📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
जातक-अट्ठकथा
(पठमो भागो)
गन्थारम्भकथा
जातिकोटिसहस्सेहि ¶ ¶ ¶ , पमाणरहितं हितं;
लोकस्स लोकनाथेन, कतं येन महेसिना.
तस्स पादे नमस्सित्वा, कत्वा धम्मस्स चञ्जलिं;
सङ्घञ्च पतिमानेत्वा, सब्बसम्मानभाजनं.
नमस्सनादिनो ¶ अस्स, पुञ्ञस्स रतनत्तये;
पवत्तस्सानुभावेन, छेत्वा सब्बे उपद्दवे.
तं तं कारणमागम्म, देसितानि जुतीमता;
अपण्णकादीनि पुरा, जातकानि महेसिना.
यानि येसु चिरं सत्था, लोकनित्थरणत्थिको;
अनन्ते बोधिसम्भारे, परिपाचेसि नायको.
तानि सब्बानि एकज्झं, आरोपेन्तेहि सङ्गहं;
जातकं नाम सङ्गीतं, धम्मसङ्गाहकेहि यं.
बुद्धवंसस्स एतस्स, इच्छन्तेन चिरट्ठितिं;
याचितो अभिगन्त्वान, थेरेन अत्थदस्सिना.
असंसट्ठविहारे ¶ , सदा सुद्धविहारिना;
तथेव बुद्धमित्तेन, सन्तचित्तेन विञ्ञुना.
महिंसासकवंसम्हि, सम्भूतेन नयञ्ञुना;
बुद्धदेवेन च तथा, भिक्खुना सुद्धबुद्धिना.
महापुरिसचरियानं, आनुभावं अचिन्तियं;
तस्स विज्जोतयन्तस्स, जातकस्सत्थवण्णनं.
महाविहारवासीनं, वाचनामग्गनिस्सितं;
भासिस्सं भासतो तं मे, साधु गण्हन्तु साधवोति.
निदानकथा
सा ¶ ¶ पनायं जातकस्स अत्थवण्णना दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति इमानि तीणि निदानानि दस्सेत्वा वण्णियमाना ये नं सुणन्ति, तेहि समुदागमतो पट्ठाय विञ्ञातत्ता यस्मा सुट्ठु विञ्ञाता नाम होति, तस्मा तं तानि निदानानि दस्सेत्वा वण्णयिस्साम.
तत्थ आदितो ताव तेसं निदानानं परिच्छेदो वेदितब्बो. दीपङ्करपादमूलस्मिञ्हि कताभिनीहारस्स महासत्तस्स याव वेस्सन्तरत्तभावा चवित्वा तुसितपुरे निब्बत्ति, ताव पवत्तो कथामग्गो दूरेनिदानं नाम. तुसितभवनतो पन चवित्वा याव बोधिमण्डे सब्बञ्ञुतप्पत्ति, ताव पवत्तो कथामग्गो अविदूरेनिदानं नाम. सन्तिकेनिदानं पन तेसु तेसु ठानेसु विहरतो तस्मिं तस्मिंयेव ठाने लब्भतीति.
१. दूरेनिदानकथा
तत्रिदं दूरेनिदानं नाम – इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो मातितो ¶ च पितितो च संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिभरिते गब्भे विवरित्वा ‘‘एत्तकं ते, कुमार, मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तकं अय्यकपय्यकान’’न्ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा ‘‘एतं पटिपज्जाही’’ति आह. सुमेधपण्डितो चिन्तेसि – ‘‘इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एकं कहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’’ति. सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्स पनत्थस्स आविभावत्थं इमस्मिं ठाने सुमेधकथा कथेतब्बा ¶ . सा पनेसा किञ्चापि बुद्धवंसे निरन्तरं आगतायेव, गाथासम्बन्धेन पन आगतत्ता न सुट्ठु पाकटा. तस्मा तं अन्तरन्तरा गाथाय सम्बन्धदीपकेहि वचनेहि सद्धिं कथेस्साम.
सुमेधकथा
कप्पसतसहस्साधिकानञ्हि चतुन्नं असङ्ख्येय्यानं मत्थके दसहि सद्देहि अविवित्तं ‘‘अमरवती’’ति च ‘‘अमर’’न्ति च लद्धनामं नगरं अहोसि, यं सन्धाय बुद्धवंसे वुत्तं –
‘‘कप्पे ¶ च सतसहस्से, चतुरो च असङ्खिये;
अमरं नाम नगरं, दस्सनेय्यं मनोरमं;
दसहि सद्देहि अविवित्तं, अन्नपानसमायुत’’न्ति.
तत्थ दसहि सद्देहि अविवित्तन्ति हत्थिसद्देन, अस्ससद्देन, रथसद्देन, भेरिसद्देन, मुदिङ्गसद्देन, वीणासद्देन, सम्मसद्देन, ताळसद्देन, सङ्खसद्देन ‘‘अस्नाथ, पिवथ, खादथा’’ति दसमेन सद्देनाति इमेहि दसहि सद्देहि अविवित्तं अहोसि. तेसं पन सद्दानं एकदेसमेव गहेत्वा –
‘‘हत्थिसद्दं ¶ अस्ससद्दं, भेरिसङ्खरथानि च;
खादथ पिवथ चेव, अन्नपानेन घोसित’’न्ति. –
बुद्धवंसे इमं गाथं वत्वा –
‘‘नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;
सत्तरतनसम्पन्नं, नानाजनसमाकुलं;
समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.
‘‘नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;
अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.
‘‘अज्झायको ¶ मन्तधरो, तिण्णं वेदान पारगू;
लक्खणे इतिहासे च, सधम्मे पारमिं गतो’’ति. – वुत्तं;
अथेकदिवसं सो सुमेधपण्डितो उपरिपासादवरतले रहोगतो हुत्वा पल्लङ्कं आभुजित्वा निसिन्नो चिन्तेसि – ‘‘पुनब्भवे, पण्डित, पटिसन्धिग्गहणं नाम दुक्खं, तथा निब्बत्तनिब्बत्तट्ठाने सरीरभेदनं, अहञ्च जातिधम्मो जराधम्मो ब्याधिधम्मो मरणधम्मो, एवंभूतेन मया अजातिं अजरं अब्याधिं अदुक्खं सुखं सीतलं अमतमहानिब्बानं परियेसितुं वट्टति, अवस्सं भवतो मुच्चित्वा निब्बानगामिना एकेन मग्गेन भवितब्ब’’न्ति. तेन वुत्तं –
‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;
दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.
‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;
अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.
‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
‘‘अत्थि ¶ हेहिति सो मग्गो, न सो सक्का न हेतुये;
परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया’’ति.
ततो ¶ उत्तरिपि एवं चिन्तेसि – यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं. यथा च उण्हे सति तस्स वूपसमभूतं सीतम्पि अत्थि, एवं रागादीनं अग्गीनं वूपसमेन निब्बानेनापि भवितब्बं. यथा च पापस्स लामकस्स धम्मस्स पटिपक्खभूतो कल्याणो अनवज्जधम्मोपि अत्थियेव, एवमेव पापिकाय जातिया सति सब्बजातिक्खेपनतो अजातिसङ्खातेन निब्बानेनापि भवितब्बमेवाति. तेन वुत्तं –
‘‘यथापि ¶ दुक्खे विज्जन्ते, सुखं नामपि विज्जति;
एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.
‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;
एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.
‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;
एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बक’’न्ति.
अपरम्पि चिन्तेसि – यथा नाम गूथरासिम्हि निमुग्गेन पुरिसेन दूरतो पञ्चवण्णपदुमसञ्छन्नं महातळाकं दिस्वा ‘‘कतरेन नु खो मग्गेन एत्थ गन्तब्ब’’न्ति तं तळाकं गवेसितुं युत्तं. यं तस्स अगवेसनं, न सो तळाकस्स दोसो. एवमेव किलेसमलधोवने अमतमहानिब्बानतळाके विज्जन्ते तस्स अगवेसनं न अमतनिब्बानमहातळाकस्स दोसो. यथा च चोरेहि सम्परिवारितो पुरिसो पलायनमग्गे विज्जमानेपि सचे न पलायति, न सो मग्गस्स दोसो, पुरिसस्सेव दोसो. एवमेव किलेसेहि परिवारेत्वा गहितस्स पुरिसस्स विज्जमानेयेव निब्बानगामिम्हि सिवे मग्गे मग्गस्स अगवेसनं नाम न मग्गस्स दोसो, पुग्गलस्सेव दोसो. यथा च ब्याधिपीळितो पुरिसो विज्जमाने ब्याधितिकिच्छके वेज्जे सचे तं वेज्जं गवेसित्वा ब्याधिं न तिकिच्छापेति, न सो वेज्जस्स दोसो, पुरिसस्सेव दोसो. एवमेव यो किलेसब्याधिपीळितो पुरिसो किलेसवूपसममग्गकोविदं विज्जमानमेव आचरियं न गवेसति, तस्सेव दोसो, न किलेसविनासकस्स आचरियस्साति. तेन वुत्तं –
‘‘यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;
न गवेसति तं तळाकं, न दोसो तळाकस्स सो.
‘‘एवं ¶ किलेसमलधोवे, विज्जन्ते अमतन्तळे;
न गवेसति तं तळाकं, न दोसो अमतन्तळे.
‘‘यथा ¶ अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;
न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.
‘‘एवं ¶ किलेसपरिरुद्धो, विज्जमाने सिवे पथे;
न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.
‘‘यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;
न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.
‘‘एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;
न गवेसति तं आचरियं, न दोसो सो विनायके’’ति.
अपरम्पि चिन्तेसि – यथा मण्डनजातिको पुरिसो कण्ठे आसत्तं कुणपं छड्डेत्वा सुखी गच्छति, एवं मयापि इमं पूतिकायं छड्डेत्वा अनपेक्खेन निब्बाननगरं पविसितब्बं. यथा च नरनारियो उक्कारभूमियं उच्चारपस्सावं कत्वा न तं उच्छङ्गेन वा आदाय दसन्तेन वा वेठेत्वा गच्छन्ति, जिगुच्छमाना पन अनपेक्खाव छड्डेत्वा गच्छन्ति, एवं मयापि इमं पूतिकायं अनपेक्खेन छड्डेत्वा अमतं निब्बाननगरं पविसितुं वट्टति. यथा च नाविका नाम जज्जरं नावं अनपेक्खा छड्डेत्वा गच्छन्ति, एवं अहम्पि इमं नवहि वणमुखेहि पग्घरन्तं कायं छड्डेत्वा अनपेक्खो निब्बानपुरं पविसिस्सामि. यथा च पुरिसो नानारतनानि आदाय चोरेहि सद्धिं मग्गं गच्छन्तो अत्तनो रतननासभयेन ते छड्डेत्वा खेमं मग्गं गण्हाति, एवं अयम्पि करजकायो रतनविलोपकचोरसदिसो. सचाहं एत्थ तण्हं करिस्सामि, अरियमग्गकुसलधम्मरतनं मे नस्सिस्सति. तस्मा मया इमं चोरसदिसं कायं छड्डेत्वा निब्बाननगरं पविसितुं वट्टतीति. तेन वुत्तं –
‘‘यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;
मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.
‘‘तथेविमं ¶ पूतिकायं, नानाकुणपसञ्चयं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;
छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.
‘‘एवमेवाहं ¶ इमं कायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.
‘‘यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;
सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.
‘‘एवमेवाहं ¶ इमं कायं, नवच्छिद्दं धुवस्सवं;
छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.
‘‘यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;
भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.
‘‘एवमेव अयं कायो, महाचोरसमो विय;
पहायिमं गमिस्सामि, कुसलच्छेदनाभया’’ति.
एवं सुमेधपण्डितो नानाविधाहि उपमाहि इमं नेक्खम्मूपसंहितं अत्थं चिन्तेत्वा सकनिवेसने अपरिमितं भोगक्खन्धं हेट्ठा वुत्तनयेन कपणद्धिकादीनं विस्सज्जेत्वा महादानं दत्वा वत्थुकामे च किलेसकामे च पहाय अमरनगरतो निक्खमित्वा एककोव हिमवन्ते धम्मिकं नाम पब्बतं निस्साय अस्समं कत्वा तत्थ पण्णसालञ्च चङ्कमञ्च मापेत्वा पञ्चहि नीवरणदोसेहि विवज्जितं ‘‘एवं समाहिते चित्ते’’तिआदिना नयेन वुत्तेहि अट्ठहि कारणगुणेहि समुपेतं अभिञ्ञासङ्खातं बलं आहरितुं तस्मिं अस्समपदे नवदोससमन्नागतं साटकं पजहित्वा द्वादसगुणसमन्नागतं वाकचीरं निवासेत्वा इसिपब्बज्जं पब्बजि. एवं पब्बजितो अट्ठदोससमाकिण्णं तं पण्णसालं पहाय दसगुणसमन्नागतं रुक्खमूलं उपगन्त्वा सब्बं धञ्ञविकतिं पहाय पवत्तफलभोजनो हुत्वा निसज्जट्ठानचङ्कमनवसेनेव पधानं पदहन्तो सत्ताहब्भन्तरेयेव अट्ठन्नं समापत्तीनं पञ्चन्नञ्च अभिञ्ञानं लाभी अहोसि. एवं तं यथापत्थितं अभिञ्ञाबलं पापुणि. तेन वुत्तं –
‘‘एवाहं ¶ चिन्तयित्वान, नेककोटिसतं धनं;
नाथानाथानं दत्वान, हिमवन्तमुपागमिं.
‘‘हिमवन्तस्साविदूरे ¶ , धम्मिको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;
अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.
‘‘साटकं पजहिं तत्थ, नवदोसमुपागतं;
वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.
‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;
उपागमिं रुक्खमूलं, गुणे दसहुपागतं.
‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
‘‘तत्थप्पधानं ¶ पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणि’’न्ति.
तत्थ ‘‘अस्समो सुकतो मय्हं, पण्णसाला सुमापिता’’ति इमाय पाळिया सुमेधपण्डितेन अस्समपण्णसालाचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो – महासत्तं ‘‘हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकं पब्बतं पविसिस्सामी’’ति निक्खन्तं दिस्वा सक्को देवानमिन्दो विस्सकम्मदेवपुत्तं आमन्तेसि – ‘‘तात, अयं सुमेधपण्डितो पब्बजिस्सामीति निक्खन्तो, एतस्स वसनट्ठानं मापेही’’ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं, सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय सारिपुत्त, तस्मिं धम्मिकपब्बते –
‘‘अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;
चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति. –
आह ¶ . तत्थ सुकतो मय्हन्ति सुकतो मया. पण्णसाला सुमापिताति पण्णच्छदनसालापि मे सुमापिता अहोसि.
पञ्चदोसविवज्जितन्ति ¶ पञ्चिमे चङ्कमदोसा नाम – थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्तअनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति चेतियगिरिम्हि दीपप्पसादकमहिन्दत्थेरस्स चङ्कमनं विय, तादिसं तं अहोसि. तेनाह ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति.
अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम – धनधञ्ञपरिग्गहाभावो, अनवज्जपिण्डपातपरियेसनभावो, निब्बुतपिण्डपातभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामत्तेहि असंसट्ठभावो, चतूसु दिसासु अप्पटिहतभावोति. इदं वुत्तं ¶ होति – यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ समणसुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसिन्ति.
अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानं समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो दुक्खतो विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं ¶ आहरितुं सक्कोमि, एवं तं अस्समं तस्स अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो.
साटकं ¶ पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा – तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तोपण्णसालायं जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे, मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि, अग्गिसालायं अङ्गारकपल्लदारुआदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं तं सब्बं मापेत्वा पण्णसालाय भित्तियं ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू’’ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपब्बतपादे गिरिकन्दरानुसारेन अत्तनो निवासानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमनकोटिं गन्त्वा पदवलञ्जं अपस्सन्तो ‘‘धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं पविसित्वा निसिन्ना भविस्सन्ती’’ति चिन्तेत्वा थोकं आगमेत्वा ‘‘अतिविय चिरायन्ति, जानिस्सामी’’ति पण्णासालाकुटिद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा ‘‘मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी’’ति अत्तनो निवत्थपारुतं साटकयुगं पजहि. तेनाह ‘‘साटकं पजहिं तत्था’’ति. एवं पविट्ठो अहं, सारिपुत्त, तस्सं पण्णसालायं साटकं पजहिं.
नवदोसमुपागतन्ति साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. तेसु तस्स महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको. किलिट्ठो हि धोवितब्बो च रजितब्बो च होति. परिभोगेन जीरणभावो एको. जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति ¶ . पुन परियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको. यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति. परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा विचरन्तस्स खन्धभारमहिच्छभावो एकोति.
वाकचीरं निवासेसिन्ति तदाहं, सारिपुत्त, इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं, मुञ्जतिणं ¶ हीरं हीरं कत्वा गन्थेत्वा कतवाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो.
द्वादसगुणमुपागतन्ति ¶ द्वादसहि आनिसंसेहि समन्नागतं. वाकचीरस्मिञ्हि द्वादस आनिसंसा – अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति, धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिकअनवज्जभावो एकादसमो, वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति.
अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति. कथं पजहि? सो किर वरसाटकयुगं ओमुञ्चित्वा चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तं वाकचीरं गहेत्वा निवासेत्वा, तस्सूपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा, पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं पटिमुञ्चित्वा चूळाय सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्तजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्ककाजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसपच्छितिदण्डकादीनि ओलग्गेत्वा खारिभारं अंसे कत्वा, दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा – ‘‘मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहि धीरपुरिसेहि वण्णिता थोमिता ¶ अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि मग्गफलसुख’’न्ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा, बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा, बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि ‘‘अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खम्मगवेसको हुत्वा पब्बजितो, इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति.
पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया विवेकमनुब्रूहेतुं वट्टति. अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णपरिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं ¶ , विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती’’ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि.
पण्णसालापरिभोगस्मिञ्हि अट्ठ आदीनवा – महासमारम्भेन दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो, तिणपण्णमत्तिकासु पतितासु तासं ¶ पुनप्पुनं ठपेतब्बताय निबन्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति उट्ठापनियभावो ततियो, सीतुण्हपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो, गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहापटिच्छादनभावो पञ्चमो, ‘‘मय्ह’’न्ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नाम सदुतियकवासोति सत्तमो, ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमो. इति इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजति. तेनाह ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.
उपागमिं रुक्खमूलं, गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपगतोस्मीति वदति. तत्रिमे दस गुणा – अप्पसमारम्भता एको गुणो, उपगमनमत्तकमेव हि तत्थ होति; अपटिजग्गनता ¶ दुतियो, तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापरियभावो ततियो, गरहं नप्पटिच्छादेति; तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छन्नभावो चतुत्थो; अब्भोकासवासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो; परिग्गहकरणाभावो छट्ठो; गेहालयपटिक्खेपो सत्तमो; बहुसाधारणगेहे विय ‘‘पटिजग्गिस्सामि नं, निक्खमथा’’ति नीहरणकाभावो अट्ठमो; वसन्तस्स सप्पीतिकभावो नवमो; रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति इमे दस गुणे दिस्वा रुक्खमूलं उपागतोस्मीति वदति.
इमानि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि ‘‘नाहं आहारं न लभामीति पब्बजितो, सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति, आहारमूलकस्स च दुक्खस्स अन्तो नत्थि. यंनूनाहं वापितरोपितधञ्ञनिब्बत्तं आहारं पजहित्वा पवत्तफलभोजनो भवेय्य’’न्ति. सो ततो ¶ ट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेसि. तेन वुत्तं –
‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
‘‘तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणि’’न्ति.
एवं अभिञ्ञाबलं पत्वा सुमेधतापसे समापत्तिसुखेन वीतिनामेन्ते दीपङ्करो नाम सत्था लोके उदपादि. तस्स पटिसन्धिजातिसम्बोधिधम्मचक्कप्पवत्तनेसु सकलापि दससहस्सी लोकधातु संकम्पि ¶ सम्पकम्पि सम्पवेधि, महाविरवं विरवि, द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. सुमेधतापसो समापत्तिसुखेन वीतिनामेन्तो नेव तं सद्दमस्सोसि, न तानि निमित्तानि अद्दस. तेन वुत्तं –
‘‘एवं ¶ मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.
‘‘उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;
चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो’’ति.
तस्मिं काले दीपङ्करदसबलो चतूहि खीणासवसतसहस्सेहि परिवुतो अनुपुब्बेन चारिकं चरमानो रम्मं नाम नगरं पत्वा सुदस्सनमहाविहारे पटिवसति. रम्मनगरवासिनो ‘‘दीपङ्करो किर समणिस्सरो परमातिसम्बोधिं पत्वा पवत्तवरधम्मचक्को अनुपुब्बेन चारिकं चरमानो रम्मनगरं पत्वा सुदस्सनमहाविहारे पटिवसती’’ति सुत्वा सप्पिनवनीतादीनि चेव भेसज्जानि वत्थच्छादनानि च गाहापेत्वा गन्धमालादिहत्था येन बुद्धो, येन धम्मो, येन सङ्घो, तन्निन्ना तप्पोणा तप्पब्भारा हुत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं निसिन्ना धम्मदेसनं सुत्वा स्वातनाय निमन्तेत्वा उट्ठायासना पक्कमिंसु.
ते पुनदिवसे महादानं सज्जेत्वा नगरं अलङ्करित्वा दसबलस्स आगमनमग्गं अलङ्करोन्ता ¶ उदकभिन्नट्ठानेसु पंसुं पक्खिपित्वा समं भूमितलं कत्वा रजतपट्टवण्णं वालुकं आकिरन्ति, लाजानि चेव पुप्फानि च विकिरन्ति, नानाविरागेहि वत्थेहि धजपटाके उस्सापेन्ति, कदलियो चेव पुण्णघटपन्तियो च पतिट्ठापेन्ति. तस्मिं काले सुमेधतापसो अत्तनो अस्समपदा उग्गन्त्वा तेसं मनुस्सानं उपरिभागेन आकासेन गच्छन्तो ते हट्ठतुट्ठे मनुस्से दिस्वा ‘‘किं नु खो कारण’’न्ति आकासतो ओरुय्ह एकमन्तं ठितो मनुस्से पुच्छि – ‘‘अम्भो कस्स तुम्हे इमं मग्गं अलङ्करोथा’’ति? तेन वुत्तं –
‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;
तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.
‘‘अहं तेन समयेन, निक्खमित्वा सकस्समा;
धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.
‘‘वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;
ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.
‘‘‘तुट्ठहट्ठो ¶ ¶ पमुदितो, वेदजातो महाजनो;
कस्स सोधीयति मग्गो, अञ्जसं वटुमायन’’’न्ति.
मनुस्सा आहंसु ‘‘भन्ते सुमेध, न त्वं जानासि, दीपङ्करदसबलो सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्को चारिकं चरमानो अम्हाकं नगरं पत्वा सुदस्सनमहाविहारे पटिवसति. मयं तं भगवन्तं निमन्तयिम्हा, तस्सेतं बुद्धस्स भगवतो आगमनमग्गं अलङ्करोमा’’ति. सुमेधतापसो चिन्तेसि – ‘‘बुद्धोति खो घोसमत्तकम्पि लोके दुल्लभं, पगेव बुद्धुप्पादो, मयापि इमेहि मनुस्सेहि सद्धिं दसबलस्स मग्गं अलङ्करितुं वट्टती’’ति. सो ते मनुस्से आह – ‘‘सचे भो तुम्हे एतं मग्गं बुद्धस्स अलङ्करोथ, मय्हम्पि एकं ओकासं देथ, अहम्पि तुम्हेहि सद्धिं मग्गं अलङ्करिस्सामी’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘सुमेधतापसो इद्धिमा’’ति जानन्ता उदकभिन्नोकासं सल्लक्खेत्वा ‘‘त्वं इमं ठानं अलङ्करोही’’ति अदंसु. सुमेधो बुद्धारम्मणं पीतिं गहेत्वा चिन्तेसि ‘‘अहं इमं ओकासं इद्धिया अलङ्करितुं सक्कोमि, एवं अलङ्कतो पन मम मनं न परितोसेस्सति, अज्ज मया कायवेय्यावच्चं कातुं वट्टती’’ति पंसुं आहरित्वा तस्मिं पदेसे पक्खिपि.
तस्स ¶ तस्मिं पदेसे अनलङ्कतेयेव दीपङ्करो दसबलो महानुभावानं छळभिञ्ञानं खीणासवानं चतूहि सतसहस्सेहि परिवुतो देवतासु दिब्बगन्धमालादीहि पूजयन्तीसु दिब्बसङ्गीतेसु पवत्तन्तेसु मनुस्सेसु मानुसकगन्धेहि चेव मालादीहि च पूजयन्तेसु अनन्ताय बुद्धलीळाय मनोसिलातले विजम्भमानो सीहो विय तं अलङ्कतपटियत्तं मग्गं पटिपज्जि. सुमेधतापसो अक्खीनि उम्मीलेत्वा अलङ्कतमग्गेन आगच्छन्तस्स दसबलस्स द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं असीतिया अनुब्यञ्जनेहि अनुरञ्जितं ब्यामप्पभाय सम्परिवारितं मणिवण्णगगनतले नानप्पकारा विज्जुलता विय आवेळावेळभूता चेव युगलयुगलभूता च छब्बण्णघनबुद्धरस्मियो विस्सज्जेन्तं रूपग्गप्पत्तं अत्तभावं ओलोकेत्वा ‘‘अज्ज मया दसबलस्स जीवितपरिच्चागं कातुं वट्टति, मा भगवा कललं अक्कमि, मणिफलकसेतुं पन अक्कमन्तो विय सद्धिं चतूहि खीणासवसतसहस्सेहि मम पिट्ठिं मद्दमानो गच्छतु, तं मे ¶ भविस्सति दीघरत्तं हिताय सुखाया’’ति केसे मोचेत्वा अजिनचम्मजटामण्डलवाकचीरानि ¶ काळवण्णे कलले पत्थरित्वा मणिफलकसेतु विय कललपिट्ठे निपज्जि. तेन वुत्तं –
‘‘ते मे पुट्ठा वियाकंसु, ‘बुद्धो लोके अनुत्तरो;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;
तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’.
‘‘बुद्धोति मम सुत्वान, पीति उप्पज्जि तावदे;
बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयिं.
‘‘तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;
‘इध बीजानि रोपिस्सं, खणो एव मा उपच्चगा’.
‘‘यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;
अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.
‘‘अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;
बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा.
‘‘अनिट्ठिते ¶ ममोकासे, दीपङ्करो महामुनि;
चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;
खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.
‘‘पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;
आमोदिता नरमरू, साधुकारं पवत्तयुं.
‘‘देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;
उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.
‘‘देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;
उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.
‘‘दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
दिसोदिसं ओकिरन्ति, आकासनभगता मरू.
‘‘चम्पकं ¶ सललं नीपं, नागपुन्नागकेतकं;
दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.
‘‘केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;
कलले पत्थरित्वान, अवकुज्जो निपज्जहं.
‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;
मा नं कलले अक्कमित्थो, हिताय मे भविस्सती’’ति.
सो कललपिट्ठे निपन्नकोव पुन अक्खीनि उम्मीलेत्वा दीपङ्करदसबलस्स बुद्धसिरिं सम्पस्समानो एवं चिन्तेसि – ‘‘सचाहं इच्छेय्यं, सब्बकिलेसे झापेत्वा सङ्घनवको हुत्वा रम्मनगरं पविसेय्यं. अञ्ञातकवेसेन ¶ पन मे किलेसे झापेत्वा निब्बानप्पत्तिया किच्चं नत्थि. यंनूनाहं दीपङ्करदसबलो विय परमाभिसम्बोधिं पत्वा धम्मनावं आरोपेत्वा महाजनं संसारसागरा ¶ उत्तारेत्वा पच्छा परिनिब्बायेय्यं, इदं मय्हं पतिरूप’’न्ति. ततो अट्ठ धम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्जि. तेन वुत्तं –
‘‘पथवियं निपन्नस्स, एवं मे आसि चेतसो;
‘इच्छमानो अहं अज्ज, किलेसे झापये मम.
‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.
‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवके.
‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.
‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवके’’’ति. (बु. वं. २.५४-५८);
यस्मा पन बुद्धत्तं पत्थेन्तस्स –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९);
मनुस्सत्तभावस्मिंयेव ¶ हि ठत्वा बुद्धत्तं पत्थेन्तस्स पत्थना समिज्झति, न नागस्स वा सुपण्णस्स वा देवताय वा पत्थना समिज्झति. मनुस्सत्तभावेपि पुरिसलिङ्गे ठितस्सेव पत्थना समिज्झति, न इत्थिया वा पण्डकनपुंसकउभतोब्यञ्जनकानं वा पत्थना समिज्झति. पुरिसस्सापि तस्मिं अत्तभावे अरहत्तप्पत्तिया हेतुसम्पन्नस्सेव पत्थना समिज्झति, नो इतरस्स. हेतुसम्पन्नस्सापि जीवमानकबुद्धस्सेव सन्तिके पत्थेन्तस्स पत्थना समिज्झति, परिनिब्बुते बुद्धे चेतियसन्तिके वा बोधिमूले वा पत्थेन्तस्स न समिज्झति. बुद्धानं सन्तिके पत्थेन्तस्सापि ¶ पब्बज्जालिङ्गे ठितस्सेव समिज्झति, नो गिहिलिङ्गे ठितस्स. पब्बजितस्सापि पञ्चाभिञ्ञस्स अट्ठसमापत्तिलाभिनोयेव समिज्झति, न इमाय गुणसम्पत्तिया विरहितस्स. गुणसम्पन्नेनापि येन अत्तनो जीवितं बुद्धानं परिच्चत्तं होति, तस्स इमिना अधिकारेन अधिकारसम्पन्नस्सेव समिज्झति, न इतरस्स. अधिकारसम्पन्नस्सापि यस्स बुद्धकारकधम्मानं अत्थाय महन्तो छन्दो च उस्साहो च वायामो च परियेट्ठि च, तस्सेव समिज्झति, न इतरस्स.
तत्रिदं छन्दमहन्तताय ओपम्मं – सचे हि एवमस्स ‘‘यो सकलचक्कवाळगब्भं एकोदकीभूतं अत्तनो बाहुबलेन उत्तरित्वा पारं गन्तुं समत्थो ¶ , सो बुद्धत्तं पापुणाति. यो वा पन सकलचक्कवाळगब्भं वेळुगुम्बसञ्छन्नं ब्यूहित्वा मद्दित्वा पदसा गच्छन्तो पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो वा पन सकलचक्कवाळगब्भं सत्तियो आकोटेत्वा निरन्तरं सत्तिफलसमाकिण्णं पदसा अक्कममानो पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो वा पन सकलचक्कवाळगब्भं वीतच्चितङ्गारभरितं पादेहि मद्दमानो पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाती’’ति. यो एतेसु एकम्पि अत्तनो दुक्करं न मञ्ञति, ‘‘अहं एतम्पि तरित्वा वा गन्त्वा वा पारं गहेस्सामी’’ति एवं महन्तेन छन्देन च उस्साहेन च वायामेन च परियेट्ठिया च समन्नागतो होति, तस्स पत्थना समिज्झति, न इतरस्स. सुमेधतापसो पन इमे अट्ठ धम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्जि.
दीपङ्करोपि ¶ भगवा आगन्त्वा सुमेधतापसस्स सीसभागे ठत्वा मणिसीहपञ्जरं उग्घाटेन्तो विय पञ्चवण्णप्पसादसम्पन्नानि अक्खीनि उम्मीलेत्वा कललपिट्ठे निपन्नं सुमेधतापसं दिस्वा ‘‘अयं तापसो बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, इज्झिस्सति नु खो इमस्स पत्थना, उदाहु नो’’ति अनागतंसञाणं पेसेत्वा उपधारेन्तो ‘‘इतो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कमित्वा गोतमो नाम बुद्धो भविस्सती’’ति ञत्वा ठितकोव परिसमज्झे ब्याकासि – ‘‘पस्सथ नो तुम्हे इमं उग्गतपं तापसं कललपिट्ठे निपन्न’’न्ति? ‘‘एवं, भन्ते’’ति. ‘‘अयं बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, समिज्झिस्सति इमस्स पत्थना, इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सति. तस्मिं पनस्स अत्तभावे कपिलवत्थु नाम नगरं निवासो भविस्सति, माया नाम देवी माता, सुद्धोदनो नाम राजा पिता, अग्गसावको उपतिस्सो नाम थेरो, दुतियसावको कोलितो नाम, बुद्धुपट्ठाको आनन्दो नाम, अग्गसाविका खेमा नाम ¶ थेरी, दुतियसाविका उप्पलवण्णा नाम थेरी भविस्सति, परिपक्कञाणो महाभिनिक्खमनं कत्वा महापधानं पदहित्वा निग्रोधमूले पायासं पटिग्गहेत्वा नेरञ्जराय तीरे परिभुञ्जित्वा बोधिमण्डं आरुय्ह अस्सत्थरुक्खमूले अभिसम्बुज्झिस्सती’’ति. तेन वुत्तं –
‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;
उस्सीसके मं ठत्वान, इदं वचनमब्रवि.
‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;
अपरिमेय्ये इतो कप्पे, बुद्धो लोके भविस्सति.
‘अहु ¶ कपिलव्हया रम्मा, निक्खमित्वा तथागतो;
पधानं पदहित्वान, कत्वा दुक्करकारिकं.
‘अजपालरुक्खमूले, निसीदित्वा तथागतो;
तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.
‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;
पटियत्तवरमग्गेन, बोधिमूलमूपेहिति.
‘ततो ¶ पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;
अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.
‘इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
‘अनासवा वीतरागा, सन्तचित्ता समाहिता;
कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सति तं जिनं.
‘खेमा ¶ उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
अनासवा वीतरागा, सन्तचित्ता समाहिता;
बोधि तस्स भगवतो, अस्सत्थोति पवुच्चती’’’ति.
सुमेधतापसो ‘‘मय्हं किर पत्थना समिज्झिस्सती’’ति सोमनस्सप्पत्तो अहोसि. महाजनो दीपङ्करदसबलस्स वचनं सुत्वा ‘‘सुमेधतापसो किर बुद्धबीजं बुद्धङ्कुरो’’ति हट्ठतुट्ठो अहोसि. एवञ्चस्स अहोसि ‘‘यथा नाम पुरिसो नदिं तरन्तो उजुकेन तित्थेन उत्तरितुं असक्कोन्तो हेट्ठातित्थेन उत्तरति, एवमेव मयम्पि दीपङ्करदसबलस्स सासने मग्गफलं अलभमाना अनागते यदा त्वं बुद्धो भविस्ससि, तदा तव सम्मुखा मग्गफलं सच्छिकातुं समत्था भवेय्यामा’’ति पत्थनं ठपयिंसु. दीपङ्करदसबलोपि बोधिसत्तं पसंसित्वा अट्ठहि पुप्फमुट्ठीहि पूजेत्वा पदक्खिणं कत्वा पक्कामि, तेपि चतुसतसहस्ससङ्खा खीणासवा बोधिसत्तं गन्धेहि च मालेहि च पूजेत्वा पदक्खिणं कत्वा पक्कमिंसु. देवमनुस्सा पन तथेव पूजेत्वा वन्दित्वा पक्कन्ता.
बोधिसत्तो सब्बेसं पटिक्कन्तकाले सयना वुट्ठाय ‘‘पारमियो विचिनिस्सामी’’ति पुप्फरासिमत्थके पल्लङ्कं आभुजित्वा निसीदि. एवं निसिन्ने बोधिसत्ते सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा साधुकारं दत्वा ‘‘अय्य सुमेधतापस, पोराणकबोधिसत्तानं पल्लङ्कं आभुजित्वा ‘पारमियो विचिनिस्सामा’ति निसिन्नकाले यानि पुब्बनिमित्तानि नाम पञ्ञायन्ति, तानि सब्बानिपि अज्ज पातुभूतानि, निस्संसयेन ¶ त्वं बुद्धो भविस्ससि ¶ , मयम्पेतं जानाम ‘यस्सेतानि निमित्तानि पञ्ञायन्ति, एकन्तेन सो बुद्धो होति’, त्वं अत्तनो वीरियं दळ्हं कत्वा पग्गण्हा’’ति बोधिसत्तं नानप्पकाराहि थुतीहि अभित्थुनिंसु. तेन वुत्तं –
‘‘इदं सुत्वान वचनं, असमस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर अयं.
‘उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.
‘यदिमस्स ¶ लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘यथा मनुस्सा नदिं तरन्ता, पटिभित्थं विरज्झिय;
हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.
‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’.
‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;
मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.
‘ये तत्थासुं जिनपुत्ता, सब्बे पदक्खिणमकंसु मं;
नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमुं.
‘दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;
हट्ठतुट्ठेन चित्तेन, आसना वुट्ठहिं तदा.
‘सुखेन सुखितो होमि, पामोज्जेन पमोदितो;
पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.
‘पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;
‘वसीभूतो अहं झाने, अभिञ्ञासु पारमिं गतो.
‘सहस्सियम्हि लोकम्हि, इसयो नत्थि मे समा;
असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं’.
‘पल्लङ्काभुजने ¶ मय्हं, दससहस्साधिवासिनो;
महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.
‘या ¶ पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;
निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.
‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘महावाता ¶ न वायन्ति, न सन्दन्ति सवन्तियो;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;
तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.
‘लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;
तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.
‘आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;
तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.
‘मानुसका च दिब्बा च, तुरिया वज्जन्ति तावदे;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;
तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.
‘महासमुद्दो आभुजति, दससहस्सी पकम्पति;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘निरयेपि ¶ दससहस्से, अग्गी निब्बन्ति तावदे;
तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.
‘विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;
तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘अनोवट्ठेन ¶ उदकं, महिया उब्भिज्जि तावदे;
तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.
‘तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;
विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.
‘बिलासया दरीसया, निक्खमन्ति सकासया;
तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.
‘न होति अरति सत्तानं, सन्तुट्ठा होन्ति तावदे;
तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.
‘रोगा तदूपसम्मन्ति, जिघच्छा च विनस्सति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘रागो तदा तनु होति, दोसो मोहो विनस्सति;
तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.
‘भयं तदा न भवति, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘रजो नुद्धंसति उद्धं, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘अनिट्ठगन्धो ¶ पक्कमति, दिट्ठगन्धो पवायति;
सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.
‘सब्बे ¶ देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘यावता निरया नाम, सब्बे दिस्सन्ति तावदे;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘कुट्टा कवाटा सेला च, न होन्तावरणा तदा;
आकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.
‘चुती च उपपत्ति च, खणे तस्मिं न विज्जति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘दळ्हं ¶ पग्गण्ह वीरियं, मा निवत्त अभिक्कम;
मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससी’’’ति.
बोधिसत्तो दीपङ्करदसबलस्स च दससहस्सचक्कवाळदेवतानञ्च वचनं सुत्वा भिय्योसो मत्ताय सञ्जातुस्साहो हुत्वा चिन्तेसि ‘‘बुद्धा नाम अमोघवचना, नत्थि बुद्धानं कथाय अञ्ञथत्तं. यथा हि आकासे खित्तलेड्डुस्स पतनं धुवं, जातस्स मरणं धुवं, अरुणे उग्गते सूरियस्सुट्ठानं, आसया निक्खन्तसीहस्स सीहनादनदनं, गरुगब्भाय इत्थिया भारमोरोपनं अवस्संभावी, एवमेव बुद्धानं वचनं नाम धुवं अमोघं, अद्धा अहं बुद्धो भविस्सामी’’ति. तेन वुत्तं –
‘‘बुद्धस्स वचनं सुत्वा, दससहस्सीन चूभयं;
तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.
‘‘अद्वेज्झवचना बुद्धा, अमोघवचना जिना;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथा ¶ खित्तं नभे लेड्डु, धुवं पतति भूमियं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथापि सब्बसत्तानं, मरणं धुवसस्सतं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथा आपन्नसत्तानं, भारमोरोपनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सत’’न्ति.
सो ‘‘धुवाहं बुद्धो भविस्सामी’’ति एवं कतसन्निट्ठानो बुद्धकारके धम्मे उपधारेतुं ‘‘कहं नु खो बुद्धकारकधम्मा, किं ¶ उद्धं, उदाहु अधो, दिसासु, विदिसासू’’ति अनुक्कमेन सकलं धम्मधातुं विचिनन्तो पोराणकबोधिसत्तेहि आसेवितनिसेवितं पठमं दानपारमिं दिस्वा एवं अत्तानं ओवदि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय पठमं दानपारमिं पूरेय्यासि. यथा हि निक्कुज्जितो उदककुम्भो निस्सेसं कत्वा उदकं ¶ वमतियेव, न पच्चाहरति, एवमेव धनं वा यसं वा पुत्तं वा दारं वा अङ्गपच्चङ्गं वा अनोलोकेत्वा सम्पत्तयाचकानं सब्बं इच्छितिच्छितं निस्सेसं कत्वा ददमानो बोधिरुक्खमूले निसीदित्वा बुद्धो भविस्ससी’’ति पठमं दानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;
उद्धं अधो दस दिसा, यावता धम्मधातुया.
‘‘विचिनन्तो तदादक्खिं, पठमं दानपारमिं;
पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.
‘‘इमं ¶ त्वं पठमं ताव, दळ्हं कत्वा समादिय;
दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;
वमतेवुदकं निस्सेसं, न तत्थ परिरक्खति.
‘‘तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;
ददाहि दानं निस्सेसं, कुम्भो विय अधोकतो’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो दुतियं सीलपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय सीलपारमिम्पि पूरेय्यासि. यथा हि चमरीमिगो नाम जीवितम्पि अनोलोकेत्वा अत्तनो वालमेव रक्खति, एवं त्वम्पि इतो पट्ठाय जीवितम्पि अनोलोकेत्वा सीलमेव रक्खन्तो बुद्धो भविस्ससी’’ति दुतियं सीलपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, दुतियं सीलपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;
सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;
उपेति मरणं तत्थ, न विकोपेति वालधिं.
‘‘तथेव ¶ चतूसु ¶ , भूमीसु, सीलानि परिपूरय;
परिरक्ख सब्बदा सीलं, चमरी विय वालधि’’न्ति.
अथस्स ¶ ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो ततियं नेक्खम्मपारमिं दिस्वा एतदहोसि ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय नेक्खम्मपारमिम्पि पूरेय्यासि. यथा हि चिरं बन्धनागारे वसमानो पुरिसो न तत्थ सिनेहं करोति, अथ खो उक्कण्ठितोयेव अवसितुकामो होति, एवमेव त्वम्पि सब्बभवे बन्धनागारसदिसे कत्वा सब्बभवेहि उक्कण्ठितो मुच्चितुकामो हुत्वा नेक्खम्माभिमुखोव होहि, एवं बुद्धो भविस्ससी’’ति ततियं नेक्खम्मपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, ततियं नेक्खम्मपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;
नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;
न तत्थ रागं जनेति, मुत्तिमेव गवेसति.
‘‘तथेव त्वं सब्बभवे, पस्स अन्दुघरे विय;
नेक्खम्माभिमुखो होहि, भवतो परिमुत्तिया’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो चतुत्थं पञ्ञापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय पञ्ञापारमिम्पि पूरेय्यासि. हीनमज्झिमुक्कट्ठेसु कञ्चि अवज्जेत्वा सब्बेपि पण्डिते उपसङ्कमित्वा पञ्हं पुच्छेय्यासि. यथा हि पिण्डचारिको भिक्खु हीनादिकेसु कुलेसु किञ्चि अवज्जेत्वा पटिपाटिया पिण्डाय चरन्तो खिप्पं यापनं लभति, एवं त्वम्पि सब्बपण्डिते उपसङ्कमित्वा पञ्हं पुच्छन्तो बुद्धो भविस्ससी’’ति चतुत्थं पञ्ञापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न ¶ ¶ हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, चतुत्थं पञ्ञापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;
पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि ¶ भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;
कुलानि न विवज्जेन्तो, एवं लभति यापनं.
‘‘तथेव त्वं सब्बकालं, परिपुच्छन्तो बुधं जनं;
पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो पञ्चमं वीरियपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय वीरियपारमिम्पि पूरेय्यासि. यथा हि सीहो मिगराजा सब्बइरियापथेसु दळ्हवीरियो होति, एवं त्वम्पि सब्बभवेसु सब्बइरियापथेसु दळ्हवीरियो अनोलीनवीरियो समानो बुद्धो भविस्ससी’’ति पञ्चमं वीरियपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, पञ्चमं वीरियपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;
वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि ¶ सीहो मिगराजा, निसज्जट्ठानचङ्कमे;
अलीनवीरियो होति, पग्गहितमनो सदा.
‘‘तथेव त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;
वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो छट्ठं खन्तिपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो ¶ पट्ठाय खन्तिपारमिम्पि पूरेय्यासि. सम्माननेपि अवमाननेपि खमोव भवेय्यासि. यथा हि पथवियं नाम सुचिम्पि पक्खिपन्ति असुचिम्पि, न तेन पथवी सिनेहं, न पटिघं करोति, खमति सहति अधिवासेतियेव, एवं त्वम्पि सम्माननावमाननक्खमोव समानो बुद्धो भविस्ससी’’ति छट्ठं खन्तिपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, छट्ठमं खन्तिपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.
‘‘यथापि ¶ पथवी नाम, सुचिम्पि असुचिम्पि च;
सब्बं सहति निक्खेपं, न करोति पटिघं तया.
‘‘तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;
खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो सत्तमं सच्चपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय सच्चपारमिम्पि पूरेय्यासि. असनिया ¶ मत्थके पतमानायपि धनादीनं अत्थाय छन्दादिवसेन सम्पजानमुसावादं नाम माकासि. यथा हि ओसधितारका नाम सब्बउतूसु अत्तनो गमनवीथिं जहित्वा अञ्ञाय वीथिया न गच्छति, सकवीथियाव गच्छति, एवमेव त्वम्पि सच्चं पहाय मुसावादं नाम अकरोन्तोयेव बुद्धो भविस्ससी’’ति सत्तमं सच्चपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, सत्तमं सच्चपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं ¶ त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.
‘‘यथापि ओसधी नाम, तुलाभूता सदेवके;
समये उतुवस्से वा, न वोक्कमति वीथितो.
‘‘तथेव त्वम्पि सच्चेसु, मा वोक्कमसि वीथितो;
सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो अट्ठमं अधिट्ठानपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय अधिट्ठानपारमिम्पि पूरेय्यासि. यं अधिट्ठासि, तस्मिं अधिट्ठाने निच्चलो भवेय्यासि. यथा हि पब्बतो नाम सब्बदिसासु वातेहि पहटोपि न कम्पति न चलति, अत्तनो ठानेयेव तिट्ठति, एवमेव त्वम्पि अत्तनो अधिट्ठाने निच्चलो होन्तोव बुद्धो भविस्ससी’’ति अट्ठमं अधिट्ठानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो ¶ ¶ तदादक्खिं, अट्ठमं अधिट्ठानपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.
‘‘तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;
अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो नवमं मेत्तापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय नवमं मेत्तापारमिम्पि पूरेय्यासि. अहितेसुपि हितेसुपि एकचित्तो भवेय्यासि. यथा हि उदकं नाम पापजनस्सापि कल्याणजनस्सापि सीतिभावं एकसदिसं कत्वा फरति, एवमेव त्वम्पि सब्बसत्तेसु ¶ मेत्तचित्तेन एकचित्तोव होन्तो बुद्धो भविस्ससी’’ति नवमं मेत्तापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, नवमं मेत्तापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;
मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि उदकं नाम, कल्याणे पापके जने;
समं फरति सीतेन, पवाहेति रजोमलं.
‘‘तथेव ¶ त्वम्पि अहितहिते, समं मेत्ताय भावय;
मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिपि उपधारयतो दसमं उपेक्खापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय उपेक्खापारमिम्पि पूरेय्यासि. सुखेपि दुक्खेपि मज्झत्तोव भवेय्यासि. यथा हि पथवी नाम सुचिम्पि असुचिम्पि पक्खिप्पमाना मज्झत्ताव होति, एवमेव त्वम्पि सुखदुक्खेसु मज्झत्तोव होन्तो बुद्धो भविस्ससी’’ति दसमं उपेक्खापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न ¶ हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदादक्खिं, दसमं उपेक्खापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;
तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;
उपेक्खति उभोपेते, कोपानुनयवज्जिता.
‘‘तथेव त्वम्पि सुखदुक्खे, तुलाभूतो सदा भव;
उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति.
ततो ¶ चिन्तेसि – ‘‘इमस्मिं लोके बोधिसत्तेहि पूरेतब्बा बोधिपरिपाचना बुद्धकारकधम्मा एत्तकायेव, दस पारमियो ठपेत्वा अञ्ञे नत्थि, इमापि दस पारमियो उद्धं आकासेपि नत्थि, हेट्ठा पथवियम्पि, पुरत्थिमादीसु दिसासुपि नत्थि, मय्हमेव पन हदयमंसब्भन्तरे पतिट्ठिता’’ति. एवं तासं हदये पतिट्ठितभावं दिस्वा सब्बापि ता दळ्हं कत्वा अधिट्ठाय पुनप्पुनं सम्मसन्तो अनुलोमपटिलोमं सम्मसति, परियन्ते गहेत्वा आदिं पापेति, आदिम्हि गहेत्वा परियन्ते ठपेति, मज्झे गहेत्वा उभतो ओसापेति, उभतो कोटीसु ¶ हेत्वा मज्झे ओसापेति. बाहिरकभण्डपरिच्चागो दानपारमी नाम, अङ्गपरिच्चागो दानउपपारमी नाम, जीवितपरिच्चागो दानपरमत्थपारमी नामाति दस पारमियो दस उपपारमियो दस परमत्थपारमियो यन्ततेलं विनिवट्टेन्तो विय महामेरुं मत्थं कत्वा चक्कवाळमहासमुद्दं आलुळेन्तो विय च सम्मसि. तस्सेवं दस पारमियो सम्मसन्तस्स धम्मतेजेन चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी हत्थिना अक्कन्तनळकलापो विय, पीळियमानं उच्छुयन्तं विय च महाविरवं विरवमाना सङ्कम्पि सम्पकम्पि सम्पवेधि, कुलालचक्कं विय तेलयन्तचक्कं विय च परिब्भमि. तेन वुत्तं –
‘‘एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;
ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.
‘‘इमे धम्मे सम्मसतो, सभावसरसलक्खणे;
धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.
‘‘चलती रवती पथवी, उच्छुयन्तंव पीळितं;
तेलयन्ते यथा चक्कं, एवं कम्पति मेदनी’’ति.
महापथविया ¶ कम्पमानाय रम्मनगरवासिनो सण्ठातुं असक्कोन्ता युगन्तवातब्भाहता महासाला विय मुच्छितमुच्छिताव पपतिंसु, घटादीनि ¶ कुलालभाजनानि पवट्टन्तानि अञ्ञमञ्ञं पहरन्तानि चुण्णविचुण्णानि अहेसुं. महाजनो भीततसितो सत्थारं उपसङ्कमित्वा ‘‘किं नु खो भगवा नागावट्टो अयं भूतयक्खदेवतासु अञ्ञतरावट्टोति न हि मयं एतं जानाम, अपिच खो सब्बोपि अयं महाजनो उपद्दुतो, किं नु खो इमस्स लोकस्स पापकं भविस्सति, उदाहु कल्याणं, कथेथ नो एतं कारण’’न्ति आह. अथ सत्था तेसं कथं सुत्वा ‘‘तुम्हे मा भायथ मा चिन्तयित्थ, नत्थि वो इतोनिदानं भयं. यो सो मया अज्ज सुमेधपण्डितो ‘अनागते गोतमो नाम बुद्धो भविस्सती’ति ब्याकतो, सो दस पारमियो सम्मसति, तस्स दस पारमियो सम्मसन्तस्स विलोळेन्तस्स धम्मतेजेन सकलदससहस्सिलोकधातु एकप्पहारेन कम्पति, चेव, रवति चा’’ति आह. तेन वुत्तं –
‘‘यावता परिसा आसि, बुद्धस्स परिवेसने;
पवेधमाना सा तत्थ, मुच्छिता सेसि भूमियं.
‘‘घटानेकसहस्सानि ¶ , कुम्भीनञ्च सता बहू;
सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.
‘‘उब्बिग्गा तसिता भीता, भन्ता ब्यधितमानसा;
महाजना समागम्म, दीपङ्करमुपागमुं.
‘किं भविस्सति लोकस्स, कल्याणमथ पापकं;
सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम’.
‘‘तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;
विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.
‘‘यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;
एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.
‘‘तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;
तेनायं कम्पिता पथवी, दससहस्सी सदेवके’’ति.
महाजनो तथागतस्स वचनं सुत्वा हट्ठतुट्ठो मालागन्धविलेपनं आदाय रम्मनगरा निक्खमित्वा बोधिसत्तं उपसङ्कमित्वा मालादीहि पूजेत्वा ¶ वन्दित्वा पदक्खिणं कत्वा रम्मनगरमेव पाविसि. बोधिसत्तोपि दस पारमियो सम्मसित्वा वीरियं दळ्हं कत्वा अधिट्ठाय निसिन्नासना वुट्ठासि. तेन वुत्तं –
‘‘बुद्धस्स ¶ वचनं सुत्वा, मनो निब्बायि तावदे;
सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.
‘‘समादियित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;
दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा’’ति.
अथ बोधिसत्तं आसना वुट्ठहन्तं सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा दिब्बेहि मालागन्धेहि ¶ पूजेत्वा वन्दित्वा ‘‘अय्य सुमेधतापस, तया अज्ज दीपङ्करदसबलस्स पादमूले महती पत्थना पत्थिता, सा ते अनन्तरायेन समिज्झतु, मा ते भयं वा छम्भितत्तं वा अहोसि, सरीरे अप्पमत्तकोपि रोगो मा उप्पज्जि, खिप्पं पारमियो पूरेत्वा सम्मासम्बोधिं पटिविज्झ. यथा पुप्फूपगफलूपगा रुक्खा समये पुप्फन्ति चेव फलन्ति च, तथेव त्वम्पि समयं अनतिक्कमित्वा खिप्पं सम्बोधिमुत्तमं फुसस्सू’’तिआदीनि थुतिमङ्गलानि पयिरुदाहंसु, एवं पयिरुदाहित्वा अत्तनो अत्तनो देवट्ठानमेव अगमंसु. बोधिसत्तोपि देवताहि अभित्थुतो ‘‘अहं दस पारमियो पूरेत्वा कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके बुद्धो भविस्सामी’’ति वीरियं दळ्हं कत्वा अधिट्ठाय नभं अब्भुग्गन्त्वा हिमवन्तमेव अगमासि. तेन वुत्तं –
‘‘दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;
समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.
‘‘वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;
महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.
‘‘सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;
मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.
‘‘यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;
तथेव त्वं महावीर, बुद्धञाणेन पुप्फस्सु.
‘‘यथा ¶ ये केचि सम्बुद्धा, पूरयुं दस पारमी;
तथेव त्वं महावीर, पूरय दस पारमी.
‘‘यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;
तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.
‘‘यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;
तथेव त्वं महावीर, धम्मचक्कं पवत्तय.
‘‘पुण्णमाये ¶ यथा चन्दो, परिसुद्धो विरोचति;
तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.
‘‘राहुमुत्तो ¶ यथा सूरियो, तापेन अतिरोचति;
तथेव लोका मुच्चित्वा, विरोच सिरिया तुवं.
‘‘यथा या काचि नदियो, ओसरन्ति महोदधिं;
एवं सदेवका लोका, ओसरन्तु तवन्तिके.
‘‘तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;
ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा’’ति.
सुमेधकथा निट्ठिता.
रम्मनगरवासिनोपि खो नगरं पविसित्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदंसु. सत्था तेसं धम्मं देसेत्वा महाजनं सरणादीसु पतिट्ठापेत्वा रम्मनगरम्हा निक्खमित्वा ततो उद्धम्पि यावतायुकं तिट्ठन्तो सब्बं बुद्धकिच्चं कत्वा अनुक्कमेन अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तत्थ यं वत्तब्बं, तं सब्बं बुद्धवंसे वुत्तनयेनेव वेदितब्बं. वुत्तञ्हि तत्थ –
‘‘तदा ते भोजयित्वान, ससङ्घं लोकनायकं;
उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.
‘‘सरणागमने कञ्चि, निवेसेति तथागतो;
कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.
‘‘कस्सचि ¶ देति सामञ्ञं, चतुरो फलमुत्तमे;
कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.
‘‘कस्सचि ¶ वरसमापत्तियो, अट्ठ देति नरासभो;
तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.
‘‘तेन योगेन जनकायं, ओवदति महामुनि;
तेन वित्थारिकं आसि, लोकनाथस्स सासनं.
‘‘महाहनुसभक्खन्धो, दीपङ्करसनामको;
बहू जने तारयति, परिमोचेति दुग्गतिं.
‘‘बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;
खणेन उपगन्त्वान, बोधेति तं महामुनि.
‘‘पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.
‘‘यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.
‘‘सन्निपाता ¶ तयो आसुं, दीपङ्करस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
‘‘पुन नारदकूटम्हि, पविवेकगते जिने;
खीणासवा वीतमला, समिंसु सतकोटियो.
‘‘यम्हि काले महावीरो, सुदस्सनसिलुच्चये;
नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.
‘‘अहं तेन समयेन, जटिलो उग्गतापनो;
अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू.
‘‘दसवीससहस्सानं ¶ , धम्माभिसमयो अहु;
एकद्विन्नं अभिसमया, गणनातो असङ्खिया.
‘‘वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहु तदा;
दीपङ्करस्स भगवतो, सासनं सुविसोधितं.
‘‘चत्तारि ¶ सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.
‘‘ये केचि तेन समयेन, जहन्ति मानुसं भवं;
अपत्तमानसा सेक्खा, गरहिता भवन्ति ते.
