रथे दत्वा, दासिं दासं गवं धनं;
महादानं ददित्वान, नगरा निक्खमिं तदा.
‘‘निक्खमित्वान ¶ नगरा, निवत्तित्वा विलोकिते;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘चतुवाहिं रथं दत्वा, ठत्वा चातुम्महापथे;
एकाकियो अदुतियो, मद्दिदेविं इदमब्रविं.
‘‘‘त्वं मद्दि कण्हं गण्हाहि, लहुका एसा कनिट्ठिका;
अहं जालिं गहेस्सामि, गरुको भातिको हि सो’.
‘‘पदुमं ¶ पुण्डरीकंव, मद्दी कण्हाजिनग्गही;
अहं सुवण्णबिम्बंव, जालिं खत्तियमग्गहिं.
‘‘अभिजाता सुखुमाला, खत्तिया चतुरो जना;
विसमं समं अक्कमन्ता, वङ्कं गच्छाम पब्बतं.
‘‘ये केचि मनुजा एन्ति, अनुमग्गे पटिप्पथे;
मग्गन्ते पटिपुच्छाम, ‘कुहिं वङ्कन्त [वङ्कत (सी.)] पब्बतो’.
‘‘ते तत्थ अम्हे पस्सित्वा, करुणं गिरमुदीरयुं;
दुक्खं ते पटिवेदेन्ति, दूरे वङ्कन्तपब्बतो.
‘‘यदि पस्सन्ति पवने, दारका फलिने दुमे;
तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.
‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (स्या. कं.)] विपुला दुमा;
सयमेवोणमित्वान, उपगच्छन्ति दारके.
‘‘इदं ¶ अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
साहुकारं [साधुकारं (सब्बत्थ)] पवत्तेसि, मद्दी सब्बङ्गसोभना.
‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;
वेस्सन्तरस्स तेजेन, सयमेवोणता दुमा.
‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;
निक्खन्तदिवसेनेव [निक्खन्तदिवसेयेव (सी.)], चेतरट्ठमुपागमुं.
‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;
सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.
‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;
ते ततो निक्खमित्वान, वङ्कं अगमु पब्बतं.
‘‘आमन्तयित्वा ¶ देविन्दो, विस्सकम्मं [विसुकम्मं (क.)] महिद्धिकं;
अस्समं सुकतं रम्मं, पण्णसालं सुमापय.
‘‘सक्कस्स वचनं सुत्वा, विस्सकम्मो महिद्धिको;
अस्समं ¶ सुकतं रम्मं, पण्णसालं सुमापयि.
‘‘अज्झोगाहेत्वा ¶ पवनं, अप्पसद्दं निराकुलं;
चतुरो जना मयं तत्थ, वसाम पब्बतन्तरे.
‘‘अहञ्च मद्दिदेवी च, जाली कण्हाजिना चुभो;
अञ्ञमञ्ञं सोकनुदा, वसाम अस्समे तदा.
‘‘दारके अनुरक्खन्तो, असुञ्ञो होमि अस्समे;
मद्दी फलं आहरित्वा, पोसेति सा तयो जने.
‘‘पवने ¶ वसमानस्स, अद्धिको मं उपागमि;
आयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो.
‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;
उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.
‘‘सके पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;
आयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बतं.
‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय;
पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासहं.
‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा.
‘‘न मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया;
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासहं.
‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे;
करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं.
‘‘हिरोत्तप्पेन ¶ गरुना [गरुनं (स्या. क.)], उभिन्नं उपसङ्कमि;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘पुनापरं ¶ ¶ ब्रहारञ्ञा, निक्खमित्वा सञातिभि;
पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं.
‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति.
वेस्सन्तरचरियं नवमं.
१०. ससपण्डितचरिया
‘‘पुनापरं ¶ यदा होमि, ससको पवनचारको;
तिणपण्णसाकफलभक्खो, परहेठनविवज्जितो.
‘‘मक्कटो च सिङ्गालो च, सुत्तपोतो चहं तदा;
वसाम एकसामन्ता, सायं पातो च दिस्सरे [सायं पातो पदिस्सरे (क.)].
‘‘अहं ते अनुसासामि, किरिये कल्याणपापके;
‘पापानि परिवज्जेथ, कल्याणे अभिनिविस्सथ’.
‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;
एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.
‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;
दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथं.
‘‘ते ¶ मे साधूति वत्वान, यथासत्ति यथाबलं;
दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसुं [गवेसय्युं (क.)].
‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;
‘यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.
‘‘‘न ¶ मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;
अहं तिणेन यापेमि, न सक्का तिण दातवे.
‘‘‘यदि ¶ कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;
दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सति’.
‘‘मम सङ्कप्पमञ्ञाय, सक्को ब्राह्मणवण्णिना;
आसयं मे उपागच्छि, दानवीमंसनाय मे.
‘‘तमहं दिस्वान सन्तुट्ठो, इदं वचनमब्रविं;
‘साधु खोसि अनुप्पत्तो, घासहेतु ममन्तिके.
‘‘‘अदिन्नपुब्बं दानवरं, अज्ज दस्सामि ते अहं;
तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनं.
‘‘‘एहि अग्गिं पदीपेहि, नानाकट्ठे समानय;
अहं पचिस्समत्तानं, पक्कं त्वं भक्खयिस्ससि’.
‘‘‘साधू’ति सो हट्ठमनो, नानाकट्ठे समानयि;
महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकं.
‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महा भवे;
फोटेत्वा रजगते गत्ते, एकमन्तं उपाविसिं.
‘‘यदा ¶ महाकट्ठपुञ्जो, आदित्तो धमधमायति [धुमधुमायति (सी.), धममायति (क.)];
तदुप्पतित्वा पपतिं, मज्झे जालसिखन्तरे.
‘‘यथा ¶ सीतोदकं नाम, पविट्ठं यस्स कस्सचि;
समेति दरथपरिळाहं, अस्सादं देति पीति च.
‘‘तथेव जलितं अग्गिं, पविट्ठस्स ममं तदा;
सब्बं समेति दरथं, यथा सीतोदकं विय.
‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;
केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.
ससपण्डितचरियं दसमं.
अकित्तिवग्गो पठमो.
तस्सुद्दानं ¶ –
अकित्तिब्राह्मणो ¶ सङ्खो, कुरुराजा धनञ्चयो;
महासुदस्सनो राजा, महागोविन्दब्राह्मणो.
निमि चन्दकुमारो च, सिवि वेस्सन्तरो ससो;
अहमेव तदा आसिं, यो ते दानवरे अदा.
एते दानपरिक्खारा, एते दानस्स पारमी;
जीवितं याचके दत्वा, इमं पारमि पूरयिं.
भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमीति.
दानपारमिनिद्देसो निट्ठितो.