📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

चरियापिटकपाळि

१. अकित्तिवग्गो

१. अकित्तिचरिया

.

‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचनं.

.

‘‘अतीतकप्पे चरितं, ठपयित्वा भवाभवे;

इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे.

.

‘‘यदा अहं ब्रहारञ्ञे, सुञ्ञे विपिनकानने;

अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या.)] विहरामि, अकित्ति नाम तापसो.

.

‘‘तदा मं तपतेजेन, सन्तत्तो तिदिवाभिभू;

धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि.

.

‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकं;

मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं.

.

‘‘तस्स दत्वानहं पण्णं, निक्कुज्जित्वान भाजनं;

पुनेसनं जहित्वान, पाविसिं पण्णसालकं.

.

‘‘दुतियम्पि ततियम्पि, उपगञ्छि ममन्तिकं;

अकम्पितो अनोलग्गो, एवमेवमदासहं.

.

‘‘न मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियं;

पीतिसुखेन रतिया, वीतिनामेमि तं दिवं.

.

‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे;

अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं.

१०.

‘‘न तस्स दानं ददमानो, यसं लाभञ्च पत्थयिं;

सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति.

अकित्तिचरियं पठमं.

२. सङ्खचरिया

११.

‘‘पुनापरं यदा होमि, ब्राह्मणो सङ्खसव्हयो;

महासमुद्दं तरितुकामो, उपगच्छामि पट्टनं.

१२.

‘‘तत्थद्दसं पटिपथे, सयम्भुं अपराजितं;

कन्तारद्धानं पटिपन्नं [कन्तारद्धानपटिपन्नं (सी. स्या.)], तत्ताय कठिनभूमिया.

१३.

‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयिं;

‘इदं खेत्तं अनुप्पत्तं, पुञ्ञकामस्स जन्तुनो.

१४.

‘‘‘यथा कस्सको पुरिसो, खेत्तं दिस्वा महागमं;

तत्थ बीजं न रोपेति, न सो धञ्ञेन अत्थिको.

१५.

‘‘‘एवमेवाहं पुञ्ञकामो, दिस्वा खेत्तवरुत्तमं;

यदि तत्थ कारं न करोमि, नाहं पुञ्ञेन अत्थिको.

१६.

‘‘‘यथा अमच्चो मुद्दिकामो, रञ्ञो अन्तेपुरे जने;

न देति तेसं धनधञ्ञं, मुद्दितो परिहायति.

१७.

‘‘‘एवमेवाहं पुञ्ञकामो, विपुलं दिस्वान दक्खिणं;

यदि तस्स दानं न ददामि, परिहायिस्सामि पुञ्ञतो’.

१८.

‘‘एवाहं चिन्तयित्वान, ओरोहित्वा उपाहना;

तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहनं.

१९.

‘‘तेनेवाहं सतगुणतो, सुखुमालो सुखेधितो;

अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति.

सङ्खचरियं दुतियं.

३. कुरुराजचरिया

२०.

‘‘पुनापरं यदा होमि, इन्दपत्थे [इन्दपत्ते (सी. क.)] पुरुत्तमे;

राजा धनञ्चयो नाम, कुसले दसहुपागतो.

२१.

‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;

आयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.

२२.

‘‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;

ददाहि पवरं नागं, नीलं अञ्जनसव्हयं.

२३.

‘‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;

मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.

२४.

‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे [भिङ्कारे (सी.)] रतनामये;

जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.

२५.

‘‘तस्स नागे पदिन्नम्हि, अमच्चा एतदब्रवुं;

‘किं नु तुय्हं वरं नागं, याचकानं पदस्ससि.

२६.

‘‘‘धञ्ञं मङ्गलसम्पन्नं, सङ्गामविजयुत्तमं;

तस्मिं नागे पदिन्नम्हि, किं ते रज्जं करिस्सति.

२७.

‘‘‘रज्जम्पि मे ददे सब्बं, सरीरं दज्जमत्तनो;

सब्बञ्ञुतं पियं मय्हं, तस्मा नागं अदासह’’’न्ति.

कुरुराजचरियं ततियं.

४. महासुदस्सनचरिया

२८.