‘‘सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;
खीणासवेहि विमलेहि, उपसोभति सदेवके.
‘‘नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;
सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.
‘‘सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;
सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.
‘‘नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.
‘‘असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
‘‘सतसहस्सवस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘जोतयित्वान ¶ सद्धम्मं, सन्तारेत्वा महाजनं;
जलित्वा अग्गिखन्धोव, निब्बुतो सो ससावको.
‘‘सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.
दीपङ्करस्स ¶ पन भगवतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं, दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो. तदा बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा कोटिसतसहस्ससङ्खस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्था बोधिसत्तं ‘‘बुद्धो भविस्ससी’’ति ब्याकरित्वा धम्मं देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यादेत्वा पब्बजि. सो तीणि ¶ पिटकानि उग्गहेत्वा अट्ठ समापत्तियो पञ्च अभिञ्ञायो च उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. कोण्डञ्ञस्स बुद्धस्स पन रम्मवती नाम नगरं, सुनन्दो नाम खत्तियो पिता, सुजाता नाम देवी माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नामुपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणी बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं, वस्ससतसहस्सं आयुप्पमाणं अहोसि.
‘‘दीपङ्करस्स अपरेन, कोण्डञ्ञो नाम नायको;
अनन्ततेजो अमितयसो, अप्पमेय्यो दुरासदो’’ति.
तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चतुरो बुद्धा निब्बत्तिंसु मङ्गलो, सुमनो, रेवतो, सोभितोति. मङ्गलस्स भगवतो तयो सन्निपाता अहेसुं. तेसु पठमसन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो. वेमातिकभाता किरस्स आनन्दकुमारो नाम नवुतिकोटिसङ्खाय परिसाय सद्धिं धम्मस्सवनत्थाय सत्थु सन्तिकं अगमासि. सत्था तस्स अनुपुब्बिं कथं कथेसि, सो सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. सत्था तेसं कुलपुत्तानं पुब्बचरितं ओलोकेन्तो इद्धिमयपत्तचीवरस्स उपनिस्सयं दिस्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ, भिक्खवो’’ति आह. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्समहाथेरा विय आकप्पसम्पन्ना हुत्वा सत्थारं वन्दित्वा परिवारयिंसु. अयमस्स ततियो सावकसन्निपातो अहोसि.
यथा ¶ पन अञ्ञेसं बुद्धानं समन्ता असीतिहत्थप्पमाणायेव सरीरप्पभा अहोसि, न एवं तस्स तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. रुक्खपथविपब्बतसमुद्दादयो अन्तमसो उक्खलिकादीनि उपादाय सुवण्णपट्टपरियोनद्धा विय अहेसुं. आयुप्पमाणं पनस्स नवुतिवस्ससहस्सानि अहोसि. एत्तकं कालं चन्दिमसूरियादयो अत्तनो पभाय विरोचितुं नासक्खिंसु, रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं ¶ ¶ बुद्धालोकेनेव विचरिंसु, सायं पुप्फितकुसुमानं, पातो रवनकसकुणादीनञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि.
किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि. तेपि हि आकङ्खमाना दससहस्सिं वा लोकधातुं ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चकालमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि. सो किर बोधिसत्तचरियकाले वेस्सन्तरसदिसे अत्तभावे ठितो सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठत्वा पस्सन्तस्सेव महासत्तस्स मूलकलापे विय द्वे दारके खादि. महापुरिसस्स यक्खं ओलोकेत्वा मुखे विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरमानं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं न उप्पज्जि. ‘‘सुदिन्नं वत मे दान’’न्ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्स उदपादि. सो ‘‘इमस्स मे निस्सन्देन अनागते इमिनाव नीहारेन रस्मियो निक्खमन्तू’’ति पत्थनं अकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.
अपरम्पिस्स पुब्बचरितं अत्थि. सो किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा ‘‘इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टती’’ति दण्डदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुळं सतसहस्सग्घनिकं सुवण्णपातिं सप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालापेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्सापिस्स लोमकूपमत्तम्पि उसुमं न गण्हि. पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –
‘‘धम्मो ¶ ¶ हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५);
इमस्सापि ¶ कम्मस्स निस्सन्देन तस्स भगवतो सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि.
तदा अम्हाकं बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा ‘‘सत्थारं निमन्तेस्सामी’’ति उपसङ्कमित्वा मधुरधम्मकथं सुत्वा ‘‘स्वे मय्हं भिक्खं गण्हथ, भन्ते’’ति आह. ब्राह्मण, कित्तकेहि ते भिक्खूहि अत्थोति? ‘‘कित्तका पन वो, भन्ते, परिवारभिक्खू’’ति आह. तदा पन सत्थु पठमसन्निपातोयेव होति, तस्मा ‘‘कोटिसतसहस्स’’न्ति आह. भन्ते, सब्बेहिपि सद्धिं मय्हं गेहे भिक्खं गण्हथाति. सत्था अधिवासेसि. ब्राह्मणो स्वातनाय निमन्तेत्वा गेहं गच्छन्तो चिन्तेसि – ‘‘अहं एत्तकानं भिक्खूनं यागुभत्तवत्थादीनि दातुं सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती’’ति.
तस्स सा चिन्ता चतुरासीतियोजनसहस्समत्थके ठितस्स देवरञ्ञो पण्डुकम्बलसिलासनस्स उण्हभावं जनेसि. सक्को ‘‘को नु खो मं इमम्हा ठाना चावेतुकामो’’ति दिब्बचक्खुना ओलोकेन्तो महापुरिसं दिस्वा ‘‘सुरुचि नाम ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा निसीदनट्ठानत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती’’ति वड्ढकिवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. सो ‘‘अत्थि नु खो कस्सचि भतिया कत्तब्ब’’न्ति आह. महापुरिसो तं दिस्वा ‘‘किं कम्मं करिस्ससी’’ति आह. ‘‘मम अजाननसिप्पं नाम नत्थि, गेहं वा मण्डपं वा यो यं कारेति, तस्स तं कातुं जानामी’’ति. ‘‘तेन हि मय्हं कम्मं अत्थी’’ति. ‘‘किं अय्या’’ति? ‘‘स्वातनाय मे कोटिसतसहस्सभिक्खू निमन्तिता, तेसं निसीदनमण्डपं करिस्ससी’’ति. ‘‘अहं नाम करेय्यं, सचे मम भतिं दातुं सक्खिस्सथा’’ति. ‘‘सक्खिस्सामि ताता’’ति. ‘‘साधु करिस्सामी’’ति गन्त्वा एकं पदेसं ओलोकेसि, द्वादसतेरसयोजनप्पमाणो पदेसो कसिणमण्डलं ¶ विय समतलो अहोसि. सो ‘‘एत्तके ठाने सत्तरतनमयो मण्डपो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि. तावदेव पथविं भिन्दित्वा मण्डपो उट्ठहि. तस्स सोवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु सोवण्णमया, मणित्थम्भेसु पवाळमया, पवाळत्थम्भेसु मणिमया, सत्तरतनमयेसु सत्तरतनमयाव घटका अहेसुं ¶ . ततो ‘‘मण्डपस्स अन्तरन्तरेन किङ्किणिकजालं ओलम्बतू’’ति ओलोकेसि, सह ओलोकनेनेव किङ्किणिकजालं ओलम्बि, यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तूरियस्स मधुरसद्दो निग्गच्छति, दिब्बसङ्गीतिवत्तनकालो विय होति. ‘‘अन्तरन्तरा गन्धदाममालादामानि ओलम्बन्तू’’ति चिन्तेसि, दामानि ओलम्बिंसु. ‘‘कोटिसतसहस्ससङ्खानं भिक्खूनं ¶ आसनानि च आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू’’ति चिन्तेसि, तावदेव उट्ठहिंसु. ‘‘कोणे कोणे एकेका उदकचाटियो उट्ठहन्तू’’ति चिन्तेसि, उदकचाटियो उट्ठहिंसु.
एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा ‘‘एहि अय्य, तव मण्डपं ओलोकेत्वा मय्हं भतिं देही’’ति आह. महापुरिसो गन्त्वा मण्डपं ओलोकेसि, ओलोकेन्तस्सेवस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. अथस्स मण्डपं ओलोकयतो एतदहोसि – ‘‘नायं मण्डपो मनुस्सभूतेन कतो, मय्हं पन अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कभवनं उण्हं अहोसि, ततो सक्केन देवरञ्ञा अयं मण्डपो कारितो भविस्सती’’ति. ‘‘न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी’’ति चिन्तेसि. बाहिरकदानञ्हि कित्तकम्पि समानं बोधिसत्तानं तुट्ठिं कातुं न सक्कोति, अलङ्कतसीसं पन छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा हदयमंसं वा उब्बट्टेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकम्पि हि बोधिसत्तस्स सिविजातके देवसिकं पञ्च कहापणसतसहस्सानि विस्सज्जेत्वा चतूसु द्वारेसु नगरमज्झे च दानं देन्तस्स तं दानं चागतुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा तानि उप्पाटेत्वा ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तस्स अञ्ञथत्तं नाहोसि. एवं दानं निस्साय बोधिसत्तानं तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो ¶ ‘‘सत्ताहं मया कोटिसतसहस्ससङ्खानं भिक्खूनं दानं दातुं वट्टती’’ति चिन्तेत्वा तस्मिं मण्डपे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा सत्ताहं गवपानं नाम दानं अदासि. गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोके तण्डुले पक्खिपित्वा पक्कमधुसक्कराचुण्णसप्पीहि अभिसङ्खतं भोजनं वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु, देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसतेरसयोजनप्पमाणं ठानम्पि भिक्खू गण्हितुं नप्पहोसियेव. ते पन भिक्खू अत्तनो अत्तनो आनुभावेन निसीदिंसु. परियोसानदिवसे सब्बभिक्खूनं पत्तानि धोवापेत्वा भेसज्जत्थाय सप्पिनवनीतमधुफाणितादीनि पूरेत्वा तिचीवरेहि सद्धिं अदासि, सङ्घनवकभिक्खुना लद्धचीवरसाटका सतसहस्सग्घनका अहेसुं.
सत्था ¶ अनुमोदनं करोन्तो ‘‘अयं पुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती’’ति उपधारेन्तो ‘‘अनागते कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति दिस्वा महापुरिसं आमन्तेत्वा ‘‘त्वं एत्तकं ¶ नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी’’ति ब्याकासि. महापुरिसो ब्याकरणं सुत्वा ‘‘अहं किर बुद्धो भविस्सामि, को मे घरावासेन अत्थो, पब्बजिस्सामी’’ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजित्वा बुद्धवचनं उग्गण्हित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति.
मङ्गलस्स पन भगवतो नगरं उत्तरं नाम अहोसि, पितापि उत्तरो नाम खत्तियो, मातापि उत्तरा नाम देवी, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नामुपट्ठाको, सीवली च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि. नवुतिवस्ससहस्सानि ठत्वा परिनिब्बुते पन तस्मिं भगवति एकप्पहारेनेव दस चक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि.
‘‘कोण्डञ्ञस्स ¶ अपरेन, मङ्गलो नाम नायको;
तमं लोके निहन्त्वान, धम्मोक्कमभिधारयी’’ति.
एवं दससहस्सिलोकधातुं अन्धकारं कत्वा परिनिब्बुतस्स तस्स भगवतो अपरभागे सुमनो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये कञ्चनपब्बतम्हि नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा महासत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स तस्स भगवतो दिब्बतूरियेहि उपहारं कारेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो नगरं खेमं नाम अहोसि, सुदत्तो नाम राजा पिता, सिरिमा नाम माता, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नामुपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खो बोधि, नवुतिहत्थुब्बेधं सरीरं, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसि.
‘‘मङ्गलस्स ¶ अपरेन, सुमनो नाम नायको;
सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो’’ति.
तस्स ¶ अपरभागे रेवतो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते गणना नत्थि, दुतिये कोटिसतसहस्सभिक्खू अहेसुं, तथा ततिये. तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय सिरस्मिं अञ्जलिं ठपेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्गेन पूजं अकासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि. तस्स पन भगवतो नगरं धञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, मातापि विपुला नाम देवी, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नामुपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खोव बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठि वस्ससहस्सानीति.
‘‘सुमनस्स ¶ अपरेन, रेवतो नाम नायको;
अनूपमो असदिसो, अतुलो उत्तमो जिनो’’ति.
तस्स अपरभागे सोभितो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि. तस्स पन भगवतो सुधम्मं नाम नगरं अहोसि, पितापि सुधम्मो नाम राजा, मातापि सुधम्मा नाम देवी, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नामुपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खोव बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुति वस्ससहस्सानि आयुप्पमाणन्ति.
‘‘रेवतस्स अपरेन, सोभितो नाम नायको;
समाहितो सन्तचित्तो, असमो अप्पटिपुग्गलो’’ति.
तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी पदुमो नारदोति. अनोमदस्सिस्स भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते भिक्खू अट्ठसतसहस्सानि अहेसुं, दुतिये सत्त, ततिये छ. तदा बोधिसत्तो ¶ एको यक्खसेनापति अहोसि महिद्धिको महानुभावो अनेककोटिसतसहस्सानं ¶ यक्खानं अधिपति. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्थापि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. अनोमदस्सिस्स पन भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, वस्ससतसहस्सं आयूति.
‘‘सोभितस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो’’ति.
तस्स ¶ अपरभागे पदुमो नाम सत्था उदपादि. तस्सापि तयो भावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये तीणि सतसहस्सानि, ततिये अगामके अरञ्ञे महावनसण्डवासीनं भिक्खूनं द्वे सतसहस्सानि. तदा तथागते तस्मिं वनसण्डे वसन्ते बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिं समापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणपीतिं अविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि. सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा ‘‘भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सतीति भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू तावदेव आगमिंसु. सीहो सङ्घे चित्तं पसादेसि. सत्था तस्स मनं ओलोकेत्वा ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. पदुमस्स पन भगवतो चम्पकं नाम नगरं अहोसि, असमो नाम राजा पिता, असमा नाम देवी माता, सालो च उपसालो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, सोणरुक्खो नाम बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, आयु वस्ससतसहस्सन्ति.
‘‘अनोमदस्सिस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमो नाम नामेन, असमो अप्पटिपुग्गलो’’ति.
तस्स अपरभागे नारदो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये ¶ नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि ¶ . तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु अट्ठसु च समापत्तीसु चिण्णवसी हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा लोहितचन्दनेन पूजं अकासि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता, सद्दसालो च जितमित्तो च द्वे अग्गसावका, वासेट्ठो नामुपट्ठाको ¶ , उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो नाम बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, नवुतिवस्ससहस्सानि आयूति.
‘‘पदुमस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
नारदो नाम नामेन, असमो अप्पटिपुग्गलो’’ति.
नारदबुद्धस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा इतो सतसहस्सकप्पमत्थके एकस्मिं कप्पे एकोव पदुमुत्तरबुद्धो नाम उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमे कोटिसतसहस्सभिक्खू अहेसुं, दुतिये वेभारपब्बते नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो जटिलो नाम महारट्ठियो हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं दानं अदासि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं. सब्बे देवमनुस्सा बुद्धमेव सरणं अगमंसु. तस्स नगरं हंसवती नाम अहोसि, पिता आनन्दो नाम खत्तियो, माता सुजाता नाम देवी, देवलो च सुजातो च द्वे अग्गसावका, सुमनो नामुपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सललरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो द्वादस योजनानि गण्हि, वस्ससतसहस्सं आयूति.
‘‘नारदस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमुत्तरो नाम जिनो, अक्खोभो सागरूपमो’’ति.
तस्स अपरभागे सत्तति कप्पसहस्सानि अतिक्कमित्वा सुमेधो सुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. सुमेधस्सापि तयो सावकसन्निपाता अहेसुं, पठमसन्निपाते सुदस्सननगरे कोटिसतखीणासवा अहेसुं, दुतिये पन नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उत्तरो नाम माणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं ¶ ¶ विस्सज्जेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय ¶ निक्खमित्वा पब्बजि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, मातापि सुदत्ता नाम, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.
‘‘पदुमुत्तरस्स अपरेन, सुमेधो नाम नायको;
दुरासदो उग्गतेजो, सब्बलोकुत्तमो मुनी’’ति.
तस्स अपरभागे सुजातो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पञ्ञासं, ततिये चत्तालीसं. तदा बोधिसत्तो चक्कवत्तिराजा हुत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा उपसङ्कमित्वा धम्मं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स निच्चं महादानं अदंसु. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो नगरं सुमङ्गलं नाम अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नामुपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि. सो किर मन्दच्छिद्दो घनक्खन्धो उपरि निग्गताहि महासाखाहि मोरपिञ्छकलापो विय विरोचित्थ. तस्स भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.
‘‘तत्थेव मण्डकप्पम्हि, सुजातो नाम नायको;
सीहहनुसभक्खन्धो, अप्पमेय्यो दुरासदो’’ति.
तस्स अपरभागे इतो अट्ठारसकप्पसतमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. पियदस्सिस्सापि तयो सावकसन्निपाता अहेसुं. पठमे कोटिसतसहस्सा भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारं गतो हुत्वा ¶ सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सधनपरिच्चागेन सङ्घारामं ¶ कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि. अथ नं ¶ सत्था ‘‘अट्ठारसकप्पसतच्चयेन बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो अनोमं नाम नगरं अहोसि, पिता सुदिन्नो नाम राजा, माता चन्दा नाम देवी, पालितो च सब्बदस्सी च द्वे अग्गसावका, सोभितो नामुपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, ककुधरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.
‘‘सुजातस्स अपरेन, सयम्भू लोकनायको;
दुरासदो असमसमो, पियदस्सी महायसो’’ति.
तस्स अपरभागे अत्थदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमे अट्ठनवुति भिक्खुसतसहस्सानि अहेसुं, दुतिये अट्ठासीतिसतसहस्सानि, तथा ततिये. तदा बोधिसत्तो सुसीमो नाम महिद्धिको तापसो हुत्वा देवलोकतो मन्दारवपुप्फच्छत्तं आहरित्वा सत्थारं पूजेसि, सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो सोभितं नाम नगरं अहोसि, सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो च उपसन्तो च द्वे अग्गसावका, अभयो नामुपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सन्ति.
‘‘तत्थेव मण्डकप्पम्हि, अत्थदस्सी नरासभो;
महातमं निहन्त्वान, पत्तो सम्बोधिमुत्तम’’न्ति.
तस्स अपरभागे धम्मदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमे कोटिसतं भिक्खू अहेसुं, दुतिये सत्ततिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो सक्को देवराजा हुत्वा दिब्बगन्धपुप्फेहि च दिब्बतूरियेहि च पूजं अकासि, सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो सरणं नाम नगरं अहोसि, पिता सरणो नाम राजा, माता सुनन्दा नाम, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नामुपट्ठाको ¶ , खेमा च सब्बनामा च द्वे अग्गसाविका, रत्तङ्कुररुक्खो बोधि, ‘‘बिम्बिजालो’’तिपि वुच्चति, सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
‘‘तत्थेव ¶ मण्डकप्पम्हि, धम्मदस्सी महायसो;
तमन्धकारं विधमित्वा, अतिरोचति सदेवके’’ति.
तस्स ¶ अपरभागे इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबलसम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागतस्स अदासि. सत्था तं फलं परिभुञ्जित्वा ‘‘चतुनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति बोधिसत्तं ब्याकासि. तस्स भगवतो नगरं वेभारं नाम अहोसि, पिता जयसेनो नाम राजा, माता सुफस्सा नाम, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नामुपट्ठाको, सीवली च सुरामा च द्वे अग्गसाविका, कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
‘‘धम्मदस्सिस्स अपरेन, सिद्धत्थो नाम नायको;
निहनित्वा तमं सब्बं, सूरियो अब्भुग्गतो यथा’’ति.
तस्स अपरभागे इतो द्वानवुतिकप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तिस्सस्स भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते भिक्खूनं कोटिसतं अहोसि, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा दिब्बमन्दारवपदुमपारिच्छत्तकपुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि, आकासे पुप्फवितानं अकासि. सोपि नं सत्था ‘‘इतो द्वानवुतिकप्पे बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो खेमं नाम नगरं अहोसि, पिता जनसन्धो नाम खत्तियो, माता पदुमा नाम ¶ , ब्रह्मदेवो च उदयो च द्वे अग्गसावका, समङ्गो नामुपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका, असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
‘‘सिद्धत्थस्स अपरेन, असमो अप्पटिपुग्गलो;
अनन्तसीलो अमितयसो, तिस्सो लोकग्गनायको’’ति.
तस्स ¶ अपरभागे फुस्सो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पण्णास, ततिये द्वत्तिंस. तदा बोधिसत्तो विजितावी नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि ¶ उग्गहेत्वा महाजनस्स धम्मकथं कथेसि, सीलपारमिञ्च पूरेसि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति तथेव ब्याकासि. तस्स भगवतो कासी नाम नगरं अहोसि, जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नामुपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका, आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.
‘‘तत्थेव मण्डकप्पम्हि, अहु सत्था अनुत्तरो;
अनूपमो असमसमो, फुस्सो लोकग्गनायको’’ति.
तस्स अपरभागे इतो एकनवुतिकप्पे विपस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते अट्ठसट्ठि भिक्खुसतसहस्सं अहोसि, दुतिये एकसतसहस्सं, ततिये असीतिसहस्सानि. तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतनखचितं सोवण्णमयं महापीठं भगवतो अदासि. सोपि नं ‘‘इतो एकनवुतिकप्पे बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता, बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नामुपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका, पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं ¶ अहोसि, सरीरप्पभा सदा सत्त योजनानि फरित्वा अट्ठासि, असीति वस्ससहस्सानि आयूति.
‘‘फुस्सस्स च अपरेन, सम्बुद्धो द्विपदुत्तमो;
विपस्सी नाम नामेन, लोके उप्पज्जि चक्खुमा’’ति.
तस्स अपरभागे इतो एकतिंसकप्पे सिखी च वेस्सभू चाति द्वे बुद्धा अहेसुं. सिखिस्सापि भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते भिक्खुसतसहस्सं अहोसि, दुतिये असीतिसहस्सानि, ततिये सत्तत्तिसहस्सानि. तदा बोधिसत्तो अरिन्दमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं पवत्तेत्वा सत्तरतनपटिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पियभण्डं अदासि. सोपि नं ‘‘इतो ¶ कतिंसकप्पे बुद्धो भविस्ससी’’ति ब्याकासि. तस्स भगवतो अरुणवती नाम नगरं अहोसि, अरुणो नाम खत्तियो पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका, खेमङ्करो नामुपट्ठाको, सखिला च पदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरं ¶ सत्ततिहत्थुब्बेधं अहोसि, सरीरप्पभा योजनत्तयं फरित्वा अट्ठासि, सत्तति वस्ससहस्सानि आयूति.
‘‘विपस्सिस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
सिखिव्हयो नाम जिनो, असमो अप्पटिपुग्गलो’’ति.
तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते असीति भिक्खुसहस्सानि अहेसुं, दुतिये सत्तति, ततिये सट्ठि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं दत्वा तस्स सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चित्तीकारपीतिबहुलो अहोसि. सोपि नं भगवा ‘‘इतो एकतिंसकप्पे बुद्धो भविस्ससी’’ति ब्याकासि. तस्स पन भगवतो अनोमं नाम नगरं अहोसि, सुप्पतीतो नाम राजा पिता, यसवती नाम माता ¶ , सोणो च उत्तरो च द्वे अग्गसावका, उपसन्तो नामुपट्ठाको, दामा च समाला च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, सट्ठि वस्ससहस्सानि आयूति.
‘‘तत्थेव मण्डकप्पम्हि, असमो अप्पटिपुग्गलो;
वेस्सभू नाम नामेन, लोके उप्पज्जि सो जिनो’’ति.
तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्ता ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवाति. ककुसन्धस्स भगवतो एकोव सावकसन्निपातो, तत्थ चत्तालीस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सपत्तचीवरं महादानञ्चेव अञ्जनादिभेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि. सोपि नं सत्था ब्याकासि. ककुसन्धस्स पन भगवतो खेमं नाम नगरं अहोसि, अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नामुपट्ठाको, सामा च चम्पका च द्वे अग्गसाविका ¶ , महासिरीसरुक्खो बोधि, सरीरं चत्तालीसहत्थुब्बेधं अहोसि, चत्तालीस वस्ससहस्सानि आयूति.
‘‘वेस्सभुस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
ककुसन्धो नाम नामेन, अप्पमेय्यो दुरासदो’’ति.
तस्स ¶ अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ तिंस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पट्टुण्णचीनपट्टकोसेय्यकम्बलदुकूलानि चेव सुवण्णपादुकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं ब्याकासि. तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्यसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नामुपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंस वस्ससहस्सानि आयूति.
‘‘ककुसन्धस्स ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो’’ति.
तस्स अपरभागे कस्सपो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ वीसति भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो जोतिपालो नाम माणवो हुत्वा तिण्णं वेदानं पारगू भूमियञ्च अन्तलिक्खे च पाकटो घटीकारस्स कुम्भकारस्स मित्तो अहोसि. सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्मकथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तावत्तसम्पत्तिया बुद्धस्स सासनं सोभेसि. सोपि नं ब्याकासि. तस्स भगवतो जातनगरं बाराणसी नाम अहोसि, ब्रह्मदत्तो नाम ब्राह्मणो पिता, धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नामुपट्ठाको, अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि, सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसति वस्ससहस्सानि आयूति.
‘‘कोणागमनस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
कस्सपो नाम गोत्तेन, धम्मराजा पभङ्करो’’ति.
यस्मिं ¶ पन कप्पे दीपङ्करो दसबलो उदपादि, तस्मिं अञ्ञेपि तयो बुद्धा अहेसुं. तेसं सन्तिका बोधिसत्तस्स ब्याकरणं नत्थि, तस्मा ¶ ते इध न दस्सिता. अट्ठकथायं पन तम्हा कप्पा पट्ठाय सब्बेपि बुद्धे दस्सेतुं इदं वुत्तं –
‘‘तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.
‘‘मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;
अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.
‘‘सुमेधो च सुजातो च, पियदस्सी महायसो;
अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.
‘‘तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखि वेस्सभू;
ककुसन्धो कोणागमनो, कस्सपो चाति नायको.
‘‘एते ¶ अहेसुं सम्बुद्धा, वीतरागा समाहिता;
सतरंसीव उप्पन्ना, महातमविनोदना;
जलित्वा अग्गिखन्धाव, निब्बुता ते ससावका’’ति.
तत्थ अम्हाकं बोधिसत्तो दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके अधिकारं करोन्तो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि आगतो. कस्सपस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –
इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन ‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो ¶ चितो’’ति उस्साहं कत्वा ‘‘विचिनन्तो तदादक्खिं, पठमं दानपारमि’’न्ति दानपारमितादयो बुद्धकारकधम्मा दिट्ठा, ते पूरेन्तोयेव याव वेस्सन्तरत्तभावा आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता –
‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;
संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.
‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;
निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जका.
‘‘न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;
जायमाना ¶ मनुस्सेसु, जच्चन्धा न भवन्ति ते.
‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;
इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.
‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;
मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.
‘‘मिच्छादिट्ठिं ¶ न सेवन्ति, कम्मकिरियदस्सना;
वसमानापि सग्गेसु, असञ्ञं नूपपज्जरे.
‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;
नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;
चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति.
ते आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स चस्स अकित्तिब्राह्मणकाले सङ्खब्राह्मणकाले धनञ्चयराजकाले महासुदस्सनकाले महागोविन्दकाले निमिमहाराजकाले चन्दकुमारकाले विसय्हसेट्ठिकाले सिविराजकाले वेस्सन्तरकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातके –
‘‘भिक्खाय ¶ उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.तस्सुदानं) –
एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता. तथा सीलवराजकाले चम्पेय्यनागराजकाले भूरिदत्तनागराजकाले छद्दन्तनागराजकाले जयद्दिसराजपुत्तकाले अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातके –
‘‘सूलेहि विज्झियन्तोपि, कोट्टियन्तोपि सत्तिहि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता. तथा सोमनस्सकुमारकाले, हत्थिपालकुमारकाले, अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातके –
‘‘महारज्जं ¶ हत्थगतं, खेळपिण्डंव छड्डयिं;
चजतो न होति लग्गं, एसा मे नेक्खम्मपारमी’’ति. –
एवं ¶ निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता. तथा विधुरपण्डितकाले, महागोविन्दपण्डितकाले, कुद्दालपण्डितकाले, अरकपण्डितकाले, बोधिपरिब्बाजककाले, महोसधपण्डितकालेति, पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले –
‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. –
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता. तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके –
‘‘अतीरदस्सी ¶ जलमज्झे, हता सब्बेव मानुसा;
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. –
एवं महासमुद्दं तरन्तस्स पवत्ता वीरियपारमिता परमत्थपारमी नाम जाता. खन्तिवादिजातके –
‘‘अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. –
एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता. महासुतसोमजातके –
‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. –
एवं जीवितं चजित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता. मूगपक्खजातके –
‘‘माता पिता न मे देस्सा, नपि मे देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति. (चरिया. ३.६ थोकं विसदिसं) –
एवं ¶ जीवितम्पि चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता. एकराजजातके –
‘‘न ¶ मं कोचि उत्तसति, नपिहं भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (चरिया. ३.११३) –
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता. लोमहंसजातके –
‘‘सुसाने ¶ सेय्यं कप्पेमि, छवट्ठिकं उपधायहं;
गामण्डला उपागन्त्वा, रूपं दस्सेन्तिनप्पक’’न्ति. (चरिया. ३.११९) –
एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बो. एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो –
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४) –
एवं महापथविकम्पनादीनि महापुञ्ञानि कत्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति. इति दीपङ्करपादमूलतो पट्ठाय याव अयं तुसितपुरे निब्बत्ति, एत्तकं ठानं दूरेनिदानं नामाति वेदितब्बं.
