📜
३. युधञ्जयवग्गो
१. युधञ्जयचरिया
‘‘यदाहं ¶ ¶ ¶ अमितयसो, राजपुत्तो युधञ्जयो;
उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं.
‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिं;
मातापितू च वन्दित्वा, पब्बज्जमनुयाचहं.
‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका;
‘अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं’.
‘‘सराजके सहोरोधे, सनेगमे सरट्ठके;
करुणं परिदेवन्ते, अनपेक्खोव परिच्चजिं.
‘‘केवलं पथविं रज्जं, ञातिपरिजनं यसं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा.
‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.
युधञ्जयचरियं पठमं.
२. सोमनस्सचरिया
‘‘पुनापरं ¶ यदा होमि, इन्दपत्थे पुरुत्तमे;
कामितो दयितो पुत्तो, सोमनस्सोति विस्सुतो.
‘‘सीलवा गुणसम्पन्नो, कल्याणपटिभानवा;
वुड्ढापचायी हिरीमा, सङ्गहेसु च कोविदो.
‘‘तस्स ¶ रञ्ञो पतिकरो, अहोसि कुहकतापसो;
आरामं मालावच्छञ्च, रोपयित्वान जीवति.
‘‘तमहं ¶ दिस्वान कुहकं, थुसरासिंव अतण्डुलं;
दुमंव अन्तो सुसिरं, कदलिंव असारकं.
‘‘नत्थिमस्स ¶ सतं धम्मो, सामञ्ञापगतो अयं;
हिरीसुक्कधम्मजहितो, जीवितवुत्तिकारणा.
‘‘कुपितो अहु [अहोसि (सी.), आसि (स्या.)] पच्चन्तो, अटवीहि परन्तिहि;
तं निसेधेतुं गच्छन्तो, अनुसासि पिता ममं.
‘‘‘मा पमज्जि तुवं तात, जटिलं उग्गतापनं;
यदिच्छकं पवत्तेहि, सब्बकामददो हि सो’.
‘‘तमहं गन्त्वानुपट्ठानं, इदं वचनमब्रविं;
‘कच्चि ते गहपति कुसलं, किं वा ते आहरीयतु’.
‘‘तेन सो कुपितो आसि, कुहको माननिस्सितो;
‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’.
‘‘निसेधयित्वा ¶ पच्चन्तं, राजा कुहकमब्रवि;
‘कच्चि ते भन्ते खमनीयं, सम्मानो ते पवत्तितो’.
‘‘तस्स आचिक्खती पापो, कुमारो यथा नासियो;
तस्स तं वचनं सुत्वा, आणापेसि महीपति.
‘‘‘सीसं तत्थेव छिन्दित्वा, कत्वान चतुखण्डिकं;
रथिया रथियं दस्सेथ, सा गति जटिलहीळिता’.
‘‘तत्थ कारणिका गन्त्वा, चण्डा लुद्दा अकारुणा;
मातुअङ्के निसिन्नस्स, आकड्ढित्वा नयन्ति मं.
‘‘तेसाहं एवमवचं, बन्धतं गाळ्हबन्धनं;
‘रञ्ञो दस्सेथ मं खिप्पं, राजकिरियानि अत्थि मे’.
‘‘ते मं रञ्ञो दस्सयिंसु, पापस्स पापसेविनो;
दिस्वान तं सञ्ञापेसिं, ममञ्च वसमानयिं.
‘‘सो मं तत्थ खमापेसि, महारज्जमदासि मे;
सोहं तमं दालयित्वा, पब्बजिं अनगारियं.
‘‘न ¶ मे देस्सं महारज्जं, कामभोगो न देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.
सोमनस्सचरियं दुतियं.
३. अयोघरचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, कासिराजस्स अत्रजो;
अयोघरम्हि संवड्ढो, नामेनासि अयोघरो.
‘‘दुक्खेन जीवितो लद्धो, संपीळे पतिपोसितो;
अज्जेव पुत्त पटिपज्ज, केवलं वसुधं इमं.
‘‘सरट्ठकं सनिगमं, सजनं वन्दित्व खत्तियं;
अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविं.
‘‘‘ये केचि महिया सत्ता, हीनमुक्कट्ठमज्झिमा;
निरारक्खा सके गेहे, वड्ढन्ति सकञातिभि.
‘‘‘इदं लोके उत्तरियं, संपीळे मम पोसनं;
अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरिये.
