📜

३. युधञ्जयवग्गो

१. युधञ्जयचरिया

.

‘‘यदाहं अमितयसो, राजपुत्तो युधञ्जयो;

उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं.

.

‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिं;

मातापितू च वन्दित्वा, पब्बज्जमनुयाचहं.

.

‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका;

‘अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं’.

.

‘‘सराजके सहोरोधे, सनेगमे सरट्ठके;

करुणं परिदेवन्ते, अनपेक्खोव परिच्चजिं.

.

‘‘केवलं पथविं रज्जं, ञातिपरिजनं यसं;

चजमानो न चिन्तेसिं, बोधियायेव कारणा.

.

‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.

युधञ्जयचरियं पठमं.

२. सोमनस्सचरिया

.

‘‘पुनापरं यदा होमि, इन्दपत्थे पुरुत्तमे;

कामितो दयितो पुत्तो, सोमनस्सोति विस्सुतो.

.

‘‘सीलवा गुणसम्पन्नो, कल्याणपटिभानवा;

वुड्ढापचायी हिरीमा, सङ्गहेसु च कोविदो.

.

‘‘तस्स रञ्ञो पतिकरो, अहोसि कुहकतापसो;

आरामं मालावच्छञ्च, रोपयित्वान जीवति.

१०.

‘‘तमहं दिस्वान कुहकं, थुसरासिंव अतण्डुलं;

दुमंव अन्तो सुसिरं, कदलिंव असारकं.

११.

‘‘नत्थिमस्स सतं धम्मो, सामञ्ञापगतो अयं;

हिरीसुक्कधम्मजहितो, जीवितवुत्तिकारणा.

१२.

‘‘कुपितो अहु [अहोसि (सी.), आसि (स्या.)] पच्चन्तो, अटवीहि परन्तिहि;

तं निसेधेतुं गच्छन्तो, अनुसासि पिता ममं.

१३.

‘‘‘मा पमज्जि तुवं तात, जटिलं उग्गतापनं;

यदिच्छकं पवत्तेहि, सब्बकामददो हि सो’.

१४.

‘‘तमहं गन्त्वानुपट्ठानं, इदं वचनमब्रविं;

‘कच्चि ते गहपति कुसलं, किं वा ते आहरीयतु’.

१५.

‘‘तेन सो कुपितो आसि, कुहको माननिस्सितो;

‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’.

१६.

‘‘निसेधयित्वा पच्चन्तं, राजा कुहकमब्रवि;

‘कच्चि ते भन्ते खमनीयं, सम्मानो ते पवत्तितो’.

१७.

‘‘तस्स आचिक्खती पापो, कुमारो यथा नासियो;

तस्स तं वचनं सुत्वा, आणापेसि महीपति.

१८.

‘‘‘सीसं तत्थेव छिन्दित्वा, कत्वान चतुखण्डिकं;

रथिया रथियं दस्सेथ, सा गति जटिलहीळिता’.

१९.

‘‘तत्थ कारणिका गन्त्वा, चण्डा लुद्दा अकारुणा;

मातुअङ्के निसिन्नस्स, आकड्ढित्वा नयन्ति मं.

२०.

‘‘तेसाहं एवमवचं, बन्धतं गाळ्हबन्धनं;

‘रञ्ञो दस्सेथ मं खिप्पं, राजकिरियानि अत्थि मे’.

२१.

‘‘ते मं रञ्ञो दस्सयिंसु, पापस्स पापसेविनो;

दिस्वान तं सञ्ञापेसिं, ममञ्च वसमानयिं.

२२.

‘‘सो मं तत्थ खमापेसि, महारज्जमदासि मे;

सोहं तमं दालयित्वा, पब्बजिं अनगारियं.

२३.

‘‘न मे देस्सं महारज्जं, कामभोगो न देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.

सोमनस्सचरियं दुतियं.

३. अयोघरचरिया

२४.

‘‘पुनापरं यदा होमि, कासिराजस्स अत्रजो;

अयोघरम्हि संवड्ढो, नामेनासि अयोघरो.

२५.

‘‘दुक्खेन जीवितो लद्धो, संपीळे पतिपोसितो;

अज्जेव पुत्त पटिपज्ज, केवलं वसुधं इमं.

२६.

‘‘सरट्ठकं सनिगमं, सजनं वन्दित्व खत्तियं;

अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविं.

२७.

‘‘‘ये केचि महिया सत्ता, हीनमुक्कट्ठमज्झिमा;

निरारक्खा सके गेहे, वड्ढन्ति सकञातिभि.

२८.