दूरेनिदानकथा निट्ठिता.
२. अविदूरेनिदानकथा
तुसितपुरे वसन्तेयेव पन बोधिसत्ते बुद्धकोलाहलं नाम उदपादि. लोकस्मिञ्हि तीणि कोलाहलानि उप्पज्जन्ति – कप्पकोलाहलं, बुद्धकोलाहलं, चक्कवत्तिकोलाहलन्ति. तत्थ ‘‘वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सती’’ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति ‘‘मारिसा ¶ इतो वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि सुस्सिस्सति ¶ , अयञ्च महापथवी सिनेरु च पब्बतराजा उड्डय्हिस्सन्ति विनस्सिस्सन्ति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं मारिसा भावेथ, करुणं, मुदितं, उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति. इदं कप्पकोलाहलं नाम. वस्ससहस्सस्स अच्चयेन पन सब्बञ्ञुबुद्धो लोके उप्पज्जिस्सतीति लोकपालदेवता ‘‘इतो ¶ मारिसा वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सती’’ति उग्घोसेन्ता आहिण्डन्ति. इदं बुद्धकोलाहलं नाम. वस्ससतस्स अच्चयेन चक्कवत्ती राजा उप्पज्जिस्सतीति देवता ‘‘इतो मारिसा वस्ससतस्स अच्चयेन चक्कवत्ती राजा लोके उप्पज्जिस्सती’’ति उग्घोसेन्तियो आहिण्डन्ति. इदं चक्कवत्तिकोलाहलं नाम. इमानि तीणि कोलाहलानि महन्तानि होन्ति.
तेसु बुद्धकोलाहलसद्दं सुत्वा सकलदससहस्सचक्कवाळदेवता एकतो सन्निपतित्वा ‘‘असुको नाम सत्तो बुद्धो भविस्सती’’ति ञत्वा तं उपसङ्कमित्वा आयाचन्ति. आयाचमाना च पुब्बनिमित्तेसु उप्पन्नेसु आयाचन्ति. तदा पन सब्बापि देवता एकेकचक्कवाळे चतुमहाराजसक्कसुयामसन्तुसितसुनिम्मितवसवत्तिमहाब्रह्मेहि सद्धिं एकचक्कवाळे सन्निपतित्वा तुसितभवने बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘मारिसा तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं, न मारसम्पत्तिं, न ब्रह्मसम्पत्तिं, न चक्कवत्तिसम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन सब्बञ्ञुतं पत्थेन्तेहि पूरिता, सो वो इदानि कालो मारिसा बुद्धत्ताय समयो, मारिसा बुद्धत्ताय समयो’’ति याचिंसु.
अथ महासत्तो देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि. तत्थ ‘‘कालो नु खो, अकालो नु खो’’ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं वड्ढितआयुकालो कालो नाम न होति. कस्मा? तदा हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति. बुद्धानञ्च धम्मदेसना तिलक्खणमुत्ता नाम नत्थि. तेसं ‘‘अनिच्चं, दुक्खं, अनत्ता’’ति कथेन्तानं ‘‘किं नामेतं कथेन्ती’’ति नेव सोतब्बं न सद्धातब्बं ¶ मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति. तस्मा सो अकालो. वस्ससततो ऊनआयुकालोपि कालो न होति. कस्मा? तदा सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ओवादट्ठाने न तिट्ठति, उदके दण्डराजि विय खिप्पं विगच्छति ¶ . तस्मा सोपि अकालो. वस्ससतसहस्सतो पन पट्ठाय हेट्ठा, वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. तदा च वस्ससतकालो. अथ महासत्तो ‘‘निब्बत्तितब्बकालो’’ति कालं पस्सि.
ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती’’ति दीपं पस्सि.
ततो ¶ ‘‘जम्बुदीपो नाम महा दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति ओकासं विलोकेन्तो मज्झिमदेसं पस्सि. मज्झिमदेसो नाम – ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स अपरेन महासालो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पुब्बदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसीरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति एवं विनये (महाव. २५९) वुत्तो पदेसो. सो आयामतो तीणि योजनसतानि, वित्थारतो अड्ढतेय्यानि, परिक्खेपतो नव योजनसतानीति एतस्मिं पदेसे बुद्धा, पच्चेकबुद्धा, अग्गसावका, असीति महासावका, चक्कवत्तिराजा अञ्ञे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला उप्पज्जन्ति. इदञ्चेत्थ कपिलवत्थु नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निट्ठं अगमासि.
ततो कुलं विलोकेन्तो ‘‘बुद्धा नाम वेस्सकुले वा सुद्दकुले वा न निब्बत्तन्ति, लोकसम्मते पन खत्तियकुले वा ब्राह्मणकुलेवाति द्वीसुयेव कुलेसु निब्बत्तन्ति. इदानि च खत्तियकुलं लोकसम्मतं ¶ , तत्थ निब्बत्तिस्सामि. सुद्धोदनो नाम राजा मे पिता भविस्सती’’ति कुलं पस्सि.
ततो मातरं विलोकेन्तो ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पन पूरितपारमी जातितो पट्ठाय अखण्डपञ्चसीलायेव होति. अयञ्च महामाया नाम देवी एदिसी, अयं मे माता भविस्सति, कित्तकं पनस्सा आयूति दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि.
इति इमं पञ्चमहाविलोकनं विलोकेत्वा ‘‘कालो मे मारिसा बुद्धभावाया’’ति देवतानं सङ्गहं करोन्तो पटिञ्ञं दत्वा ‘‘गच्छथ, तुम्हे’’ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि. सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव. तत्थ नं देवता ‘‘इतो चुतो सुगतिं गच्छ, इतो चुतो सुगतिं गच्छा’’ति पुब्बे कतकुसलकम्मोकासं सारयमाना ¶ विचरन्ति. सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तो चवित्वा महामायाय देविया कुच्छिस्मिं पटिसन्धिं गण्हि.
तस्स ¶ आविभावत्थं अयमनुपुब्बिकथा – तदा किर कपिलवत्थुनगरे आसाळ्हिनक्खत्तं सङ्घुट्ठं अहोसि, महाजनो नक्खत्तं कीळति. महामायापि देवी पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना सत्तमे दिवसे पातोव उट्ठाय गन्धोदकेन न्हायित्वा चत्तारि सतसहस्सानि विस्सज्जेत्वा महादानं दत्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय अलङ्कतपटियत्तं सिरिगब्भं पविसित्वा सिरिसयने निपन्ना निद्दं ओक्कममाना इमं सुपिनं अद्दस – ‘चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा हिमवन्तं नेत्वा सट्ठियोजनिके मनोसिलातले सत्तयोजनिकस्स महासालरुक्खस्स हेट्ठा ठपेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा देविं अनोतत्तदहं नेत्वा मनुस्समलहरणत्थं न्हापेत्वा दिब्बवत्थं निवासापेत्वा गन्धेहि विलिम्पापेत्वा दिब्बपुप्फानि पिळन्धापेत्वा ततो अविदूरे एको रजतपब्बतो अत्थि, तस्स अन्तो कनकविमानं अत्थि ¶ , तत्थ पाचीनसीसकं दिब्बसयनं पञ्ञापेत्वा निपज्जापेसुं. अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो अत्थि, तत्थ विचरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा उत्तरदिसतो आगम्म रजतदामवण्णाय सोण्डाय सेतपदुमं गहेत्वा कोञ्चनादं नदित्वा कनकविमानं पविसित्वा मातुसयनं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसी’ति. एवं उत्तरासाळ्हनक्खत्तेन पटिसन्धिं गण्हि.
पुनदिवसे पबुद्धा देवी तं सुपिनं रञ्ञो आरोचेसि. राजा चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसापेत्वा गोमयहरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञापेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्खराभिसङ्खतस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीहियेव पटिकुज्जित्वा अदासि, अञ्ञेहि च अहतवत्थकपिलगाविदानादीहि ते सन्तप्पेसि. अथ नेसं सब्बकामेहि सन्तप्पितानं सुपिनं आरोचापेत्वा ‘‘किं भविस्सती’’ति पुच्छि. ब्राह्मणा आहंसु ‘‘मा चिन्तयि, महाराज, देविया ते कुच्छिम्हि गब्भो पतिट्ठितो, सो च ¶ खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सति. सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती; सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति लोके विवट्टच्छदो’’ति.
बोधिसत्तस्स पन मातुकुच्छिम्हि पटिसन्धिग्गहणक्खणे एकप्पहारेनेव सकलदससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधि. बात्तिंसपुब्बनिमित्तानि पातुरहेसुं – दससु चक्कवाळसहस्सेसु अप्पमाणो ओभासो फरि. तस्स तं सिरिं दट्ठुकामा विय अन्धा चक्खूनि ¶ पटिलभिंसु, बधिरा सद्दं सुणिंसु, मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनरकेसु अग्गि निब्बायि, पेत्तिविसये खुप्पिपासा वूपसमि, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकसकनिन्नादं मुञ्चिंसु, अघट्टितानियेव मनुस्सानं हत्थूपगादीनि आभरणानि विरविंसु, सब्बदिसा विप्पसन्ना अहेसुं ¶ , सत्तानं सुखं उप्पादयमानो मुदुसीतलवातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दे मधुरं उदकं अहोसि, सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखापदुमानि, लतासु लतापदुमानि पुप्फिंसु, थले सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि नाम निब्बत्तिंसु, समन्ततो पुप्फवस्सा वस्सिंसु, आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सिलोकधातु वट्टेत्वा विस्सट्ठमालागुळो विय, उप्पीळेत्वा बद्धमालाकलापो विय, अलङ्कतपटियत्तं मालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूमगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि.
एवं गहितपटिसन्धिकस्स बोधिसत्तस्स पटिसन्धितो पट्ठाय बोधिसत्तस्स चेव बोधिसत्तमातुया च उपद्दवनिवारणत्थं खग्गहत्था चत्तारो देवपुत्ता आरक्खं गण्हिंसु. बोधिसत्तमातु पन पुरिसेसु रागचित्तं नुप्पज्जि, लाभग्गयसग्गप्पत्ता च अहोसि सुखिनी अकिलन्तकाया. बोधिसत्तञ्च अन्तोकुच्छिगतं ¶ विप्पसन्ने मणिरतने आवुतपण्डुसुत्तं विय पस्सति. यस्मा च बोधिसत्तेन वसितकुच्छि नाम चेतियगब्भसदिसा होति, न सक्का अञ्ञेन सत्तेन आवसितुं वा परिभुञ्जितुं वा, तस्मा बोधिसत्तमाता सत्ताहजाते बोधिसत्ते कालं कत्वा तुसितपुरे निब्बत्तति. यथा च अञ्ञा इत्थियो दस मासे अपत्वापि अतिक्कमित्वापि निसिन्नापि निपन्नापि विजायन्ति, न एवं बोधिसत्तमाता. सा पन बोधिसत्तं दस मासे कुच्छिना परिहरित्वा ठिताव विजायति. अयं बोधिसत्तमातुधम्मता.
महामायापि देवी पत्तेन तेलं विय दस मासे कुच्छिना बोधिसत्तं परिहरित्वा परिपुण्णगब्भा ञातिघरं गन्तुकामा सुद्धोदनमहाराजस्स आरोचेसि – ‘‘इच्छामहं, देव, कुलसन्तकं देवदहनगरं गन्तु’’न्ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा कपिलवत्थुतो याव देवदहनगरा मग्गं समं कारेत्वा कदलिपुण्णघटधजपटाकादीहि अलङ्कारापेत्वा देवि सुवण्णसिविकाय ¶ निसीदापेत्वा अमच्चसहस्सेन उक्खिपापेत्वा महन्तेन ¶ परिवारेन पेसेसि. द्विन्नं पन नगरानं अन्तरे उभयनगरवासीनम्पि लुम्बिनीवनं नाम मङ्गलसालवनं अत्थि, तस्मिं समये मूलतो पट्ठाय याव अग्गसाखा सब्बं एकपालिफुल्लं अहोसि, साखन्तरेहि चेव पुप्फन्तरेहि च पञ्चवण्णा भमरगणा नानप्पकारा च सकुणसङ्घा मधुरस्सरेन विकूजन्ता विचरन्ति. सकलं लुम्बिनीवनं चित्तलतावनसदिसं, महानुभावस्स रञ्ञो सुसज्जितं आपानमण्डलं विय अहोसि. देविया तं दिस्वा सालवनकीळं कीळितुकामताचित्तं उदपादि. अमच्चा देविं गहेत्वा सालवनं पविसिंसु. सा मङ्गलसालमूलं गन्त्वा सालसाखं गण्हितुकामा अहोसि, सालसाखा सुसेदितवेत्तग्गं विय ओनमित्वा देविया हत्थपथं उपगञ्छि. सा हत्थं पसारेत्वा साखं अग्गहेसि. तावदेव चस्सा कम्मजवाता चलिंसु. अथस्सा साणिं परिक्खिपित्वा महाजनो पटिक्कमि. सालसाखं गहेत्वा तिट्ठमानाय एवस्सा गब्भवुट्ठानं अहोसि. तङ्खणंयेव चत्तारो विसुद्धचित्ता महाब्रह्मानो सुवण्णजालं आदाय सम्पत्ता तेन सुवण्णजालेन बोधिसत्तं सम्पटिच्छित्वा मातु पुरतो ठपेत्वा ‘‘अत्तमना, देवि, होहि, महेसक्खो ते पुत्तो उप्पन्नो’’ति आहंसु.
यथा पन अञ्ञे सत्ता मातुकुच्छितो निक्खमन्ता पटिकूलेन असुचिना मक्खिता निक्खमन्ति, न एवं बोधिसत्तो. सो पन ¶ धम्मासनतो ओतरन्तो धम्मकथिको विय, निस्सेणितो ओतरन्तो पुरिसो विय, च द्वे च हत्थे द्वे च पादे पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितो सुद्धो विसदो कासिकवत्थे निक्खित्तमणिरतनं विय जोतयन्तो मातुकुच्छितो निक्खमि. एवं सन्तेपि बोधिसत्तस्स च बोधिसत्तमातुया च सक्कारत्थं आकासतो द्वे उदकधारा निक्खमित्वा बोधिसत्तस्स च मातुया च सरीरे उतुं गाहापेसुं.
अथ नं सुवण्णजालेन पटिग्गहेत्वा ठितानं ब्रह्मानं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया गण्हिंसु, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन. मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठाय पुरत्थिमदिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि ¶ पूजयमाना ‘‘महापुरिस, इध तुम्हेहि सदिसो अञ्ञो नत्थि, कुतेत्थ उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दस दिसा अनुविलोकेत्वा अत्तना सदिसं कञ्चि अदिस्वा ‘‘अयं उत्तरादिसा’’ति सत्तपदवीतिहारेन अगमासि, महाब्रह्मुना सेतच्छत्तं धारियमानो, सुयामेन वाळबीजनिं, अञ्ञाहि च देवताहि सेसराजककुधभण्डहत्थाहि ¶ अनुगम्ममानो. ततो सत्तमपदे ठितो ‘‘अग्गोहमस्मिं लोकस्सा’’तिआदिकं आसभिं वाचं निच्छारेन्तो सीहनादं नदि.
बोधिसत्तो हि तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि महोसधत्तभावे, वेस्सन्तरत्तभावे, इमस्मिं अत्तभावेति. महोसधत्तभावे किरस्स मातुकुच्छितो निक्खन्तमत्तस्सेव सक्को देवराजा आगन्त्वा चन्दनसारं हत्थे ठपेत्वा गतो, सो तं मुट्ठियं कत्वाव निक्खन्तो. अथ नं माता ‘‘तात, किं गहेत्वा आगतोसी’’ति पुच्छि. ‘‘ओसधं, अम्मा’’ति. इति ओसधं गहेत्वा आगतत्ता ‘‘ओसधदारको’’त्वेवस्स नामं अकंसु. तं ओसधं गहेत्वा चाटियं पक्खिपिंसु, आगतागतानं अन्धबधिरादीनं तदेव सब्बरोगवूपसमाय भेसज्जं अहोसि. ततो ‘‘महन्तं इदं ओसधं, महन्तं इदं ओसध’’न्ति उप्पन्नवचनं उपादाय ‘‘महोसधो’’त्वेवस्स नामं जातं. वेस्सन्तरत्तभावे पन मातुकुच्छितो निक्खन्तो दक्खिणहत्थं पसारेत्वा ‘‘अत्थि नु खो, अम्म, किञ्चि गेहस्मिं, दानं दस्सामी’’ति वदन्तो निक्खमि. अथस्स माता ‘‘सधने कुले निब्बत्तोसि, ताता’’ति पुत्तस्स हत्थं अत्तनो ¶ हत्थतले कत्वा सहस्सत्थविकं ठपेसि. इमस्मिं पन अत्तभावे इमं सीहनादं नदीति एवं बोधिसत्तो तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि. यथा च पटिसन्धिग्गहणक्खणे, जातक्खणेपिस्स द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. यस्मिं पन समये अम्हाकं बोधिसत्तो लुम्बिनीवने जातो, तस्मिंयेव समये राहुलमाता देवी, आनन्दत्थेरो, छन्नो अमच्चो, काळुदायी अमच्चो, कण्डको अस्सराजा, महाबोधिरुक्खो, चतस्सो निधिकुम्भियो ¶ च जाता. तत्थ एका गावुतप्पमाणा, एका अड्ढयोजनप्पमाणा, एका तिगावुतप्पमाणा, एका योजनप्पमाणा अहोसीति. इमे सत्त सहजाता नाम.
उभयनगरवासिनो बोधिसत्तं गहेत्वा कपिलवत्थुनगरमेव अगमंसु. तं दिवसंयेव च ‘‘कपिलवत्थुनगरे सुद्धोदनमहाराजस्स पुत्तो जातो, अयं कुमारो बोधितले निसीदित्वा बुद्धो भविस्सती’’ति तावतिंसभवने हट्ठतुट्ठा देवसङ्घा चेलुक्खेपादीनि पवत्तेन्ता कीळिंसु. तस्मिं समये सुद्धोदनमहाराजस्स कुलूपको अट्ठसमापत्तिलाभी काळदेवीलो नाम तापसो भत्तकिच्चं कत्वा दिवाविहारत्थाय तावतिंसभवनं गन्त्वा तत्थ दिवाविहारं निसिन्नो ता देवता कीळमाना दिस्वा ‘‘किंकारणा तुम्हे एवं तुट्ठमानसा कीळथ, मय्हम्पेतं कारणं कथेथा’’ति पुच्छि. देवता आहंसु ‘‘मारिस, सुद्धोदनरञ्ञो पुत्तो जातो, सो बोधितले निसीदित्वा बुद्धो हुत्वा धम्मचक्कं पवत्तेस्सति, तस्स अनन्तं बुद्धलीळं दट्ठुं धम्मञ्च सोतुं लच्छामाति इमिना कारणेन तुट्ठाम्हा’’ति. तापसो तासं वचनं सुत्वा खिप्पं देवलोकतो ओरुय्ह राजनिवेसनं ¶ पविसित्वा पञ्ञत्तासने निसिन्नो ‘‘पुत्तो किर ते, महाराज, जातो, पस्सिस्सामि न’’न्ति आह. राजा अलङ्कतपटियत्तं कुमारं आहरापेत्वा तापसं वन्दापेतुं अभिहरि, बोधिसत्तस्स पादा परिवत्तित्वा तापसस्स जटासु पतिट्ठहिंसु. बोधिसत्तस्स हि तेनत्तभावेन वन्दितब्बयुत्तको नाम अञ्ञो नत्थि. सचे हि अजानन्ता बोधिसत्तस्स सीसं तापसस्स पादमूले ठपेय्युं, सत्तधा तस्स मुद्धा फलेय्य. तापसो ‘‘न मे अत्तानं नासेतुं युत्त’’न्ति उट्ठायासना बोधिसत्तस्स अञ्जलिं पग्गहेसि. राजा तं अच्छरियं दिस्वा अत्तनो पुत्तं वन्दि.
तापसो अतीते चत्तालीस कप्पे, अनागते चत्तालीसाति असीति कप्पे अनुस्सरति. बोधिसत्तस्स लक्खणसम्पत्तिं दिस्वा ‘‘भविस्सति नु खो बुद्धो, उदाहु नो’’ति आवज्जेत्वा उपधारेन्तो ‘‘निस्संसयं बुद्धो भविस्सती’’ति ञत्वा ‘‘अच्छरियपुरिसो अय’’न्ति सितं ¶ अकासि. ततो ‘‘अहं इमं बुद्धभूतं दट्ठुं लभिस्सामि नु खो, नो’’ति उपधारेन्तो ‘‘न लभिस्सामि, अन्तरायेव कालं कत्वा बुद्धसतेनपि ¶ बुद्धसहस्सेनपि गन्त्वा बोधेतुं असक्कुणेय्ये अरूपभवे निब्बत्तिस्सामी’’ति दिस्वा ‘‘एवरूपं नाम अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सती’’ति परोदि.
मनुस्सा दिस्वा ‘‘अम्हाकं अय्यो इदानेव हसित्वा पुन परोदि. किं नु खो, भन्ते, अम्हाकं अय्यपुत्तस्स कोचि अन्तरायो भविस्सती’’ति पुच्छिंसु. ‘‘नत्थेतस्स अन्तरायो, निस्संसयेन बुद्धो भविस्सती’’ति. अथ ‘‘कस्मा परोदित्था’’ति? ‘‘एवरूपं पुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, ‘महती वत मे जानि भविस्सती’ति अत्तानं अनुसोचन्तो रोदामी’’ति आह. ततो सो ‘‘किं नु खो मे ञातकेसु कोचि एतं बुद्धभूतं दट्ठुं लभिस्सति, न लभिस्सती’’ति उपधारेन्तो अत्तनो भागिनेय्यं नाळकदारकं अद्दस. सो भगिनिया गेहं गन्त्वा ‘‘कहं ते पुत्तो नाळको’’ति? ‘‘अत्थि गेहे, अय्या’’ति. ‘‘पक्कोसाहि न’’न्ति पक्कोसापेत्वा अत्तनो सन्तिकं आगतं कुमारं आह – ‘‘तात, सुद्धोदनमहाराजस्स कुले पुत्तो जातो, बुद्धङ्कुरो एस, पञ्चतिंस वस्सानि अतिक्कमित्वा बुद्धो भविस्सति, त्वं एतं दट्ठुं लभिस्ससि, अज्जेव पब्बजाही’’ति. सत्तासीतिकोटिधने कुले निब्बत्तदारकोपि ‘‘न मं मातुलो अनत्थे नियोजेस्सती’’ति चिन्तेत्वा तावदेव अन्तरापणतो कासायानि चेव मत्तिकापत्तञ्च आहरापेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा ‘‘यो लोके उत्तमपुग्गलो, तं उद्दिस्स मय्हं पब्बज्जा’’ति बोधिसत्ताभिमुखं अञ्जलिं पग्गय्ह पञ्चपतिट्ठितेन वन्दित्वा पत्तं थविकाय पक्खिपित्वा अंसकूटे लग्गेत्वा हिमवन्तं पविसित्वा समणधम्मं ¶ अकासि. सो परमाभिसम्बोधिं पत्तं तथागतं उपसङ्कमित्वा नाळकपटिपदं कथापेत्वा पुन हिमवन्तं पविसित्वा अरहत्तं पत्वा उक्कट्ठपटिपदं पटिपन्नो सत्तेव मासे आयुं पालेत्वा एकं सुवण्णपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
बोधिसत्तम्पि खो पञ्चमे दिवसे सीसं न्हापेत्वा ‘‘नामग्गहणं गण्हिस्सामा’’ति राजभवनं चतुज्जातिकगन्धेहि विलिम्पित्वा लाजापञ्चमकानि पुप्फानि विकिरित्वा असम्भिन्नपायासं पचापेत्वा तिण्णं वेदानं पारङ्गते अट्ठसतब्राह्मणे निमन्तेत्वा राजभवने निसीदापेत्वा सुभोजनं ¶ भोजेत्वा महासक्कारं ¶ कत्वा ‘‘किं नु खो भविस्सती’’ति लक्खणानि परिग्गहापेसुं. तेसु –
‘‘रामो धजो लक्खणो चापि मन्ती, कोण्डञ्ञो च भोजो सुयामो सुदत्तो;
एते तदा अट्ठ अहेसुं ब्राह्मणा, छळङ्गवा मन्तं वियाकरिंसू’’ति. –
इमे अट्ठेव ब्राह्मणा लक्खणपरिग्गाहका अहेसुं. पटिसन्धिग्गहणदिवसे सुपिनोपि एतेहेव परिग्गहितो. तेसु सत्त जना द्वे अङ्गुलियो उक्खिपित्वा द्वेधा ब्याकरिंसु – ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसमानो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो’’ति, सब्बं चक्कवत्तिरञ्ञो सिरिविभवं आचिक्खिंसु. तेसं पन सब्बदहरो गोत्ततो कोण्डञ्ञो नाम माणवो बोधिसत्तस्स वरलक्खणनिप्फत्तिं ओलोकेत्वा – ‘‘इमस्स अगारमज्झे ठानकारणं नत्थि, एकन्तेनेस विवट्टच्छदो बुद्धो भविस्सती’’ति एकमेव अङ्गुलिं उक्खिपित्वा एकंसब्याकरणं ब्याकासि. अयञ्हि कताधिकारो पच्छिमभविकसत्तो पञ्ञाय इतरे सत्त जने अभिभवित्वा ‘‘इमेहि लक्खणेहि समन्नागतस्स अगारमज्झे ठानं नाम नत्थि, असंसयं बुद्धो भविस्सती’’ति एकमेव गतिं अद्दस, तस्मा एकं अङ्गुलिं उक्खिपित्वा एवं ब्याकासि. अथस्स नामं गण्हन्ता सब्बलोकस्स अत्थसिद्धिकरत्ता ‘‘सिद्धत्थो’’ति नाममकंसु.
अथ ते ब्राह्मणा अत्तनो घरानि गन्त्वा पुत्ते आमन्तयिंसु – ‘‘ताता, अम्हे महल्लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्ञुतं पत्तं मयं सम्भवेय्याम वा नो वा, तुम्हे तस्मिं कुमारे सब्बञ्ञुतं पत्ते तस्स सासने पब्बजेय्याथा’’ति. ते सत्तपि जना यावतायुकं ठत्वा यथाकम्मं गता, कोण्डञ्ञमाणवोव अरोगो अहोसि. सो महासत्ते वुड्ढिमन्वाय महाभिनिक्खमनं ¶ अभिनिक्खमित्वा अनुक्कमेन उरुवेलं गन्त्वा ‘‘रमणीयो, वत अयं भूमिभागो, अलं वतिदं कुलपुत्तस्स ¶ पधानत्थिकस्स पधानाया’’ति चित्तं उप्पादेत्वा तत्थ वासं उपगते ‘‘महापुरिसो पब्बजितो’’ति सुत्वा तेसं ब्राह्मणानं पुत्ते उपसङ्कमित्वा एवमाह ‘‘सिद्धत्थकुमारो किर पब्बजितो, सो निस्संसयं बुद्धो भविस्सति. सचे तुम्हाकं पितरो अरोगा अस्सु, अज्ज निक्खमित्वा पब्बजेय्युं. सचे तुम्हेपि इच्छेय्याथ, एथ, अहं तं पुरिसं अनुपब्बजिस्सामी’’ति. ते सब्बे एकच्छन्दा भवितुं नासक्खिंसु ¶ , तयो जना न पब्बजिंसु. कोण्डञ्ञब्राह्मणं जेट्ठकं कत्वा इतरे चत्तारो पब्बजिंसु. ते पञ्चपि जना पञ्चवग्गियत्थेरा नाम जाता.