‘‘कुसावतिम्हि नगरे, यदा आसिं महीपति;

महासुदस्सनो नाम, चक्कवत्ती महब्बलो.

२९.

‘‘तत्थाहं दिवसे तिक्खत्तुं, घोसापेमि तहिं तहिं;

‘को किं इच्छति पत्थेति, कस्स किं दीयतू धनं.

३०.

‘‘‘को छातको को तसितो, को मालं को विलेपनं;

नानारत्तानि वत्थानि, को नग्गो परिदहिस्सति.

३१.

‘‘‘को पथे छत्तमादेति, कोपाहना मुदू सुभा’;

इति सायञ्च पातो च, घोसापेमि तहिं तहिं.

३२.

‘‘न तं दससु ठानेसु, नपि ठानसतेसु वा;

अनेकसतठानेसु, पटियत्तं याचके धनं.

३३.

‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको;

लद्धा यदिच्छकं भोगं, पूरहत्थोव गच्छति.

३४.

‘‘एवरूपं महादानं, अदासिं यावजीविकं;

नपाहं देस्सं धनं दम्मि, नपि नत्थि निचयो मयि.

३५.

‘‘यथापि आतुरो नाम, रोगतो परिमुत्तिया;

धनेन वेज्जं तप्पेत्वा, रोगतो परिमुच्चति.

३६.

‘‘तथेवाहं जानमानो, परिपूरेतुमसेसतो;

ऊनमनं पूरयितुं, देमि दानं वनिब्बके;

निरालयो अपच्चासो, सम्बोधिमनुपत्तिया’’ति.

महासुदस्सनचरियं चतुत्थं.

५. महागोविन्दचरिया

३७.

‘‘पुनापरं यदा होमि, सत्तराजपुरोहितो;

पूजितो नरदेवेहि, महागोविन्दब्राह्मणो.

३८.

‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनं;

तेन देमि महादानं, अक्खोब्भं [अक्खोभं (स्या. कं.)] सागरूपमं.

३९.

‘‘न मे देस्सं धनं धञ्ञं, नपि नत्थि निचयो मयि;

सब्बञ्ञुतं पियं मय्हं, तस्मा देमि वरं धन’’न्ति.

महागोविन्दचरियं पञ्चमं.

६. निमिराजचरिया

४०.

‘‘पुनापरं यदा होमि, मिथिलायं पुरुत्तमे;

निमि नाम महाराजा, पण्डितो कुसलत्थिको.

४१.

‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखं;

तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिनं.

४२.

‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजनं;

अब्बोच्छिन्नं करित्वान, महादानं पवत्तयिं.

४३.

‘‘यथापि सेवको सामिं, धनहेतुमुपागतो;

कायेन वाचा मनसा, आराधनीयमेसति.

४४.

‘‘तथेवाहं सब्बभवे, परियेसिस्सामि बोधिजं;

दानेन सत्ते तप्पेत्वा, इच्छामि बोधिमुत्तम’’न्ति.

निमिराजचरियं छट्ठं.

७. चन्दकुमारचरिया

४५.

‘‘पुनापरं यदा होमि, एकराजस्स अत्रजो;

नगरे पुप्फवतिया, कुमारो चन्दसव्हयो.

४६.

‘‘तदाहं यजना मुत्तो, निक्खन्तो यञ्ञवाटतो;

संवेगं जनयित्वान, महादानं पवत्तयिं.

४७.

‘‘नाहं पिवामि खादामि, नपि भुञ्जामि भोजनं;

दक्खिणेय्ये अदत्वान, अपि छप्पञ्चरत्तियो.

४८.

‘‘यथापि वाणिजो नाम, कत्वान भण्डसञ्चयं;

यत्थ लाभो महा होति, तत्थ तं [तत्थ नं (सी.), तत्थ (क.)] हरति भण्डकं.

४९.

‘‘तथेव सकभुत्तापि, परे दिन्नं महप्फलं;

तस्मा परस्स दातब्बं, सतभागो भविस्सति.

५०.

‘‘एतमत्थवसं ञत्वा, देमि दानं भवाभवे;

न पटिक्कमामि दानतो, सम्बोधिमनुपत्तिया’’ति.