‘‘‘इदं लोके उत्तरियं, संपीळे मम पोसनं;

अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरिये.

२९.

‘‘‘पूतिकुणपसम्पुण्णा, मुच्चित्वा मातु कुच्छितो;

ततो घोरतरे दुक्खे, पुन पक्खित्तयोघरे.

३०.

‘‘‘यदिहं तादिसं पत्वा, दुक्खं परमदारुणं;

रज्जेसु यदि रज्जामि [रञ्जामि (सी.)], पापानं उत्तमो सियं.

३१.

‘‘‘उक्कण्ठितोम्हि कायेन, रज्जेनम्हि अनत्थिको;

निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दिये’.

३२.

‘‘एवाहं चिन्तयित्वान, विरवन्ते महाजने;

नागोव बन्धनं छेत्वा, पाविसिं काननं वनं.

३३.

‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.

अयोघरचरियं ततियं.

४. भिसचरिया

३४.

‘‘पुनापरं यदा होमि, कासीनं पुरवरुत्तमे;

भगिनी च भातरो सत्त, निब्बत्ता सोत्थिये कुले.

३५.

‘‘एतेसं पुब्बजो आसिं, हिरीसुक्कमुपागतो;

भवं दिस्वान भयतो, नेक्खम्माभिरतो अहं.

३६.

‘‘मातापितूहि पहिता, सहाया एकमानसा;

कामेहि मं निमन्तेन्ति, ‘कुलवंसं धरेहि’ति.

३७.

‘‘यं तेसं वचनं वुत्तं, गिहीधम्मे सुखावहं;

तं मे अहोसि कठिनं, तत्त [सन्तत्त (क.)] फालसमं विय.

३८.

‘‘ते मं तदा उक्खिपन्तं, पुच्छिंसु पत्थितं मम;

‘किं त्वं पत्थयसे सम्म, यदि कामे न भुञ्जसि’.

३९.

‘‘तेसाहं एवमवचं, अत्थकामो हितेसिनं;

‘नाहं पत्थेमि गिहीभावं, नेक्खम्माभिरतो अहं’.

४०.

‘‘ते मय्हं वचनं सुत्वा, पितुमातु च सावयुं;

मातापिता एवमाहु, ‘सब्बेव पब्बजाम भो’.

४१.

‘‘उभो मातापिता मय्हं, भगिनी च सत्त भातरो;

अमितधनं छड्डयित्वा, पाविसिम्हा महावन’’न्ति.

भिसचरियं चतुत्थं.

५. सोणपण्डितचरिया

४२.

‘‘पुनापरं यदा होमि, नगरे ब्रह्मवड्ढने;

तत्थ कुलवरे सेट्ठे, महासाले अजायहं.

४३.

‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटं;

चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय.

४४.

‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा;

‘कदाहं गेहा निक्खम्म, पविसिस्सामि काननं’.

४५.

‘‘तदापि मं निमन्तेसुं, कामभोगेहि ञातयो;

तेसम्पि छन्दमाचिक्खिं, ‘मा निमन्तेथ तेहि मं’.

४६.

‘‘यो मे कनिट्ठको भाता, नन्दो नामासि पण्डितो;

सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि.

४७.

‘‘अहं सोणो च नन्दो च, उभो मातापिता मम;

तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति.

सोणपण्डितचरियं पञ्चमं.

६. तेमियचरिया

४८.

‘‘पुनापरं यदा होमि, कासिराजस्स अत्रजो;

मूगपक्खोति नामेन, तेमियोति वदन्ति मं.

४९.

‘‘सोळसित्थिसहस्सानं, न विज्जति पुमो तदा [सदा (सी.)];

अहोरत्तानं अच्चयेन, निब्बत्तो अहमेकको.

५०.

‘‘किच्छा लद्धं पियं पुत्तं, अभिजातं जुतिन्धरं;

सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिता.

५१.

‘‘निद्दायमानो सयनवरे, पबुज्झित्वानहं तदा;

अद्दसं पण्डरं छत्तं, येनाहं निरयं गतो.

५२.

‘‘सह दिट्ठस्स मे छत्तं, तासो उप्पज्जि भेरवो;

विनिच्छयं समापन्नो, ‘कथाहं इमं मुञ्चिस्सं’.

५३.

‘‘पुब्बसालोहिता मय्हं, देवता अत्थकामिनी;

सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयि.

५४.

‘‘‘मा पण्डिच्चयं विभावय, बालमतो भव सब्बपाणिनं;

सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’.

५५.