तदा पन राजा ‘‘किं दिस्वा मय्हं पुत्तो पब्बजिस्सती’’ति पुच्छि. ‘‘चत्तारि पुब्बनिमित्तानी’’ति. ‘‘कतरञ्च कतरञ्चा’’ति? ‘‘जराजिण्णं, ब्याधितं, कालकतं, पब्बजित’’न्ति. राजा ‘‘इतो पट्ठाय एवरूपानं मम पुत्तस्स सन्तिकं उपसङ्कमितुं मा अदत्थ, मय्हं पुत्तस्स बुद्धभावेन कम्मं नत्थि, अहं मम पुत्तं द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं इस्सरियाधिपच्चं रज्जं कारेन्तं छत्तिंसयोजनपरिमण्डलाय परिसाय परिवुतं गगनतले विचरमानं पस्सितुकामो’’ति. एवञ्च पन वत्वा इमेसं चतुप्पकारानं निमित्तानं कुमारस्स चक्खुपथे आगमननिवारणत्थं चतूसु दिसासु गावुते गावुते आरक्खं ठपेसि. तं दिवसं पन मङ्गलट्ठाने सन्निपतितेसु असीतिया ञातिकुलसहस्सेसु एकेको एकमेकं पुत्तं पटिजानि – ‘‘अयं बुद्धो वा होतु राजा वा, मयं एकमेकं पुत्तं दस्साम. सचेपि बुद्धो भविस्सति, खत्तियसमणेहेव पुरक्खतपरिवारितो विचरिस्सति. सचेपि राजा भविस्सति, खत्तियकुमारेहेव पुरक्खतपरिवारितो विचरिस्सती’’ति. राजापि बोधिसत्तस्स उत्तमरूपसम्पन्ना विगतसब्बदोसा धातियो पच्चुपट्ठापेसि. बोधिसत्तो अनन्तेन परिवारेन महन्तेन सिरिसोभग्गेन वड्ढति.
अथेकदिवसं रञ्ञो वप्पमङ्गलं नाम अहोसि. तं दिवसं सकलनगरं देवविमानं विय अलङ्करोन्ति. सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति. रञ्ञो कम्मन्ते नङ्गलसहस्सं योजीयति. तस्मिं पन दिवसे एकेनूनअट्ठसतनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि रजतपरिक्खतानि होन्ति, रञ्ञो आलम्बननङ्गलं ¶ पन रत्तसुवण्णपरिक्खतं होति. बलिबद्दानं सिङ्गरस्मिपतोदापि सुवण्णपरिक्खताव होन्ति. राजा महता परिवारेन निक्खन्तो पुत्तं गहेत्वा अगमासि. कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं ¶ पञ्ञपापेत्वा उपरि सुवण्णतारकखचितं वितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपापेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति, अमच्चा एकेनूनट्ठसतरजतनङ्गलानि, कस्सका सेसनङ्गलानि. ते तानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो वा पारं गच्छति, पारतो वा ओरं आगच्छति. एतस्मिं ठाने महासम्पत्ति ¶ अहोसि. बोधिसत्तं परिवारेत्वा निसिन्ना धातियो ‘‘रञ्ञो सम्पत्तिं पस्सिस्सामा’’ति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो इतो चितो च ओलोकेन्तो कञ्चि अदिस्वा वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु. सेसरुक्खानं छाया निवत्ता, तस्स पन रुक्खस्स परिमण्डला हुत्वा अट्ठासि. धातियो ‘‘अय्यपुत्तो एकतो’’ति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा रञ्ञो आरोचेसुं – ‘‘देव, कुमारो एवं निसिन्नो, अञ्ञेसं रुक्खानं छाया निवत्ता, जम्बुरुक्खस्स पन परिमण्डला ठिता’’ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा – ‘‘इदं ते, तात, दुतियं वन्दन’’न्ति पुत्तं वन्दि.
अथ अनुक्कमेन बोधिसत्तो सोळसवस्सुद्देसिको जातो. राजा बोधिसत्तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेसि – एकं नवभूमकं, एकं सत्तभूमकं, एकं पञ्चभूमकं, चत्तालीससहस्सा च नाटकित्थियो उपट्ठापेसि. बोधिसत्तो देवो विय अच्छरासङ्घपरिवुतो, अलङ्कतनाटकपरिवुतो, निप्पुरिसेहि तूरियेहि परिचारियमानो महासम्पत्तिं अनुभवन्तो उतुवारेन तेसु पासादेसु विहरति. राहुलमाता पनस्स देवी अग्गमहेसी अहोसि.
तस्सेवं ¶ महासम्पत्तिं अनुभवन्तस्स एकदिवसं ञातिसङ्घस्स अब्भन्तरे अयं कथा उदपादि – ‘‘सिद्धत्थो कीळापसुतोव विचरति, किञ्चि सिप्पं न सिक्खति, सङ्गामे पच्चुपट्ठिते किं करिस्सती’’ति. राजा बोधिसत्तं पक्कोसापेत्वा – ‘‘तात, तव ञातका ‘सिद्धत्थो किञ्चि सिप्पं असिक्खित्वा कीळापसुतोव विचरती’ति वदन्ति, एत्थ किं पत्तकाले मञ्ञसी’’ति. देव, मम सिप्पं सिक्खनकिच्चं नत्थि, नगरे मम सिप्पदस्सनत्थं भेरिं चरापेथ ‘‘इतो सत्तमे दिवसे ञातकानं सिप्पं दस्सेस्सामी’’ति. राजा तथा अकासि. बोधिसत्तो अक्खणवेधिवालवेधिधनुग्गहे सन्निपातापेत्वा महाजनस्स मज्झे अञ्ञेहि धनुग्गहेहि असाधारणं ¶ ञातकानं द्वादसविधं सिप्पं दस्सेसि. तं सरभङ्गजातके आगतनयेनेव वेदितब्बं. तदास्स ञातिसङ्घो निक्कङ्खो अहोसि.
अथेकदिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा ‘‘रथं योजेही’’ति आह. सो ‘‘साधू’’ति पटिस्सुणित्वा महारहं उत्तमरथं सब्बालङ्कारेन अलङ्करित्वा कुमुदपत्तवण्णे चत्तारो ¶ मङ्गलसिन्धवे योजेत्वा बोधिसत्तस्स पटिवेदेसि. बोधिसत्तो देवविमानसदिसं रथं अभिरुहित्वा उय्यानाभिमुखो अगमासि. देवता ‘‘सिद्धत्थकुमारस्स अभिसम्बुज्झनकालो आसन्नो, पुब्बनिमित्तं दस्सेस्सामा’’ति एकं देवपुत्तं जराजज्जरं खण्डदन्तं पलितकेसं वङ्कं ओभग्गसरीरं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं. तं बोधिसत्तो चेव सारथि च पस्सन्ति. ततो बोधिसत्तो सारथिं – ‘‘सम्म, को नामेस पुरिसो, केसापिस्स न यथा अञ्ञेस’’न्ति महापदाने आगतनयेन पुच्छित्वा तस्स वचनं सुत्वा ‘‘धीरत्थु वत भो जाति, यत्र हि नाम जातस्स जरा पञ्ञायिस्सती’’ति संविग्गहदयो ततोव पटिनिवत्तित्वा पासादमेव अभिरुहि. राजा ‘‘किं कारणा मम पुत्तो खिप्पं पटिनिवत्ती’’ति पुच्छि. ‘‘जिण्णकं पुरिसं दिस्वा देवा’’ति. ‘‘जिण्णकं दिस्वा पब्बजिस्सतीति आहंसु, कस्मा मं नासेथ, सीघं पुत्तस्स नाटकानि सज्जेथ, सम्पत्तिं अनुभवन्तो पब्बज्जाय सतिं न करिस्सती’’ति वत्वा आरक्खं वड्ढेत्वा सब्बदिसासु अड्ढयोजने अड्ढयोजने ठपेसि.
पुनेकदिवसं ¶ बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताहि निम्मितं ब्याधितं पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ता तिगावुतप्पमाणे पदेसे आरक्खं ठपेसि. अपरं एकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताहि निम्मितं कालकतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो पुन निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ता योजनप्पमाणे पदेसे आरक्खं ठपेसि. अपरं पन एकदिवसं उय्यानं गच्छन्तो तथेव देवताहि निम्मितं सुनिवत्थं सुपारुतं पब्बजितं दिस्वा ‘‘को नामेसो सम्मा’’ति सारथिं पुच्छि. सारथि किञ्चापि बुद्धुप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे वा न जानाति, देवतानुभावेन पन ‘‘पब्बजितो नामायं देवा’’ति वत्वा पब्बज्जाय गुणे वण्णेसि. बोधिसत्तो पब्बज्जाय रुचिं उप्पादेत्वा तं दिवसं उय्यानं अगमासि. दीघभाणका पनाहु ‘‘चत्तारि निमित्तानि एकदिवसेनेव दिस्वा अगमासी’’ति.
सो ¶ तत्थ दिवसभागं कीळित्वा मङ्गलपोक्खरणियं न्हायित्वा अत्थङ्गते सूरिये मङ्गलसिलापट्टे निसीदि अत्तानं अलङ्कारापेतुकामो. अथस्स परिचारकपुरिसा नानावण्णानि दुस्सानि नानप्पकारा आभरणविकतियो मालागन्धविलेपनानि च आदाय समन्ता परिवारेत्वा अट्ठंसु. तस्मिं खणे सक्कस्स निसिन्नासनं उण्हं अहोसि ¶ . सो ‘‘को नु खो मं इमम्हा ठाना चावेतुकामो’’ति उपधारेन्तो बोधिसत्तस्स अलङ्कारेतुकामतं ञत्वा विस्सकम्मं आमन्तेसि ‘‘सम्म विस्सकम्म, सिद्धत्थकुमारो अज्ज अड्ढरत्तसमये महाभिनिक्खमनं निक्खमिस्सति, अयमस्स पच्छिमो अलङ्कारो, उय्यानं गन्त्वा महापुरिसं दिब्बालङ्कारेहि अलङ्करोही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा देवतानुभावेन तङ्खणंयेव उपसङ्कमित्वा तस्सेव कप्पकसदिसो हुत्वा कप्पकस्स हत्थतो वेठनदुस्सं गहेत्वा बोधिसत्तस्स सीसं वेठेसि. बोधिसत्तो हत्थसम्फस्सेनेव ‘‘नायं मनुस्सो, देवपुत्तो एसो’’ति अञ्ञासि. वेठनेन वेठितमत्ते सीसे मोळियं मणिरतनाकारेन दुस्ससहस्सं अब्भुग्गञ्छि. पुन वेठेन्तस्स दुस्ससहस्सन्ति दसक्खत्तुं वेठेन्तस्स दस दुस्ससहस्सानि अब्भुग्गच्छिंसु ¶ . ‘‘सीसं खुद्दकं, दुस्सानि बहूनि, कथं अब्भुग्गतानी’’ति न चिन्तेतब्बं. तेसु हि सब्बमहन्तं आमलकपुप्फप्पमाणं, अवसेसानि कुसुम्बकपुप्फप्पमाणानि अहेसुं. बोधिसत्तस्स सीसं किञ्जक्खगवच्छितं विय कुय्यकपुप्फं अहोसि.
अथस्स सब्बालङ्कारपटिमण्डितस्स सब्बतालावचरेसु सकानि सकानि पटिभानानि दस्सयन्तेसु, ब्राह्मणेसु ‘‘जयनन्दा’’तिआदिवचनेहि, सूतमागधादीसु नानप्पकारेहि मङ्गलवचनत्थुतिघोसेहि सम्भावेन्तेसु सब्बालङ्कारपटिमण्डितं रथवरं अभिरुहि. तस्मिं समये ‘‘राहुलमाता पुत्तं विजाता’’ति सुत्वा सुद्धोदनमहाराजा ‘‘पुत्तस्स मे तुट्ठिं निवेदेथा’’ति सासनं पहिणि. बोधिसत्तो तं सुत्वा ‘‘राहु जातो, बन्धनं जात’’न्ति आह. राजा ‘‘किं मे पुत्तो अवचा’’ति पुच्छित्वा तं वचनं सुत्वा ‘‘इतो पट्ठाय मे नत्ता राहुलकुमारोयेव नाम होतू’’ति आह.
बोधिसत्तोपि खो रथवरं आरुय्ह महन्तेन यसेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि. तस्मिं समये किसागोतमी नाम खत्तियकञ्ञा उपरिपासादवरतलगता नगरं पदक्खिणं कुरुमानस्स बोधिसत्तस्स रूपसिरिं दिस्वा पीतिसोमनस्सजाता इदं उदानं उदानेसि –
‘‘निब्बुता ¶ नून सा माता, निब्बुतो नून सो पिता;
निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति.
बोधिसत्तो ¶ तं सुत्वा चिन्तेसि ‘‘अयं एवमाह ‘एवरूपं अत्तभावं पस्सन्तिया मातु हदयं निब्बायति, पितु हदयं निब्बायति, पजापतिया हदयं निब्बायती’ति! किस्मिं नु खो निब्बुते हदयं निब्बुतं नाम होती’’ति? अथस्स किलेसेसु विरत्तमानसस्स एतदहोसि – ‘‘रागग्गिम्हि निब्बुते निब्बुतं नाम होति, दोसग्गिम्हि निब्बुते निब्बुतं नाम होति, मोहग्गिम्हि निब्बुते निब्बुतं नाम होति, मानदिट्ठिआदीसु सब्बकिलेसदरथेसु निब्बुतेसु निब्बुतं नाम होति. अयं मे सुस्सवनं सावेसि, अहञ्हि निब्बानं गवेसन्तो चरामि, अज्जेव मया घरावासं छड्डेत्वा निक्खम्म पब्बजित्वा ¶ निब्बानं गवेसितुं वट्टति, अयं इमिस्सा आचरियभागो होतू’’ति कण्ठतो ओमुञ्चित्वा किसागोतमिया सतसहस्सग्घनकं मुत्ताहारं पेसेसि. सा ‘‘सिद्धत्थकुमारो मयि पटिबद्धचित्तो हुत्वा पण्णाकारं पेसेसी’’ति सोमनस्सजाता अहोसि.
बोधिसत्तोपि महन्तेन सिरिसोभग्गेन अत्तनो पासादं अभिरुहित्वा सिरिसयने निपज्जि. तावदेव च नं सब्बालङ्कारपटिमण्डिता नच्चगीतादीसु सुसिक्खिता देवकञ्ञा विय रूपसोभग्गप्पत्ता इत्थियो नानातूरियानि गहेत्वा सम्परिवारयित्वा अभिरमापेन्तियो नच्चगीतवादितानि पयोजयिंसु. बोधिसत्तो किलेसेसु विरत्तचित्तताय नच्चादीसु अनभिरतो मुहुत्तं निद्दं ओक्कमि. तापि इत्थियो ‘‘यस्सत्थाय मयं नच्चादीनि पयोजेम, सो निद्दं उपगतो, इदानि किमत्थं किलमामा’’ति गहितग्गहितानि तूरियानि अज्झोत्थरित्वा निपज्जिंसु, गन्धतेलप्पदीपा झायन्ति. बोधिसत्तो पबुज्झित्वा सयनपिट्ठे पल्लङ्केन निसिन्नो अद्दस ता इत्थियो तूरियभण्डानि अवत्थरित्वा निद्दायन्तियो – एकच्चा पग्घरितखेळा, लालाकिलिन्नगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकच्चा विप्पलपन्तियो, एकच्चा विवटमुखा, एकच्चा अपगतवत्था, पाकटबीभच्छसम्बाधट्ठाना. सो तासं तं विप्पकारं दिस्वा भिय्योसोमत्ताय कामेसु विरत्तचित्तो अहोसि. तस्स अलङ्कतपटियत्तं सक्कभवनसदिसम्पि तं महातलं अपविद्धनानाकुणपभरितं आमकसुसानं विय उपट्ठासि, तयो भवा आदित्तगेहसदिसा खायिंसु – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति उदानं पवत्तेसि, अतिविय पब्बज्जाय चित्तं नमि.
सो ‘‘अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टती’’ति सयना उट्ठाय द्वारसमीपं ¶ गन्त्वा ‘‘को एत्था’’ति आह. उम्मारे ¶ सीसं कत्वा निपन्नो छन्नो ‘‘अहं अय्यपुत्त छन्नो’’ति आह. ‘‘अहं अज्ज महाभिनिक्खमनं निक्खमितुकामो, एकं मे अस्सं कप्पेही’’ति आह. सो ‘‘साधु देवा’’ति अस्सभण्डिकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलपदीपेसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा रमणीये भूमिभागे ठितं कण्डकं अस्सराजानं दिस्वा ‘‘अज्ज मया इममेव कप्पेतुं वट्टती’’ति कण्डकं कप्पेसि. सो कप्पियमानोव अञ्ञासि ‘‘अयं कप्पना अतिगाळ्हा ¶ , अञ्ञेसु दिवसेसु उय्यानकीळादिगमने कप्पना विय न होति, मय्हं अय्यपुत्तो अज्ज महाभिनिक्खमनं निक्खमितुकामो भविस्सती’’ति. ततो तुट्ठमानसो महाहसितं हसि. सो सद्दो सकलनगरं पत्थरित्वा गच्छेय्य, देवता पन तं सद्दं निरुम्भित्वा न कस्सचि सोतुं अदंसु.
बोधिसत्तोपि खो छन्नं पेसेत्वाव ‘‘पुत्तं ताव पस्सिस्सामी’’ति चिन्तेत्वा निसिन्नपल्लङ्कतो उट्ठाय राहुलमाताय वसनट्ठानं गन्त्वा गब्भद्वारं विवरि. तस्मिं खणे अन्तोगब्भे गन्धतेलपदीपो झायति, राहुलमाता सुमनमल्लिकादीनं पुप्फानं अम्बणमत्तेन अभिप्पकिण्णसयने पुत्तस्स मत्थके हत्थं ठपेत्वा निद्दायति. बोधिसत्तो उम्मारे पादं ठपेत्वा ठितकोव ओलोकेत्वा ‘‘सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गण्हिस्सामि, देवी पबुज्झिस्सति, एवं मे गमनन्तरायो भविस्सति, बुद्धो हुत्वाव आगन्त्वा पुत्तं पस्सिस्सामी’’ति पासादतलतो ओतरि. यं पन जातकट्ठकथायं ‘‘तदा सत्ताहजातो राहुलकुमारो होती’’ति वुत्तं, तं सेसट्ठकथासु नत्थि, तस्मा इदमेव गहेतब्बं.
एवं बोधिसत्तो पासादतला ओतरित्वा अस्ससमीपं गन्त्वा एवमाह – ‘‘तात कण्डक, त्वं अज्ज एकरत्तिं मं तारय, अहं तं निस्साय बुद्धो हुत्वा सदेवकं लोकं तारेस्सामी’’ति. ततो उल्लङ्घित्वा कण्डकस्स पिट्ठिं अभिरुहि. कण्डको गीवतो पट्ठाय आयामेन अट्ठारसहत्थो होति तदनुच्छविकेन उब्बेधेन समन्नागतो थामजवसम्पन्नो सब्बसेतो धोतसङ्खसदिसो. सो सचे हसेय्य वा पदसद्दं वा करेय्य, सद्दो सकलनगरं अवत्थरेय्य. तस्मा देवता अत्तनो आनुभावेन तस्स यथा न कोचि सुणाति, एवं हसितसद्दं सन्निरुम्भित्वा अक्कमनअक्कमनपदवारे हत्थतलानि उपनामेसुं. बोधिसत्तो अस्सवरस्स पिट्ठिवेमज्झगतो छन्नं अस्सस्स ¶ वालधिं गाहापेत्वा अड्ढरत्तसमये महाद्वारसमीपं पत्तो. तदा पन राजा ‘‘एवं बोधिसत्तो याय कायचि वेलाय नगरद्वारं विवरित्वा निक्खमितुं न सक्खिस्सती’’ति द्वीसु द्वारकवाटेसु एकेकं पुरिससहस्सेन विवरितब्बं कारापेसि. बोधिसत्तो थामबलसम्पन्नो, हत्थिगणनाय कोटिसहस्सहत्थीनं बलं धारेति, पुरिसगणनाय दसकोटिसहस्सपुरिसानं ¶ ¶ . सो चिन्तेसि ‘‘सचे द्वारं न विवरीयति, अज्ज कण्डकस्स पिट्ठे निसिन्नोव वालधिं गहेत्वा ठितेन छन्नेन सद्धिंयेव कण्डकं ऊरूहि निप्पीळेत्वा अट्ठारसहत्थुब्बेधं पाकारं उप्पतित्वा अतिक्कमिस्सामी’’ति. छन्नोपि चिन्तेसि ‘‘सचे द्वारं न विवरीयति, अहं अय्यपुत्तं खन्धे निसीदापेत्वा कण्डकं दक्खिणेन हत्थेन कुच्छियं परिक्खिपन्तो उपकच्छन्तरे कत्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी’’ति. कण्डकोपि चिन्तेसि ‘‘सचे द्वारं न विवरीयति, अहं अत्तनो सामिकं पिट्ठियं यथानिसिन्नमेव छन्नेन वालधिं गहेत्वा ठितेन सद्धिंयेव उक्खिपित्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी’’ति. सचे द्वारं न अवापुरीयित्थ, यथाचिन्तितमेव तेसु तीसु जनेसु अञ्ञतरो सम्पादेय्य. द्वारे अधिवत्था देवता पन द्वारं विवरि.
तस्मिंयेव खणे मारो ‘‘बोधिसत्तं निवत्तेस्सामी’’ति आगन्त्वा आकासे ठितो आह – ‘‘मारिस, मा निक्खम, इतो ते सत्तमे दिवसे चक्करतनं पातुभविस्सति, द्विसहस्सपरित्तदीपपरिवारानं चतुन्नं महादीपानं रज्जं कारेस्ससि, निवत्त मारिसा’’ति. ‘‘कोसि त्व’’न्ति? ‘‘अहं वसवत्ती’’ति. ‘‘मार, जानामहं मय्हं चक्करतनस्स पातुभावं, अनत्थिकोहं रज्जेन, दससहस्सिलोकधातुं उन्नादेत्वा बुद्धो भविस्सामी’’ति आह. मारो ‘‘इतो दानि ते पट्ठाय कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा चिन्तितकाले जानिस्सामी’’ति ओतारापेक्खो छाया विय अनपगच्छन्तो अनुबन्धि.
बोधिसत्तोपि हत्थगतं चक्कवत्तिरज्जं खेळपिण्डं विय अनपेक्खो छड्डेत्वा महन्तेन सक्कारेन नगरा निक्खमि आसाळ्हिपुण्णमाय उत्तरासाळ्हनक्खत्ते वत्तमाने. निक्खमित्वा च पुन नगरं ओलोकेतुकामो जातो. एवञ्च पनस्स चित्ते उप्पन्नमत्तेयेव ‘‘महापुरिस, न तया निवत्तित्वा ओलोकनकम्मं कत’’न्ति वदमाना विय महापथवी कुलालचक्कं विय भिज्जित्वा परिवत्ति. बोधिसत्तो नगराभिमुखो ठत्वा नगरं ओलोकेत्वा तस्मिं पथविप्पदेसे कण्डकनिवत्तनचेतियट्ठानं दस्सेत्वा गन्तब्बमग्गाभिमुखं कण्डकं कत्वा ¶ पायासि महन्तेन सक्कारेन उळारेन सिरिसोभग्गेन. तदा किरस्स देवता पुरतो सट्ठि उक्कासहस्सानि धारयिंसु, पच्छतो सट्ठि, दक्खिणपस्सतो सट्ठि, वामपस्सतो ¶ सट्ठि, अपरा देवता चक्कवाळमुखवट्टियं अपरिमाणा उक्का धारयिंसु, अपरा देवता च नागसुपण्णादयो च दिब्बेहि गन्धेहि मालाहि चुण्णेहि धूमेहि पूजयमाना गच्छन्ति. पारिच्छत्तकपुप्फेहि चेव मन्दारवपुप्फेहि च घनमेघवुट्ठिकाले धाराहि विय नभं निरन्तरं अहोसि, दिब्बानि संगीतानि पवत्तिंसु ¶ , समन्ततो अट्ठसट्ठि तूरियसतसहस्सानि पवज्जिंसु, समुद्दकुच्छियं मेघत्थनितकालो विय युगन्धरकुच्छियं सागरनिग्घोसकालो विय वत्तति.
इमिना सिरिसोभग्गेन गच्छन्तो बोधिसत्तो एकरत्तेनेव तीणि रज्जानि अतिक्कम्म तिंसयोजनमत्थके अनोमानदीतीरं पापुणि. ‘‘किं पन अस्सो ततो परं गन्तुं न सक्कोती’’ति? ‘‘नो, न सक्को’’ति. सो हि एकं चक्कवाळगब्भं नाभिया ठितचक्कस्स नेमिवट्टिं मद्दन्तो विय अन्तन्तेन चरित्वा पुरेपातरासमेव आगन्त्वा अत्तनो सम्पादितं भत्तं भुञ्जितुं समत्थो. तदा पन देवनागसुपण्णादीहि आकासे ठत्वा ओस्सट्ठेहि गन्धमालादीहि याव ऊरुप्पदेसा सञ्छन्नं सरीरं आकड्ढित्वा गन्धमालाजटं छिन्दन्तस्स अतिप्पपञ्चो अहोसि, तस्मा तिंसयोजनमत्तमेव अगमासि. अथ बोधिसत्तो नदीतीरे ठत्वा छन्नं पुच्छि – ‘‘किन्नामा अयं नदी’’ति? ‘‘अनोमा नाम, देवा’’ति. ‘‘अम्हाकम्पि पब्बज्जा अनोमा भविस्सती’’ति पण्हिया घट्टेन्तो अस्सस्स सञ्ञं अदासि. अस्सो उप्पतित्वा अट्ठूसभवित्थाराय नदिया पारिमतीरे अट्ठासि.
बोधिसत्तो अस्सपिट्ठितो ओरुय्ह रजतपट्टसदिसे वालुकापुलिने ठत्वा छन्नं आमन्तेसि – ‘‘सम्म, छन्न, त्वं मय्हं आभरणानि चेव कण्डकञ्च आदाय गच्छ, अहं पब्बजिस्सामी’’ति. ‘‘अहम्पि, देव, पब्बजिस्सामी’’ति. बोधिसत्तो ‘‘न लब्भा तया पब्बजितुं, गच्छ त्व’’न्ति तिक्खत्तुं पटिबाहित्वा आभरणानि चेव कण्डकञ्च पटिच्छापेत्वा चिन्तेसि ‘‘इमे मय्हं केसा समणसारुप्पा न होन्ती’’ति. अञ्ञो बोधिसत्तस्स केसे छिन्दितुं युत्तरूपो नत्थि, ततो ‘‘सयमेव खग्गेन छिन्दिस्सामी’’ति दक्खिणेन हत्थेन असिं गण्हित्वा वामहत्थेन मोळिया ¶ सद्धिं चूळं गहेत्वा छिन्दि, केसा द्वङ्गुलमत्ता हुत्वा दक्खिणतो आवत्तमाना सीसं अल्लीयिंसु. तेसं यावजीवं तदेव पमाणं अहोसि, मस्सु च तदनुरूपं, पुन केसमस्सुओहारणकिच्चं नाम नाहोसि. बोधिसत्तो ¶ सह मोळिया चुळं गहेत्वा ‘‘सचाहं बुद्धो भविस्सामि, आकासे तिट्ठतु, नो चे, भूमियं पततू’’ति अन्तलिक्खे खिपि. तं चूळामणिवेठनं योजनप्पमाणं ठानं गन्त्वा आकासे अट्ठासि. सक्को देवराजा दिब्बचक्खुना ओलोकेत्वा योजनियरतनचङ्कोटकेन सम्पटिच्छित्वा तावतिंसभवने चूळामणिचेतियं नाम पतिट्ठापेसि.
‘‘छेत्वान मोळिं वरगन्धवासितं, वेहायसं उक्खिपि अग्गपुग्गलो;
सहस्सनेत्तो सिरसा पटिग्गहि, सुवण्णचङ्कोटवरेन वासवो’’ति.
पुन ¶ बोधिसत्तो चिन्तेसि ‘‘इमानि कासिकवत्थानि मय्हं न समणसारुप्पानी’’ति. अथस्स कस्सपबुद्धकाले पुराणसहायको घटीकारमहाब्रह्मा एकं बुद्धन्तरं जरं अपत्तेन मित्तभावेन चिन्तेसि – ‘‘अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो, समणपरिक्खारमस्स गहेत्वा गच्छिस्सामी’’ति.
‘‘तिचीवरञ्च पत्तो च, वासी सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति. –
इमे अट्ठ समणपरिक्खारे आहरित्वा अदासि. बोधिसत्तो अरहद्धजं निवासेत्वा उत्तमपब्बज्जावेसं गण्हित्वा ‘‘छन्न, मम वचनेन मातापितूनं आरोग्यं वदेही’’ति वत्वा उय्योजेसि. छन्नो बोधिसत्तं वन्दित्वा पदक्खिणं कत्वा पक्कामि. कण्डको पन छन्नेन सद्धिं मन्तयमानस्स बोधिसत्तस्स वचनं सुणन्तो ठत्वा ‘‘नत्थि दानि मय्हं पुन सामिनो दस्सन’’न्ति चक्खुपथं विजहन्तो सोकं अधिवासेतुं असक्कोन्तो हदयेन फलितेन कालं कत्वा तावतिंसभवने कण्डको नाम देवपुत्तो हुत्वा निब्बत्ति. छन्नस्स पठमं एकोव सोको ¶ अहोसि, कण्डकस्स पन कालकिरियाय दुतियेन सोकेन पीळितो रोदन्तो परिदेवन्तो नगरं अगमासि.