‘‘‘पूतिकुणपसम्पुण्णा, मुच्चित्वा मातु कुच्छितो;
ततो घोरतरे दुक्खे, पुन पक्खित्तयोघरे.
‘‘‘यदिहं तादिसं पत्वा, दुक्खं परमदारुणं;
रज्जेसु यदि रज्जामि [रञ्जामि (सी.)], पापानं उत्तमो सियं.
‘‘‘उक्कण्ठितोम्हि कायेन, रज्जेनम्हि अनत्थिको;
निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दिये’.
‘‘एवाहं चिन्तयित्वान, विरवन्ते महाजने;
नागोव बन्धनं छेत्वा, पाविसिं काननं वनं.
‘‘मातापिता ¶ ¶ न मे देस्सा, नपि मे देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.
अयोघरचरियं ततियं.
४. भिसचरिया
‘‘पुनापरं यदा होमि, कासीनं पुरवरुत्तमे;
भगिनी च भातरो सत्त, निब्बत्ता सोत्थिये कुले.
‘‘एतेसं ¶ पुब्बजो आसिं, हिरीसुक्कमुपागतो;
भवं दिस्वान भयतो, नेक्खम्माभिरतो अहं.
‘‘मातापितूहि ¶ पहिता, सहाया एकमानसा;
कामेहि मं निमन्तेन्ति, ‘कुलवंसं धरेहि’ति.
‘‘यं तेसं वचनं वुत्तं, गिहीधम्मे सुखावहं;
तं मे अहोसि कठिनं, तत्त [सन्तत्त (क.)] फालसमं विय.
‘‘ते मं तदा उक्खिपन्तं, पुच्छिंसु पत्थितं मम;
‘किं त्वं पत्थयसे सम्म, यदि कामे न भुञ्जसि’.
‘‘तेसाहं एवमवचं, अत्थकामो हितेसिनं;
‘नाहं पत्थेमि गिहीभावं, नेक्खम्माभिरतो अहं’.
‘‘ते मय्हं वचनं सुत्वा, पितुमातु च सावयुं;
मातापिता एवमाहु, ‘सब्बेव पब्बजाम भो’.
‘‘उभो ¶ मातापिता मय्हं, भगिनी च सत्त भातरो;
अमितधनं छड्डयित्वा, पाविसिम्हा महावन’’न्ति.
भिसचरियं चतुत्थं.
५. सोणपण्डितचरिया
‘‘पुनापरं ¶ यदा होमि, नगरे ब्रह्मवड्ढने;
तत्थ कुलवरे सेट्ठे, महासाले अजायहं.
‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटं;
चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय.
‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा;
‘कदाहं गेहा निक्खम्म, पविसिस्सामि काननं’.
‘‘तदापि मं निमन्तेसुं, कामभोगेहि ञातयो;
तेसम्पि छन्दमाचिक्खिं, ‘मा निमन्तेथ तेहि मं’.
‘‘यो ¶ मे कनिट्ठको भाता, नन्दो नामासि पण्डितो;
सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि.
‘‘अहं सोणो च नन्दो च, उभो मातापिता मम;
तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति.
सोणपण्डितचरियं पञ्चमं.
६. तेमियचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, कासिराजस्स अत्रजो;
मूगपक्खोति नामेन, तेमियोति वदन्ति मं.
‘‘सोळसित्थिसहस्सानं, न विज्जति पुमो तदा [सदा (सी.)];
अहोरत्तानं अच्चयेन, निब्बत्तो अहमेकको.
‘‘किच्छा लद्धं पियं पुत्तं, अभिजातं जुतिन्धरं;
सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिता.
‘‘निद्दायमानो सयनवरे, पबुज्झित्वानहं तदा;
अद्दसं पण्डरं छत्तं, येनाहं निरयं गतो.
‘‘सह ¶ दिट्ठस्स मे छत्तं, तासो उप्पज्जि भेरवो;
विनिच्छयं समापन्नो, ‘कथाहं इमं मुञ्चिस्सं’.
‘‘पुब्बसालोहिता मय्हं, देवता अत्थकामिनी;
सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयि.
‘‘‘मा पण्डिच्चयं विभावय, बालमतो भव सब्बपाणिनं;
सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’.
‘‘एवं वुत्तायहं तस्सा, इदं वचनमब्रविं;
‘करोमि ते तं वचनं, यं त्वं भणसि देवते;
अत्थकामासि मे अम्म, हितकामासि देवते’.