‘‘एवं वुत्तायहं तस्सा, इदं वचनमब्रविं;

‘करोमि ते तं वचनं, यं त्वं भणसि देवते;

अत्थकामासि मे अम्म, हितकामासि देवते’.

५६.

‘‘तस्साहं वचनं सुत्वा, सागरेव थलं लभिं;

हट्ठो संविग्गमानसो, तयो अङ्गे अधिट्ठहिं.

५७.

‘‘मूगो अहोसिं बधिरो, पक्खो गतिविवज्जितो;

एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं.

५८.

‘‘ततो मे हत्थपादे च, जिव्हं सोतञ्च मद्दिय;

अनूनतं मे पस्सित्वा, ‘काळकण्णी’ति निन्दिसुं.

५९.

‘‘ततो जानपदा सब्बे, सेनापतिपुरोहिता;

सब्बे एकमना हुत्वा, छड्डनं अनुमोदिसुं.

६०.

‘‘सोहं तेसं मतिं सुत्वा, हट्ठो संविग्गमानसो;

यस्सत्थाय तपोचिण्णो, सो मे अत्थो समिज्झथ.

६१.

‘‘न्हापेत्वा अनुलिम्पित्वा, वेठेत्वा राजवेठनं;

छत्तेन अभिसिञ्चित्वा, कारेसुं पुरं पदक्खिणं.

६२.

‘‘सत्ताहं धारयित्वान, उग्गते रविमण्डले;

रथेन मं नीहरित्वा, सारथी वनमुपागमि.

६३.

‘‘एकोकासे रथं कत्वा, सज्जस्सं हत्थमुच्चितो [हत्थमुञ्चितो (सी. स्या.)];

सारथी खणती कासुं, निखातुं पथविया ममं.

६४.

‘‘अधिट्ठितमधिट्ठानं, तज्जेन्तो विविधकारणा;

न भिन्दिं तमधिट्ठानं, बोधियायेव कारणा.

६५.

‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिं.

६६.

‘‘एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं;

अधिट्ठानेन मे समो नत्थि, एसा मे अधिट्ठानपारमी’’ति.

तेमियचरियं छट्ठं.

७. कपिराजचरिया

६७.

‘‘यदा अहं कपि आसिं, नदीकूले दरीसये;

पीळितो सुसुमारेन, गमनं न लभामहं.

६८.

‘‘यम्होकासे अहं ठत्वा, ओरा पारं पतामहं;

तत्थच्छि सत्तु वधको, कुम्भीलो लुद्ददस्सनो.

६९.

‘‘सो मं असंसि ‘एही’ति, ‘अहंपेमी’ति तं वतिं;

तस्स मत्थकमक्कम्म, परकूले पतिट्ठहिं.

७०.

‘‘न तस्स अलिकं भणितं, यथा वाचं अकासहं;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

कपिराजचरियं सत्तमं.

८. सच्चतापसचरिया

७१.

‘‘पुनापरं यदा होमि, तापसो सच्चसव्हयो;

सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति.

सच्चतापसचरियं अट्ठमं.

९. वट्टपोतकचरिया

७२.

‘‘पुनापरं यदा होमि, मगधे वट्टपोतको;

अजातपक्खो तरुणो, मंसपेसि कुलावके.

७३.

‘‘मुखतुण्डकेनाहरित्वा [मुखतुण्डेनाहरित्वा (सी.)], माता पोसयती ममं;

तस्सा फस्सेन जीवामि, नत्थि मे कायिकं बलं.

७४.

‘‘संवच्छरे गिम्हसमये, दवडाहो [वनदाहो (क.)] पदिप्पति;

उपगच्छति अम्हाकं, पावको कण्हवत्तनी.

७५.

‘‘धमधमा इतिएवं, सद्दायन्तो महासिखी;

अनुपुब्बेन झापेन्तो, अग्गि मममुपागमि.

७६.

‘‘अग्गिवेगभयातीता, तसिता मातापिता मम;

कुलावके मं छड्डेत्वा, अत्तानं परिमोचयुं.

७७.

‘‘पादे पक्खे पजहामि, नत्थि मे कायिकं बलं;

सोहं अगतिको तत्थ, एवं चिन्तेसहं तदा.

७८.

‘‘‘येसाहं उपधावेय्यं, भीतो तसितवेधितो;

ते मं ओहाय पक्कन्ता, कथं मे अज्ज कातवे.

७९.

‘‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;

तेन सच्चेन काहामि, सच्चकिरियमुत्तमं.

८०.

‘‘‘आवेज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;

सच्चबलमवस्साय, सच्चकिरियमकासहं.

८१.