बोधिसत्तोपि पब्बजित्वा तस्मिंयेव पदेसे अनुपियं नाम अम्बवनं अत्थि, तत्थ सत्ताहं पब्बज्जासुखेन वीतिनामेत्वा एकदिवसेनेव ¶ तिंसयोजनमग्गं पदसा गन्त्वा राजगहं पाविसि. पविसित्वा सपदानं पिण्डाय चरि. सकलनगरं बोधिसत्तस्स रूपदस्सनेन धनपालकेन पविट्ठराजगहं विय असुरिन्देन पविट्ठदेवनगरं विय च सङ्खोभं अगमासि. राजपुरिसा गन्त्वा ‘‘देव, एवरूपो नाम सत्तो नगरे पिण्डाय चरति, ‘देवो वा मनुस्सो वा नागो वा सुपण्णो वा को नामेसो’ति न जानामा’’ति आरोचेसुं. राजा पासादतले ठत्वा महापुरिसं दिस्वा अच्छरियब्भुतजातो पुरिसे आणापेसि – ‘‘गच्छथ भणे, वीमंसथ, सचे अमनुस्सो भविस्सति, नगरा निक्खमित्वा अन्तरधायिस्सति, सचे देवता भविस्सति, आकासेन गच्छिस्सति, सचे नागो भविस्सति, पथवियं निमुज्जित्वा गमिस्सति, सचे मनुस्सो भविस्सति, यथालद्धं भिक्खं परिभुञ्जिस्सती’’ति.
महापुरिसोपि खो मिस्सकभत्तं संहरित्वा ‘‘अलं मे एत्तकं यापनाया’’ति ञत्वा पविट्ठद्वारेनेव नगरा निक्खमित्वा पण्डवपब्बतच्छायाय पुरत्थाभिमुखो निसीदित्वा आहारं परिभुञ्जितुं ¶ आरद्धो. अथस्स अन्तानि परिवत्तित्वा मुखेन निक्खमनाकारप्पत्तानि विय अहेसुं. ततो तेन अत्तभावेन एवरूपस्स आहारस्स चक्खुनापि अदिट्ठपुब्बताय तेन पटिकूलाहारेन अट्टियमानो एवं अत्तनाव अत्तानं ओवदि ‘‘सिद्धत्थ, त्वं सुलभन्नपाने कुले तिवस्सिकगन्धसालिभोजनं नानग्गरसेहि भुञ्जनट्ठाने निब्बत्तित्वापि एकं पंसुकूलिकं दिस्वा ‘कदा नु खो अहम्पि एवरूपो हुत्वा पिण्डाय चरित्वा भुञ्जिस्सामि, भविस्सति नु खो मे सो कालो’ति चिन्तेत्वा निक्खन्तो, इदानि किं नामेतं करोसी’’ति. एवं अत्तनाव अत्तानं ओवदित्वा निब्बिकारो हुत्वा आहारं परिभुञ्जि.
राजपुरिसा तं पवत्तिं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा दूतवचनं सुत्वा वेगेन नगरा निक्खमित्वा बोधिसत्तस्स सन्तिकं गन्त्वा इरियापथस्मिंयेव पसीदित्वा बोधिसत्तस्स सब्बं इस्सरियं निय्यादेसि ¶ . बोधिसत्तो ‘‘मय्हं, महाराज, वत्थुकामेहि वा किलेसकामेहि वा अत्थो नत्थि, अहं परमाभिसम्बोधिं पत्थयन्तो निक्खन्तो’’ति आह. राजा अनेकप्पकारं याचन्तोपि तस्स चित्तं अलभित्वा ‘‘अद्धा त्वं बुद्धो भविस्ससि, बुद्धभूतेन पन ते पठमं मम विजितं आगन्तब्ब’’न्ति पटिञ्ञं गण्हि. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘पब्बज्जं कित्तयिस्सामि, यथा पब्बजि चक्खुमा’’ति इमं पब्बज्जासुत्तं (सु. नि. ४०७ आदयो) सद्धिं अट्ठकथाय ओलोकेत्वा वेदितब्बो.
बोधिसत्तोपि रञ्ञो पटिञ्ञं दत्वा अनुपुब्बेन चारिकं चरमानो आळारञ्च कालामं उदकञ्च रामपुत्तं उपसङ्कमित्वा समापत्तियो निब्बत्तेत्वा ‘‘नायं मग्गो बोधाया’’ति तम्पि ¶ समापत्तिभावनं अनलङ्करित्वा सदेवकस्स लोकस्स अत्तनो थामवीरियसन्दस्सनत्थं महापधानं पदहितुकामो उरुवेलं गन्त्वा ‘‘रमणीयो वतायं भूमिभागो’’ति तत्थेव वासं उपगन्त्वा महापधानं पदहि. तेपि खो कोण्डञ्ञप्पमुखा पञ्च पब्बजिता गामनिगमराजधानीसु भिक्खाय चरन्ता तत्थ बोधिसत्तं सम्पापुणिंसु. अथ नं छब्बस्सानि महापधानं पदहन्तं ‘‘इदानि बुद्धो भविस्सति, इदानि बुद्धो भविस्सती’’ति परिवेणसम्मज्जनादिकाय वत्तपटिपत्तिया उपट्ठहमाना सन्तिकावचरावस्स अहेसुं. बोधिसत्तोपि खो ‘‘कोटिप्पत्तं दुक्करकारियं करिस्सामी’’ति एकतिलतण्डुलादीहिपि वीतिनामेसि, सब्बसोपि आहारूपच्छेदं अकासि, देवतापि लोमकूपेहि ओजं उपसंहरमाना पटिक्खिपि.
अथस्स ताय निराहारताय परमकसिमानप्पत्तकायस्स सुवण्णवण्णो कायो काळवण्णो अहोसि. बात्तिंसमहापुरिसलक्खणानि पटिच्छन्नानि अहेसुं. अप्पेकदा अप्पाणकं झानं झायन्तो ¶ महावेदनाहि अभितुन्नो विसञ्ञीभूतो चङ्कमनकोटियं पतति. अथ नं एकच्चा देवता ‘‘कालकतो समणो गोतमो’’ति वदन्ति, एकच्चा ‘‘विहारोवेसो अरहत’’न्ति आहंसु. तत्थ यासं ‘‘कालकतो’’ति अहोसि, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं ‘‘तुम्हाकं पुत्तो कालकतो’’ति. मम पुत्तो बुद्धो हुत्वा कालकतो, अहुत्वाति? बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा ¶ कालकतोति. इदं सुत्वा राजा ‘‘नाहं सद्दहामि, मम पुत्तस्स बोधिं अप्पत्वा कालकिरिया नाम नत्थी’’ति पटिक्खिपि. कस्मा पन राजा न सद्दहतीति? काळदेवीलतापसस्स वन्दापनदिवसे जम्बुरुक्खमूले च पाटिहारियानं दिट्ठत्ता.
पुन बोधिसत्ते सञ्ञं पटिलभित्वा उट्ठिते ता देवता गन्त्वा ‘‘अरोगो ते महाराज पुत्तो’’ति आरोचेन्ति. राजा ‘‘जानामहं पुत्तस्स अमरणभाव’’न्ति वदति. महासत्तस्स छब्बस्सानि दुक्करकारियं करोन्तस्स आकासे गण्ठिकरणकालो विय अहोसि. सो ‘‘अयं दुक्करकारिका नाम बोधाय मग्गो न होती’’ति ओळारिकं आहारं आहारेतुं गामनिगमेसु पिण्डाय चरित्वा आहारं आहरि, अथस्स बात्तिंसमहापुरिसलक्खणानि पाकतिकानि अहेसुं, कायो सुवण्णवण्णो अहोसि. पञ्चवग्गिया भिक्खू ‘‘अयं छब्बस्सानि दुक्करकारिकं करोन्तोपि सब्बञ्ञुतं पटिविज्झितुं नासक्खि, इदानि गामादीसु ¶ पिण्डाय चरित्वा ओळारिकं आहारं आहरियमानो किं सक्खिस्सति, बाहुलिको एस पधानविब्भन्तो, सीसं न्हायितुकामस्स उस्सावबिन्दुतक्कनं विय अम्हाकं एतस्स सन्तिका विसेसतक्कनं, किं नो इमिना’’ति महापुरिसं पहाय अत्तनो अत्तनो पत्तचीवरं गहेत्वा अट्ठारसयोजनमग्गं गन्त्वा इसिपतनं पविसिंसु.
तेन खो पन समयेन उरुवेलायं सेनानिगमे सेनानिकुटुम्बिकस्स गेहे निब्बत्ता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनं अकासि ‘‘सचे समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, अनुसंवच्छरं ते सतसहस्सपरिच्चागेन बलिकम्मं करिस्सामी’’ति. तस्सा सा पत्थना समिज्झि. सा महासत्तस्स दुक्करकारिकं करोन्तस्स छट्ठे वस्से परिपुण्णे विसाखपुण्णमायं बलिकम्मं कातुकामा हुत्वा पुरेतरं धेनुसहस्सं लट्ठिमधुकवने चरापेत्वा तासं खीरं पञ्च धेनुसतानि पायेत्वा तासं खीरं अड्ढतियानीति एवं याव सोळसन्नं धेनूनं खीरं अट्ठ धेनुयो पिवन्ति, ताव खीरस्स बहलतञ्च मधुरतञ्च ओजवन्ततञ्च पत्थयमाना खीरपरिवत्तनं नाम अकासि. सा विसाखपुण्णमदिवसे ‘‘पातोव बलिकम्मं करिस्सामी’’ति रत्तिया पच्चूससमयं पच्चुट्ठाय ता अट्ठ धेनुयो दुहापेसि. वच्छका ¶ ¶ धेनूनं थनमूलं नागमिंसु, थनमूले पन नवभाजने उपनीतमत्ते अत्तनो धम्मताय खीरधारा पवत्तिंसु. तं अच्छरियं दिस्वा सुजाता सहत्थेनेव खीरं गहेत्वा नवभाजने पक्खिपित्वा सहत्थेनेव अग्गिं कत्वा पचितुं आरभि.
तस्मिं पायासे पच्चमाने महन्तमहन्ता बुब्बुळा उट्ठहित्वा दक्खिणावत्ता हुत्वा सञ्चरन्ति, एकफुसितम्पि बहि न पतति, उद्धनतो अप्पमत्तकोपि धूमो न उट्ठहति. तस्मिं समये चत्तारो लोकपाला आगन्त्वा उद्धने आरक्खं गण्हिंसु, महाब्रह्मा छत्तं धारेसि, सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवानञ्च मनुस्सानञ्च उपकप्पनओजं अत्तनो देवानुभावेन दण्डकबद्धं मधुपटलं पीळेत्वा मधुं गण्हमाना विय संहरित्वा तत्थ पक्खिपिंसु. अञ्ञेसु हि कालेसु देवता कबळे कबळे ओजं पक्खिपन्ति, सम्बोधिदिवसे च पन परिनिब्बानदिवसे च उक्खलियंयेव पक्खिपन्ति. सुजाता एकदिवसेयेव ¶ तत्थ अत्तनो पाकटानि अनेकानि अच्छरियानि दिस्वा पुण्णं दासिं आमन्तेसि ‘‘अम्म पुण्णे, अज्ज अम्हाकं देवता अतिविय पसन्ना, मया एत्तके काले एवरूपं अच्छरियं नाम न दिट्ठपुब्बं, वेगेन गन्त्वा देवट्ठानं पटिजग्गाही’’ति. सा ‘‘साधु, अय्ये’’ति तस्सा वचनं सम्पटिच्छित्वा तुरिततुरिता रुक्खमूलं अगमासि.
बोधिसत्तोपि खो तस्मिं रत्तिभागे पञ्च महासुपिने दिस्वा परिग्गण्हन्तो ‘‘निस्संसयेनाहं अज्ज बुद्धो भविस्सामी’’ति कतसन्निट्ठानो तस्सा रत्तिया अच्चयेन कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव आगन्त्वा तस्मिं रुक्खमूले निसीदि अत्तनो पभाय सकलरुक्खं ओभासयमानो. अथ खो सा पुण्णा आगन्त्वा अद्दस बोधिसत्तं रुक्खमूले पाचीनलोकधातुं ओलोकयमानं निसिन्नं, सरीरतो चस्स निक्खन्ताहि पभाहि सकलरुक्खं सुवण्णवण्णं. दिस्वा तस्सा एतदहोसि – ‘‘अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिकम्मं सम्पटिच्छितुं निसिन्ना मञ्ञे’’ति उब्बेगप्पत्ता हुत्वा वेगेनागन्त्वा सुजाताय एतमत्थं आरोचेसि.
सुजाता ¶ तस्सा वचनं सुत्वा तुट्ठमानसा हुत्वा ‘‘अज्ज दानि पट्ठाय मम जेट्ठधीतुट्ठाने तिट्ठाही’’ति धीतु अनुच्छविकं सब्बालङ्कारं अदासि. यस्मा पन बुद्धभावं पापुणनदिवसे सतसहस्सग्घनिकं सुवण्णपातिं लद्धुं वट्टति, तस्मा सा ‘‘सुवण्णपातियं पायासं पक्खिपिस्सामी’’ति चित्तं उप्पादेत्वा सतसहस्सग्घनिकं सुवण्णपातिं नीहरापेत्वा तत्थ पायासं ¶ पक्खिपितुकामा पक्कभाजनं आवज्जेसि. ‘सब्बो पायासो पदुमपत्ता उदकं विय विनिवत्तित्वा पातियं पतिट्ठासि, एकपातिपूरमत्तोव अहोसि’. सा तं पातिं अञ्ञाय सुवण्णपातिया पटिकुज्जित्वा ओदातवत्थेन वेठेत्वा सब्बालङ्कारेहि अत्तभावं अलङ्करित्वा तं पातिं अत्तनो सीसे ठपेत्वा महन्तेन आनुभावेन निग्रोधरुक्खमूलं गन्त्वा बोधिसत्तं ओलोकेत्वा बलवसोमनस्सजाता ‘‘रुक्खदेवता’’ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो पातिं ओतारेत्वा विवरित्वा सुवण्णभिङ्कारेन गन्धपुप्फवासितं उदकं गहेत्वा बोधिसत्तं उपगन्त्वा अट्ठासि. घटीकारमहाब्रह्मुना दिन्नो मत्तिकापत्तो एत्तकं अद्धानं बोधिसत्तं अविजहित्वा तस्मिं खणे अदस्सनं गतो, बोधिसत्तो पत्तं अपस्सन्तो दक्खिणहत्थं पसारेत्वा उदकं सम्पटिच्छि. सुजाता सहेव पातिया पायासं महापुरिसस्स हत्थे ठपेसि, महापुरिसो सुजातं ओलोकेसि. सा आकारं सल्लक्खेत्वा ‘‘अय्य, मया तुम्हाकं परिच्चत्तं, गण्हित्वा यथारुचिं गच्छथा’’ति वन्दित्वा ‘‘यथा मय्हं मनोरथो निप्फन्नो ¶ , एवं तुम्हाकम्पि निप्फज्जतू’’ति वत्वा सतसहस्सग्घनिकाय सुवण्णपातिया पुराणपण्णे विय अनपेक्खा हुत्वा पक्कामि.
बोधिसत्तोपि खो निसिन्नट्ठाना उट्ठाय रुक्खं पदक्खिणं कत्वा पातिं आदाय नेरञ्जराय तीरं गन्त्वा अनेकेसं बोधिसत्तसहस्सानं अभिसम्बुज्झनदिवसे ओतरित्वा न्हानट्ठानं सुप्पतिट्ठिततित्थं नाम अत्थि, तस्स तीरे पातिं ठपेत्वा ओतरित्वा न्हत्वा अनेकबुद्धसतसहस्सानं निवासनं अरहद्धजं निवासेत्वा पुरत्थाभिमुखो निसीदित्वा एकट्ठितालपक्कप्पमाणे एकूनपञ्ञास पिण्डे कत्वा सब्बं अप्पोदकं मधुपायासं परिभुञ्जि. सो एव हिस्स बुद्धभूतस्स सत्तसत्ताहं बोधिमण्डे वसन्तस्स एकूनपञ्ञास दिवसानि आहारो अहोसि. एत्तकं कालं ¶ नेव अञ्ञो आहारो अत्थि, न न्हानं, न मुखधोवनं, न सरीरवळञ्जो, झानसुखेन मग्गसुखेन फलसुखेन च वीतिनामेसि. तं पन पायासं परिभुञ्जित्वा सुवण्णपातिं गहेत्वा ‘‘सचाहं, अज्ज बुद्धो भवितुं सक्खिस्सामि, अयं पाति पटिसोतं गच्छतु, नो चे सक्खिस्सामि, अनुसोतं गच्छतू’’ति वत्वा नदीसोते पक्खिपि. सा सोतं छिन्दमाना नदीमज्झं गन्त्वा मज्झमज्झट्ठानेनेव जवसम्पन्नो अस्सो विय असीतिहत्थमत्तट्ठानं पटिसोतं गन्त्वा एकस्मिं आवट्टे निमुज्जित्वा काळनागराजभवनं गन्त्वा तिण्णं बुद्धानं परिभोगपातियो ‘‘किलि किली’’ति रवं कारयमाना पहरित्वाव तासं सब्बहेट्ठिमा हुत्वा अट्ठासि. काळो नागराजा तं सद्दं सुत्वा ‘‘हिय्यो एको बुद्धो निब्बत्तो, पुन अज्ज एको निब्बत्तो’’ति वत्वा अनेकेहि पदसतेहि थुतियो वदमानो उट्ठासि. तस्स किर ¶ महापथविया एकयोजनतिगावुतप्पमाणं नभं पूरेत्वा आरोहनकालो ‘‘अज्ज वा हिय्यो वा’’ति सदिसो अहोसि.
बोधिसत्तोपि नदीतीरम्हि सुपुप्फितसालवने दिवाविहारं कत्वा सायन्हसमये पुप्फानं वण्टतो मुच्चनकाले देवताहि अलङ्कतेन अट्ठूसभवित्थारेन मग्गेन सीहो विय विजम्भमानो बोधिरुक्खाभिमुखो पायासि. नागयक्खसुपण्णादयो दिब्बेहि गन्धपुप्फादीहि पूजयिंसु, दिब्बसङ्गीतादीनि पवत्तयिंसु, दससहस्सी लोकधातु एकगन्धा एकमाला एकसाधुकारा अहोसि. तस्मिं समये सोत्थियो नाम तिणहारको तिणं आदाय पटिपथे आगच्छन्तो महापुरिसस्स आकारं ञत्वा अट्ठ तिणमुट्ठियो अदासि. बोधिसत्तो तिणं गहेत्वा बोधिमण्डं ¶ आरुय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि. तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो ‘‘इदं सम्बोधिं पापुणनट्ठानं न भविस्सति मञ्ञे’’ति पदक्खिणं करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थाभिमुखो अट्ठासि, ततो पच्छिमचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, पुरत्थिमचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. ठितट्ठितट्ठाने किरस्स नेमिवट्टिपरियन्ते अक्कन्ते नाभिया पतिट्ठितमहासकटचक्कं विय ¶ महापथवी ओनतुन्नता अहोसि. बोधिसत्तो ‘‘इदम्पि सम्बोधिं पापुणनट्ठानं न भविस्सति मञ्ञे’’ति पदक्खिणं करोन्तो उत्तरदिसाभागं गन्त्वा दक्खिणाभिमुखो अट्ठासि, ततो उत्तरचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, दक्खिणचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो ‘‘इदम्पि सम्बोधिं पापुणनट्ठानं न भविस्सति मञ्ञे’’ति पदक्खिणं करोन्तो पुरत्थिमदिसाभागं गन्त्वा पच्छिमाभिमुखो अट्ठासि. पुरत्थिमदिसाभागे पन सब्बबुद्धानं पल्लङ्कट्ठानं, तं नेव छम्भति, न कम्पति. महासत्तो ‘‘इदं सब्बबुद्धानं अविजहितं अचलट्ठानं किलेसपञ्जरविद्धंसनट्ठान’’न्ति ञत्वा तानि तिणानि अग्गे गहेत्वा चालेसि, तावदेव चुद्दसहत्थो पल्लङ्को अहोसि. तानिपि खो तिणानि तथारूपेन सण्ठानेन सण्ठहिंसु, यथारूपं सुकुसलोपि चित्तकारो वा पोत्थकारो वा आलिखितुम्पि समत्थो नत्थि. बोधिसत्तो बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो दळ्हमानसो हुत्वा –
‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहितं’’.
न ¶ त्वेवाहं सम्मासम्बोधिं अप्पत्वा इमं पल्लङ्कं भिन्दिस्सामीति असनिसतसन्निपातेनपि अभेज्जरूपं अपराजितपल्लङ्कं आभुजित्वा निसीदि.
तस्मिं समये मारो देवपुत्तो ‘‘सिद्धत्थकुमारो मय्हं वसं अतिक्कमितुकामो, न दानिस्स अतिक्कमितुं दस्सामी’’ति मारबलस्स सन्तिकं गन्त्वा एतमत्थं आरोचेत्वा मारघोसनं नाम घोसापेत्वा मारबलं आदाय निक्खमि. सा मारसेना मारस्स पुरतो द्वादसयोजना होति, दक्खिणतो च वामतो च द्वादसयोजना, पच्छतो याव चक्कवाळपरियन्तं कत्वा ठिता, उद्धं नवयोजनुब्बेधा, यस्सा उन्नदन्तिया उन्नादसद्दो योजनसहस्सतो ¶ पट्ठाय पथविउन्द्रियनसद्दो विय सुय्यति. अथ मारो देवपुत्तो दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं अभिरुहित्वा बाहुसहस्सं मापेत्वा नानावुधानि अग्गहेसि. अवसेसायपि मारपरिसाय द्वे जना एकसदिसं आवुधं न गण्हिंसु, नानप्पकारवण्णा नानप्पकारमुखा हुत्वा महासत्तं अज्झोत्थरमाना आगमिंसु.
दससहस्सचक्कवाळदेवता ¶ पन महासत्तस्स थुतियो वदमाना अट्ठंसु. सक्को देवराजा विजयुत्तरसङ्खं धममानो अट्ठासि. सो किर सङ्खो वीसहत्थसतिको होति. सकिं वातं गाहापेत्वा धमन्तो चत्तारो मासे सद्दं करित्वा निस्सद्दो होति. महाकाळनागराजा अतिरेकपदसतेन वण्णं वदन्तो अट्ठासि, महाब्रह्मा सेतच्छत्तं धारयमानो अट्ठासि. मारबले पन बोधिमण्डं उपसङ्कमन्ते तेसं एकोपि ठातुं नासक्खि, सम्मुखसम्मुखट्ठानेनेव पलायिंसु. काळो नागराजा पथवियं निमुज्जित्वा पञ्चयोजनसतिकं मञ्जेरिकनागभवनं गन्त्वा उभोहि हत्थेहि मुखं पिदहित्वा निपन्नो. सक्को विजयुत्तरसङ्खं पिट्ठियं कत्वा चक्कवाळमुखवट्टियं अट्ठासि. महाब्रह्मा सेतच्छत्तं चक्कवाळकोटियं ठपेत्वा ब्रह्मलोकमेव अगमासि. एका देवतापि ठातुं समत्था नाहोसि, महापुरिसो एककोव निसीदि.
मारोपि अत्तनो परिसं आह ‘‘ताता सुद्धोदनपुत्तेन सिद्धत्थेन सदिसो अञ्ञो पुरिसो नाम नत्थि, मयं सम्मुखा युद्धं दातुं न सक्खिस्साम, पच्छाभागेन दस्सामा’’ति. महापुरिसोपि तीणि पस्सानि ओलोकेत्वा सब्बदेवतानं पलातत्ता सुञ्ञानि अद्दस. पुन उत्तरपस्सेन मारबलं अज्झोत्थरमानं दिस्वा ‘‘अयं एत्तको जनो मं एककं सन्धाय महन्तं वायामं परक्कमं करोति, इमस्मिं ठाने मय्हं माता वा पिता वा भाता वा अञ्ञो वा कोचि ञातको नत्थि, इमा पन दस पारमियोव मय्हं दीघरत्तं पुट्ठपरिजनसदिसा, तस्मा पारमियोव ¶ फलकं कत्वा पारमिसत्थेनेव पहरित्वा अयं बलकायो मया विद्धंसेतुं वट्टती’’ति दस पारमियो आवज्जमानो निसीदि.
अथ खो मारो देवपुत्तो ‘‘एतेनेव सिद्धत्थं पलापेस्सामी’’ति वातमण्डलं समुट्ठापेसि. तङ्खणंयेव पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजनएकयोजनद्वियोजनतियोजनप्पमाणानि ¶ पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलेत्वा समन्ता गामनिगमे चुण्णविचुण्णं कातुं समत्थापि महापुरिसस्स पुञ्ञतेजेन विहतानुभावा बोधिसत्तं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो ‘‘उदकेन न अज्झोत्थरित्वा मारेस्सामी’’ति महावस्सं ¶ समुट्ठापेसि. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा वस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दा अहोसि. वनरुक्खादीनं उपरिभागेन महामेघो आगन्त्वा महासत्तस्स चीवरे उस्सावबिन्दुट्ठानमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बमालागुळभावं आपज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधाराउभतोधाराअसिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि. किंसुकवण्णा अङ्गारा आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु. ततो कुक्कुळवस्सं समुट्ठापेसि. अच्चुण्हो अग्गिवण्णो कुक्कुळो आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बचन्दनचुण्णं हुत्वा निपति. ततो वालुकावस्सं समुट्ठापेसि. अतिसुखुमवालुका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि. तं कललं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बविलेपनं हुत्वा निपति. ततो ‘‘इमिना भिंसेत्वा सिद्धत्थं पलापेस्सामी’’ति अन्धकारं समुट्ठापेसि. तं चतुरङ्गसमन्नागतं विय महातमं हुत्वा बोधिसत्तं पत्वा सूरियप्पभाविहतं विय अन्धकारं अन्तरधायि.
एवं मारो इमाहि नवहि वातवस्सपासाणपहरणअङ्गारकुक्कुळवालुकाकललअन्धकारवुट्ठीहि बोधिसत्तं पलापेतुं असक्कोन्तो ‘‘किं भणे, तिट्ठथ, इमं सिद्धत्थकुमारं गण्हथ हनथ पलापेथा’’ति परिसं आणापेत्वा सयम्पि गिरिमेखलस्स हत्थिनो खन्धे निसिन्नो चक्कावुधं आदाय बोधिसत्तं उपसङ्कमित्वा ‘‘सिद्धत्थ उट्ठाहि एतस्मा पल्लङ्का, नायं तुय्हं पापुणाति, मय्हं एव पापुणाती’’ति आह. महासत्तो तस्स वचनं सुत्वा अवोच – ‘‘मार, नेव तया दस पारमियो पूरिता, न उपपारमियो, न परमत्थपारमियो, नापि पञ्च महापरिच्चागा परिच्चत्ता ¶ , न ञातत्थचरिया, न लोकत्थचरिया, न बुद्धिचरिया पूरिता, सब्बा ¶ ता मयायेव पूरिता, तस्मा नायं पल्लङ्को तुय्हं पापुणाति ¶ , मय्हेवेसो पापुणाती’’ति.
मारो कुद्धो कोधवेगं असहन्तो महापुरिसस्स चक्कावुधं विस्सज्जेसि. तं तस्स दस पारमियो आवज्जेन्तस्स उपरिभागे मालावितानं हुत्वा अट्ठासि. तं किर खुरधारचक्कावुधं अञ्ञदा तेन कुद्धेन विस्सट्ठं एकघनपासाणत्थम्भे वंसकळीरे विय छिन्दन्तं गच्छति, इदानि पन तस्मिं मालावितानं हुत्वा ठिते अवसेसा मारपरिसा ‘‘इदानि पल्लङ्कतो वुट्ठाय पलायिस्सती’’ति महन्तमहन्तानि सेलकूटानि विस्सज्जेसुं. तानिपि महापुरिसस्स दस पारमियो आवज्जेन्तस्स मालागुळभावं आपज्जित्वा भूमियं पतिंसु. देवता चक्कवाळमुखवट्टियं ठिता गीवं पसारेत्वा सीसं उक्खिपित्वा ‘‘नट्ठो वत सो सिद्धत्थकुमारस्स रूपग्गप्पत्तो अत्तभावो, किं नु खो करिस्सती’’ति ओलोकेन्ति.
