📜

२. हत्थिनागवग्गो

१. मातुपोसकचरिया

.

‘‘यदा अहोसिं पवने, कुञ्जरो मातुपोसको;

न तदा अत्थि महिया, गुणेन मम सादिसो.

.

‘‘पवने दिस्वा वनचरो, रञ्ञो मं पटिवेदयि;

‘तवानुच्छवो महाराज, गजो वसति कानने.

.

‘‘‘न तस्स परिक्खायत्थो, नपि आळककासुया;

सह गहिते [समं गहिते (सी.)] सोण्डाय, सयमेव इधेहि’ति.

.

‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो;

पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं.

.

‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे;

भिसमुळालं [भिसमूलं (क.)] उद्धरन्तं, यापनत्थाय मातुया.

.

‘‘विञ्ञाय मे सीलगुणं, लक्खणं उपधारयि;

‘एहि पुत्ता’ति पत्वान, मम सोण्डाय अग्गहि.

.

‘‘यं मे तदा पाकतिकं, सरीरानुगतं बलं;

अज्ज नागसहस्सानं, बलेन समसादिसं.

.

‘‘यदिहं तेसं पकुप्पेय्यं, उपेतानं गहणाय मं;

पटिबलो भवे तेसं, याव रज्जम्पि मानुसं.

.

‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया;

न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तं ममाळके.

१०.

‘‘यदि ते मं तत्थ कोट्टेय्युं, फरसूहि तोमरेहि च;

नेव तेसं पकुप्पेय्यं, सीलखण्डभया ममा’’ति.

मातुपोसकचरियं पठमं.

२. भूरिदत्तचरिया

११.

‘‘पुनापरं यदा होमि, भूरिदत्तो महिद्धिको;

विरूपक्खेन महारञ्ञा, देवलोकमगञ्छहं.

१२.

‘‘तत्थ पस्सित्वाहं देवे, एकन्तं सुखसमप्पिते;

तं सग्गगमनत्थाय, सीलब्बतं समादियिं.

१३.

‘‘सरीरकिच्चं कत्वान, भुत्वा यापनमत्तकं;

चतुरो अङ्गे अधिट्ठाय, सेमि वम्मिकमुद्धनि.

१४.

‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;

यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.

१५.

‘‘संसितो अकतञ्ञुना, आलम्पायनो [आलम्बणो (सी.)] ममग्गहि;

पेळाय पक्खिपित्वान, कीळेति मं तहिं तहिं.

१६.

‘‘पेळाय पक्खिपन्तेपि, सम्मद्दन्तेपि पाणिना;

आलम्पायने [आलम्बणे (सी.)] न कुप्पामि, सीलखण्डभया मम.

१७.

‘‘सकजीवितपरिच्चागो , तिणतो लहुको मम;

सीलवीतिक्कमो मय्हं, पथवीउप्पतनं विय.

१८.

‘‘निरन्तरं जातिसतं, चजेय्यं मम जीवितं;

नेव सीलं पभिन्देय्यं, चतुद्दीपान हेतुपि.

१९.

‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया;

न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तम्पि पेळके’’ति.

भूरिदत्तचरियं दुतियं.

३. चम्पेय्यनागचरिया

२०.

‘‘पुनापरं यदा होमि, चम्पेय्यको महिद्धिको;

तदापि धम्मिको आसिं, सीलब्बतसमप्पितो.

२१.

‘‘तदापि मं धम्मचारिं, उपवुत्थं उपोसथं;

अहितुण्डिको गहेत्वान, राजद्वारम्हि कीळति.

२२.

‘‘यं यं सो वण्णं चिन्तयि, नीलंव पीतलोहितं;

तस्स चित्तानुवत्तन्तो, होमि चिन्तितसन्निभो.

२३.

‘‘थलं करेय्यमुदकं, उदकम्पि थलं करे;

यदिहं तस्स पकुप्पेय्यं, खणेन छारिकं करे.

२४.

‘‘यदि चित्तवसी हेस्सं, परिहायिस्सामि सीलतो;

सीलेन परिहीनस्स, उत्तमत्थो न सिज्झति.

२५.

‘‘कामं भिज्जतुयं कायो, इधेव विकिरीयतु;

नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं विया’’ति.

चम्पेय्यनागचरियं ततियं.

४. चूळबोधिचरिया

२६.

‘‘पुनापरं यदा होमि, चूळबोधि सुसीलवा;

भवं दिस्वान भयतो, नेक्खम्मं अभिनिक्खमिं.

२७.

‘‘या मे दुतियिका आसि, ब्राह्मणी कनकसन्निभा;

सापि वट्टे अनपेक्खा, नेक्खम्मं अभिनिक्खमि.

२८.

‘‘निरालया छिन्नबन्धू, अनपेक्खा कुले गणे;

चरन्ता गामनिगमं, बाराणसिमुपागमुं.

२९.

‘‘तत्थ वसाम निपका, असंसट्ठा कुले गणे;

निराकुले अप्पसद्दे, राजुय्याने वसामुभो.

३०.

‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणिं;

उपगम्म ममं पुच्छि, ‘तुय्हेसा का कस्स भरिया’.