‘‘‘सन्ति पक्खा अपतना, सन्ति पादा अवञ्चना;

मातापिता च निक्खन्ता, जातवेद पटिक्कम’.

८२.

‘‘सहसच्चे कते मय्हं, महापज्जलितो सिखी;

वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

वट्टपोतकचरियं नवमं.

१०. मच्छराजचरिया

८३.

‘‘पुनापरं यदा होमि, मच्छराजा महासरे;

उण्हे सूरियसन्तापे, सरे उदक खीयथ.

८४.

‘‘ततो काका च गिज्झा च, कङ्का [बका (सी.)] कुललसेनका;

भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदिय.

८५.

‘‘एवं चिन्तेसहं तत्थ, सह ञातीहि पीळितो;

‘केन नु खो उपायेन, ञाती दुक्खा पमोचये’.

८६.

‘‘विचिन्तयित्वा धम्मत्थं, सच्चं अद्दस पस्सयं;

सच्चे ठत्वा पमोचेसिं, ञातीनं तं अतिक्खयं.

८७.

‘‘अनुस्सरित्वा सतं धम्मं, परमत्थं विचिन्तयं;

अकासि सच्चकिरियं, यं लोके धुवसस्सतं.

८८.

‘‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं.

८९.

‘‘‘एतेन सच्चवज्जेन, पज्जुन्नो अभिवस्सतु;

अभित्थनय पज्जुन्न, निधिं काकस्स नासय;

काकं सोकाय रन्धेहि, मच्छे सोका पमोचय’.

९०.

‘‘सहकते सच्चवरे, पज्जुन्नो अभिगज्जिय;

थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथ.

९१.

‘‘एवरूपं सच्चवरं, कत्वा वीरियमुत्तमं;

वस्सापेसिं महामेघं, सच्चतेजबलस्सितो;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

मच्छराजचरियं दसमं.

११. कण्हदीपायनचरिया

९२.

‘‘पुनापरं यदा होमि, कण्हदीपायनो इसि;

परोपञ्ञासवस्सानि, अनभिरतोचरिं अहं.

९३.

‘‘न कोचि एतं जानाति, अनभिरतिमनं मम;

अहञ्हि कस्सचि नाचिक्खिं, अरति मे चरति मानसे.

९४.

‘‘सब्रह्मचारी मण्डब्यो, सहायो मे महाइसि;

पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि.

९५.

‘‘तमहं उपट्ठहित्वान, आरोग्यमनुपापयिं;

आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्समं.

९६.

‘‘सहायो ब्राह्मणो मय्हं, भरियं आदाय पुत्तकं;

तयो जना समागन्त्वा, आगञ्छुं पाहुनागतं.

९७.

‘‘सम्मोदमानो तेहि सह, निसिन्नो सकमस्समे;

दारको वट्टमनुक्खिपं, आसीविसमकोपयि.

९८.

‘‘ततो सो वट्टगतं मग्गं, अन्वेसन्तो कुमारको;

आसीविसस्स हत्थेन, उत्तमङ्गं परामसि.

९९.

‘‘तस्स आमसने कुद्धो, सप्पो विसबलस्सितो;

कुपितो परमकोपेन, अडंसि दारकं खणे.

१००.

‘‘सहदट्ठो आसीविसेन [अतिविसेन (पी. क.)], दारको पपति [पतति (क.)] भूमियं;

तेनाहं दुक्खितो आसिं, मम वाहसि तं दुक्खं.

१०१.

‘‘त्याहं अस्सासयित्वान, दुक्खिते सोकसल्लिते;

पठमं अकासिं किरियं, अग्गं सच्चं वरुत्तमं.

१०२.

‘‘‘सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको अचरिं ब्रह्मचरियं;

अथापरं यं चरितं ममेदं, वस्सानि पञ्ञाससमाधिकानि.

१०३.

‘‘‘अकामको वाहि अहं चरामि, एतेन सच्चेन सुवत्थि होतु;

हतं विसं जीवतु यञ्ञदत्तो’.

१०४.

‘‘सह सच्चे कते मय्हं, विसवेगेन वेधितो;

अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

कण्हदीपायनचरियं एकादसमं.

१२. सुतसोमचरिया

१०५.

‘‘पुनापरं यदा होमि, सुतसोमो महीपति;

गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरिं.

१०६.

‘‘खत्तियानं एकसतं, आवुणित्वा करत्तले;

एतेसं पमिलापेत्वा, यञ्ञत्थे उपनयी ममं.

१०७.