ततो महापुरिसो ‘‘पूरितपारमीनं बोधिसत्तानं अभिसम्बुज्झनदिवसे पत्तपल्लङ्को मय्हंव पापुणाती’’ति वत्वा ठितं मारं आह – ‘‘मार तुय्हं दानस्स दिन्नभावे को सक्खी’’ति. मारो ‘‘इमे एत्तका जना सक्खिनो’’ति मारबलाभिमुखं हत्थं पसारेसि. तस्मिं खणे मारपरिसाय ‘‘अहं सक्खी, अहं सक्खी’’ति पवत्तसद्दो पथविउन्द्रियनसद्दसदिसो अहोसि. अथ मारो महापुरिसं आह ‘‘सिद्धत्थ, तुय्हं दानस्स दिन्नभावे को सक्खी’’ति. महापुरिसो ‘‘तुय्हं ताव दानस्स दिन्नभावे सचेतना सक्खिनो, मय्हं पन इमस्मिं ठाने सचेतनो कोचि सक्खी नाम नत्थि, तिट्ठतु ताव मे अवसेसत्तभावेसु दिन्नदानं, वेस्सन्तरत्तभावे पन ठत्वा मय्हं सत्तसतकमहादानस्स दिन्नभावे अयं अचेतनापि घनमहापथवी सक्खी’’ति चीवरगब्भन्तरतो दक्खिणहत्थं अभिनीहरित्वा ‘‘वेस्सन्तरत्तभावे ठत्वा मय्हं सत्तसतकमहादानस्स दिन्नभावे त्वं सक्खी न सक्खी’’ति महापथविअभिमुखं हत्थं पसारेसि. महापथवी ‘‘अहं ते तदा सक्खी’’ति विरवसतेन विरवसहस्सेन विरवसतसहस्सेन मारबलं अवत्थरमाना विय उन्नदि.
ततो ¶ महापुरिसे ‘‘दिन्नं ते सिद्धत्थ महादानं उत्तमदान’’न्ति वेस्सन्तरदानं सम्मसन्ते दियड्ढयोजनसतिको गिरिमेखलहत्थी जण्णुकेहि पथवियं पतिट्ठासि, मारपरिसा दिसाविदिसा पलायि, द्वे एकमग्गेन गता नाम नत्थि, सीसाभरणानि चेव निवत्थवत्थानि च पहाय सम्मुखसम्मुखदिसाहियेव पलायिंसु. ततो देवसङ्घा पलायमानं मारबलं दिस्वा ‘‘मारस्स ¶ पराजयो जातो, सिद्धत्थकुमारस्स जयो, जयपूजं करिस्सामा’’ति नागा नागानं, सुपण्णा सुपण्णानं ¶ , देवता देवतानं, ब्रह्मानो ब्रह्मानं, उग्घोसेत्वा गन्धमालादिहत्था महापुरिसस्स सन्तिकं बोधिपल्लङ्कं अगमंसु.
एवं गतेसु च पन तेसु –
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा नागगणा महेसिनो.
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, सुपण्णसङ्घापि जयं महेसिनो.
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा देवगणा महेसिनो.
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा ब्रह्मगणापि तादिनो’’ति.
अवसेसा दससु चक्कवाळसहस्सेसु देवता मालागन्धविलेपनेहि च पूजयमाना नानप्पकारा थुतियो च वदमाना अट्ठंसु. एवं अनत्थङ्गतेयेव ¶ सूरिये महापुरिसो मारबलं विधमेत्वा चीवरूपरि पतमानेहि बोधिरुक्खङ्कुरेहि रत्तपवाळपल्लवेहि विय पूजियमानो पठमयामे पुब्बेनिवासञाणं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा, पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेसि. अथस्स द्वादसपदिकं पच्चयाकारं वट्टविवट्टवसेन अनुलोमपटिलोमतो सम्मसन्तस्स दससहस्सी लोकधातु उदकपरियन्तं कत्वा द्वादसक्खत्तुं सम्पकम्पि.
महापुरिसे पन दससहस्सिलोकधातुं उन्नादेत्वा अरुणुग्गमनवेलाय सब्बञ्ञुतञ्ञाणं पटिविज्झन्ते ¶ सकलदससहस्सी लोकधातु अलङ्कतपटियत्ता अहोसि. पाचीनचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाकानं रंसियो पच्छिमचक्कवाळमुखवट्टियं पहरन्ति, तथा पच्छिमचक्कवाळमुखवट्टियं उस्सापितानं पाचीनचक्कवाळमुखवट्टियं, दक्खिणचक्कवाळमुखवट्टियं उस्सापितानं उत्तरचक्कवाळमुखवट्टियं, उत्तरचक्कवाळमुखवट्टियं उस्सापितानं ¶ दक्खिणचक्कवाळमुखवट्टियं पहरन्ति, पथवितले उस्सापितानं पन धजानं पटाकानं ब्रह्मलोकं आहच्च अट्ठंसु, ब्रह्मलोके बद्धानं पथवितले पतिट्ठहिंसु, दससहस्सचक्कवाळेसु पुप्फूपगरुक्खा पुप्फं गण्हिंसु, फलूपगरुक्खा फलपिण्डीभारभरिता अहेसुं. खन्धेसु खन्धपदुमानि पुप्फिंसु, साखासु साखापदुमानि, लतासु लतापदुमानि, आकासे ओलम्बकपदुमानि, सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डकपदुमानि उट्ठहिंसु. दससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळा विय सुसन्थतपुप्फसन्थारो विय च अहोसि. चक्कवाळन्तरेसु अट्ठयोजनसहस्सलोकन्तरिका सत्तसूरियप्पभायपि अनोभासितपुब्बा एकोभासा अहेसुं, चतुरासीतियोजनसहस्सगम्भीरो महासमुद्दो मधुरोदको अहोसि, नदियो नप्पवत्तिंसु, जच्चन्धा रूपानि पस्सिंसु, जातिबधिरा सद्दं सुणिंसु, जातिपीठसप्पिनो पदसा गच्छिंसु, अन्दुबन्धनादीनि छिज्जित्वा पतिंसु.
एवं अपरिमाणेन सिरिविभवेन पूजियमानो महापुरिसो अनेकप्पकारेसु अच्छरियधम्मेसु पातुभूतेसु सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा सब्बबुद्धानं अविजहितं उदानं उदानेसि –
‘‘अनेकजातिसंसारं ¶ , सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४);
इति ¶ तुसितपुरतो पट्ठाय याव अयं बोधिमण्डे सब्बञ्ञुतप्पत्ति, एत्तकं ठानं अविदूरेनिदानं नामाति वेदितब्बं.
अविदूरेनिदानकथा निट्ठिता.
३. सन्तिकेनिदानकथा
‘‘सन्तिकेनिदानं ¶ पन ‘भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. वेसालियं विहरति महावने कूटागारसालाय’न्ति एवं तेसु तेसु ठानेसु विहरतो तस्मिं तस्मिं ठानेयेव लब्भती’’ति वुत्तं. किञ्चापि एवं वुत्तं, अथ खो पन तम्पि आदितो पट्ठाय एवं वेदितब्बं – उदानं उदानेत्वा जयपल्लङ्के निसिन्नस्स हि भगवतो एतदहोसि ‘‘अहं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, एत्तकं मे कालं इमस्सेव पल्लङ्कस्स कारणा अलङ्कतसीसं गीवाय छिन्दित्वा दिन्नं, सुअञ्जितानि अक्खीनि हदयमंसञ्च उब्बट्टेत्वा दिन्नं, जालीकुमारसदिसा पुत्ता कण्हाजिनकुमारिसदिसा धीतरो मद्दीदेविसदिसा भरियायो च परेसं दासत्थाय दिन्ना, अयं मे पल्लङ्को जयपल्लङ्को वरपल्लङ्को च. एत्थ मे निसिन्नस्स सङ्कप्पा परिपुण्णा, न ताव इतो उट्ठहिस्सामी’’ति अनेककोटिसतसहस्सा समापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि. यं सन्धाय वुत्तं ‘‘अथ खो भगवा सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी’’ति (उदा. १; महाव. १).
अथ एकच्चानं देवतानं ‘‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’’ति परिवितक्को उदपादि. सत्था देवतानं ¶ परिवितक्कं ञत्वा तासं वितक्कवूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिमण्डस्मिञ्हि कतपाटिहारियञ्च, ञातिसमागमे कतपाटिहारियञ्च, पाथिकपुत्तसमागमे कतपाटिहारियञ्च, सब्बं कण्डम्बरुक्खमूले यमकपाटिहारियसदिसं अहोसि.
एवं सत्था इमिना पाटिहारियेन देवतानं वितक्कं वूपसमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा ‘‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’’न्ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा चङ्कमं मापेत्वा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे ¶ चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं.
चतुत्थे पन सत्ताहे बोधितो पच्छिमुत्तरदिसाभागे देवता रतनघरं मापयिंसु, तत्थ पल्लङ्केन ¶ निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयं समन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि. आभिधम्मिका पनाहु ‘‘रतनघरं नाम न सत्तरतनमयं गेहं, सत्तन्नं पन पकरणानं सम्मसितट्ठानं ‘रतनघर’न्ति वुच्चती’’ति. यस्मा पनेत्थ उभोपेते परियाया युज्जन्ति, तस्मा उभयम्पेतं गहेतब्बमेव. ततो पट्ठाय पन तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि, तत्रापि धम्मं विचिनन्तोयेव विमुत्तिसुखं पटिसंवेदेन्तो निसीदि.
तस्मिं समये मारो देवपुत्तो ‘‘एत्तकं कालं अनुबन्धन्तो ओतारापेक्खोपि इमस्स न किञ्चि खलितं अद्दसं, अतिक्कन्तोदानि एस मम वस’’न्ति दोमनस्सप्पत्तो महामग्गे निसीदित्वा सोळस कारणानि चिन्तेन्तो भूमियं सोळस लेखा कड्ढि – ‘‘अहं एसो विय दानपारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति एकं लेखं कड्ढि. तथा ‘‘अहं एसो विय सीलपारमिं, नेक्खम्मपारमिं, पञ्ञापारमिं, वीरियपारमिं, खन्तिपारमिं, सच्चपारमिं, अधिट्ठानपारमिं, मेत्तापारमिं, उपेक्खापारमिं न पूरेसिं ¶ , तेनम्हि इमिना सदिसो न जातो’’ति दसमं लेखं कड्ढि. तथा ‘‘अहं एसो विय असाधारणस्स इन्द्रियपरोपरियत्तञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति एकादसमं लेखं कड्ढि. तथा ‘‘अहं एसो विय असाधारणस्स आसयानुसयञाणस्स, महाकरुणासमापत्तिञाणस्स, यमकपाटिहीरञाणस्स, अनावरणञाणस्स, सब्बञ्ञुतञ्ञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति सोळसमं लेखं कड्ढि. एवं इमेहि कारणेहि महामग्गे सोळस लेखा कड्ढमानो निसीदि.
तस्मिं समये तण्हा, अरति, रगाति तिस्सो मारधीतरो ‘‘पिता नो न पञ्ञायति, कहं नु खो एतरही’’ति ओलोकयमाना तं दोमनस्सप्पत्तं भूमिं विलेखमानं निसिन्नं दिस्वा पितु सन्तिकं गन्त्वा ‘‘कस्मा, तात, दुक्खी दुम्मनो’’ति पुच्छिंसु. अम्मा, अयं महासमणो मय्हं वसं अतिक्कन्तो, एत्तकं कालं ओलोकेन्तो ओतारमस्स दट्ठुं नासक्खिं, तेनाहं दुक्खी दुम्मनोति. यदि ¶ एवं मा चिन्तयित्थ, मयमेतं अत्तनो वसे कत्वा आदाय आगमिस्सामाति. न सक्का, अम्मा, एसो केनचि वसे कातुं, अचलाय सद्धाय पतिट्ठितो एसो पुरिसोति. ‘‘तात मयं इत्थियो नाम इदानेव नं रागपासादीहि बन्धित्वा आनेस्साम, तुम्हे मा चिन्तयित्था’’ति भगवन्तं उपसङ्कमित्वा ‘‘पादे ते समण परिचारेमा’’ति आहंसु. भगवा ¶ व तासं वचनं मनसि अकासि, न अक्खीनि उम्मीलेत्वा ओलोकेसि, अनुत्तरे उपधिसङ्खये विमुत्तमानसो विवेकसुखञ्ञेव अनुभवन्तो निसीदि.
पुन मारधीतरो ‘‘उच्चावचा खो पुरिसानं अधिप्पाया, केसञ्चि कुमारिकासु पेमं होति, केसञ्चि पठमवये ठितासु, केसञ्चि मज्झिमवये ठितासु, यंनून मयं नानप्पकारेहि रूपेहि पलोभेय्यामा’’ति एकमेका कुमारिवण्णादिवसेन सतं सतं अत्तभावे अभिनिम्मिनित्वा कुमारियो, अविजाता, सकिंविजाता, दुविजाता, मज्झिमित्थियो, महित्थियो च हुत्वा छक्खत्तुं भगवन्तं उपसङ्कमित्वा ‘‘पादे ते समण परिचारेमा’’ति आहंसु. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खयेव विमुत्तो. केचि पनाचरिया वदन्ति ‘‘ता महित्थिभावेन ¶ उपगता दिस्वा भगवा ‘एवमेवं एता खण्डदन्ता पलितकेसा होन्तू’ति अधिट्ठासी’’ति, तं न गहेतब्बं. न हि सत्था एवरूपं अधिट्ठानं करोति. भगवा पन ‘‘अपेथ तुम्हे, किं दिस्वा एवं वायमथ, एवरूपं नाम अवीतरागादीनं पुरतो कातुं युत्तं, तथागतस्स पन रागो पहीनो, दोसो पहीनो, मोहो पहीनो’’ति अत्तनो किलेसप्पहानं आरब्भ –
‘‘यस्स जितं नावजीयति, जितमस्स नोयाति कोचि लोके;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.
‘‘यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्चि नेतवे;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथा’’ति. (ध. प. १७९-१८०) –
इमा धम्मपदे बुद्धवग्गे द्वे गाथा वदन्तो धम्मं कथेसि. ता ‘‘सच्चं किर नो पिता अवोच, अरहं सुगतो लोके न रागेन सुवानयो’’तिआदीनि ¶ वत्वा पितु सन्तिकं अगमंसु.
भगवापि तत्थ सत्ताहं वीतिनामेत्वा मुचलिन्दमूलं अगमासि. तत्थ सत्ताहवद्दलिकाय उप्पन्नाय सीतादिपटिबाहनत्थं मुचलिन्देन नागराजेन सत्तक्खत्तुं भोगेहि परिक्खित्तो असम्बाधाय गन्धकुटियं विहरन्तो विय विमुत्तिसुखं पटिसंवेदियमानो सत्ताहं वीतिनामेत्वा राजायतनं उपसङ्कमि, तत्थापि विमुत्तिसुखं पटिसंवेदियमानोयेव निसीदि. एत्तावता सत्त सत्ताहानि ¶ परिपुण्णानि. एत्थन्तरे नेव मुखधोवनं, न सरीरपटिजग्गनं, न आहारकिच्चं अहोसि, झानसुखफलसुखेनेव वीतिनामेसि.
अथस्स तस्मिं सत्तसत्ताहमत्थके एकूनपञ्ञासतिमे दिवसे तत्थ निसिन्नस्स ‘‘मुखं धोविस्सामी’’ति चित्तं उदपादि. सक्को देवानमिन्दो अगदहरीटकं आहरित्वा अदासि, सत्था तं परिभुञ्जि, तेनस्स सरीरवळञ्जं अहोसि. अथस्स सक्कोयेव नागलतादन्तकट्ठञ्चेव मुखधोवनउदकञ्च ¶ अदासि. सत्था तं दन्तकट्ठं खादित्वा अनोतत्तदहोदकेन मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि.
तस्मिं समये तपुस्सभल्लिका नाम द्वे वाणिजा पञ्चहि सकटसतेहि उक्कलाजनपदा मज्झिमदेसं गच्छन्ता अत्तनो ञातिसालोहिताय देवताय सकटानि सन्निरुम्भित्वा सत्थु आहारसम्पादने उस्साहिता मन्थञ्च मधुपिण्डिकञ्च आदाय ‘‘पटिग्गण्हातु नो, भन्ते, भगवा इमं आहारं अनुकम्पं उपादाया’’ति सत्थारं उपसङ्कमित्वा अट्ठंसु. भगवा पायासपटिग्गहणदिवसेयेव पत्तस्स अन्तरहितत्ता ‘‘न खो तथागता हत्थेसु पटिग्गण्हन्ति, किम्हि नु खो अहं पटिग्गण्हेय्य’’न्ति चिन्तेसि. अथस्स चित्तं ञत्वा चतूहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये पत्ते उपनामेसुं, भगवा ते पटिक्खिपि. पुन मुग्गवण्णसेलमये चत्तारो पत्ते उपनामेसुं. भगवा चतुन्नम्पि देवपुत्तानं अनुकम्पाय चत्तारोपि पत्ते पटिग्गहेत्वा उपरूपरि ठपेत्वा ‘‘एको होतू’’ति अधिट्ठासि, चत्तारोपि मुखवट्टियं पञ्ञायमानलेखा हुत्वा मज्झिमेन पमाणेन एकत्तं उपगमिंसु. भगवा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गण्हित्वा परिभुञ्जित्वा अनुमोदनं अकासि. द्वे भातरो वाणिजा बुद्धञ्च धम्मञ्च सरणं गन्त्वा ¶ द्वेवाचिका उपासका अहेसुं. अथ नेसं ‘‘एकं नो, भन्ते, परिचरितब्बट्ठानं देथा’’ति वदन्तानं दक्खिणहत्थेन अत्तनो सीसं परामसित्वा केसधातुयो अदासि. ते अत्तनो नगरे ता धातुयो सुवण्णसमुग्गस्स अन्तो पक्खिपित्वा चेतियं पतिट्ठापेसुं.
सम्मासम्बुद्धोपि खो ततो उट्ठाय पुन अजपालनिग्रोधमेव गन्त्वा निग्रोधमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतस्स धम्मस्स गम्भीरतं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो ‘‘अधिगतो खो म्यायं धम्मो’’ति परेसं धम्मं अदेसेतुकम्यताकारपवत्तो वितक्को उदपादि. अथ ब्रह्मा सहम्पति ‘‘नस्सति वत भो लोको, विनस्सति वत भो लोको’’ति दसहि चक्कवाळसहस्सेहि सक्कसुयामसन्तुसितसुनिम्मितवसवत्तिमहाब्रह्मानो ¶ आदाय सत्थु सन्तिकं गन्त्वा ‘‘देसेतु, भन्ते, भगवा धम्म’’न्तिआदिना नयेन धम्मदेसनं आयाचि.
सत्था ¶ तस्स पटिञ्ञं दत्वा ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति चिन्तेन्तो ‘‘आळारो पण्डितो, सो इमं धम्मं खिप्पं आजानिस्सती’’ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहकालकतभावं ञत्वा उदकं आवज्जेसि. तस्सापि अभिदोसकालकतभावं ञत्वा ‘‘बहूपकारा खो मे पञ्चवग्गिया भिक्खू’’ति पञ्चवग्गिये आरब्भ मनसिकारं कत्वा ‘‘कहं नु खो ते एतरहि विहरन्ती’’ति आवज्जेन्तो ‘‘बाराणसियं इसिपतने मिगदाये’’ति ञत्वा ‘‘तत्थ गन्त्वा धम्मचक्कं पवत्तेस्सामी’’ति कतिपाहं बोधिमण्डसामन्तायेव पिण्डाय चरन्तो विहरित्वा आसाळ्हिपुण्णमासियं ‘‘बाराणसिं गमिस्सामी’’ति चातुद्दसियं पच्चूससमये विभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनमग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावं आचिक्खित्वा तं दिवसंयेव सायन्हसमये इसिपतनं अगमासि.
पञ्चवग्गिया थेरा तथागतं दूरतोव आगच्छन्तं दिस्वा ‘‘अयं आवुसो समणो गोतमो पच्चयबाहुल्लाय आवत्तित्वा परिपुण्णकायो पीणिन्द्रियो सुवण्णवण्णो हुत्वा आगच्छति, इमस्स अभिवादनादीनि न करिस्साम, महाकुलपसुतो खो पनेस आसनाभिहारं अरहति, तेनस्स आसनमत्तं पञ्ञापेस्सामा’’ति कतिकं अकंसु. भगवा सदेवकस्स लोकस्स चित्ताचारं जाननसमत्थेन ञाणेन ‘‘किं नु खो इमे चिन्तयिंसू’’ति आवज्जेत्वा चित्तं अञ्ञासि. अथ ने सब्बदेवमनुस्सेसु अनोदिस्सकवसेन फरणसमत्थं ¶ मेत्तचित्तं सङ्खिपित्वा ओदिस्सकवसेन मेत्तचित्तेन फरि. ते भगवता मेत्तचित्तेन फुट्ठा तथागते उपसङ्कमन्ते सकाय कतिकाय सण्ठातुं असक्कोन्ता अभिवादनपच्चुट्ठानादीनि सब्बकिच्चानि अकंसु, सम्मासम्बुद्धभावं पनस्स अजानमाना केवलं नामेन च आवुसोवादेन च समुदाचरन्ति.
अथ ने भगवा ‘‘मा वो, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ, अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो’’ति अत्तनो बुद्धभावं सञ्ञापेत्वा पञ्ञत्ते वरबुद्धासने निसिन्नो उत्तरासाळ्हनक्खत्तयोगे वत्तमाने अट्ठारसहि ब्रह्मकोटीहि परिवुतो पञ्चवग्गिये ¶ थेरे आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं देसेसि. तेसु अञ्ञासिकोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेन्तो सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं ओवदन्तो विहारेयेव ¶ निसीदि, सेसा चत्तारो पिण्डाय चरिंसु. वप्पत्थेरो पुब्बण्हेयेव सोतापत्तिफलं पापुणि. एतेनेव उपायेन पुनदिवसे भद्दियत्थेरं, पुनदिवसे महानामत्थेरं, पुनदिवसे अस्सजित्थेरन्ति सब्बे सोतापत्तिफले पतिट्ठापेत्वा पञ्चमियं पक्खस्स पञ्चपि जने सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (सं. नि. ३.५९; महाव. २० आदयो) देसेसि. देसनापरियोसाने पञ्चपि थेरा अरहत्तफले पतिट्ठहिंसु. अथ सत्था यसकुलपुत्तस्स उपनिस्सयं दिस्वा तं रत्तिभागे निब्बिज्जित्वा गेहं पहाय निक्खन्तं ‘‘एहि यसा’’ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफले, पुनदिवसे अरहत्ते पतिट्ठापेत्वा, अपरेपि तस्स सहायके चतुपण्णास जने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि.
एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुत्थवस्सो पवारेत्वा ‘‘चरथ, भिक्खवे, चारिक’’न्ति सट्ठि भिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस जने भद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो, सब्बुत्तमो अनागामी अहोसि. तेपि सब्बे एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेनेव पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. ५४) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो ‘‘बिम्बिसाररञ्ञो दिन्नं पटिञ्ञं ¶ मोचेस्सामी’’ति राजगहं गन्त्वा नगरूपचारे लट्ठिवनुय्यानं अगमासि. राजा उय्यानपालस्स सन्तिका ‘‘सत्था आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो सत्थारं उपसङ्कमित्वा ¶ चक्कविचित्ततलेसु सुवण्णपट्टवितानं विय पभासमुदयं विस्सज्जन्तेसु तथागतस्स पादेसु सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय.
अथ खो तेसं ब्राह्मणगहपतिकानं एतदहोसि ‘‘किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे’’ति. भगवा तेसं चेतसा चेतोपरिवितक्कमञ्ञाय थेरं गाथाय अज्झभासि –
‘‘किमेव दिस्वा उरुवेलवासि, पहासि अग्गिं किसको वदानो;
पुच्छामि तं कस्सप एतमत्थं, कथं पहीनं तव अग्गिहुत्त’’न्ति. (महाव. ५५);
थेरोपि ¶ भगवतो अधिप्पायं विदित्वा –
‘‘रूपे च सद्दे च अथो रसे च, कामित्थियो चाभिवदन्ति यञ्ञा;
एतं मलन्ति उपधीसु ञत्वा, तस्मा न यिट्ठे न हुते अरञ्जि’’न्ति. (महाव. ५५) –
इमं गाथं वत्वा अत्तनो सावकभावपकासनत्थं तथागतस्स पादपिट्ठे सीसं ठपेत्वा ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति वत्वा एकतालं द्वितालं तितालन्ति याव सत्ततालप्पमाणं सत्तक्खत्तुं वेहासं अब्भुग्गन्त्वा ओरुय्ह तथागतं वन्दित्वा एकमन्तं निसीदि. तं पाटिहारियं दिस्वा महाजनो ‘‘अहो महानुभावा बुद्धा, एवं थामगतदिट्ठिको नाम ‘अरहा’ति मञ्ञमानो उरुवेलकस्सपोपि दिट्ठिजालं भिन्दित्वा तथागतेन दमितो’’ति सत्थु गुणकथंयेव कथेसि. भगवा ‘‘नाहं इदानियेव उरुवेलकस्सपं दमेमि, अतीतेपि एस मया दमितोयेवा’’ति वत्वा इमिस्सा अट्ठुप्पत्तिया महानारदकस्सपजातकं (जा. २.२२.५४५ आदयो) कथेत्वा चत्तारि सच्चानि पकासेसि. मगधराजा एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठासि, एकं नहुतं उपासकत्तं पटिवेदेसि. राजा ¶ सत्थु सन्तिके निसिन्नोयेव पञ्च अस्सासके पवेदेत्वा ¶ सरणं गन्त्वा स्वातनाय निमन्तेत्वा आसना वुट्ठाय भगवन्तं पदक्खिणं कत्वा पक्कामि.
पुनदिवसे येहि च भगवा दिट्ठो, येहि च अदिट्ठो, सब्बेपि राजगहवासिनो अट्ठारसकोटिसङ्खा मनुस्सा तथागतं दट्ठुकामा पातोव राजगहतो लट्ठिवनुय्यानं अगमंसु. तिगावुतो मग्गो नप्पहोसि, सकललट्ठिवनुय्यानं निरन्तरं फुटं अहोसि. महाजनो दसबलस्स रूपसोभग्गप्पत्तं अत्तभावं पस्सन्तो तित्तिं कातुं नासक्खि. वण्णभूमि नामेसा. एवरूपेसु हि ठानेसु तथागतस्स लक्खणानुब्यञ्जनादिप्पभेदा सब्बापि रूपकायसिरी वण्णेतब्बा. एवं रूपसोभग्गप्पत्तं दसबलस्स सरीरं पस्समानेन महाजनेन निरन्तरं फुटे उय्याने च मग्गे च एकभिक्खुस्सपि निक्खमनोकासो नाहोसि. तं दिवसं किर भगवा छिन्नभत्तो भवेय्य, तं मा अहोसीति सक्कस्स निसिन्नासनं उण्हाकारं दस्सेसि. सो आवज्जमानो तं कारणं ञत्वा माणवकवण्णं अभिनिम्मिनित्वा बुद्धधम्मसङ्घपटिसंयुत्ता थुतियो वदमानो दसबलस्स पुरतो ओतरित्वा देवतानुभावेन ओकासं कत्वा –
‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘मुत्तो ¶ मुत्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘तिण्णो तिण्णेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘दसवासो ¶ दसबलो, दसधम्मविदू दसभि चुपेतो;
सो दससतपरिवारो, राजगहं पाविसि भगवा’’ति. (महाव. ५८) –
इमाहि गाथाहि सत्थु वण्णं वदमानो पुरतो पायासि. तदा महाजनो माणवकस्स रूपसिरिं दिस्वा ‘‘अतिविय अभिरूपो अयं माणवको, न खो पन अम्हेहि दिट्ठपुब्बो’’ति चिन्तेत्वा ‘‘कुतो अयं माणवको, कस्स वाय’’न्ति आह. तं सुत्वा माणवो –
‘‘यो धीरो सब्बधि दन्तो, सुद्धो अप्पटिपुग्गलो;
अरहं सुगतो लोके, तस्साहं परिचारको’’ति. (महाव. ५८) – गाथमाह;
सत्था सक्केन कतोकासं मग्गं पटिपज्जित्वा भिक्खुसहस्सपरिवुतो ¶ राजगहं पाविसि. राजा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा ‘‘अहं, भन्ते, तीणि रतनानि विना वत्तितुं न सक्खिस्सामि, वेलाय वा अवेलाय वा भगवतो सन्तिकं आगमिस्सामि, लट्ठिवनुय्यानं नाम अतिदूरे, इदं पन अम्हाकं वेळुवनं नाम उय्यानं नातिदूरे नाच्चासन्ने गमनागमनसम्पन्नं बुद्धारहं सेनासनं. इदं मे भगवा पटिग्गण्हातू’’ति सुवण्णभिङ्कारेन पुप्फगन्धवासितं मणिवण्णं उदकं आदाय वेळुवनुय्यानं परिच्चजन्तो दसबलस्स हत्थे उदकं पातेसि. तस्मिं आरामपटिग्गहणे ‘‘बुद्धसासनस्स मूलानि ओतिण्णानी’’ति महापथवी कम्पि. जम्बुदीपस्मिञ्हि ठपेत्वा वेळुवनं अञ्ञं महापथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. तम्बपण्णिदीपेपि ठपेत्वा महाविहारं अञ्ञं पथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. सत्था वेळुवनारामं पटिग्गहेत्वा रञ्ञो अनुमोदनं कत्वा उट्ठायासना भिक्खुसङ्घपरिवुतो वेळुवनं अगमासि.