चन्दकुमारचरियं सत्तमं.

८. सिविराजचरिया

५१.

‘‘अरिट्ठसव्हये नगरे, सिविनामासि खत्तियो;

निसज्ज पासादवरे, एवं चिन्तेसहं तदा.

५२.

‘‘‘यं किञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;

योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’.

५३.

‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो;

निसिन्नो देवपरिसाय, इदं वचनमब्रवि.

५४.

‘‘‘निसज्ज पासादवरे, सिविराजा महिद्धिको;

चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति.

५५.

‘‘‘तथं नु वितथं नेतं, हन्द वीमंसयामि तं;

मुहुत्तं आगमेय्याथ, याव जानामि तं मनं’.

५६.

‘‘पवेधमानो पलितसिरो, वलिगत्तो [वलितगत्तो (सी.)] जरातुरो;

अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि.

५७.

‘‘सो तदा पग्गहेत्वान, वामं दक्खिणबाहु च;

सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि.

५८.

‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन;

तव दानरता कित्ति, उग्गता देवमानुसे.

५९.

‘‘‘उभोपि नेत्ता नयना, अन्धा उपहता मम;

एकं मे नयनं देहि, त्वम्पि एकेन यापय’.

६०.

‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो;

कतञ्जली वेदजातो, इदं वचनमब्रविं.

६१.

‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो;

त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो.

६२.

‘‘‘अहो मे मानसं सिद्धं, सङ्कप्पो परिपूरितो;

अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके.

६३.

‘‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि;

उभोपि नयनं देहि, उप्पाटेत्वा वणिब्बके’.

६४.

‘‘ततो सो चोदितो मय्हं, सिवको वचनं करो;

उद्धरित्वान पादासि, तालमिञ्जंव याचके.

६५.

‘‘ददमानस्स देन्तस्स, दिन्नदानस्स मे सतो;

चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा.

६६.

‘‘न मे देस्सा उभो चक्खू, अत्ता न मे न देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासह’’न्ति.

सिविराजचरियं अट्ठमं.

९. वेस्सन्तरचरिया

६७.

‘‘या मे अहोसि जनिका, फुस्सती [फुसती (सी.)] नाम खत्तिया;

सा अतीतासु जातीसु, सक्कस्स महेसी पिया.

६८.

‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;

‘ददामि ते दस वरे, वरभद्दे यदिच्छसि’.

६९.

‘‘एवं वुत्ता च सा देवी, सक्कं पुनिदमब्रवि;

‘किं नु मे अपराधत्थि, किं नु देस्सा अहं तव;

रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’.

७०.

‘‘एवं वुत्तो च सो सक्को, पुन तस्सिदमब्रवि;

‘न चेव ते कतं पापं, न च मे त्वंसि अप्पिया.

७१.

‘‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सति;

पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’.

७२.

‘‘सक्केन सा दिन्नवरा, तुट्ठहट्ठा पमोदिता;

ममं अब्भन्तरं कत्वा, फुस्सती दस वरे वरी.

७३.

‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;

जेतुत्तरम्हि नगरे, सञ्जयेन समागमि.

७४.

‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;

मम तेजेन मे माता, सदा दानरता अहु.

७५.

‘‘अधने आतुरे जिण्णे, याचके अद्धिके [पथिके (क.)] जने;

समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने.

७६.

‘‘दस मासे धारयित्वान, करोन्ते पुरं पदक्खिणं;

वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.

७७.

‘‘न मय्हं मत्तिकं नामं, नपि पेत्तिकसम्भवं;

जातेत्थ वेस्सवीथिया, तस्मा वेस्सन्तरो अहु.

७८.

‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;

तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.

७९.

‘‘‘हदयं ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;

ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं’.

८०.

‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;

अकम्पि तत्थ पथवी, सिनेरुवनवटंसका.

८१.

‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;

पच्चयं नागमारुय्ह, दानं दातुं उपागमिं.

८२.

‘‘कलिङ्गरट्ठविसया , ब्राह्मणा उपगञ्छु मं;

अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.

८३.

‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;

ददाहि पवरं नागं, सब्बसेतं गजुत्तमं.