‘‘अपुच्छि मं पोरिसादो, ‘किं त्वं इच्छसि निस्सजं;

यथामति ते काहामि, यदि मे त्वं पुनेहिसि’.

१०८.

‘‘तस्स पटिस्सुणित्वान, पण्हे आगमनं मम;

उपगन्त्वा पुरं रम्मं, रज्जं निय्यादयिं तदा.

१०९.

‘‘अनुस्सरित्वा सतं धम्मं, पुब्बकं जिनसेवितं;

ब्राह्मणस्स धनं दत्वा, पोरिसादं उपागमिं.

११०.

‘‘नत्थि मे संसयो तत्थ, घातयिस्सति वा न वा;

सच्चवाचानुरक्खन्तो, जीवितं चजितुमुपागमिं;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

सुतसोमचरियं द्वादसमं.

१३. सुवण्णसामचरिया

१११.

‘‘सामो यदा वने आसिं, सक्केन अभिनिम्मितो;

पवने सीहब्यग्घे च, मेत्तायमुपनामयिं.

११२.

‘‘सीहब्यग्घेहि दीपीहि, अच्छेहि महिसेहि च;

पसदमिगवराहेहि, परिवारेत्वा वने वसिं.

११३.

‘‘न मं कोचि उत्तसति, नपि भायामि कस्सचि;

मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति.

सुवण्णसामचरियं तेरसमं.

१४. एकराजचरिया

११४.

‘‘पुनापरं यदा होमि, एकराजाति विस्सुतो;

परमं सीलं अधिट्ठाय, पसासामि महामहिं.

११५.

‘‘दस कुसलकम्मपथे, वत्तामि अनवसेसतो;

चतूहि सङ्गहवत्थूहि, सङ्गण्हामि [सङ्गहामि (क.)] महाजनं.

११६.

‘‘एवं मे अप्पमत्तस्स, इध लोके परत्थ च;

दब्बसेनो उपगन्त्वा, अच्छिन्दन्तो पुरं मम.

११७.

‘‘राजूपजीवे निगमे, सबलट्ठे सरट्ठके;

सब्बं हत्थगतं कत्वा, कासुया निखणी ममं.

११८.

‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम;

अच्छिन्दित्वान गहितं, पियं पुत्तंव पस्सहं;

मेत्ताय मे समो नत्थि, एसा मे मेत्तापारमी’’ति.

एकराजचरियं चुद्दसमं.

१५. महालोमहंसचरिया

११९.

‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;

गामण्डला [गोमण्डला (सी.), गाममण्डला (स्या.)] उपागन्त्वा, रूपं दस्सेन्तिनप्पकं.

१२०.

‘‘अपरे गन्धमालञ्च, भोजनं विविधं बहुं;

उपायनानूपनेन्ति, हट्ठा संविग्गमानसा.

१२१.

‘‘ये मे दुक्खं उपहरन्ति, ये च देन्ति सुखं मम;

सब्बेसं समको होमि, दया कोपो न विज्जति.

१२२.

‘‘सुखदुक्खे तुलाभूतो, यसेसु अयसेसु च;

सब्बत्थ समको होमि, एसा मे उपेक्खापारमी’’ति.

महालोमहंसचरियं पन्नरसमं.

युधञ्जयवग्गो ततियो.

तस्सुद्दानं –

युधञ्जयो सोमनस्सो, अयोघरभिसेन च;

सोणनन्दो मूगपक्खो, कपिराजा सच्चसव्हयो.

वट्टको मच्छराजा च, कण्हदीपायनो इसि;

सुतसोमो पुन आसिं [आसि (स्या.)], सामो च एकराजहु;

उपेक्खापारमी आसि, इति वुत्थं [वुत्तं (सब्बत्थ) अट्ठकथा ओलोकेतब्बा] महेसिना.

एवं बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा [सम्पत्ति च बहुविधा (सी.), सम्पत्तिं च बहुविधं (क.)];

भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तमं.

दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो;

नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

पण्डिते परिपुच्छित्वा, वीरियं कत्वान मुत्तमं;

खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय;

मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

लाभालाभे यसायसे, सम्माननावमानने;

सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं.

कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो;

आरद्धवीरिया होथ, एसा बुद्धानुसासनी.

विवादं भयतो दिस्वा, अविवादञ्च खेमतो;

समग्गा सखिला होथ, एसा बुद्धानुसासनी.

पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.

इत्थं सुदं भगवा अत्तनो पुब्बचरियं सम्भावयमानो बुद्धापदानियं नाम धम्मपरियायं अभासित्थाति.

चरियापिटकं निट्ठितं.