तस्मिं खो पन समये सारिपुत्तो च मोग्गल्लानो चाति द्वे परिब्बाजका राजगहं उपनिस्साय विहरन्ति अमतं परियेसमाना. तेसु सारिपुत्तो अस्सजित्थेरं पिण्डाय पविट्ठं दिस्वा ¶ पसन्नचित्तो पयिरुपासित्वा ¶ ‘‘ये धम्मा हेतुप्पभवा’’ति गाथं सुत्वा सोतापत्तिफले पतिट्ठाय अत्तनो सहायकस्स मोग्गल्लानपरिब्बाजकस्सपि तमेव गाथं अभासि. सोपि सोतापत्तिफले पतिट्ठासि. ते उभोपि जना सञ्चयं ओलोकेत्वा अत्तनो परिसाय सद्धिं भगवतो सन्तिके पब्बजिंसु. तेसु महामोग्गल्लानो सत्ताहेन अरहत्तं पापुणि, सारिपुत्तत्थेरो अड्ढमासेन. उभोपि च ने सत्था अग्गसावकट्ठाने ठपेसि. सारिपुत्तत्थेरेन अरहत्तप्पत्तदिवसेयेव सावकसन्निपातं अकासि.
तथागते पन तस्मिंयेव वेळुवनुय्याने विहरन्ते सुद्धोदनमहाराजा ‘‘पुत्तो किर मे छब्बस्सानि दुक्करकारिकं चरित्वा परमाभिसम्बोधिं पत्वा पवत्तवरधम्मचक्को राजगहं उपनिस्साय वेळुवने विहरती’’ति सुत्वा अञ्ञतरं अमच्चं आमन्तेसि ‘‘एहि, भणे, पुरिससहस्सपरिवारो राजगहं गन्त्वा मम वचनेन ‘पिता वो सुद्धोदनमहाराजा दट्ठुकामो’ति वत्वा पुत्तं मे गण्हित्वा एही’’ति आह. सो ‘‘एवं, देवा’’ति रञ्ञो वचनं सिरसा सम्पटिच्छित्वा पुरिससहस्सपरिवारो खिप्पमेव सट्ठियोजनमग्गं गन्त्वा दसबलस्स चतुपरिसमज्झे निसीदित्वा धम्मदेसनावेलाय विहारं पाविसि. सो ‘‘तिट्ठतु ताव रञ्ञो पहितसासन’’न्ति परियन्ते ठितो सत्थु धम्मदेसनं सुत्वा यथाठितोव सद्धिं पुरिससहस्सेन ¶ अरहत्तं पत्वा पब्बज्जं याचि. भगवा ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि, सब्बे तङ्खणंयेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सत्थेरा विय अहेसुं. अरहत्तं पत्तकालतो पट्ठाय पन अरिया नाम मज्झत्ताव होन्तीति सो रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति ‘‘एहि, भणे, त्वं गच्छाही’’ति तेनेव नियामेन अञ्ञं अमच्चं पेसेसि. सोपि गन्त्वा पुरिमनयेनेव सद्धिं परिसाय अरहत्तं पत्वा तुण्ही अहोसि. राजा एतेनेव नियामेन पुरिससहस्सपरिवारे नव अमच्चे पेसेसि, सब्बे अत्तनो किच्चं निट्ठापेत्वा तुण्हीभूता तत्थेव विहरिंसु.
राजा ¶ सासनमत्तम्पि आहरित्वा आचिक्खन्तं अलभित्वा चिन्तेसि ‘‘एत्तका जना मयि सिनेहाभावेन सासनमत्तम्पि न पच्चाहरिंसु, को नु खो मम वचनं करिस्सती’’ति सब्बं राजबलं ओलोकेन्तो काळुदायिं अद्दस. सो किर रञ्ञो सब्बत्थसाधको अमच्चो अब्भन्तरिको अतिविस्सासिको बोधिसत्तेन सद्धिं एकदिवसे जातो सहपंसुकीळको सहायो. अथ नं राजा आमन्तेसि ‘‘तात, काळुदायि अहं मम पुत्तं पस्सितुकामो नव पुरिससहस्सानि पेसेसिं, एकपुरिसोपि आगन्त्वा सासनमत्तं आरोचेन्तोपि नत्थि, दुज्जानो खो पन जीवितन्तरायो, अहं जीवमानोव पुत्तं दट्ठुं इच्छामि, सक्खिस्ससि नु खो मे पुत्तं ¶ दस्सेतु’’न्ति. सक्खिस्सामि, देव, सचे पब्बजितुं लभिस्सामीति. तात, त्वं पब्बजित्वा वा अपब्बजित्वा वा मय्हं पुत्तं दस्सेहीति. सो ‘‘साधु, देवा’’ति रञ्ञो सासनं आदाय राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तफलं पत्वा एहिभिक्खुभावे पतिट्ठासि.
सत्था बुद्धो हुत्वा पठमं अन्तोवस्सं इसिपतने वसित्वा वुत्थवस्सो पवारेत्वा उरुवेलं गन्त्वा तत्थ तयो मासे वसन्तो तेभातिकजटिले विनेत्वा भिक्खुसहस्सपरिवारो फुस्समासपुण्णमायं राजगहं गन्त्वा द्वे मासे वसि. एत्तावता बाराणसितो निक्खन्तस्स पञ्च मासा जाता, सकलो हेमन्तो अतिक्कन्तो. काळुदायित्थेरस्स आगतदिवसतो सत्तट्ठ दिवसा वीतिवत्ता, सो फग्गुणीपुण्णमासियं चिन्तेसि ‘‘अतिक्कन्तो हेमन्तो, वसन्तसमयो अनुप्पत्तो, मनुस्सेहि सस्सादीनि उद्धरित्वा सम्मुखसम्मुखट्ठानेहि मग्गा दिन्ना, हरिततिणसञ्छन्ना पथवी, सुपुप्फिता वनसण्डा, पटिपज्जनक्खमा मग्गा, कालो दसबलस्स ञातिसङ्गहं कातु’’न्ति. अथ भगवन्तं उपसङ्कमित्वा –
‘‘अङ्गारिनो ¶ दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर अङ्गीरसानं…पे….
‘‘नातिसीतं ¶ नातिउण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनी’’ति. –
सट्ठिमत्ताहि गाथाहि दसबलस्स कुलनगरं गमनत्थाय गमनवण्णं वण्णेसि. अथ नं सत्था ‘‘किं नु खो उदायि मधुरस्सरेन गमनवण्णं वण्णेसी’’ति आह. भन्ते, तुम्हाकं पिता सुद्धोदनमहाराजा पस्सितुकामो, करोथ ञातकानं सङ्गहन्ति. साधु उदायि, करिस्सामि ञातकानं सङ्गहं, भिक्खुसङ्घस्स आरोचेहि, गमिकवत्तं पूरेस्सन्तीति. ‘‘साधु, भन्ते’’ति थेरो तेसं आरोचेसि.
भगवा अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि, कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिसहस्सेहि खीणासवभिक्खूहि परिवुतो राजगहा निक्खमित्वा दिवसे दिवसे योजनं गच्छति. ‘‘राजगहतो सट्ठियोजनं कपिलवत्थुं द्वीहि मासेहि पापुणिस्सामी’’ति अतुरितचारिकं पक्कामि. थेरोपि ‘‘भगवतो निक्खन्तभावं रञ्ञो आरोचेस्सामी’’ति ¶ वेहासं अब्भुग्गन्त्वा रञ्ञो निवेसने पातुरहोसि. राजा थेरं दिस्वा तुट्ठचित्तो महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा अदासि. थेरो उट्ठाय गमनाकारं दस्सेसि. निसीदित्वा भुञ्जथ, ताताति. सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामि, महाराजाति. कहं पन, तात, सत्थाति? वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय चारिकं निक्खन्तो, महाराजाति. राजा तुट्ठमानसो आह ‘‘तुम्हे इमं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं पापुणाति, तावस्स इतोव पिण्डपातं हरथा’’ति. थेरो अधिवासेसि. राजा थेरं परिविसित्वा पत्तं गन्धचुण्णेन उब्बट्टेत्वा उत्तमभोजनस्स पूरेत्वा ‘‘तथागतस्स देथा’’ति थेरस्स हत्थे पतिट्ठापेसि. थेरो सब्बेसं पस्सन्तानंयेव पत्तं आकासे खिपित्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं आहरित्वा सत्थु हत्थे ठपेसि. सत्था तं परिभुञ्जि. एतेनुपायेन थेरो दिवसे दिवसे आहरि, सत्थापि अन्तरामग्गे रञ्ञोयेव पिण्डपातं परिभुञ्जि. थेरोपि भत्तकिच्चावसाने दिवसे दिवसे ‘‘अज्ज एत्तकं भगवा आगतो, अज्ज एत्तक’’न्ति ¶ बुद्धगुणपटिसंयुत्ताय कथाय सकलं राजकुलं सत्थु दस्सनं विनायेव सत्थरि सञ्जातप्पसादं अकासि. तेनेव नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं ¶ भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) एतदग्गे ठपेसि.
साकियापि खो ‘‘अनुप्पत्ते भगवति अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति सन्निपतित्वा भगवतो वसनट्ठानं वीमंसमाना ‘‘निग्रोधसक्कस्स आरामो रमणीयो’’ति सल्लक्खेत्वा तत्थ सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारपटिमण्डिते दहरदहरे नागरदारके च नागरदारिकायो च पठमं पहिणिंसु, ततो राजकुमारे च राजकुमारिकायो च, तेसं अनन्तरं सामं गन्धपुप्फचुण्णादीहि पूजयमाना भगवन्तं गहेत्वा निग्रोधाराममेव अगमंसु. तत्र भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया नाम मानजातिका मानत्थद्धा, ते ‘‘सिद्धत्थकुमारो अम्हेहि दहरतरो, अम्हाकं कनिट्ठो, भागिनेय्यो, पुत्तो, नत्ता’’ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु ‘‘तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो निसीदिस्सामा’’ति.
तेसु एवं अवन्दित्वा निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा ‘‘न मं ञातयो वन्दन्ति, हन्द दानि ने वन्दापेस्सामी’’ति अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय कण्डम्बरुक्खमूले यमकपाटिहारियसदिसं पाटिहारियं अकासि. राजा तं अच्छरियं दिस्वा आह – ‘‘भगवा तुम्हाकं ¶ जातदिवसे काळदेवलस्स वन्दनत्थं उपनीतानं पादे वो परिवत्तित्वा ब्राह्मणस्स मत्थके पतिट्ठिते दिस्वापि अहं तुम्हे वन्दिं, अयं मे पठमवन्दना. वप्पमङ्गलदिवसे जम्बुच्छायाय सिरिसयने निसिन्नानं वो जम्बुच्छायाय अपरिवत्तनं दिस्वापि पादे वन्दिं, अयं मे दुतियवन्दना. इदानि इमं अदिट्ठपुब्बं पाटिहारियं दिस्वापि अहं तुम्हाकं पादे वन्दामि, अयं मे ततियवन्दना’’ति. रञ्ञा पन वन्दिते भगवन्तं अवन्दित्वा ठातुं समत्थो नाम एकसाकियोपि नाहोसि, सब्बे वन्दिंसुयेव.
इति भगवा ञातयो वन्दापेत्वा आकासतो ओतरित्वा पञ्ञत्तासने निसीदि. निसिन्ने भगवति सिखापत्तो ञातिसमागमो अहोसि ¶ , सब्बे एकग्गचित्ता हुत्वा निसीदिंसु. ततो महामेघो पोक्खरवस्सं वस्सि. तम्बवण्णं उदकं हेट्ठा विरवन्तं गच्छति, तेमितुकामोव तेमेति, अतेमितुकामस्स सरीरे एकबिन्दुमत्तम्पि न पतति. तं दिस्वा सब्बे अच्छरियब्भुतचित्तजाता ‘‘अहो अच्छरियं, अहो अब्भुत’’न्ति कथं समुट्ठापेसुं. सत्था ‘‘न इदानेव ¶ मय्हं ञातिसमागमे पोक्खरवस्सं वस्सति, अतीतेपि वस्सी’’ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं कथेसि. धम्मदेसनं सुत्वा सब्बे उट्ठाय वन्दित्वा पक्कमिंसु. एकोपि राजा वा राजमहामत्तो वा ‘‘स्वे अम्हाकं भिक्खं गण्हथा’’ति वत्वा गतो नाम नत्थि.
सत्था पुनदिवसे वीसतिसहस्सभिक्खुपरिवुतो कपिलवत्थुं पिण्डाय पाविसि. तं न कोचि गन्त्वा निमन्तेसि, पत्तं वा अग्गहोसि. भगवा इन्दखीले ठितोव आवज्जेसि ‘‘कथं नु खो पुब्बबुद्धा कुलनगरे पिण्डाय चरिंसु, किं उप्पटिपाटिया इस्सरजनानं घरानि अगमंसु, उदाहु सपदानचारिकं चरिंसू’’ति. ततो एकबुद्धस्सपि उप्पटिपाटिया गमनं अदिस्वा ‘‘मयापि इदानि अयमेव वंसो, अयं पवेणी पग्गहेतब्बा, आयतिञ्च मे सावकापि ममञ्ञेव अनुसिक्खन्ता पिण्डचारिकवत्तं परिपूरेस्सन्ती’’ति कोटियं निविट्ठगेहतो पट्ठाय सपदानं पिण्डाय चरि. ‘‘अय्यो किर सिद्धत्थकुमारो पिण्डाय चरती’’ति द्विभूमकतिभूमकादीसु पासादेसु सीहपञ्जरे विवरित्वा महाजनो दस्सनब्यावटो अहोसि.
राहुलमातापि देवी ‘‘अय्यपुत्तो किर इमस्मिंयेव नगरे महन्तेन राजानुभावेन सुवण्णसिविकादीहि विचरित्वा इदानि केसमस्सुं ओहारेत्वा कासायवत्थवसनो कपालहत्थो पिण्डाय चरति, सोभति नु खो’’ति सीहपञ्जरं विवरित्वा ओलोकयमाना भगवन्तं नानाविरागसमुज्जलाय सरीरप्पभाय नगरवीथियो ओभासेत्वा ब्यामप्पभापरिक्खेपसमङ्गीभूताय असीतिअनुब्यञ्जनावभासिताय ¶ द्वत्तिंसमहापुरिसलक्खणपटिमण्डिताय अनोपमाय बुद्धसिरिया विरोचमानं दिस्वा उण्हीसतो पट्ठाय याव पादतला –
‘‘सिनिद्धनीलमुदुकुञ्चितकेसो ¶ , सूरियनिम्मलतलाभिनलाटो;
युत्ततुङ्गमुदुकायतनासो, रंसिजालविततो नरसीहो.
‘‘चक्कवरङ्कितरत्तसुपादो, लक्खणमण्डितआयतपण्हि;
चामरिहत्थविभूसितपण्हो, एस हि तुय्हं पिता नरसीहो.
‘‘सक्यकुमारो वरदो सुखुमालो, लक्खणविचित्तपसन्नसरीरो;
लोकहिताय आगतो नरवीरो, एस हि तुय्हं पिता नरसीहो.
‘‘आयतयुत्तसुसण्ठितसोतो, गोपखुमो अभिनीलनेत्तो;
इन्दधनुअभिनीलभमुको, एस हि तुय्हं पिता नरसीहो.
‘‘पुण्णचन्दनिभो मुखवण्णो, देवनरानं पियो नरनागो;
मत्तगजिन्दविलासितगामी, एस हि तुय्हं पिता नरसीहो.
‘‘सिनिद्धसुगम्भीरमञ्जुसघोसो, हिङ्गुलवण्णरत्तसुजिव्हो;
वीसतिवीसतिसेतसुदन्तो, एस हि तुय्हं पिता नरसीहो.
‘‘खत्तियसम्भवअग्गकुलिन्दो, देवमनुस्सनमस्सितपादो;
सीलसमाधिपतिट्ठितचित्तो, एस हि तुय्हं पिता नरसीहो.
‘‘वट्टसुवट्टसुसण्ठितगीवो ¶ , सीहहनुमिगराजसरीरो;
कञ्चनसुच्छविउत्तमवण्णो, एस हि तुय्हं पिता नरसीहो.
‘‘अञ्जनसमवण्णसुनीलकेसो, कञ्चनपट्टविसुद्धनलाटो;
ओसधिपण्डरसुद्धसुउण्णो, एस हि तुय्हं पिता नरसीहो.
‘‘गच्छन्तोनिलपथे ¶ विय चन्दो, तारागणपरिवड्ढितरूपो;
सावकमज्झगतो समणिन्दो, एस हि तुय्हं पिता नरसीहो’’ति. –
एवमिमाहि दसहि नरसीहगाथाहि नाम अभित्थवित्वा ‘‘तुम्हाकं पुत्तो किर इदानि पिण्डाय चरती’’ति रञ्ञो आरोचेसि. राजा संविग्गहदयो हत्थेन साटकं सण्ठपेन्तो तुरिततुरितं निक्खमित्वा वेगेन गन्त्वा भगवतो पुरतो ठत्वा आह – ‘‘किं, भन्ते, अम्हे लज्जापेथ, किमत्थं पिण्डाय चरथ, किं ‘एत्तकानं भिक्खूनं न सक्का भत्तं लद्धु’न्ति सञ्ञं ¶ करित्था’’ति. वंसचारित्तमेतं, महाराज, अम्हाकन्ति. ननु, भन्ते, अम्हाकं महासम्मतखत्तियवंसो नाम वंसो, तत्थ च एकखत्तियोपि भिक्खाचरो नाम नत्थीति. ‘‘अयं, महाराज, राजवंसो नाम तव वंसो, अम्हाकं पन दीपङ्करो कोण्डञ्ञो…पे… कस्सपोति अयं बुद्धवंसो नाम. एते च अञ्ञे च अनेकसहस्ससङ्खा बुद्धा भिक्खाचरा, भिक्खाचारेनेव जीविकं कप्पेसु’’न्ति अन्तरवीथियं ठितोव –
‘‘उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६८) –
इमं गाथमाह. गाथापरियोसाने राजा सोतापत्तिफले पतिट्ठासि.
‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६९) –
इमं ¶ पन गाथं सुत्वा सकदागामिफले पतिट्ठासि. महाधम्मपालजातकं (जा. १.१०.९२ आदयो) सुत्वा अनागामिफले पतिट्ठासि, मरणसमये सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोयेव अरहत्तं पापुणि. अरञ्ञवासेन पन पधानानुयोगकिच्चं रञ्ञो नाहोसि. सोतापत्तिफलं सच्छिकत्वायेव पन भगवतो पत्तं गहेत्वा सपरिसं भगवन्तं महापासादं आरोपेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. भत्तकिच्चपरियोसाने सब्बं इत्थागारं आगन्त्वा भगवन्तं वन्दि ठपेत्वा राहुलमातरं. सा पन ‘‘गच्छ, अय्यपुत्तं वन्दाही’’ति परिजनेन वुच्चमानापि ‘‘सचे मय्हं गुणो अत्थि, सयमेव मम सन्तिकं अय्यपुत्तो आगमिस्सति, आगतमेव नं वन्दिस्सामी’’ति वत्वा न अगमासि.
भगवा ¶ राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राजधीताय सिरिगब्भं गन्त्वा ‘‘राजधीता यथारुचि वन्दमाना न किञ्चि वत्तब्बा’’ति वत्वा पञ्ञत्तासने निसीदि. सा वेगेनागन्त्वा गोप्फकेसु गहेत्वा पादपिट्ठियं सीसं परिवत्तेत्वा यथाअज्झासयं वन्दि. राजा राजधीताय भगवति सिनेहबहुमानादिगुणसम्पत्तियो कथेसि ‘‘भन्ते, मम धीता ‘तुम्हेहि कासायानि वत्थानि निवासितानी’ति ¶ सुत्वा ततो पट्ठाय कासायवत्थनिवत्था जाता, तुम्हाकं एकभत्तिकभावं सुत्वा एकभत्तिकाव जाता, तुम्हेहि महासयनस्स छड्डितभावं सुत्वा पट्टिकामञ्चकेयेव निपन्ना, तुम्हाकं मालागन्धादीहि विरतभावं ञत्वा विरतमालागन्धाव जाता, अत्तनो ञातकेहि ‘मयं पटिजग्गिस्सामा’ति सासने पेसितेपि एकञातकम्पि न ओलोकेसि, एवं गुणसम्पन्ना मे धीता भगवा’’ति. ‘‘अनच्छरियं, महाराज, यं इदानि तया रक्खियमाना राजधीता परिपक्के ञाणे अत्तानं रक्खेय्य, एसा पुब्बे अनारक्खा पब्बतपादे विचरमाना अपरिपक्के ञाणे अत्तानं रक्खी’’ति वत्वा चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा उट्ठायासना पक्कामि.
दुतियदिवसे पन नन्दस्स राजकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु तस्स गेहं गन्त्वा कुमारं पत्तं गाहापेत्वा पब्बाजेतुकामो मङ्गलं वत्वा उट्ठायासना पक्कामि. जनपदकल्याणी कुमारं गच्छन्तं दिस्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति वत्वा ¶ गीवं पसारेत्वा ओलोकेसि. सोपि भगवन्तं ‘‘पत्तं गण्हथा’’ति वत्तुं अविसहमानो विहारंयेव अगमासि, तं अनिच्छमानंयेव भगवा पब्बाजेसि. इति भगवा कपिलवत्थुं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.
सत्तमे दिवसे राहुलमाता कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि ‘‘पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधयो अहेसुं, त्यास्स निक्खमनकालतो पट्ठाय न पस्साम, गच्छ, नं दायज्जं याचाहि – ‘अहं तात कुमारो अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितु सन्तकस्सा’ति’’. कुमारो च भगवतो सन्तिकं गन्त्वा पितु सिनेहं पटिलभित्वा हट्ठतुट्ठो ‘‘सुखा ते, समण, छाया’’ति वत्वा अञ्ञञ्च बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही’’ति भगवन्तं अनुबन्धि. भगवा कुमारं न निवत्तापेसि, परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.
ततो ¶ भगवा चिन्तेसि ‘‘यं अयं पितु सन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स बोधिमण्डे पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति आयस्मन्तं सारिपुत्तं आमन्तेसि ‘‘तेन हि, त्वं ¶ सारिपुत्त, राहुलकुमारं पब्बाजेही’’ति. थेरो तं पब्बाजेसि. पब्बजिते पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि. तं अधिवासेतुं असक्कोन्तो भगवतो निवेदेत्वा ‘‘साधु, भन्ते, अय्या मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्यु’’न्ति वरं याचि. भगवा तस्स तं वरं दत्वा पुनदिवसे राजनिवेसने कतपातरासो एकमन्तं निसिन्नेन रञ्ञा ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा ‘पुत्तो ते कालकतो’ति आह, तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति तं पटिक्खिपि’’न्ति वुत्ते ‘‘इदानि किं सद्दहिस्सथ, ये तुम्हे पुब्बेपि ¶ अट्ठिकानि दस्सेत्वा ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्था’’ति इमिस्सा अट्ठुप्पत्तिया महाधम्मपालजातकं कथेसि. कथापरियोसाने राजा अनागामिफले पतिट्ठासि.
इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा वेळुवने विहासि. तस्मिं समये अनाथपिण्डिको गहपति पञ्चहि सकटसतेहि भण्डं आदाय राजगहे अत्तनो पियसहायकस्स सेट्ठिनो गेहं गन्त्वा तत्थ बुद्धस्स भगवतो उप्पन्नभावं सुत्वा बलवपच्चूससमये देवतानुभावेन विवटेन द्वारेन सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापत्तिफले पतिट्ठाय दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सावत्थिं आगमनत्थाय सत्थु पटिञ्ञं गहेत्वा अन्तरामग्गे पञ्चचत्तालीसयोजनट्ठाने सतसहस्सं सतसहस्सं दत्वा योजनिके योजनिके विहारे कारेत्वा जेतवनं कोटिसन्थारेन अट्ठारसहिरञ्ञकोटीहि किणित्वा नवकम्मं पट्ठपेसि. सो मज्झे दसबलस्स गन्धकुटिं कारेसि, तं परिवारेत्वा असीतिमहाथेरानं पाटियेक्कसन्निवेसने आवासे एककूटागारद्विकूटागारहंसवट्टकदीघसालामण्डपादिवसेन सेससेनासनानि पोक्खरणीचङ्कमनरत्तिट्ठानदिवाट्ठानानि चाति अट्ठारसकोटिपरिच्चागेन रमणीये भूमिभागे मनोरमं विहारं कारापेत्वा दसबलस्स आगमनत्थाय दूतं पेसेसि. सत्था दूतस्स वचनं सुत्वा महाभिक्खुसङ्घपरिवुतो राजगहा निक्खमित्वा अनुपुब्बेन सावत्थिनगरं पापुणि.
महासेट्ठिपि खो विहारमहं सज्जेत्वा तथागतस्स जेतवनप्पविसनदिवसे पुत्तं सब्बालङ्कारपटिमण्डितं कत्वा अलङ्कतपटियत्तेहेव पञ्चहि कुमारसतेहि सद्धिं पेसेसि. सो सपरिवारो पञ्चवण्णवत्थसमुज्जलानि पञ्च धजसतानि गहेत्वा दसबलस्स ¶ पुरतो अहोसि. तेसं ¶ पच्छतो महासुभद्दा चूळसुभद्दाति द्वे सेट्ठिधीतरो पञ्चहि कुमारिकासतेहि सद्धिं पुण्णघटे गहेत्वा निक्खमिंसु. तासं पच्छतो सेट्ठिभरिया सब्बालङ्कारपटिमण्डिता पञ्चहि मातुगामसतेहि सद्धिं पुण्णपातियो गहेत्वा निक्खमि. सब्बेसं पच्छतो सयं महासेट्ठि अहतवत्थनिवत्थो ¶ अहतवत्थनिवत्थेहेव पञ्चहि सेट्ठिसतेहि सद्धिं भगवन्तं अब्भुग्गञ्छि. भगवा इमं उपासकपरिसं पुरतो कत्वा महाभिक्खुसङ्घपरिवुतो अत्तनो सरीरप्पभाय सुवण्णरससेकपिञ्जरानि विय वनन्तरानि कुरुमानो अनन्ताय बुद्धलीळाय अपटिसमाय बुद्धसिरिया जेतवनविहारं पाविसि.
अथ नं अनाथपिण्डिको पुच्छि – ‘‘कथाहं, भन्ते, इमस्मिं विहारे पटिपज्जामी’’ति. तेन हि गहपति इमं विहारं आगतानागतस्स चातुद्दिसस्स भिक्खुसङ्घस्स देहीति. ‘‘साधु, भन्ते’’ति महासेट्ठि सुवण्णभिङ्कारं आदाय दसबलस्स हत्थे उदकं पातेत्वा ‘‘इमं जेतवनविहारं आगतानागतस्स चातुद्दिसस्स भिक्खुसङ्घस्स दम्मी’’ति अदासि. सत्था विहारं पटिग्गहेत्वा अनुमोदनं करोन्तो –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;
ते ¶ तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –
विहारानिसंसं ¶ कथेसि. अनाथपिण्डिको दुतियदिवसतो पट्ठाय विहारमहं आरभि. विसाखाय पासादमहो चतूहि मासेहि निट्ठितो, अनाथपिण्डिकस्स पन विहारमहो नवहि मासेहि निट्ठासि. विहारमहेपि अट्ठारसेव कोटियो परिच्चागं अगमंसु. इति एकस्मिंयेव विहारे चतुपण्णासकोटिसङ्ख्यं धनं परिच्चजि.
अतीते ¶ पन विपस्सिस्स भगवतो काले पुनब्बसुमित्तो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने योजनप्पमाणं सङ्घारामं कारेसि. सिखिस्स भगवतो काले सिरिवड्ढो नाम सेट्ठि सुवण्णफालसन्थारेन किणित्वा तस्मिंयेव ठाने तिगावुतप्पमाणं सङ्घारामं कारेसि. वेस्सभुस्स भगवतो काले सोत्थिजो नाम सेट्ठि सुवण्णहत्थिपदसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढयोजनप्पमाणं सङ्घारामं कारेसि. ककुसन्धस्स भगवतो काले अच्चुतो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने गावुतप्पमाणं सङ्घारामं कारेसि. कोणागमनस्स भगवतो काले उग्गो नाम सेट्ठि सुवण्णकच्छपसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढगावुतप्पमाणं सङ्घारामं कारेसि. कस्सपस्स भगवतो काले सुमङ्गलो नाम सेट्ठि सुवण्णकट्टिसन्थारेन किणित्वा तस्मिंयेव ठाने सोळसकरीसप्पमाणं सङ्घारामं कारेसि. अम्हाकं पन भगवतो काले अनाथपिण्डिको नाम सेट्ठि कहापणकोटिसन्थारेन किणित्वा तस्मिंयेव ठाने अट्ठकरीसप्पमाणं सङ्घारामं कारेसि. इदं किर ठानं सब्बबुद्धानं अविजहितट्ठानमेव.
इति महाबोधिमण्डे सब्बञ्ञुतप्पत्तितो याव महापरिनिब्बानमञ्चा यस्मिं यस्मिं ठाने भगवा विहासि, इदं सन्तिकेनिदानं नाम, तस्स वसेन सब्बजातकानि वण्णयिस्साम.
निदानकथा निट्ठिता.