८४.

‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;

सन्तं नप्पतिगूहामि [नप्पतिगुय्हामि (सी. क.)], दाने मे रमते मनो.

८५.

‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;

‘मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.

८६.

‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;

जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.

८७.

‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

८८.

‘‘तस्स नागस्स दानेन, सिवयो कुद्धा समागता;

पब्बाजेसुं सका रट्ठा, ‘वङ्कं गच्छतु पब्बतं’.

८९.

‘‘तेसं निच्छुभमानानं, अकम्पित्थमसण्ठितं;

महादानं पवत्तेतुं, एकं वरमयाचिसं.

९०.

‘‘याचिता सिवयो सब्बे, एकं वरमदंसु मे;

सावयित्वा कण्णभेरिं, महादानं ददामहं.

९१.

‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;

दानेनिमं नीहरन्ति, पुन दानं ददातयं.

९२.

‘‘हत्थिं अस्से रथे दत्वा, दासिं दासं गवं धनं;

महादानं ददित्वान, नगरा निक्खमिं तदा.

९३.

‘‘निक्खमित्वान नगरा, निवत्तित्वा विलोकिते;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

९४.

‘‘चतुवाहिं रथं दत्वा, ठत्वा चातुम्महापथे;

एकाकियो अदुतियो, मद्दिदेविं इदमब्रविं.

९५.

‘‘‘त्वं मद्दि कण्हं गण्हाहि, लहुका एसा कनिट्ठिका;

अहं जालिं गहेस्सामि, गरुको भातिको हि सो’.

९६.

‘‘पदुमं पुण्डरीकंव, मद्दी कण्हाजिनग्गही;

अहं सुवण्णबिम्बंव, जालिं खत्तियमग्गहिं.

९७.

‘‘अभिजाता सुखुमाला, खत्तिया चतुरो जना;

विसमं समं अक्कमन्ता, वङ्कं गच्छाम पब्बतं.

९८.

‘‘ये केचि मनुजा एन्ति, अनुमग्गे पटिप्पथे;

मग्गन्ते पटिपुच्छाम, ‘कुहिं वङ्कन्त [वङ्कत (सी.)] पब्बतो’.

९९.

‘‘ते तत्थ अम्हे पस्सित्वा, करुणं गिरमुदीरयुं;

दुक्खं ते पटिवेदेन्ति, दूरे वङ्कन्तपब्बतो.

१००.

‘‘यदि पस्सन्ति पवने, दारका फलिने दुमे;

तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.

१०१.

‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (स्या. कं.)] विपुला दुमा;

सयमेवोणमित्वान, उपगच्छन्ति दारके.

१०२.

‘‘इदं अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

साहुकारं [साधुकारं (सब्बत्थ)] पवत्तेसि, मद्दी सब्बङ्गसोभना.

१०३.

‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;

वेस्सन्तरस्स तेजेन, सयमेवोणता दुमा.

१०४.

‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;

निक्खन्तदिवसेनेव [निक्खन्तदिवसेयेव (सी.)], चेतरट्ठमुपागमुं.

१०५.

‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;

सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.

१०६.

‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;

ते ततो निक्खमित्वान, वङ्कं अगमु पब्बतं.

१०७.

‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं [विसुकम्मं (क.)] महिद्धिकं;

अस्समं सुकतं रम्मं, पण्णसालं सुमापय.

१०८.

‘‘सक्कस्स वचनं सुत्वा, विस्सकम्मो महिद्धिको;

अस्समं सुकतं रम्मं, पण्णसालं सुमापयि.

१०९.

‘‘अज्झोगाहेत्वा पवनं, अप्पसद्दं निराकुलं;

चतुरो जना मयं तत्थ, वसाम पब्बतन्तरे.

११०.

‘‘अहञ्च मद्दिदेवी च, जाली कण्हाजिना चुभो;

अञ्ञमञ्ञं सोकनुदा, वसाम अस्समे तदा.

१११.

‘‘दारके अनुरक्खन्तो, असुञ्ञो होमि अस्समे;

मद्दी फलं आहरित्वा, पोसेति सा तयो जने.

११२.