३१.

‘‘एवं वुत्ते अहं तस्स, इदं वचनमब्रविं;

‘न मय्हं भरिया एसा, सहधम्मा एकसासनी’.

३२.

‘‘तिस्सा [तस्सा (सी.)] सारत्तगधितो, गाहापेत्वान चेटके;

निप्पीळयन्तो बलसा, अन्तेपुरं पवेसयि.

३३.

‘‘ओदपत्तकिया मय्हं, सहजा एकसासनी;

आकड्ढित्वा नयन्तिया, कोपो मे उपपज्जथ.

३४.

‘‘सह कोपे समुप्पन्ने, सीलब्बतमनुस्सरिं;

तत्थेव कोपं निग्गण्हिं, नादासिं वड्ढितूपरि.

३५.

‘‘यदि नं ब्राह्मणिं कोचि, कोट्टेय्य तिण्हसत्तिया;

नेव सीलं पभिन्देय्यं, बोधियायेव कारणा.

३६.

‘‘न मेसा ब्राह्मणी देस्सा, नपि मे बलं न विज्जति;

सब्बञ्ञुतं पियं मय्हं, तस्मा सीलानुरक्खिस’’न्ति.

चूळबोधिचरियं चतुत्थं.

५. महिंसराजचरिया

३७.

‘‘पुनापरं यदा होमि, महिंसो पवनचारको;

पवड्ढकायो बलवा, महन्तो भीमदस्सनो.

३८.

‘‘पब्भारे गिरिदुग्गे [वनदुग्गे (सी.)] च, रुक्खमूले दकासये;

होतेत्थ ठानं महिंसानं, कोचि कोचि तहिं तहिं.

३९.

‘‘विचरन्तो ब्रहारञ्ञे, ठानं अद्दस भद्दकं;

तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च.

४०.

‘‘अथेत्थ कपिमागन्त्वा, पापो अनरियो लहु;

खन्धे नलाटे भमुके, मुत्तेति ओहनेतितं.

४१.

‘‘सकिम्पि दिवसं दुतियं, ततियं चतुत्थम्पि च;

दूसेति मं सब्बकालं, तेन होमि उपद्दुतो.

४२.

‘‘ममं उपद्दुतं दिस्वा, यक्खो मं इदमब्रवि;

‘नासेहेतं छवं पापं, सिङ्गेहि च खुरेहि च’.

४३.

‘‘एवं वुत्ते तदा यक्खे, अहं तं इदमब्रविं;

‘किं त्वं मक्खेसि कुणपेन, पापेन अनरियेन मं.

४४.

‘‘‘यदिहं तस्स पकुप्पेय्यं, ततो हीनतरो भवे;

सीलञ्च मे पभिज्जेय्य, विञ्ञू च गरहेय्यु मं.

४५.

‘‘‘हीळिता जीविता वापि, परिसुद्धेन मतं वरं;

क्याहं जीवितहेतूपि, काहामिं परहेठनं’.

४६.

‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;

तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सति.

४७.

‘‘हीनमज्झिमउक्कट्ठे, सहन्तो अवमानितं;

एवं लभति सप्पञ्ञो, मनसा यथा पत्थित’’न्ति.

महिंसराजचरियं पञ्चमं.

६. रुरुराजचरिया

४८.

‘‘पुनापरं यदा होमि, सुतत्तकनकसन्निभो;

मिगराजा रुरुनाम, परमसीलसमाहितो.

४९.

‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके;

तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे.

५०.

‘‘अथ उपरि गङ्गाय, धनिकेहि परिपीळितो;

पुरिसो गङ्गाय पपति, ‘जीवामि वा मरामि वा’.

५१.

‘‘रत्तिन्दिवं सो गङ्गाय, वुय्हमानो महोदके;

रवन्तो करुणं रवं, मज्झे गङ्गाय गच्छति.

५२.

‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो;

गङ्गाय तीरे ठत्वान, अपुच्छिं ‘कोसि त्वं नरो’.

५३.

‘‘सो मे पुट्ठो च ब्याकासि, अत्तनो करणं तदा;

‘धनिकेहि भीतो तसितो, पक्खन्दोहं महानदिं’.

५४.

‘‘तस्स कत्वान कारुञ्ञं, चजित्वा मम जीवितं;

पविसित्वा नीहरिं तस्स, अन्धकारम्हि रत्तिया.

५५.

‘‘अस्सत्थकालमञ्ञाय, तस्साहं इदमब्रविं;

‘एकं तं वरं याचामि, मा मं कस्सचि पावद’.

५६.

‘‘नगरं गन्त्वान आचिक्खि, पुच्छितो धनहेतुको;

राजानं सो गहेत्वान, उपगञ्छि ममन्तिकं.

५७.

‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया;

राजा सुत्वान वचनं, उसुं तस्स पकप्पयि;

‘इधेव घातयिस्सामि, मित्तदुब्भिं [मित्तदूभिं (सी.)] अनारियं’.

५८.

‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना;

‘तिट्ठतेसो महाराज, कामकारो भवामि ते’.

५९.

‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितं;

सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.

रुरुराजचरियं छट्ठं.

७. मातङ्गचरिया

६०.

‘‘पुनापरं यदा होमि, जटिलो उग्गतापनो;

मातङ्गो नाम नामेन, सीलवा सुसमाहितो.

६१.

‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो;

अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो.

६२.

‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस;

तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालनं.

६३.

‘‘यदिहं तस्स पकुप्पेय्यं, यदि सीलं न गोपये;

ओलोकेत्वानहं तस्स, करेय्यं छारिकं विय.

६४.

‘‘यं सो तदा मं अभिसपि, कुपितो दुट्ठमानसो;

तस्सेव मत्थके निपति, योगेन तं पमोचयिं.

६५.

‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितं;

सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.

मातङ्गचरियं सत्तमं.

८. धम्मदेवपुत्तचरिया

६६.

‘‘पुनापरं यदा होमि, महापक्खो महिद्धिको;

धम्मो नाम महायक्खो, सब्बलोकानुकम्पको.

६७.

‘‘दसकुसलकम्मपथे , समादपेन्तो महाजनं;

चरामि गामनिगमं, समित्तो सपरिज्जनो.

६८.

‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;

सोपेत्थ महिया चरति, समित्तो सपरिज्जनो.

६९.

‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मयं;

धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो.

७०.

‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;

मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो.

७१.

‘‘यदिहं तस्स कुप्पेय्यं, यदि भिन्दे तपोगुणं;

सहपरिजनं तस्स, रजभूतं करेय्यहं.

७२.

‘‘अपिचाहं सीलरक्खाय, निब्बापेत्वान मानसं;

सह जनेनोक्कमित्वा, पथं पापस्स दासहं.

७३.

‘‘सह पथतो ओक्कन्ते, कत्वा चित्तस्स निब्बुतिं;

विवरं अदासि पथवी, पापयक्खस्स तावदे’’ति.

धम्मदेवपुत्तचरियं अट्ठमं.

९. अलीनसत्तुचरिया

७४.

‘‘पञ्चालरट्ठे नगरवरे, कपिलायं [कम्पिलायं (सी.), कप्पिलायं (स्या.)] पुरुत्तमे;

राजा जयद्दिसो नाम, सीलगुणमुपागतो.

७५.

‘‘तस्स रञ्ञो अहं पुत्तो, सुतधम्मो सुसीलवा;

अलीनसत्तो गुणवा, अनुरक्खपरिजनो सदा.

७६.

‘‘पिता मे मिगवं गन्त्वा, पोरिसादं उपागमि;

सो मे पितुमग्गहेसि, ‘भक्खोसि मम मा चलि’.

७७.

‘‘तस्स तं वचनं सुत्वा, भीतो तसितवेधितो;

ऊरुक्खम्भो अहु तस्स, दिस्वान पोरिसादकं.

७८.

‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;

ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.

७९.

‘‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;

कतं मे पोरिसादेन, मम आगमनं पुन’.

८०.

‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;

निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमिं.

८१.

‘‘ससत्थहत्थूपगतं, कदाचि सो तसिस्सति;

तेन भिज्जिस्सति सीलं, परित्तासं [परितासं (सी.)] कते मयि.

८२.

‘‘सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिं;

मेत्तचित्तो हितवादी, इदं वचनमब्रविं.

८३.

‘‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;

त्वं पक्ककालमञ्ञाय [सुपक्ककालमञ्ञाय (पी.)], भक्खय मं पितामह’.

८४.

‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;

पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.

अलीनसत्तुचरियं नवमं.

१०. सङ्खपालचरिया

८५.

‘‘पुनापरं यदा होमि, सङ्खपालो महिद्धिको;

दाठावुधो घोरविसो, द्विजिव्हो उरगाधिभू.

८६.

‘‘चतुप्पथे महामग्गे, नानाजनसमाकुले;

चतुरो अङ्गे अधिट्ठाय, तत्थ वासमकप्पयिं.

८७.

‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;

यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.

८८.

‘‘अद्दसंसु भोजपुत्ता, खरा लुद्दा अकारुणा;

उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो.

८९.

‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके;

काजे आरोपयित्वान, भोजपुत्ता हरिंसु मं.

९०.

‘‘ससागरन्तं पथविं, सकाननं सपब्बतं;

इच्छमानो चहं तत्थ, नासावातेन झापये.

९१.

‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;

भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति.

सङ्खपालचरियं दसमं.

हत्थिनागवग्गो दुतियो.

तस्सुद्दानं –

हत्थिनागो भूरिदत्तो, चम्पेय्यो बोधि महिंसो;

रुरु मातङ्गो धम्मो च, अत्रजो च जयद्दिसो.

एते नव सीलबला, परिक्खारा पदेसिका;

जीवितं परिरक्खित्वा, सीलानि अनुरक्खिसं.

सङ्खपालस्स मे सतो, सब्बकालम्पि जीवितं;

यस्स कस्सचि निय्यत्तं, तस्मा सा सीलपारमीति.

सीलपारमिनिद्देसो निट्ठितो.