📜
२. हत्थिनागवग्गो
१. मातुपोसकचरिया
‘‘यदा ¶ ¶ ¶ ¶ अहोसिं पवने, कुञ्जरो मातुपोसको;
न तदा अत्थि महिया, गुणेन मम सादिसो.
‘‘पवने दिस्वा वनचरो, रञ्ञो मं पटिवेदयि;
‘तवानुच्छवो महाराज, गजो वसति कानने.
‘‘‘न तस्स परिक्खायत्थो, नपि आळककासुया;
सह गहिते [समं गहिते (सी.)] सोण्डाय, सयमेव इधेहि’ति.
‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो;
पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं.
‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे;
भिसमुळालं [भिसमूलं (क.)] उद्धरन्तं, यापनत्थाय मातुया.
‘‘विञ्ञाय मे सीलगुणं, लक्खणं उपधारयि;
‘एहि पुत्ता’ति पत्वान, मम सोण्डाय अग्गहि.
‘‘यं मे तदा पाकतिकं, सरीरानुगतं बलं;
अज्ज नागसहस्सानं, बलेन समसादिसं.
‘‘यदिहं तेसं पकुप्पेय्यं, उपेतानं गहणाय मं;
पटिबलो भवे तेसं, याव रज्जम्पि मानुसं.
‘‘अपि ¶ चाहं सीलरक्खाय, सीलपारमिपूरिया;
न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तं ममाळके.
‘‘यदि ते मं तत्थ कोट्टेय्युं, फरसूहि तोमरेहि च;
नेव तेसं पकुप्पेय्यं, सीलखण्डभया ममा’’ति.
मातुपोसकचरियं पठमं.
२. भूरिदत्तचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, भूरिदत्तो महिद्धिको;
विरूपक्खेन महारञ्ञा, देवलोकमगञ्छहं.
‘‘तत्थ पस्सित्वाहं देवे, एकन्तं सुखसमप्पिते;
तं सग्गगमनत्थाय, सीलब्बतं समादियिं.
‘‘सरीरकिच्चं कत्वान, भुत्वा यापनमत्तकं;
चतुरो अङ्गे अधिट्ठाय, सेमि वम्मिकमुद्धनि.
‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;
यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.
‘‘संसितो अकतञ्ञुना, आलम्पायनो [आलम्बणो (सी.)] ममग्गहि;
पेळाय पक्खिपित्वान, कीळेति मं तहिं तहिं.
‘‘पेळाय पक्खिपन्तेपि, सम्मद्दन्तेपि पाणिना;
आलम्पायने [आलम्बणे (सी.)] न कुप्पामि, सीलखण्डभया मम.
‘‘सकजीवितपरिच्चागो ¶ , तिणतो लहुको मम;
सीलवीतिक्कमो मय्हं, पथवीउप्पतनं विय.
‘‘निरन्तरं जातिसतं, चजेय्यं मम जीवितं;
नेव सीलं पभिन्देय्यं, चतुद्दीपान हेतुपि.
‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया;
न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तम्पि पेळके’’ति.
भूरिदत्तचरियं दुतियं.
३. चम्पेय्यनागचरिया
‘‘पुनापरं यदा होमि, चम्पेय्यको महिद्धिको;
तदापि धम्मिको आसिं, सीलब्बतसमप्पितो.
‘‘तदापि ¶ मं धम्मचारिं, उपवुत्थं उपोसथं;
अहितुण्डिको गहेत्वान, राजद्वारम्हि कीळति.
‘‘यं ¶ यं सो वण्णं चिन्तयि, नीलंव पीतलोहितं;
तस्स चित्तानुवत्तन्तो, होमि चिन्तितसन्निभो.
‘‘थलं ¶ करेय्यमुदकं, उदकम्पि थलं करे;
यदिहं तस्स पकुप्पेय्यं, खणेन छारिकं करे.
‘‘यदि चित्तवसी हेस्सं, परिहायिस्सामि सीलतो;
सीलेन परिहीनस्स, उत्तमत्थो न सिज्झति.
‘‘कामं ¶ भिज्जतुयं कायो, इधेव विकिरीयतु;
नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं विया’’ति.
चम्पेय्यनागचरियं ततियं.
४. चूळबोधिचरिया
‘‘पुनापरं यदा होमि, चूळबोधि सुसीलवा;
भवं दिस्वान भयतो, नेक्खम्मं अभिनिक्खमिं.
‘‘या मे दुतियिका आसि, ब्राह्मणी कनकसन्निभा;
सापि वट्टे अनपेक्खा, नेक्खम्मं अभिनिक्खमि.
‘‘निरालया छिन्नबन्धू, अनपेक्खा कुले गणे;
चरन्ता गामनिगमं, बाराणसिमुपागमुं.
‘‘तत्थ वसाम निपका, असंसट्ठा कुले गणे;
निराकुले अप्पसद्दे, राजुय्याने वसामुभो.
‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणिं;
उपगम्म ममं पुच्छि, ‘तुय्हेसा का कस्स भरिया’.
‘‘एवं वुत्ते अहं तस्स, इदं वचनमब्रविं;
‘न मय्हं भरिया एसा, सहधम्मा एकसासनी’.
‘‘तिस्सा ¶ [तस्सा (सी.)] सारत्तगधितो, गाहापेत्वान चेटके;
निप्पीळयन्तो बलसा, अन्तेपुरं पवेसयि.
‘‘ओदपत्तकिया ¶ मय्हं, सहजा एकसासनी;
आकड्ढित्वा नयन्तिया, कोपो मे उपपज्जथ.
‘‘सह ¶ कोपे समुप्पन्ने, सीलब्बतमनुस्सरिं;
तत्थेव कोपं निग्गण्हिं, नादासिं वड्ढितूपरि.
‘‘यदि नं ब्राह्मणिं कोचि, कोट्टेय्य तिण्हसत्तिया;
नेव सीलं पभिन्देय्यं, बोधियायेव कारणा.
‘‘न मेसा ब्राह्मणी देस्सा, नपि मे बलं न विज्जति;
सब्बञ्ञुतं पियं मय्हं, तस्मा सीलानुरक्खिस’’न्ति.
चूळबोधिचरियं चतुत्थं.
५. महिंसराजचरिया
‘‘पुनापरं ¶ यदा होमि, महिंसो पवनचारको;
पवड्ढकायो बलवा, महन्तो भीमदस्सनो.
‘‘पब्भारे गिरिदुग्गे [वनदुग्गे (सी.)] च, रुक्खमूले दकासये;
होतेत्थ ठानं महिंसानं, कोचि कोचि तहिं तहिं.
‘‘विचरन्तो ब्रहारञ्ञे, ठानं अद्दस भद्दकं;
तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च.
‘‘अथेत्थ कपिमागन्त्वा, पापो अनरियो लहु;
खन्धे नलाटे भमुके, मुत्तेति ओहनेतितं.
‘‘सकिम्पि दिवसं दुतियं, ततियं चतुत्थम्पि च;
दूसेति मं सब्बकालं, तेन होमि उपद्दुतो.
‘‘ममं ¶ उपद्दुतं दिस्वा, यक्खो मं इदमब्रवि;
‘नासेहेतं छवं पापं, सिङ्गेहि च खुरेहि च’.
‘‘एवं ¶ वुत्ते तदा यक्खे, अहं तं इदमब्रविं;
‘किं त्वं मक्खेसि कुणपेन, पापेन अनरियेन मं.
‘‘‘यदिहं ¶ तस्स पकुप्पेय्यं, ततो हीनतरो भवे;
सीलञ्च मे पभिज्जेय्य, विञ्ञू च गरहेय्यु मं.
‘‘‘हीळिता जीविता वापि, परिसुद्धेन मतं वरं;
क्याहं जीवितहेतूपि, काहामिं परहेठनं’.
‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;
तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सति.
‘‘हीनमज्झिमउक्कट्ठे, सहन्तो अवमानितं;
एवं लभति सप्पञ्ञो, मनसा यथा पत्थित’’न्ति.
महिंसराजचरियं पञ्चमं.
६. रुरुराजचरिया
‘‘पुनापरं यदा होमि, सुतत्तकनकसन्निभो;
मिगराजा रुरुनाम, परमसीलसमाहितो.
‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके;
तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे.
‘‘अथ ¶ उपरि गङ्गाय, धनिकेहि परिपीळितो;
पुरिसो गङ्गाय पपति, ‘जीवामि वा मरामि वा’.
‘‘रत्तिन्दिवं ¶ सो गङ्गाय, वुय्हमानो महोदके;
रवन्तो करुणं रवं, मज्झे गङ्गाय गच्छति.
‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो;
गङ्गाय तीरे ठत्वान, अपुच्छिं ‘कोसि त्वं नरो’.
‘‘सो मे पुट्ठो च ब्याकासि, अत्तनो करणं तदा;
‘धनिकेहि भीतो तसितो, पक्खन्दोहं महानदिं’.
‘‘तस्स ¶ कत्वान कारुञ्ञं, चजित्वा मम जीवितं;
पविसित्वा नीहरिं तस्स, अन्धकारम्हि रत्तिया.
‘‘अस्सत्थकालमञ्ञाय, तस्साहं इदमब्रविं;
‘एकं तं वरं याचामि, मा मं कस्सचि पावद’.
‘‘नगरं ¶ गन्त्वान आचिक्खि, पुच्छितो धनहेतुको;
राजानं सो गहेत्वान, उपगञ्छि ममन्तिकं.
‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया;
राजा सुत्वान वचनं, उसुं तस्स पकप्पयि;
‘इधेव घातयिस्सामि, मित्तदुब्भिं [मित्तदूभिं (सी.)] अनारियं’.
‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना;
‘तिट्ठतेसो महाराज, कामकारो भवामि ते’.
‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितं;
सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.
रुरुराजचरियं छट्ठं.
७. मातङ्गचरिया
‘‘पुनापरं ¶ यदा होमि, जटिलो उग्गतापनो;
मातङ्गो नाम नामेन, सीलवा सुसमाहितो.
‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो;
अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो.
‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस;
तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालनं.
‘‘यदिहं तस्स पकुप्पेय्यं, यदि सीलं न गोपये;
ओलोकेत्वानहं तस्स, करेय्यं छारिकं विय.
‘‘यं ¶ सो तदा मं अभिसपि, कुपितो दुट्ठमानसो;
तस्सेव मत्थके निपति, योगेन तं पमोचयिं.
‘‘अनुरक्खिं ¶ मम सीलं, नारक्खिं मम जीवितं;
सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.
मातङ्गचरियं सत्तमं.
८. धम्मदेवपुत्तचरिया
‘‘पुनापरं ¶ यदा होमि, महापक्खो महिद्धिको;
धम्मो नाम महायक्खो, सब्बलोकानुकम्पको.
‘‘दसकुसलकम्मपथे ¶ , समादपेन्तो महाजनं;
चरामि गामनिगमं, समित्तो सपरिज्जनो.
‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;
सोपेत्थ महिया चरति, समित्तो सपरिज्जनो.
‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मयं;
धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो.
‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;
मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो.
‘‘यदिहं तस्स कुप्पेय्यं, यदि भिन्दे तपोगुणं;
सहपरिजनं तस्स, रजभूतं करेय्यहं.
‘‘अपिचाहं सीलरक्खाय, निब्बापेत्वान मानसं;
सह जनेनोक्कमित्वा, पथं पापस्स दासहं.
‘‘सह पथतो ओक्कन्ते, कत्वा चित्तस्स निब्बुतिं;
विवरं अदासि पथवी, पापयक्खस्स तावदे’’ति.
धम्मदेवपुत्तचरियं अट्ठमं.
९. अलीनसत्तुचरिया
‘‘पञ्चालरट्ठे ¶ ¶ नगरवरे, कपिलायं [कम्पिलायं (सी.), कप्पिलायं (स्या.)] पुरुत्तमे;
राजा जयद्दिसो नाम, सीलगुणमुपागतो.
‘‘तस्स ¶ रञ्ञो अहं पुत्तो, सुतधम्मो सुसीलवा;
अलीनसत्तो गुणवा, अनुरक्खपरिजनो सदा.
‘‘पिता मे मिगवं गन्त्वा, पोरिसादं उपागमि;
सो मे पितुमग्गहेसि, ‘भक्खोसि मम मा चलि’.
‘‘तस्स ¶ तं वचनं सुत्वा, भीतो तसितवेधितो;
ऊरुक्खम्भो अहु तस्स, दिस्वान पोरिसादकं.
‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;
ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.
‘‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;
कतं मे पोरिसादेन, मम आगमनं पुन’.
‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;
निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमिं.
‘‘ससत्थहत्थूपगतं, कदाचि सो तसिस्सति;
तेन भिज्जिस्सति सीलं, परित्तासं [परितासं (सी.)] कते मयि.
‘‘सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिं;
मेत्तचित्तो हितवादी, इदं वचनमब्रविं.
‘‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;
त्वं पक्ककालमञ्ञाय [सुपक्ककालमञ्ञाय (पी.)], भक्खय मं पितामह’.
‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;
पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.
अलीनसत्तुचरियं नवमं.
१०. सङ्खपालचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, सङ्खपालो महिद्धिको;
दाठावुधो घोरविसो, द्विजिव्हो उरगाधिभू.
‘‘चतुप्पथे महामग्गे, नानाजनसमाकुले;
चतुरो अङ्गे अधिट्ठाय, तत्थ वासमकप्पयिं.
‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;
यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.
‘‘अद्दसंसु ¶ भोजपुत्ता, खरा लुद्दा अकारुणा;
उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो.
‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके;
काजे आरोपयित्वान, भोजपुत्ता हरिंसु मं.
‘‘ससागरन्तं पथविं, सकाननं सपब्बतं;
इच्छमानो चहं तत्थ, नासावातेन झापये.
‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति.
सङ्खपालचरियं दसमं.
हत्थिनागवग्गो दुतियो.
तस्सुद्दानं –
हत्थिनागो ¶ भूरिदत्तो, चम्पेय्यो बोधि महिंसो;
रुरु मातङ्गो धम्मो च, अत्रजो च जयद्दिसो.
एते नव सीलबला, परिक्खारा पदेसिका;
जीवितं परिरक्खित्वा, सीलानि अनुरक्खिसं.
सङ्खपालस्स मे सतो, सब्बकालम्पि जीवितं;
यस्स कस्सचि निय्यत्तं, तस्मा सा सीलपारमीति.
सीलपारमिनिद्देसो निट्ठितो.