‘‘पवने वसमानस्स, अद्धिको मं उपागमि;

आयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो.

११३.

‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;

उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.

११४.

‘‘सके पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

११५.

‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;

आयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बतं.

११६.

‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय;

पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासहं.

११७.

‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

११८.

‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;

चजमानो न चिन्तेसिं, बोधियायेव कारणा.

११९.

‘‘न मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया;

सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासहं.

१२०.

‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे;

करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं.

१२१.

‘‘हिरोत्तप्पेन गरुना [गरुनं (स्या. क.)], उभिन्नं उपसङ्कमि;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

१२२.

‘‘पुनापरं ब्रहारञ्ञा, निक्खमित्वा सञातिभि;

पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं.

१२३.

‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

१२४.

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति.

वेस्सन्तरचरियं नवमं.

१०. ससपण्डितचरिया

१२५.

‘‘पुनापरं यदा होमि, ससको पवनचारको;

तिणपण्णसाकफलभक्खो, परहेठनविवज्जितो.

१२६.

‘‘मक्कटो च सिङ्गालो च, सुत्तपोतो चहं तदा;

वसाम एकसामन्ता, सायं पातो च दिस्सरे [सायं पातो पदिस्सरे (क.)].

१२७.

‘‘अहं ते अनुसासामि, किरिये कल्याणपापके;

‘पापानि परिवज्जेथ, कल्याणे अभिनिविस्सथ’.

१२८.

‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;

एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.

१२९.

‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;

दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथं.

१३०.

‘‘ते मे साधूति वत्वान, यथासत्ति यथाबलं;

दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसुं [गवेसय्युं (क.)].

१३१.

‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;

‘यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.

१३२.

‘‘‘न मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;

अहं तिणेन यापेमि, न सक्का तिण दातवे.

१३३.

‘‘‘यदि कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;

दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सति’.

१३४.

‘‘मम सङ्कप्पमञ्ञाय, सक्को ब्राह्मणवण्णिना;

आसयं मे उपागच्छि, दानवीमंसनाय मे.

१३५.

‘‘तमहं दिस्वान सन्तुट्ठो, इदं वचनमब्रविं;

‘साधु खोसि अनुप्पत्तो, घासहेतु ममन्तिके.

१३६.

‘‘‘अदिन्नपुब्बं दानवरं, अज्ज दस्सामि ते अहं;

तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनं.

१३७.

‘‘‘एहि अग्गिं पदीपेहि, नानाकट्ठे समानय;

अहं पचिस्समत्तानं, पक्कं त्वं भक्खयिस्ससि’.

१३८.

‘‘‘साधू’ति सो हट्ठमनो, नानाकट्ठे समानयि;

महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकं.

१३९.

‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महा भवे;

फोटेत्वा रजगते गत्ते, एकमन्तं उपाविसिं.

१४०.

‘‘यदा महाकट्ठपुञ्जो, आदित्तो धमधमायति [धुमधुमायति (सी.), धममायति (क.)];

तदुप्पतित्वा पपतिं, मज्झे जालसिखन्तरे.

१४१.

‘‘यथा सीतोदकं नाम, पविट्ठं यस्स कस्सचि;

समेति दरथपरिळाहं, अस्सादं देति पीति च.

१४२.

‘‘तथेव जलितं अग्गिं, पविट्ठस्स ममं तदा;

सब्बं समेति दरथं, यथा सीतोदकं विय.

१४३.

‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;

केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.

ससपण्डितचरियं दसमं.

अकित्तिवग्गो पठमो.

तस्सुद्दानं

अकित्तिब्राह्मणो सङ्खो, कुरुराजा धनञ्चयो;

महासुदस्सनो राजा, महागोविन्दब्राह्मणो.

निमि चन्दकुमारो च, सिवि वेस्सन्तरो ससो;

अहमेव तदा आसिं, यो ते दानवरे अदा.

एते दानपरिक्खारा, एते दानस्स पारमी;

जीवितं याचके दत्वा, इमं पारमि पूरयिं.

भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;

दानेन मे समो नत्थि, एसा मे दानपारमीति.

दानपारमिनिद्देसो निट्ठितो.