‘‘तस्साहं वचनं सुत्वा, सागरेव थलं लभिं;
हट्ठो ¶ संविग्गमानसो, तयो अङ्गे अधिट्ठहिं.
‘‘मूगो ¶ अहोसिं बधिरो, पक्खो गतिविवज्जितो;
एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं.
‘‘ततो मे हत्थपादे च, जिव्हं सोतञ्च मद्दिय;
अनूनतं मे पस्सित्वा, ‘काळकण्णी’ति निन्दिसुं.
‘‘ततो जानपदा सब्बे, सेनापतिपुरोहिता;
सब्बे एकमना हुत्वा, छड्डनं अनुमोदिसुं.
‘‘सोहं तेसं मतिं सुत्वा, हट्ठो संविग्गमानसो;
यस्सत्थाय तपोचिण्णो, सो मे अत्थो समिज्झथ.
‘‘न्हापेत्वा अनुलिम्पित्वा, वेठेत्वा राजवेठनं;
छत्तेन अभिसिञ्चित्वा, कारेसुं पुरं पदक्खिणं.
‘‘सत्ताहं धारयित्वान, उग्गते रविमण्डले;
रथेन मं नीहरित्वा, सारथी वनमुपागमि.
‘‘एकोकासे ¶ रथं कत्वा, सज्जस्सं हत्थमुच्चितो [हत्थमुञ्चितो (सी. स्या.)];
सारथी खणती कासुं, निखातुं पथविया ममं.
‘‘अधिट्ठितमधिट्ठानं, तज्जेन्तो विविधकारणा;
न भिन्दिं तमधिट्ठानं, बोधियायेव कारणा.
‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिं.
‘‘एते ¶ ¶ अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं;
अधिट्ठानेन मे समो नत्थि, एसा मे अधिट्ठानपारमी’’ति.
तेमियचरियं छट्ठं.
७. कपिराजचरिया
‘‘यदा अहं कपि आसिं, नदीकूले दरीसये;
पीळितो सुसुमारेन, गमनं न लभामहं.
‘‘यम्होकासे ¶ अहं ठत्वा, ओरा पारं पतामहं;
तत्थच्छि सत्तु वधको, कुम्भीलो लुद्ददस्सनो.
‘‘सो मं असंसि ‘एही’ति, ‘अहंपेमी’ति तं वतिं;
तस्स मत्थकमक्कम्म, परकूले पतिट्ठहिं.
‘‘न तस्स अलिकं भणितं, यथा वाचं अकासहं;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
कपिराजचरियं सत्तमं.
८. सच्चतापसचरिया
‘‘पुनापरं यदा होमि, तापसो सच्चसव्हयो;
सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति.
सच्चतापसचरियं अट्ठमं.
९. वट्टपोतकचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, मगधे वट्टपोतको;
अजातपक्खो तरुणो, मंसपेसि कुलावके.
‘‘मुखतुण्डकेनाहरित्वा [मुखतुण्डेनाहरित्वा (सी.)], माता पोसयती ममं;
तस्सा फस्सेन जीवामि, नत्थि मे कायिकं बलं.
‘‘संवच्छरे गिम्हसमये, दवडाहो [वनदाहो (क.)] पदिप्पति;
उपगच्छति अम्हाकं, पावको कण्हवत्तनी.
‘‘धमधमा इतिएवं, सद्दायन्तो महासिखी;
अनुपुब्बेन झापेन्तो, अग्गि मममुपागमि.
‘‘अग्गिवेगभयातीता, तसिता मातापिता मम;
कुलावके मं छड्डेत्वा, अत्तानं परिमोचयुं.
‘‘पादे ¶ पक्खे पजहामि, नत्थि मे कायिकं बलं;
सोहं अगतिको तत्थ, एवं चिन्तेसहं तदा.
‘‘‘येसाहं उपधावेय्यं, भीतो तसितवेधितो;
ते मं ओहाय पक्कन्ता, कथं मे अज्ज कातवे.
‘‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;
तेन सच्चेन काहामि, सच्चकिरियमुत्तमं.
‘‘‘आवेज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;
सच्चबलमवस्साय, सच्चकिरियमकासहं.
‘‘‘सन्ति ¶ पक्खा अपतना, सन्ति पादा अवञ्चना;
मातापिता च निक्खन्ता, जातवेद पटिक्कम’.
‘‘सहसच्चे कते मय्हं, महापज्जलितो सिखी;
वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
वट्टपोतकचरियं नवमं.
१०. मच्छराजचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, मच्छराजा महासरे;
उण्हे सूरियसन्तापे, सरे उदक खीयथ.
‘‘ततो काका च गिज्झा च, कङ्का [बका (सी.)] कुललसेनका;
भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदिय.
‘‘एवं चिन्तेसहं तत्थ, सह ञातीहि पीळितो;
‘केन नु खो उपायेन, ञाती दुक्खा पमोचये’.
‘‘विचिन्तयित्वा धम्मत्थं, सच्चं अद्दस पस्सयं;
सच्चे ठत्वा पमोचेसिं, ञातीनं तं अतिक्खयं.
‘‘अनुस्सरित्वा सतं धम्मं, परमत्थं विचिन्तयं;
अकासि सच्चकिरियं, यं लोके धुवसस्सतं.
‘‘‘यतो ¶ सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं.
‘‘‘एतेन ¶ सच्चवज्जेन, पज्जुन्नो अभिवस्सतु;
अभित्थनय पज्जुन्न, निधिं काकस्स नासय;
काकं सोकाय रन्धेहि, मच्छे सोका पमोचय’.
‘‘सहकते सच्चवरे, पज्जुन्नो अभिगज्जिय;
थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथ.
‘‘एवरूपं सच्चवरं, कत्वा वीरियमुत्तमं;
वस्सापेसिं महामेघं, सच्चतेजबलस्सितो;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
मच्छराजचरियं दसमं.
११. कण्हदीपायनचरिया
‘‘पुनापरं ¶ यदा होमि, कण्हदीपायनो इसि;
परोपञ्ञासवस्सानि, अनभिरतोचरिं अहं.
‘‘न कोचि एतं जानाति, अनभिरतिमनं मम;
अहञ्हि कस्सचि नाचिक्खिं, अरति मे चरति मानसे.
‘‘सब्रह्मचारी ¶ मण्डब्यो, सहायो मे महाइसि;
पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि.
‘‘तमहं उपट्ठहित्वान, आरोग्यमनुपापयिं;
आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्समं.
‘‘सहायो ¶ ब्राह्मणो मय्हं, भरियं आदाय पुत्तकं;
तयो जना समागन्त्वा, आगञ्छुं पाहुनागतं.
‘‘सम्मोदमानो तेहि सह, निसिन्नो सकमस्समे;
दारको वट्टमनुक्खिपं, आसीविसमकोपयि.
‘‘ततो सो वट्टगतं मग्गं, अन्वेसन्तो कुमारको;
आसीविसस्स हत्थेन, उत्तमङ्गं परामसि.
‘‘तस्स ¶ आमसने कुद्धो, सप्पो विसबलस्सितो;
कुपितो परमकोपेन, अडंसि दारकं खणे.
‘‘सहदट्ठो आसीविसेन [अतिविसेन (पी. क.)], दारको पपति [पतति (क.)] भूमियं;
तेनाहं दुक्खितो आसिं, मम वाहसि तं दुक्खं.
‘‘त्याहं अस्सासयित्वान, दुक्खिते सोकसल्लिते;
पठमं अकासिं किरियं, अग्गं सच्चं वरुत्तमं.
‘‘‘सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको अचरिं ब्रह्मचरियं;
अथापरं यं चरितं ममेदं, वस्सानि पञ्ञाससमाधिकानि.
‘‘‘अकामको वाहि अहं चरामि, एतेन सच्चेन सुवत्थि होतु;
हतं विसं जीवतु यञ्ञदत्तो’.
‘‘सह ¶ ¶ सच्चे कते मय्हं, विसवेगेन वेधितो;
अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
कण्हदीपायनचरियं एकादसमं.
१२. सुतसोमचरिया
‘‘पुनापरं यदा होमि, सुतसोमो महीपति;
गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरिं.
‘‘खत्तियानं एकसतं, आवुणित्वा करत्तले;
एतेसं पमिलापेत्वा, यञ्ञत्थे उपनयी ममं.
‘‘अपुच्छि ¶ मं पोरिसादो, ‘किं त्वं इच्छसि निस्सजं;
यथामति ते काहामि, यदि मे त्वं पुनेहिसि’.
‘‘तस्स ¶ पटिस्सुणित्वान, पण्हे आगमनं मम;
उपगन्त्वा पुरं रम्मं, रज्जं निय्यादयिं तदा.
‘‘अनुस्सरित्वा सतं धम्मं, पुब्बकं जिनसेवितं;
ब्राह्मणस्स धनं दत्वा, पोरिसादं उपागमिं.
‘‘नत्थि मे संसयो तत्थ, घातयिस्सति वा न वा;
सच्चवाचानुरक्खन्तो, जीवितं चजितुमुपागमिं;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
सुतसोमचरियं द्वादसमं.
१३. सुवण्णसामचरिया
‘‘सामो ¶ ¶ यदा वने आसिं, सक्केन अभिनिम्मितो;
पवने सीहब्यग्घे च, मेत्तायमुपनामयिं.
‘‘सीहब्यग्घेहि दीपीहि, अच्छेहि महिसेहि च;
पसदमिगवराहेहि, परिवारेत्वा वने वसिं.
‘‘न मं कोचि उत्तसति, नपि भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति.
सुवण्णसामचरियं तेरसमं.
१४. एकराजचरिया
‘‘पुनापरं यदा होमि, एकराजाति विस्सुतो;
परमं सीलं अधिट्ठाय, पसासामि महामहिं.
‘‘दस कुसलकम्मपथे, वत्तामि अनवसेसतो;
चतूहि सङ्गहवत्थूहि, सङ्गण्हामि [सङ्गहामि (क.)] महाजनं.
‘‘एवं मे अप्पमत्तस्स, इध लोके परत्थ च;
दब्बसेनो ¶ उपगन्त्वा, अच्छिन्दन्तो पुरं मम.
‘‘राजूपजीवे ¶ निगमे, सबलट्ठे सरट्ठके;
सब्बं हत्थगतं कत्वा, कासुया निखणी ममं.
‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम;
अच्छिन्दित्वान गहितं, पियं पुत्तंव पस्सहं;
मेत्ताय मे समो नत्थि, एसा मे मेत्तापारमी’’ति.
एकराजचरियं चुद्दसमं.
१५. महालोमहंसचरिया
‘‘सुसाने ¶ ¶ सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;
गामण्डला [गोमण्डला (सी.), गाममण्डला (स्या.)] उपागन्त्वा, रूपं दस्सेन्तिनप्पकं.
‘‘अपरे गन्धमालञ्च, भोजनं विविधं बहुं;
उपायनानूपनेन्ति, हट्ठा संविग्गमानसा.
‘‘ये मे दुक्खं उपहरन्ति, ये च देन्ति सुखं मम;
सब्बेसं समको होमि, दया कोपो न विज्जति.
‘‘सुखदुक्खे तुलाभूतो, यसेसु अयसेसु च;
सब्बत्थ समको होमि, एसा मे उपेक्खापारमी’’ति.
महालोमहंसचरियं पन्नरसमं.
युधञ्जयवग्गो ततियो.
तस्सुद्दानं –
युधञ्जयो सोमनस्सो, अयोघरभिसेन च;
सोणनन्दो मूगपक्खो, कपिराजा सच्चसव्हयो.
वट्टको मच्छराजा च, कण्हदीपायनो इसि;
सुतसोमो पुन आसिं [आसि (स्या.)], सामो च एकराजहु;
उपेक्खापारमी आसि, इति वुत्थं [वुत्तं (सब्बत्थ) अट्ठकथा ओलोकेतब्बा] महेसिना.
एवं ¶ बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा [सम्पत्ति च बहुविधा (सी.), सम्पत्तिं च बहुविधं (क.)];
भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तमं.
दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो;
नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
पण्डिते ¶ परिपुच्छित्वा, वीरियं कत्वान मुत्तमं;
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय;
मेत्ताय ¶ पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
लाभालाभे ¶ यसायसे, सम्माननावमानने;
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं.
कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो;
आरद्धवीरिया होथ, एसा बुद्धानुसासनी.
विवादं भयतो दिस्वा, अविवादञ्च खेमतो;
समग्गा सखिला होथ, एसा बुद्धानुसासनी.
पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.
इत्थं सुदं भगवा अत्तनो पुब्बचरियं सम्भावयमानो बुद्धापदानियं नाम धम्मपरियायं अभासित्थाति.
चरियापिटकं निट्ठितं.